Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
:१९२
श्रीदशवकालिको फोई-कोई देवलोएसु-स्वोंमें (उत्पन्न होते ), केई-कोई-कोई नीरया-कर्मरजसे रहित-मुक्त होकर अत्य-इसी भवमें सिज्मंति-सिद्ध होजाते -मोक्ष चले जाते है॥१४॥
टीका-दुःखेन कर्नु योग्यानि दुष्कराणि-आचरितमशक्यानि कष्टसाध्यान्यातापनादीनि कृत्वा-विधाय, च-तथा दुःसहानि-मातरचित्तः सोडुमशक्यानि परीपहोपसर्गादीनि सोहा संसद्य केचिदम्मुनयः आशिष्टकर्माणः देवलोकेषुसौधर्मादिसरलोकेषु 'यान्तीति शेपः, केचित् कतिपये नीरजस्काः कर्मरजोविनिमुक्ताः अत्र अत्रैव भवे सिध्यन्ति-सिद्धा भवन्ति, शिवपदमासादयन्तीत्यर्थः । अत्र टीकान्तरेपु-'अ' त्यस्य 'देवलोकेषु' इत्यनेन सहान्वयकरणं सर्वथा प्रमादविजृम्भितम् ॥ १४ ॥ १४ ॥१४॥
कर्मावशेषेण ये मुनयो देवलोकं गच्छन्ति ते तत्र देवायुष्कमुपभुज्य ततश्च्युता आर्यक्षेत्रे मनुष्यजाती मुकुले च समुत्पद्य तद्भवमोक्षगामिनो भवन्तीति दर्शयितुमाह-'खवित्ता' इत्यादिमूलम्-खवित्ता पुवकम्माई, संजमेण तवेण य ।
सिद्धिमग्गमणुप्पत्ता, तायिणो परिनिव्वुडे ॥१५॥त्ति चेमि॥ उपसंहार करते हुए कहते हैं- 'दुकराई' इत्यादि ।
पूर्वोक्त गुणोंसे विशिष्ट मुनि दुष्कर आतापना आदि क्रियाओंका आचरण करके, तथा कायर पुरुष जिन्हें सहन नहीं कर सकते एस परीपह और उपसर्गोको सह कर अवशिष्ट-कर्मवाले कोई मुनि सोधम आदि देवलोकमें जाते हैं। जो कर्मरजसे सर्वथा मुक्त होजाते हैं वे इसी मनुष्य-भवमें सिद्धिपदको प्राप्त करते हैं। दूसरे टीकाकारोंने 'अत्र' शब्दको देवलोकके साथ जोड़ा है वह ठीक नहीं है, 'अन' शब्दका अर्थ-यहाँ-"इसी भव" ऐसा है ॥१४॥
व पसार २ai 3 छः दुकराई. त्याह.
પૂર્વોકત ગુણોથી વિશિષ્ટ મુનિ દુષ્કર આતાપના આદિ ક્રિયાઓનું આચરણ કરીને તથા કાયર પુરૂષે જે સહન કરી શકતા નથી એવા પરીષહ અને ઉપસર્ગો સહીને અવશિષ્ટ કર્મવાળા કઈ મુનિ સૌધર્મ આદિ દેવલેકમાં જાય છે જેને કર્મરજથી સર્વથા મુકત થઈ જાય છે તેઓ આ મનુષ્યભવમાં સિદ્ધિપદને પ્રાપ્ત કરે છે. બીજા ટીકાકાએ ગત્ર શબ્દને દેવલોક સામે જોડે છે તે બરાબર નથી. अत्र शहने अर्थ मा ' भा' मेवो. (१४).