Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
२९०
' श्रीदशकालिकमूत्रे दण्डायावत्वस्य भगवता स्पष्टं प्रतिपादितत्वात्, पीठके-काष्टनिर्मितचतुरस्राधासनविशेपे "चौकी, चौरंग' इति- मापापसिद्धे, फलके शयनोपयोगिकाष्ठविरचितपट्टादिरूपे, शय्यायांम्शयनोपकरणरूपायां बसती या, अस्या अपि धर्मोपकरणत्वात् , संस्तारके संस्तार्यते विस्वायते शयनाथिमिरिति संस्तारः (स+ स्त्रः कर्मणि घन) स एवं संस्तारका=(स्वार्थिकः कः) अर्द्धवतीयहस्तममाणस्तस्मिन् , दर्भादिनिर्मितास्तरणे इत्यर्थः । अन्यवरस्मिन् वा तथाप्रकारे तत्सदृशे संयमोपयोगिनि उपकरणजाते उपक्रियन्ते उपयुज्यन्ते संयमादिदार्थकृते यानि तान्युपकरणानि-साधनां संयमसाधनागीभूतोपकारकवस्त्रपात्रादीनि तेपा जात समूहस्तस्मिन् उपकरणमात्रे इत्यर्थः, समापतितं कीटादिकत्रसजीवम् । ततः तस्मात् हस्तादेः स्थानात् संयत एवम् सम्यग् यतमान एव 'संजयामेव' इति मूलपाठे आपलादी? - मकारथ, मतिलेख्यमत्यवेक्ष्य२ सम्यगवलोक्येत्ययः, ममृज्यर-पौनःपुन्थेन ममा निकादिद्वारा निस्सार्य एकान्ते निरुपद्रवस्थाने अप. नयेत् नीत्वा स्थापयेत् किन्तु संघातम् एकत्र पुञ्जीकरणेन पीडाजनकपरस्परशरीर संघर्पकारणदृढसंयोग सामान्येन सम्मेलनं वा नो नैव आपादयेत् संभापयेत् 'ण'मिति वाक्यालङ्कारे । 'संघातो दृढसंयोगः' इति वाचस्पत्यम् । यत्तु केचित्कल्पनीय है" ऐसा कहा है, अन्यको दण्ड धारण करना मना है। अत एव उनके द्वारा गृहीत दण्ड पर तथा चौकी पाटा (पह) शय्या अर्थात् उपाश्रय, क्योंकि यह भी एक धर्मोपकरण है, संस्तारक अर्थात् दर्भ आदिका बिछौना, तथा संयममें उपयोगी इस प्रकारका अन्य कोई उपकरण, इन सबमें कीट आदि जस जन्तु हों तो उन्हें संयमी स्वयं सम्यक प्रकार प्रतिलेखन करके बार-बार पूँजनी आदिसे पूंजकर बाधारहित एकान्त स्थानमें यतनासे रक्खें, किन्तु उन्हें इकट्ठा करके न रक्खें, क्योंकि ऐसा करनेसे उनको पीडा होनेकी संभावना है। कितनक અન્યને દંડ ધારણની મનાઈ છે, એટલે એમણે ધારણ કરેલા દંડ પર, તથા ચોક, પાટ, ચા અર્થાત્ ઉપાશ્રય, કારણ કે એ પણ એક ધર્મોપકરણ છે. સંસ્તારક અર્થાત્ દર્ભ આદિનું બિછાનું, તથા સંયમમાં ઉપયોગી એ પ્રકારનાં અન્ય કઈ ઉપકરણે, એ સર્વમાં કડી–કીડા આદિ ત્રસ જતુ હોય તે તેને સંયમી સ્વયં સમ્યક પ્રકારે પ્રતિલેખન કરીને વારંવાર પૂર્ણ આદિથી પૂંછને બાધારહિત એકાના સ્થાનમાં થતાથી મૂકે, પરંતુ એને એકઠાં કરીને ન રાખે, કારણ કે એમ કરવાથી તેમને પીડા થવાની સંભાવના રહે છે. કેટલાકે કહે છે કે રક્ષાને