Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९२
श्रीदशकालिकसूत्रे . टीका-अयतं यतनारहितं यथास्यातथा चरन् गच्छन् 'संयतः' इति शेषः, माणभूतानि माणन्तीति मागा उच्च्यासादिमन्तो द्वीन्द्रियप्रभृतयो जीवाः, भूतानि भवनशीला एकेन्द्रियाः पृथिव्यादयः, माणाय भूतानि चेति प्राणभूतानि (द्वन्द्वत्वात्परवल्लिगता) तानि-प्रसस्थावराणीत्यर्थः, हिनस्ति हन्ति, च-तथा पाप-पंपविलमर्थान्मलिनं भावमापयति पापयतीति, पंक्षेमम् आसमन्तात् पिपतिन्नाशयतीति, पान-पास्तमर्थात्माणिनामात्मानन्दरसपानम् आमोतिप्रामोति-गृहातीति, नरकादिकुगतिषु जीवान् पातयतीति, कर्मरजोभिरात्मानं पांशयतिमलिनयतीति वा पापं तदेव पापकं (कुत्सायां कन्) ज्ञानावरणीयादि, कर्म-तत्सम्बन्ध्यतिमूक्ष्मपुदलसवयं बनाति-उपार्जयति, ततस्तेन हेतुना, तस्यपापकर्मणः, फलं-परिणतिः कटुकं दुःखदम्, यद्वां 'कटुकफल'-मिति च्छाया, १ पांशयति-पांशु लिः, 'पार्ना न द्वयो रजः' इत्यमरः, सोऽस्यास्तीति
पांशुमान् , पांशुमन्तं करोति पांशयति 'तत्करोति तदाचष्टे' इति णिचीष्ठ बद्भावात् 'विन्मतोलग्' इति मनुपो लुक' ततष्टिलोपः । यतनारहित गमन करनेवाला संयत (साधु) दीन्द्रिय आदि प्राणोंकी तथा एकेन्द्रिय पृथिवीकाय आदि भूतोंकी अर्थात त्रस और स्थावर जीवोंकी हिंसा करता है, और ज्ञानावरणीयादि पापकर्मका उपार्जन करता है। पाप (१) मलिनताको प्राप्त कराता है, (२) नरक आदि अधागतिमें पहुंचाता है, (३) आत्माके हितका नाश करता है, (४) प्राणियोंके आत्मिक आनन्द रसको सुखा डालता है. (५) आत्माको कर्मरूपी रजसे मलिन कर देता है, इसलिए उसे पाप कहते हैं । अर्थात् अयतनापूर्वक प्रवृत्ति करनेसे जीवोंकी हिंसा होती है,और ज्ञानावरणीय आदि अशुभ कोका बन्ध भी होता है, और उस पापकर्मका परिणाम दुःखदायी
યતનાહિતપણે ગમન કરનાર સંવત (સાધુ) હીન્દ્રિય આદિ પ્રાણની તથા એકેન્દ્રિય પૃથિવીકાય આદિ ભૂતની અર્થાત ત્રસ અને સ્થાવર જીવોની હિંસા કરે છે અને જ્ઞાનાવરણીયદિ પાપકર્મનું ઉપાર્જન કરે છે. પાષ-(૧) મલિનતાને પ્રાપ્ત કરાવે છે, (૨) નરક આદિ અગતિમાં પહોંચાડે છે, (૩) આત્માના હિતને નાશ કરે છે, (૪) પ્રાણીઓના આત્મિક આનંદ રસને સુકાવી નાંખે છે. (૫) આત્માને કર્મ રૂપી રજથી મલિન કરી નાખે છે, તેથી તેને પાપ કહે છે. અર્થાત અયતનાપૂર્વક પ્રવૃત્તિ કરવાથી જીવોની હિંસા થાય છે, અને જ્ઞાનાવરણીય આદિ અશુભ કર્મોને બંધ પણ ઉત્પન્ન થાય છે. એ પાપકર્મનું પરિણામ દુઃખ