Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ४ गा. २-५ अयतनाया दुःखदफलम्
२९३ तत्-पापकर्म तस्य-भयतनया गच्छतः कटुकफलं-कटुकम् अनिष्टं फलं परिणामो यस्य तत् अशुभफलमदमित्यर्थः, भवति-जायते । अत्र पक्षे 'कटुक'-मित्यत्रानुस्वार आपलान् ॥१॥ मूलम्-अजयं चिट्ठमाणोय पाणभूयाई हिंसइ ।
बंधई पावयं कम्म, तं से होइ' कडुयं फलं ॥२॥ छाया--अयतं तिष्ठेश्व, माणभूतानि हिनस्ति ।
वनावि पाप कर्म, तत्तस्य भवति कटुकं फलम् ॥२॥ सान्वयार्थ:-अजय-अयतनापूर्वक चिट्ठमाणो खड़ा होता हुआ साधु पाणभूयाईस स्थावर जीवोंकी हिंसा-हिंसा करता है य=और पाये कम्मं-पाप कर्मको पंधई बांधता है, तं-उस कारण से उस पापकर्म का फलं फल कडयं दुःखदायी होइ होता है ॥२॥
टीका-'अजयं चिट्ठमाणो' इत्यादि । अयतं यतनारहितं तिष्ठन् करचरगादिप्रसारणेनाऽनवहितं दण्डवावस्थानं कुर्वन् । शेपं माग्वव्याख्येयम् ॥२॥ मूलम्-अजयं आसमाणो य, पाणभूयाइं हिंसइ ।
. . . ७... १० १३ १२, ११
बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥३॥ . छाया-~अयतमासीनथ, पाणभूतानि हिनस्ति ।
वनाति पापक कर्म, तत्तस्य भवति कटुकं फलम् ॥३॥ सान्वयार्थ:-अजयं अयतना-पूर्वक आसमाणो बैठता हुआ साधु पाणभूयाईन्त्रस स्थावर जीवोंकी हिंसइ-हिंसा करता है, य=और पावयं कम्मरूपापकर्मको पंधई-बांधता है, तं-उस कारण से उस पापकर्म का फलं-फल कडुयं-दुःखदायी होइ-होता है ॥३॥ होता है, तथा उसका कडुआ फल भोगना पड़ता है ॥१॥
'अजयं चिट्ठमाणो' इत्यादि। अयतनापूर्वक खड़ा होनेसे पापकर्म धंधता है और उसका कटुआ फल होता है ॥२॥ દાયી આવે છે, તથા એનાં કડવાં ફળ ભેગવવાં પડે છે. (૧) ___अजयं चिद्यमाणो त्यहि, मयतापू' मा २वापाथी पा५४ धाय છે અને તેનાં કડવાં ફળ આવે છે. (૨)