Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२४
श्रीदशा
रूद्रः, I) गद्दा समन्ततो देवस्य मूर्च्छनम्भावयोगस्तेन निहताः सम्मूर्च्छिमा मातापि संयोगं विने पपीलका मक्षिका-मकोटकाइय (आपल्या त्सिदिः) । उद्भाद्भिषप्रथिवीं भिचा जायन्त इति ते भा दयः । औपपातिकः उपपतनमुपपातः (पतधातोर्भावे घञ) देवनारकाणां मसि द्धगर्मसम्मूर्च्छनरूपजन्ममकारद्वयविलक्षण उद्भवस्तेन निर्वृताः ओषपातिकाः येक नारकाः, देवा हि पुष्पय्यायां नारकाम कुम्भ्यादिषु स्वयं समुत्पद्यन्ते । तानेव विशिनष्टि- 'येषा'-मित्यादिना, येषां केषाञ्चित्पूर्वोक्तानां प्राणानां = वासोटासादिमाणयताम्, अभिक्रान्तम् = आभिमुख्येन अभिमुखं वा मापकस्य क्रम गमनममिक्रान्तं ' भवती 'ति शेषः । मतिक्रान्तं = पति-पातिकूल्येन प्रतिकूलं वा पज्ञापकस्य क्रमणम्, यद्वा मतिक्रान्तं = परानृत्य गमनम्, संकुचितं = संकोचः गात्रावकुञ्चनम्, प्रसारितं=रुरचरणादिमसारणं रुतं =शब्दकरणम्, भ्रान्तम् इतस्ततो भ्रमणम्, त्रस्तं = त्रासः - उद्वेगः पलायितं = पलायनं भयादिना स्थानान्तरगमनं 'भवती' - त्यध्याहृतेन प्रत्येकं सम्बन्धः । सर्व एवैतेऽभिकान्तादयः शब्दाः भार न्ताः । ते त्रसाः आगतिगतिविज्ञातारः=भगतिः आगमनम्, गतिः गमनं graat veer server होनेवाले शलम (टिड्डी) आदि उद्भिज हैं (७), गर्भ और संभूच्र्च्छन जन्मोंसे भिन्न देव और नारकोंके जन्मको उपपात कहते हैं, उससे उत्पन्न होनेवाले देव और नारकी औपपातिक कह लाते हैं (८), देव शय्या पर और नारकी कुम्भीमें स्वयं उत्पन्न होते हैं ।
ये सब पूर्वोक्त जीवों प्रज्ञापeat अपेक्षा सामने आना, लौटके पीछे जाना, इसी प्रकार अंगको सिकोड़ना, हाथ-पैर फैलाना, बोलना, भ्रमण करना, उद्विग्न होना, भय आदि कारणोंसे भागना आदि क्रियाएँ होती है । वे गमन आगमन आदिके जाननेवाले अर्थात् अधसंज्ञासे थनाश शसल (टीड) आदि भिनन उद्देवाय छे, (७) गर्भ भने समूर्छन જન્માથી ભિન્ન દેવ અને નારકોના જન્મને ઉપપાત કહે છે, તેથી ઉત્પન્ન થનાર દૈવ અને નારી ઔપપાતિક કહેવાય છે (૮) દેવ શા કુંભીમાં સ્વચ ઉત્પન્ન થાય છે.
પર અને નારી
એ આધા પૂર્વકત જીવાનું પ્રજ્ઞાપકની અપેક્ષાએ સામે આવવું, ફરીને પાછા धुं, ये राते अंग से अथवां, हाथ-या साववा, मोसवु, भ्रभवु, बुद्विग्न થવું, ભાદિ કારણે ભાગી જવું, વગેરે ક્રિયાએ હાય છે. તે ગુમનાગમન અાદિને જાણનારા અર્થાત્ એઘ-સંજ્ઞાથી પ્રવૃત્તિ કરનારા હોય છે. અનુકૂળતા