Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२६
श्रीदकालिको मनुष्याः, सर्वे देवाः, सर्व माणा पूर्वोक्ताः सफलमाणिनः परमधर्माणा-परमं मुवमेव धर्मों येषां ते मुखामिलापुका इत्यर्थः 'परमा' इत्यत्र दीर्घ आपलान् । एपः अनन्तरोदीरितस्वरूपोऽण्डमादिलक्षणः खलु-निभयेन पष्टः स्थावरपाका पेक्षया पठत्वमापनः जीवनिकायमाणिसमूहः 'प्रसफाय'-इति पोच्यतेफथ्यते प्रसकायनान्ना ख्यात इत्यर्थः ॥६॥
सर्वे प्राणिनः सुखामिलापिणी भवन्ति, सुखं च तेपामनारम्भेणव सम्पद्यतेऽत इदानीमनारम्भोपदेशः-'इथेसि' इत्यादि ।
मूलम् इच्चेसि छण्हं जीवनिकायाण नेव सयं दंड समारंभिज्जा, नेवन्नेहि दंड समारंभाविना, दंड समारंभंतेवि अन्ने न समणुजाणिज्जा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि। तस्स भंते! पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ॥७॥ - छाया-इत्येषां पण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेत, नैवान्येदेंण्डं सामारम्मयेत् , दण्डं समारममाणानप्यन्यान् न समनुजानीयात् , यावजीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्य न समनुजानामि । तस्य भदन्त ! भतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामिण
पटकायका आरम्भ न करनेका उपदेश देते हैं
सान्वयार्थ:--इसिम्इन पूर्वोक्त छण्हं छह जीवनिकायाणं-जीवनिका मनुष्य, सब देव, इस प्रकार पूर्वोक्त सब प्राणी सुखकी अभिलाषावाले हैं। इस छठे जीवनिकायको भगवानने त्रसकाय कहा है ॥६॥
समस्त प्राणी सुखके अभिलाषी हैं, किन्तु सुखकी प्राप्ति तब ही हो सकती है जब आरंभका परित्याग कर दिया जाय, इसलिए आरंभके त्यागका उपदेश देते है-'इच्चेसिं' इत्यादि। પૂર્વોક્ત બધાં પ્રાણ સુખની અભિલાષાવાળાં છે. એ છઠા જીવનકાયને ભગવાને उस-य छ. (6)
બધાં પ્રાણ સુખના અભિલાષી છે, પરંતુ સુખની પ્રાપ્તિ ત્યારે થાય છે કે જ્યારે આરંભનો પરિત્યાગ કરવામાં આવે તેથી આરંભના ત્યાગને ઉપદેશ આપે છેइच्वेसिं त्यादि