Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७६
श्रीकामिक न घटपेवन पालयेत्, गामिन्यान्न विदारयेदन विदीर्णतां नये, तथाऽन्येन (यूने वार्णवाहितीया) स्वगतिरिक्तननेन नाऽऽरलेसन , न विलेखये, न पहयेतन मेदगेन, मालिसन्त मा विलिसन या घट्टयन्तं वा भिन्दन्तं वा अन्य ध्यम्यन्तरं न समनुनानीयान् नानुमन्येव, इत्येवं भगवदुपदिष्टाचारपद्धतिसर क्षणपरायणान्तःकरणोऽई यावजीवया त्रिविध प्रिविधै नेत्यादि पूर्ववत् ११३ ॥१५॥
सम्पति क्रममाप्तामएफाययतनामा:-'से भियत वा०' इत्यादि । • मूलम्-से भिक्खू चा भिक्खुणी वा संजय-विरय-पडिहय-पञ्च. पंखायपावकम्मे दिया वाराओवाएगओवा परिसागओ वा सुक्त वा जागरमाणे वा से उदगंवा ओसंवा हिमं वामहियं वा करगवा हरतणुगं वासुद्धोदगंवा उदउल्लं वा कायं उदउलं वा वत्थं सोसाण वा कार्य ससिणिद्धं वा वत्थं न आमसिजा न संफुसिजा न आविलिज्जा न पविलिज्जा न अक्खोडिजा, न पक्खोडिज्जा, न आयाविना, न पयाविज्जा, अन्नं आमुसंतं वा, संफुसत वा आवीलंतं वा पवीलंतं वा, अक्खोडतं वा, पक्खोडतं वा, आयावत वा, पयावंतं वा न समणुजाणिज्जा ।जावजीवाए तिविहं तिविहण न घिसे तथा न हिलावे, न विदारे, न दुसरेसे ये सब क्रियाएँ कराव और न ये सब क्रियाएँ करते हुए अन्यको भला जाने ।
हे गुरुमहाराज ! इस प्रकार सर्वज्ञ भगवान द्वारा उपदेश किए हुए आचारकी रक्षा करने में मनको तत्पर रखनेवाला मैं तीन करण तान योगसे यह सब कार्य नहीं करूँगा ॥२॥१५॥ __ अब अपकायकीयतनाका प्रतिपादन करते हैं-'सेभिक्खू०' इत्यादि। એને ન ઘસે તથા ન હલાવે, ન વિદ્યારે, ન બીજાઓ પાસે એ બધી ક્રિયા કરાવે અને ન એ બધી ક્રિયાઓ કરનારા અન્યને ભલે જાણે.
હે શરૂ મહારાજ એ પ્રકારે સર્વજ્ઞ ભગવાને ઉપદેશેલા આચારની રક્ષા કરવામાં મનને તત્પર રાખનારે એ હું ત્રણ કરણ ત્રણ વેગથી એ બધાં કાર્ય रीश नहि. (1) (१५)
मायनी यतनानु प्रतिपादन ४२ छे-से भिक्खु या.