Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८०
श्रीवकालिम न उजावेजा न घावेजा न भिंदावेजा, न उजालावेज्जा न पज्जालावेज्जा न निवावेज्जा, अग्नं उंजंतं वा घडतं वा भिदंत वा उज्जालंतं वा पज्जालंतं वा निवावंतं वा न समजाणिज्जा। जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करोमि नकारवेमि करतंपि अन्नं नसमणजाणामि! तस्सभंते! पडिकमामि निदामि गरिहामि अप्पाणं वोसिरामि ॥३॥१७॥ ____ छाया-स मिसुर्वा मिथुफी या संपवविरतमतिहवपत्याख्यातपापकर्मा दिना वा रात्री वा एकको या परिपद्तो वा मुप्तो वा जाग्रता, सः अग्नि वा और वा मुमुरं वा अचिर्दा ज्याला या अलात वा शुद्धानि वा उल्का वा नोत्सित्र न घट्टयेत न भिन्यानोज्ज्वालयन्न प्रज्यालयेन्न निर्वापयेद, अन्येन नोत्सेचयन घटयेन भेदयेनोज्यालयेन्न मज्यालयेन्न निर्वापयेद् , अन्यमुसिञ्चन्तं वा घट्टया वा भिन्दन्तं वा उज्ज्वालयन्तं या मज्वालयन्तं वा निर्वापयन्तं वा न समनुमान यात् । यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयार कुर्वन्तमप्यन्य न समनुनानामि । तस्माद् भदन्त ! प्रतिक्रामामि निन्दामि आत्मानं व्युत्सृजामि ॥३॥१७॥ ..
(३) तेजस्काययतना. सान्वयार्थ:-संजयविरयपडिहयपच्चक्खायपावकम्मे वर्तमानकालान सावध व्यापारोंसे रहित, भूत-भविष्यकालीन सावध व्यापारोंसे रहित, वत्तमा कालमें भी स्थिति और अनुभागकी न्यूनता करके तथा पहले किय अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी, सेबह पूर्वोक्त मिस वा साधु भिक्खुणी वा अथवा साध्वी; दिया वा-दिनमें राओ वा अथक रात्रिमें; एगओ वा अकेला परिसागओ वा अथवा संघम स्थिता । वा सोया हुआ जागरमाणे वा अथवा जागता हुआ रहे, वहां से अगणि वा अग्निको इंगालं चा-अंगारेको मुम्मुरंवा मुमुर-भूभूदर-(तुषामिका अचिं या-ज्योति-मूलानिसे विच्छिन्न ज्वालाको, जालं वामूलागिसे अविच्छि जलती हुई ज्वालाको, अलायं वा-जिसका अग्रभाग जल रहा हो एस काठको, सुद्धागणि चाशुद्ध अग्नि-लोहपिण्डमें संबद्ध अग्नि अथवा विजलीरूप अग्निको, उकं वा-चिनगारियोंको न उजेजा इंधन डालकर बढावे नहीं,