Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
अध्ययन ४ सू. १६ (२)-अप्काययतना
२७७ मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥२॥१६॥ . छायास भिक्षुर्वा भिक्षुकी वा संयत-विरत-प्रतिहत-प्रत्याख्यातपापकर्मा दिवा वा रात्री वा एकको वा परिपद्गतो वा मुप्तो वा जाग्रद्वा स उदकं वा अवश्यायं वा हिमं वा मिहिको वा करकं वा हरतनुं वा शुद्धोदकं वा उदका वा कायं,उदका वा वस्त्रं,सस्निग्धं वा कार्य सस्निग्धं वा वस्त्रं नाऽऽमृशेन्न संस्पृशेन्नाऽऽपीडयेन प्रपीडयेनास्फोटयेन्न प्रस्फोटयेन्नातापयेन्न प्रतापयेत् ,अन्येन नाऽऽमर्शयेन्न संस्पर्शयन्नाऽऽपीडयेन्न प्रपीडयेन्नाऽऽस्फोटयेन प्रस्फोटयेन्नाऽऽतापयेन्न प्रतापयेत् , अन्यमामृशन्तं वा, संस्पृशन्तं वा, आपीडयन्तं वा, प्रपीडयन्नं वा,आस्फोटयन्तं वा, मस्फोटयन्तं वा, आतापयन्तं वा, प्रतापयन्तं वा न समनुजानीयात् । यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि। तस्माद् भदन्त ! प्रतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि ॥२॥१६॥
(२) अप्काययतना. सान्वयार्यः---संजयविरयपडिहयपचक्खायपावकम्मे वर्तमानकालीन सावध व्यापारोंसे रहित, भूत-भविष्यत्कालीन सावध व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके तथा पहले किये हुए अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी से-वह पूर्वोक्त भिक्खू वा साधु भिक्खुणी वा अथवासाध्वी दिया वा-दिनमें राओवा-अथवा रात्रिमें एगओ वा अकेला परिसागओवा अथवा संघमें स्थित सुत्तेवा-सोया हुआजागरमाणे वा अथवा जागता हुआ रहे, वहां सेन्चह-उदगं वा-जलको हिमं वा-हिमको महियं वाकुहरे-धूअर-को करगं वा-ओलेको हरतणुगं वा-यास पर बूंद-बूंद पड़ा हुआ जलविशेषको सुद्धोदगं वा-आकाशसे गिरे हुए निर्मल जलको (और) उदउल्लं या-जलसे भीने हुए-गीले कार्य-शरीरको उदउलं वा वत्थंजलसे भीगे हुए वस्त्रको ससिणिद्धं वा कार्य-कुछ-कुछ गीले शरीरको ससिणिद्वं वा वत्यंकुछ-कुछ गीले वस्त्रको न आमुसिज्जा-जराभी स्पर्श न करे, न संफुसिज्जा अधिक स्पर्श न करे, न आवीलिज्जा-पीडित न करे, न पवीलिज्जा-अधिक पीडित न करे, न अक्खोडिज्जा-स्फोटन न करे, न पक्खोडिज्जा-मस्फोटन नकरे, न आयाविज्जा-तपावे नहीं, न पयाविज्जा अधिक तपावे नहीं, अE=3