Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
بخ
अध्ययन ४ सू. ८ ( १ ) - प्राणातिपातविरमणस्त्ररूपम्
46
किच
आत्मपरिणामहिंसन हेतुत्वात्सर्वमेव हिंसैतत् । अनृतवचनादिकेवल, मुदाहृतं शिष्यवोधाय ॥ २ ॥ ”
२३९
"
एवं चिय इत्थ वयं निदिहं जिणवरेहिं सन्देहिं । पाणाइवाय विरमण, मनसेसा तस्स रक्खट्टा ॥ ३ ॥ " अतवादी माणातिपात विरमणाख्यं प्रथमं महाव्रतमाह- 'पढमे० ' इत्यादि । मूलम् - पढमे भंते! महवर पाणाइवायाओ वेरमणं, सवं भंते! पाणाइवायं पञ्चक्खामि, से सुहुमं वा वायरं वा तसं वा थावरं वा नेव सर्व पाणे अइवाइज्जा, नेवन्नेहिं पाणे अइवायाविजा, पाणे अइवायंतेवि अन्नेन समणुजाणिजा जावजीवाए तिविहं तिविहेण मणेणं वायाए कारणं न करोमि, न कारवेमि, करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं
"असत्य वचन बोलने आदिसे भी आत्मा के परिणामोंकी हिंसा होती है, अतः असत्य आदि सभी हिंसारूप है । असत्य आदिका अलग कथन शिष्योंको स्पष्ट समझानेके लिए किया गया है ||२||"
तथा
"भगवानने एक प्राणातिपातविरमणको ही मुख्य कहा है अन्य व्रत उसीकी रक्षा के लिए हैं ||३|| "
इसलिये पहले-पहल प्राणातिपात विरमण महाव्रतका कथन करते "पढमे भंते ०" इत्यादि ।
અસત્ય વચન ખેલવા વગેરેથી પણ આત્માના પરિણામેાની હિંસા થાય છે, તેથી અસત્ય આદિ બધાં હિંસારૂપ છે. અસત્ય આદિનું જાદુ કથન શિષ્યાને સ્પષ્ટ સમજાવવાને માટે કરવામાં આવ્યું છે. ” (૨)
तथा
“ ભગવાને એક પ્રાણાતિપાત વિરમણને જ મુખ્ય કહ્યુ છે, અન્ય તે તેની રક્ષાને માટે છે. ” (3)
તેથી કરીને સૌથી પહેલાં પ્રાણાતિપાત–વિરમણુ મહાવ્રતનું કથન કરે છે— पढमे भंते० धत्याहि