Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ४ . १५ भिक्षुत्वसिद्धिः
२६७
कारित अनुमोदनारूप तीन करणसे (तथा) तिविहेणं तीन प्रकारके मणेणं= मनसे वाया = वचन से कारणं कायसे न करेमि=न करूँगा, न कारवेमिन कराऊँगा, करंतंपि = करते हुए भी अन्नं = दूसरे को न समणुजाणामि भला नहीं समझँगा। भंते !=हे भगवन् ! तस्स उस दण्डसे पडिक मामि= पृथक होता हूँ, निंदामि = आत्मसाक्षी से निन्दा करता हूँ, गरिहामि = गुरुसाक्षी से गर्दा करता हूँ, अप्पा = दण्ड सेवन करनेवाले आत्माको वोसिरामि=त्यागता हूँ || १ || १५ ॥
टीका - से= सः = भिक्षावृत्तिकत्वेन प्रसिद्धः, भिक्षुः =भिक्षितुं = याचितुं शीलं धर्मो वा यस्य स भिक्षुः । ('भिक्ष याञ्चायामलाभे लाभे चे' त्यस्माद्धातोः 'आकेस्तच्छील-तद्धर्म-तत्साधुकारिषु' इत्यधिकारे 'सनाशंसभिक्ष उ:' (३२१६२) इत्युप्रत्यये भिक्षुपदं सिध्यति ) । अत्र 'उ' प्रत्ययेन ताच्छील्ययोतनाद् भिक्षणशीलत्वं भिक्षुत्वमिति पर्यवस्यति ।
ननु कापायाम्बरधारिणामपि भिक्षोपजीवित्वेन तत्रोक्तभिक्षुलक्षणमतिव्याप्तमिति चेन्न -
भिक्षावृत्ति प्रसिद्ध भिक्षु कहलाते हैं, अर्थात् याचना करके आहारादि लेनेवालेको भिक्षु कहते हैं ।
संस्कृत व्याकरण अनुसार 'भिक्षु' पदमें 'उ' प्रत्यय लगा हुआ है । उससे यह प्रगट होता है कि भिक्षु उसे कहना चाहिए जो किसी वस्तुको बिना भिक्षाके न लें, अर्थात् भिक्षणशील भिक्षु कहलाते हैं ।
प्रश्न- गेरुआ या अन्य किसी प्रकारके रंगसे रंगे हुए कपड़े पहननेवाले संन्यासी आदि भी भिक्षु मांग कर अपने जीवनका निर्वाह करते हैं, इसलिए यह भिक्षुका लक्षण उनमें भी चला जाता है, वे भी भिक्षु कहलावेंगे ? |
ભિક્ષાવૃત્તિથી પ્રસિદ્ધ હાય તે ભિક્ષુ કહેવાય છે. અર્થાત્ યાચના કરીને આહારાદિ લેનારાને ભિક્ષુ કહે છે,
સંસ્કૃત વ્યાકરણને અનુસરીને મિશ્રુ શબ્દમાં ૩ પ્રત્યય લાગેલે છે. તેથી એમ પ્રકટ થાય છે કે ભિક્ષુ એને કહેવા જોઇએ કે જે કાઈ વસ્તુને ભિક્ષા વિના લે નહિ, અર્થાત ભિક્ષણશીલ હૈાય તે ભિક્ષુ કહેવાય છે.
પ્રશ્ન-ગેરૂથી યા અન્ય કાઈ પ્રકારના રંગથી રંગેલાં કપડાં પહેરનારા સન્યાસી આદિ પણ ભિક્ષા માંગીને પોતાના જીવનના નિર્વાહ કરે છે. તેથી એ ભિક્ષુનું લક્ષણુ એને પણ લાગુ પડે છે, તેઓ પણ ભિક્ષુ કહેવાશે ?