Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
अध्ययन ४ मू. १४-१५ (१)-पृथिवीकाययतना
२६५ टीका-इत्येतानि समनन्तरोदीरितलक्षणानि रात्रिभोजनविरमणपष्ठानि रात्री भोजनं रात्रिभोजनं, रात्रिभोजनाद्विरमणं रात्रिभोजनविरमणं, पण्णां पूरणं पष्ठं-पटसंख्यापपूरक, रात्रिभोजनविरमणं पष्ठं येपु तानि पञ्च महात्रतानि आत्महितार्थाय आत्मने हितम् इष्टमिति आत्महितम् , आत्मनो हित=मङ्गलमस्मादिति वाऽऽत्महितो मोक्षः स एवार्थः प्रयोजनम् आत्महितार्थस्तस्मै तथोक्ताय उपसम्पद्य-सामस्त्येन स्वीकृत्य विहरामि-संयमविपये विचरामि ॥१४॥
यतनापुरस्सरमेव व्रतग्रहणं सफलं भवतीत्यतस्तद्यतनास्वरूपं प्रदर्श्यते"से भिक्खू वा" इत्यादि।
मूलम्-से भिक्खू वा भिक्खुणीवा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढविं वा भित्तिं वा सिलं वा लेलं वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा पाएण वा कहेण वा किलिंचेण वा
अंगुलियाए वा सिलागाए वा सिलागहत्थेण वा न आलिहिज्जा न 'विलिहिज्जा न घहिजा न भिदिज्जा, अन्नं न आलिहाविजा, न विलिहाविजा, न घटाविज्जा, न भिंदाविज्जा, अन्नं आलिहंतं वा, विलिहंतं वा, घटुंतं वा भिदंतं वा न समणुजाणिज्जा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि - हे भगवन् । मैं पांच महाव्रतोंको और छठे रात्रिभोजनविरमण व्रतको आत्माके हित-मोक्ष-के लिए स्वीकार करके संयममार्गमें विचरता हूँ ॥४॥
व्रतोंको यतनापूर्वक स्वीकार किया जाय तभी वे सफल होते हैं, इसलिए यतनाका कथन करते हैं-'से भिक्खू०' इत्यादि ।
હે ભગવન્! પાંચ મહાવ્રતને અને છડા રાત્રિભૂજનવિરમણ વ્રતને આત્માને હિત-સ્વરૂપ મોક્ષને માટે સ્વીકાર કરીને સંયમ-માર્ગમાં વિચરું છું. (૧૪)
વતનો યતનાપૂર્વક સ્વીકાર કરવામાં આવે ત્યારે તે સફળ થાય છે, તેથી यतार्नु ४५न ४२ जे-जे भिक्खू० या.