Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ४ स. ७:पद्जीवनिकायानां दण्डपरित्यागः
२२९ त्रिविधेन कायेने 'त्यन्वये मनोवाकायानां मत्येकं त्रैविध्यं पामोवि तच्चाऽनिष्टं, नात्र मनादीनि प्रत्येकं त्रैविध्यमईन्ति किं तर्हि ? तद्व्यापारा एवेति चेन्न, " तदभावे हि 'मनसा वाचा कायेन' इत्येतावन्मात्रोक्तो 'न करोमि न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामी'-त्यनेन सह ' यथासंख्यमनुदेशः समानाम् ' (१।३।१०) इति वचनानुरोधेन 'शत्रु मिन्नं विपत्तिं च जय रञ्जय भञ्जये'-त्यादिवत् , एचोऽयवायावः' (६।१।७८) इत्यादिवद्वा क्रमिकान्वये 'मनसा न करोमि, वाचा न कारयामि, कायेन कुर्वन्तमप्यन्यं न ममनुजाअर्थ होगा कि 'तीन प्रकारके मनसे, तीन प्रकारके वचनसे और तीन प्रकारके कायसे' आरम्भ न करे । अर्थात् मन वचन कायके तीन तीन भेद होंगे। ऐसा अर्थ शास्त्रविरुद्ध है-शास्त्रोंमें भगवानने मन आदिके तीन तीन भेद नहीं बताये हैं, किन्तु मन आदिके व्यापारोंको तीन प्रकारका बताया है।
उत्तर-यह शंका ठीक नहीं है । यदि 'त्रिविधेन' न कहकर केवल 'मनसा वाचा कायेन' कह देते तो अर्थ ठीक न बैठता, क्योंकि जैसे कोई कहे कि "हेय और उपादेयको त्यागो और ग्रहण करो।" तो इस वाक्यमें क्रमसे 'हेय' के साथ 'त्यागो'का सम्बन्ध होजाता है और 'उपादेयके साथ 'ग्रहण करो'का। इसी प्रकार 'चोलपट्टा चादर पहनो, ओढो' कहनेसे यह अर्थ होता है कि "चोटपट्टा पहना-और चादर ओढो।" इसीप्रकार 'त्रिविधेन' (तीन प्रकारसे) पद न रखते મનથી, ત્રણ પ્રકારના વચનથી, અને ત્રણ પ્રકારની કાયાથી આરંભ ન કરે. અર્થાત મન વચન કાયાના પણ ત્રણ ભેદ બનશે. એ અર્થ શસ્ત્રવિરૂદ્ધ છે. શાસ્ત્રમાં ભગવાને મન આદિના ત્રણ ભેદ બતાવ્યા નથી, પરંતુ મન આદિના વ્યાપારને તે ત્રણ પ્રકારના બતાવ્યા છે.
उत्तर- २ २ नथी. ले त्रिविधेन न हीन व मनसा वाचा વાર કહ્યું હતું તે અર્થ બરાબર બંધ બેસત નહિ. કારણ કે જેમ કેઈ કહે કે “હેય અને ઉપ દેયને ત્યાગે અને ગ્રહણ કરે.” તે એ વાકયમાં ક્રમાનુસાર 'य'ना साथे 'त्याग'ना संग 5 तय छ भने यी साथ 'डए કરે . એજ રીતે “લપટ્ટો ચાદર પહેરે એ કહેવાથી એ અર્થ થાય છે 'यसपट्टो पडे। सने या१२ सोढी,' २ रीत त्रिविधेन (त्रय रे)