Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३२
-
-
-
. श्रीदत्रकालिको चारित्रैर्दीप्यते इति भान्तः ('मा दीप्ती' अस्मादोणादिकोऽन्तमत्ययः) स एवं भदन्तः, ('सिदिः प्रपोदरादित्वादेव')। : (एवं यथामति व्युत्पत्यन्तरेप्यपि निरुक्तोक्तशामटायनादिमतिपादितरीत्या साधनप्रक्रिया चोदया।) तत्सम्योधने हे मदन्त ! हे भगवन् ! अनेन सम्बोधन निर्देशेन व्रतप्रत्यारुयानादिकः सोऽपि क्रियाकलापो.गुरुसासिक एव विधातव्य इति चोधितम् । मतिझामामिम्मतिनिवर्ने भूतदण्डात्पृयगमवामीत्यर्थः । यसु टीकान्तरेषु 'पडिफमामी'-त्यस्य 'मतिकमामी 'ति छायोपलभ्यते सा प्रमादविजृम्भितेव, ('क्रमः परस्मैपदेपु' (१३७६) इति पाणिनिवचनवलेन क्रमे रुपधादीर्घस्य दुरित्यात् ।) निन्दामिन्जुगुप्से । गमजुगुप्से इत्येवाः ।
ननु तहि निन्दा-गईयोः 'कुत्सा निन्दा च गईणे-ति कोशरीत्या पर्यायत्वेन पौनरुक्यं वज्रलेपायितमेवेति चेन्न, यतः स्वसासिकी निन्दा, गुरुसाक्षिकी व गति परस्परं भवति भेदः । यद्वा निन्दा-साधारणी कुत्सा, गर्दा- सेवाति भूयसी'-ति परस्परमर्थ भेदान्नास्ति पर्यायता, यथा मद्ध एव कोपः क्रोधान साधारण इति कोप-क्रोधयोः पर्यायवाभावेन ध्यर्थवाभावात कुपधातुया
और सम्यक्चारित्रसे दीपनेवाले । इन सबको 'भंते' कहते हैं । इसी प्रकार और अर्थ भी समझने चाहिए । 'भदन्त!' इस सम्बोधनसे यह प्रगट होता है किसमस्त क्रियाएँगुरुमहाराजकीसाक्षीसे ही करनी चाहिए।
हे भगवन् ! मैं दण्डसे निवृत्त होता है, निन्दा करता हूँ, आर गर्दा करता हूँ। कोशोंमें निन्दा और गर्दा शन्दका एक ही अथ है इसलिए पुनरुक्ति होती है, ऐसा नहीं समझना चाहिए, क्योंकि निन्दा आत्मसाक्षीसे होती है और गहरे गुरुसाक्षीसे होती है । अथवा निन्दा साधारण कुत्साको कहते हैं और गर्दा अत्यन्त निन्दाको कहते हैं । અને સમ્યફ-ચારિત્રથી દીપ્તિમાન, એ બધાને મંતે કહે છે. એજ રીતે બીજા અથા पर सम सेवा. 'भदन्त' से समापनया मेभ घट थाय छे ॥धी यामा ગુરૂ મહારાજની સાક્ષીએ જ કરવી જોઈએ.
હે ભગવન! હું દંડથી નિવૃત્ત થઉં છું, નિન્દા કરું છું અને ગહ કરૂં છું. શબ્દકોશમાં “નિદા” અને “ગહ' શબ્દને એકજ અર્થ છે, તેથી પુનરૂકિત થાય છે, એમ ન સમજવું, કારણ કે નિંદા આત્મસાક્ષીએ થાય છે અને ગર્લ્ડ ગુરૂ સાક્ષીએ થાય છે. અથવા નિંદા સાધારણ કન્સાને કહે છે અને ગહીં અત્યંત નિંદાને કહે છે.