Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
। अध्ययन ४. ६ त्रसकायवर्णनम्
२२५ सयोविज्ञातारः वेदितारः ओघसंज्ञया प्रवृत्तिमन्तः स्वस्वाभिक्रान्तप्रतिक्रान्तादिस्वपयकाऽवबोधसम्पन्ना भवन्तीत्यर्थः । ३२ इन्द्रियादिविभागप्रदर्शनेन तानेव परिचाययति'ये चे' त्यादि, ये च कीट
गाः कीटा: कृमयो गण्डोलकमभृतयः, तजातीया अन्ये द्वीन्द्रियाच, पतङ्गा:
साश्चतुरिन्द्रियास्तज्जातीया भ्रमरादयश्च । याच कुन्थु-पिपीलिकाः, कुन्थवश्व ििलकाश्चेत्यनयोरितरेतरयोगे 'परवल्लिङ्ग द्वन्द्व तत्पुरुपयो -रिति परवल्लिङ्गता। कुधा चलन्त एव परिज्ञेया न स्थिताः मूक्ष्मत्वात् लघुकायजीवाः, पिपीलिका:= की कास्तज्जातीयास्त्रीन्द्रियाच, द्वि-त्रि-चतुरिन्द्रियक्रममुल्लङ्घय द्विचतुस्त्रीन्द्रियेति व्युणिोपादानमार्पत्वात्सूत्रगते.चिच्याच । ततः सर्वे द्वीन्द्रियाः, सर्वेत्रीन्द्रियाः, सो रिन्द्रियाः, सर्वे पश्चेन्द्रियाः, सर्वे तिर्यग्यो निकाः, सर्वे नैरयिकाः, सर्वे प्रवृई करनेवाले होते हैं । अनुकूलता और प्रतिकूलताको सामान्यतया ओ संज्ञासे जानते हैं। इन्द्रियोंका विभाग करके फिर उनका कथन करते हैं
मि, लट,गण्डोल आदि उनकी जातिवाले दीन्द्रिय हैं। शलभ और उन जातिके भ्रमर आदि चार इन्द्रियवाले होते हैं । कुन्थु और पिपीलिी (चिउंटी) तथा उनकी जातिके अन्य जीव तीन इन्द्रियवाले होते हैं। - यती श्रीन्द्रिय यतानेके बाद पहले चार इन्द्रिय फिर तीन इन्द्रियवाले जीव __यह हैं, यह कथन आप होनेसे किया गया है, इसलिए सब दीन्द्रिय, सूत्रीन्द्रिय,सवचतुरिन्द्रिय,सब पंचेन्द्रिय,सव तिर्यश्च,सव नारकी, सब
પ્રતિકૂળતાને સામાન્ય રીતે એવ–સંજ્ઞાએ કરી જાણે છે.
ઈદ્રિના વિભાગ કરીને હવે એનું કથન કરવામાં આવે છે - જ કૃમિ (કરમિયાં), લટ, અળસીયાં વગેરે એની જાતિવાળા કન્દ્રિય છે. તીડ અને બની જાતિવાળા ભ્રમર આદિ ચાર ઇંદ્રિયવાળા છે. કુંથવા અને કીડી તથા તેની અતિવાળા બીજા જી ત્રણ ઇંદ્રિયવાળા હોય છે. અહીં દ્વિદ્રિય બતાવ્યા પછી જે હેલાં ચાર ઈદ્રિયવાળા અને પછી ત્રણ ઇદ્રિયવાળા બતાવ્યા છે, એ કથન આઈ
વાથી કરેલું છે. એ રીતે બધા કીન્દ્રિય, બધા શ્રીન્દ્રિય, બધા ચતુરિન્દ્રિય, બધા પંચંદ્રિય, બધા તિર્યંચ, બધા નારકી, બધા મનુષ્ય, બધા દેવ, એ પ્રકારે
or:
M