Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
अध्ययन ४ मु. १ महावीरशब्दार्थः
१९९ ___'सा च पड्जीवनिकाया' इत्यध्याहियते उत्तरवाक्याऽऽकामोत्थानाय, श्रम
नाम्यति-तपस्यतीति श्रमणस्तेन सार्द्धद्वादशवर्षाणि घोरतपश्चरणाच्छ्रमण इति प्रसिद्धिं लब्धपता, भगवता, काश्यपेन कश्यपगोत्रोत्पन्नेन महावीरेण= वीरयति-पराक्रमते मोक्षानुष्ठाने इति वीरः' , यद्वा वि-विशेषेण ईरयति गमयति मापयति मोक्षं मतिं भव्यजनानिति, वि-विशेषेण ईर्ते गच्छति क्षपिताखिलकर्मा मोक्षमिति, वि-विशेषेण ईरयति कम्पयति कपायादिपरिपन्थिन इति, वि-विशेपेण ईस्यति-प्रक्षिपति घनघातिकर्मपटलमवकरनिकरमिवेति, वि-विशेषेण ईरयति-भेरयति प्रवर्तयति संयमाघनुष्ठाने प्राणिन इति वा वीरः, महाँचासौ वीरथ महावीरस्तेन श्रीवर्द्धमानस्वामिनेत्यर्थः । प्रवेदिता-प्रकर्पण सकलमाणिगगस्य स्वस्त्रमापापरिणमनरूपेण यथावस्थितार्थद्वारेण च वेदिता केवलाऽऽलोकेन
१ 'वीर विक्रान्ती' अस्मात्पचायच् ।
२ 'ईर गतौ कम्पने च' इत्यादादिकात् 'ईर क्षेपे' इति चौरादिकाचधातोः पचायच् ।
साढे बारह वर्ष तक घोर तपश्चरण करनेके कारण श्रमण नामसे प्रसिद्ध काश्यप गोत्र में उत्पन्न होनेवाले भगवान महावीरने, वीर शब्दके छह अर्थ हैं, अर्थात्-(१) मोक्षके अनुष्ठानमें पराक्रम करनेवाले, अथवा (२) भव्य जीवोंको मोक्षकी प्राप्ति करानेवाले, या (३) समस्त कोको दूर करके मोक्षको प्राप्त होने वाले, (४) कपाय आदि शत्रुओंको सर्वथा हरानेवाले, (६) चार धन-घातिया कोंको कचरेकी तरह दूर करनेवाले (६) प्राणियोंको विशेप-रूपसे संयमके अनुष्ठानमें प्रवृत्ति करानेवाले श्रीवर्द्धमान स्वामीने, प्रत्येक प्राणीकी अपनी २ भापामें परिणत होनेवाले इस प्रवचनको केवल-ज्ञानसे जानकर प्रतिपादन किया है, पूर्वापर
સાડા બાર વર્ષ સુધી ઘેર તપશ્ચર્યા કરવાને કારણે શ્રમણ નામથી પ્રસિદ્ધ, કશ્યપ ગેત્રમાં ઉત્પન્ન થએલા ભગવાન્ મહાવીરે (વીર શબ્દના છ અર્થ છે કે, અથ (૧) એક્ષના અનુષ્ઠાનમાં પરાક્રમ કરનારા, અથવા (૨) ભવ્ય જીને મોક્ષની પ્રાપ્તિ કરાવનારા, યા (૩) સર્વ કર્મોને દૂર કરીને મોક્ષને પ્રાપ્ત થએલા, (૪) કષાય આદિ શત્રુઓને સર્વથા હઠાવનારા, (૫) ચાર ઘનઘાતી કર્મોને કચરાની પેઠે દૂર કરી દેનારા, (૬) પ્રાણુઓને વિશેષ-રૂપથી સંયમના અનુષ્ઠાનમાં પ્રવૃત્તિ કરાવનારા. એવા શ્રી વર્ધમાન સ્વામીએ, પ્રત્યેક પ્રાણીની પિત–પિતાની ભાષામાં પરિણત થવાવાળું આ પ્રવચન કેવળ જ્ઞાનથી જાને પ્રતિપાદન કર્યું છે,