Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
--
-
-
अध्ययन- ४: सू. ५ वनस्पतिभेदाः. मूलवीजा मूलमेव. बीजं येषां ते कमलकन्दप्रभृतयः । पर्वबीजाः पर्वणि-ग्रन्यौ पर्वेव वा बीजं येषां ते तथा इक्षप्रमुखाः । स्कन्धवीजा: स्कन्धः-स्थुइं स एव बीजं येपां- ते तथा शल्लकीप्रभृतयः ।. बीजरुहानीजाद रोहन्तिप्रादुर्भवन्तीति ते तथा शालिगोधूमादयः । सम्भूचिमा संमृर्छन्तिबीनं विनापि दग्धभूमावपि समुद्भवन्तीति ते तथोक्ताः पृथिवीजलसंयोगमात्रजनितास्तृणविशेषा इत्यर्थः । आपत्वात्सिद्धिः। तथा तृणलताः तृणानि लताश्चेत्यर्थः । वनस्पतिकायिका अवशिष्टाः समस्तवनस्पतय इत्यर्थः । यद्वा 'तृणलतावनस्पतिकायिकाः' इत्येक
मूलबीज-मूलही जिनका पीज़ हो वह, कमलका कन्द आदि मूल: बीज हैं। ___ पर्ववीज-पोर (गांठ)में या पर्वही जिनका चीज है ऐसे, गन्ना (सांठा),
आदि पर्ववीज़ कहलाते हैं। . स्कन्धवीज-स्कन्ध (थुड)ही जिनका बीज है उस. शल्लकी आदिको स्कन्धबीज कहते हैं। ..' बीजरुह-चाँवल गेहूं आदि चीजसे उग़नेवाली वनस्पतिको बीजरूह कहते हैं।
संमूछिम-चिना चीजके जलीहुई भूमिमें भी जो पृथ्वी और ललके संयोगसे उग जावे ऐसी घास आदिको संमूच्छिम.कहते हैं। तृणलता-तिनका (घास) और लताएँ सव वनस्पतिकायिक है। अथवा "तृणलतावनस्पतिकायिकाः ५ यह एकही पद है। दर्भ મૂલબીજ–મૂળજ જેનું બીજ છે તે કમળને કંદ આદિ મૂલબીજ છે. -
પર્વબીજ-ગાંઠુ યા પર્વમાં જેનું જ છે એવી શેરડી આદિ પર્વબજ उपाय छे.
&ઘબીજ–સ્કઘ–થડજ જેનું બીજ છે એવા શત્રુકી આદિ ને સ્કંધબીજ કહે છે. બીજરૂહ -ળા ઘઉં આદિ બીજથી ઉગનારી વનસ્પતિને બીજરૂહ કહે છે. સ્મૃછિમનબીજ વિના મળી ગએલી ભૂમિમાં પણ જે પૃથ્વી અને જળના ગથી ઉગે એવાં ઘાસ આદિલે સંમૂરિઝમ કહે છે. Pre-dri (प्रास ) मने सत से या वनस्पतिथि: छ..
वृणलतावनस्पतिकायिका : सेमे HD. (East)