Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१६
श्रीदवेकालिकसूत्रे
शस्त्रं चास्य द्रव्य भावभेदाद्विविधं तत्र द्रव्यशखं स्व-पर-तद्भय-काय मेदा स्त्रिविधम् । स्वकायशखं पौरस्त्यादिवायोः पात्रात्यादिवायुः। परकायशखमनलादि । उभयकायशस्त्रमनलादिसंतप्तो वायुरेव । भावशस्त्रं तु वायुं प्रति मनसो दुष्पवृषिः ।
वायुः सचित्ताचित मिश्रमेदात्रिधा, तत्र सचितो धनवातादिः, अचित्तो रतिप्रभृतिषु पूरितः सोऽप्यन्तर्मुहर्त्ता यावदेकं याममचेतनः, तदनु पूर्ण द्वितीययामं यावन्मिथः, तत्यात्सचित एव रोगावस्थायां artistered स्पादि
१ nearest द्वितीयशतके मथमोद्देशे वाय्वधिकारे
" से भंते ! किं पुढे उद्दार अपुढे उद्दाइ ? गो० ! पुढे उद्दार नो अपुट्ठे उद्दाइ" छाया - 'स (वायुः) भगवन् ! कि स्पृष्टः अपद्रवति ( म्रियते) अस्पृष्टः अपद्रवति ? गौतम ! स्पृष्टः अपद्रवति नो अस्पृष्टः अपद्रवति' । अस्य टीका- ' स्पृष्टः स्वकायशस्त्रेण परकायशस्त्रेण वा अपद्रवतिम्रियते ' ।
वायुकायका शस्त्र द्रव्य-भाव-भेद से दो प्रकारका है, द्रव्यशस्त्र-स्वपर-उभयकायके भेदसे तीन प्रकारका है। वहां स्वकाय शस्त्र पूर्व आदि दिशाके वायुका पश्चिम आदि दिशाका चायु, परकाय-शस्त्र अग्नि आदि है, उभयकाय शत्र अग्नि आदिसे तपा हुआ वायु ही है । वायु तीन प्रकारका है-~~
(१) सचित्त, (२) अचित्त, (३) मिश्र । घनवात आदि सचित्त है, हति या रबरकी थैली आदिमें भरी हुई हवा अचित्त होती है, किन्तु अन्तर्मुहूर्त्त के बाद एक पहर तक अचित रहती है, उसके बाद दूसरे पहर तक मिश्र अवस्थामें रहती है बादमें सचित होजाती है। रोग आदि अवस्थामें वायुकी आवश्यकता होने पर दृति आदिमें भरा हुआ વાયુકાયના શસ્ત્ર દ્રવ્ય-ભાવભેદે એ પ્રકારના છે. દ્વવ્યશસ્ત્ર સ્વ-પર-ઉભયકાયના ભેદે કરી ત્રણ પ્રકારને છે, ત્યાં સ્વકાયશસ્ત્ર-પૂર્વીઆદ દિશાના વાયુને પશ્ચિમઆદિ દેશાને વાયુ, પરકાયશસ્ત્ર અગ્નિ આદિ છે, ઉભયકાયશસ્ત્ર અગ્નિાદિથી તપેલે વાયુ જ છે. ભાવશ પહેલાની જેમ સમજી લેવું, વાયુ ત્રણ પ્રકારને છે.(१) सत्ति, (२) अशित, (3) मिश्र धन-पात आहि वायु सथित छे, મસક યા રબ્બરની થેલી નંદમાં ભરેલી હવા અચિત્ત છે; પરન્તુ અંતર્મુહુર્તની પછી એક પ્રહર સુધી અચિત્ત રહે છે, ત્યારપછી મીન્ત પ્રહર સુધી મિશ્ર અવસ્થામાં રહે છે, અને ત્યારબાદ સચિત્ત બની જાય છે. રેગાદિ અવસ્થામાં વાયુની આવશ્યક્તા પડતાં મસક આદિની અંદર ભરેલા અચિત્ત વાયુ સાધુઓને ગ્રાહ્ય છે,