Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीदशा
विलोक्य प्रतिपादिता, स्वाख्याता = मृष्टु-पूर्वापराविरोधियुक्तयुक्तिभिरुपपन्नतयाख्याता = उक्ता, सुप्तामृष्ठ सदेवमनुजासुरसमायां दिव्यध्वनिना = रूपिता, यद्वा धातूनामनेकार्यत्वादुपसर्गसमभिव्याहारवलाह पिरा सेवनार्थः, या च येनैव रूपेणाऽख्याता तेनैव रूपेण कर्षेण शता=मासेविता, अजुतोऽपि हिंसां परिहरता भगवता यथाकथिवमाचरितेत्यर्थः । तदेतदध्ययनं जीवनिकायाख्यं धर्ममनसिः धर्ममरूपकम् यद्वा धर्ममप्तिः एतदपरसाकं = मम अध्येतुम् = अभ्यसितुं श्रेयः शस्यं निःश्रेयसकरमित्यर्थः ॥ १ ॥ एतन्निशम्य जम्बूस्वामी परिपृच्छति - ' कयरा०' इत्यादि । मूलम् - करा खलु सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ? ॥२॥
>
छाया --- कतरा खलु सा पड्जीवनिकाया नामाध्ययनं श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुमज्ञप्ता, श्रेयो मेऽध्येतुम् अध्ययनं धर्ममज्ञप्तिः ? ॥२॥
सान्वयार्थः -- सा खलु =बह छज्जीवणिया = पड़जीवनिकाया कयरा कौनसी हैं ? जो अज्झयणं नाम=अध्ययन नाम से प्रसिद्ध है, जो कासवेगं = कश्यप गोत्रीय समणेण श्रमण भगवया भगवान् महावीरेण = महावीर ने विरोध-रहित और युक्तियों सहित कहा है, देव मनुष्य और असुरोंकी सभा-समवसरण में दिव्य ध्वनिसे प्ररूपित किया है। अथवा भगवानने जैसा कहा है वैसा ही उन्होंने आचरण किया है ।
इसलिए यह पड्जीवनिकाया नामक, धर्मकी प्ररूपणा करनेवाला अध्ययन मेरे अध्ययन करनेके लिए श्रेय है-कल्याणकारी है ॥१॥
यह सुनकर जम्बूस्वामी प्रश्न करते हैं- 'करा खलु०' इत्यादि । પૂર્વાપર-વિરાધ-રહિત અને યુતિ સહિત કહ્યું છે, દૈવ મનુષ્ય અને અસુરોની સભા-સમવસરણમાં દિવ્ય ધ્વનિથી પ્રરૂપિત કર્યું છે. અથવા ભગવાને જેવું કહ્યું છે એવું તેમણે આચરણ કર્યું છે.
તેથી કરીને આ ષ નિકાયા નામક ધર્માંની પ્રરૂપણા કરનારૂં અધ્યયન મારે અધ્યયન કરવાને શ્રેય છે કલ્યાણકારી છે. (૧)
या सांगीने
स्वाभी प्रश्न रे -कमरा खलु० छत्याहि.