Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
am
श्रीदवेकालिकमूत्र पटलविघटनमनितानन्तचतुष्यलक्ष्मीः (८), धर्मा अपवर्गद्वारकपाटोदाटनसाध
नम् , श्रुतादिरूपो यथाख्यातचारित्ररूपो या (९), ऐश्वर्य लोक्याधिपत्यं (१०) , चाऽस्यास्तीति भगवान् तेन तथोक्तेन, एवम् धम्मो मंगलमुस्टि '-मित्याया__ रभ्य 'तायिणो परिनिव्बुढे' इत्यन्तं यावत् पूर्वोपदिष्टरूपेण, आख्यातम्-परस्प
रासङ्कीर्णतया कथितम् , मे मया श्रुतम्-श्रवणगोचरीकृतम् । सल्लशब्दो वारयालङ्कारे । इह-अस्मिन् प्रवचने, पड्जीरनिकायनामाध्ययनम् पट् च ते पृथिव्य. सेनोवायुवनस्पतित्रसलक्षणा जीवराति पडूजीवास्तेषां निकाय: समूहः प्रतिपाधत्वेनाऽस्ति यस्यामागमपद्धती सा 'पड्जीवनिकाया' तन्नाम यस्य तच्च तदध्ययनं चेति षड्जीवनिकायानामाध्ययनम् 'अस्ती-तिशेपः ।
१ सूत्रे 'छन्जीवणिया' इति पदं 'स्वरायस्य । (४१४६६२)इति निकायाघटकयकारस्य लोपे, 'कग-च-ज-त-द-प य-बां पायो लुक् ' इति ककारलोपे कृत 'नि+आ+आ+' इति स्थिते 'सवणे दीर्घः' (११२१७) इति द्वयोराकारयोः स्थाने दीर्थंकादेशे 'अत्रों यश्रुतिः' इति यकारश्रुत्या णत्वेन च सिद्धम् । -~.(७) अन्तराय कर्म के नाशसे उत्पन्न होनेवाला अनन्त बल, (0) धातिया कर्मरूपी पटलके हट जानेसे प्रादुर्भूत होनेवाली अनन्त-चतुष्टय लक्ष्मी, (९) मोक्षके द्वारको खोलनेका साधन भुत-चारित्र-यथाख्यातचारित्ररूप धर्म, (१०) तीन लोकका आधिपत्य रूप ऐश्वर्य। । ये सब भगशब्दके अर्थ जिनमें पाये जाते हैं उन्हें भगवान कहते हैं। हे आयुष्मन् ! 'धम्मो मंगलमुकिट से लेकर 'तायिणो परिनिव्वुडे' तक सब भगवानने ही कहा है और मैंने सुना है। इस अध्ययनका नाम 'पड्जीवनिकाया' है। यह इसलिए कि इसमें पृथिवी आदि पड्जीव-निकार्योका वर्णन है। અનંત બળ. (૮) ઘાતી-કમ-રૂપી પડળ હડી જવાથી ઉત્પન્ન થનારી અનંત ચતુષ્ટય લક્ષમી, (૯) મોક્ષના દ્વાર ખોલવાના સાધન થત–ચારિત્ર - भ्यात-रित्र-३५ धर्म, (१०) र ! माधिपत्य-३५ *श्य.
આ બધા ભગ શબ્દના અર્થો જેનામાં મળી આવે છે તેને ભગવાન કહે છે. के मायुश्मन्! धम्मो मंगलमुकिटं थी वहन वायिणो परिनिन्बुढे सुधी ધાધું. ભગવાને જ કહ્યું છે અને મેં સાંભળ્યું છે. આ અધ્યયનનું નામ “વડુ • જીવનિકાયા છે. તે એટલા માટે કે એમાં પૃથિવી-આદિ છે જીવનિકાયનું વર્ણન છે.
-
-
-
-
-