Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
१९४
श्रीदशकालिको विधकर्माणि क्षपयित्वा क्षयं नीत्वा परिनिर्वता:-परि सर्वतोमावेन निता:फर्मजनित-सन्तापरादित्येन शीतलीभूताः 'भवन्ती'-ति शेपः, सिध्यन्तीत्यर्थः । इति ब्रवीमीति पूर्ववत् ॥ १५ ॥ इति श्री विश्वविख्यात-जगहल्लभ-मसिद्धवाचक-पञ्चदशभाषा-कलिव-ललितकलापाऽऽलापक-प्रविशुद्ध-गद्य-पद्य-नैकग्रन्यनिर्मापक-वादिमानमर्दकश्रीशाहूछत्रपति-कोल्हापुरराजमदत्त-जैनशास्त्राचार्य-पद-भूपितकोल्हापुरराजगुरु-बालब्राह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्य श्रीघासीलालबविविरचितायां श्रीदशवकालिकसूत्रस्याऽऽचारमणिमजूपाख्यायां व्याख्यायां तृतीय 'क्षुल्लकाचारकथा'ऽऽख्यमध्ययनं समाप्तम् ॥ ३॥
कोको नाश करके सर्वथा मुक्त हो जाते हैं-कर्मजन्य संतापसे रहित होकर परमशीतलीभूत होते हैं अर्थात् सिद्ध हो जाते हैं।
श्रीसुधर्मा स्वामी जम्बूस्वामीसे कहते हैं-हे जम्बू ! तीसरे अध्य. यनका जैसा भाव भगवानने फरमाया है, वैसा ही तुमसे कहताहूँ॥१५॥
इति "क्षुल्लकाचारकथा" नामक तीसरे अध्ययनका हिन्दीभापानुवाद समाप्त ॥३॥
-
કરીને સર્વથા મુક્ત થઈ જાય છે-કર્મજન્ય સંતાપથી રહિત થઈને પરમશીતલીભૂત થાય છે, અર્થાત્ સિદ્ધ થઈ જાય છે.
સુધમાં સ્વામી જંબૂ સ્વામીને કહે છે- જંબૂ ! ત્રીજા અધ્યયનને જે ભાવ ભગવાને ફરમાવે છે તે હું તને કહું છું. (૧૫)
ઈતિ “ક્ષુલ્લકાચારકથા' નામક ત્રીજા અધ્યયનનું
गुजराती-पानुवाद समाप्त. (3)