Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ३ गा. १०-११ अनाचीर्णत्यागिमुनिस्वरूपम्
१८७
च = पुनः लघुभूतविहारिणाम् = लघुभूतो = वायुस्तद्वदमतिबद्धं विहरन्ति तच्छीलास्तेपां वायुवदप्रतिबन्धविहारिणामित्यर्थः । एतत् = पूर्वोक्तं स द्विपञ्चाशत्मकारकम् अनाचीर्णम्=अनासेवितम् अनाचीर्णम् = अनासेवितम् ' अस्ती 'ति शेषः ॥ १० ॥ १० ॥
अनाचीर्णत्यागिनो मुनयः कोदृशा भवन्ति ? - इत्याह
1
२
3
*
मूलम् - पंचासत्रपरिन्नाया, तिगुत्ता छ संजया ।
५
6 ू
पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो ॥११॥
छाया:- पञ्चाभूवपरिज्ञाता, त्रिगुप्ताः पसु संयताः । पञ्चनिग्रहणा धीरा, निर्ग्रन्था ऋजुदर्शिनः ॥ ११ ॥ सान्वयार्थ :- पंचासवपरिन्नाया=पांच आस्त्रयों के त्यागी, तिगुत्ता=मनोगुप्ति १ वचनगुप्ति २ कायगुप्ति ३ से युक्त, छ=छह कायमें संजया-संयमवान्, पंचनिग्गहणा=पांच इन्द्रियोंके निग्रह करनेवाले धीरा परीपह उपसर्ग सहनेमें धीर निग्गंधा=मुनि उज्जुदंसिणो = मोक्षमार्गके आराधक होते हैं । भावार्थ- जो अनाचीणका त्याग करते हैं वे गाथोक्तविशेषणों से विशिष्ट होते हैं ॥। ११ ॥
टीका - पञ्चापरिज्ञाताः =आस्रवति= आक्षरति मिथ्यात्वादिनालिकाभ्यः कर्मसलिलमात्मasia यैस्ते आस्वा हिंसादयः, पञ्च च त आस्रवायेति पञ्चास्रवाः सकल संयमसे युक्त और चायुकी तरह अप्रतिबन्ध विहार करनेवाले मुनिराजों के ये पूर्वोक्त बावन अनाचीर्ण हैं ॥१०॥
अनाचीणका त्याग करनेवाले मुनि कैसे होते हैं ? सो कहते हैं'पंचासत्र०' इत्यादि ।
,
जिनके द्वारा आत्मारूपी तालाव में मिथ्यात्वादिरूप नालाओंसे कर्मरूपी जल आता है उन्हें आस्रव कहते हैं । वे आस्रव मिथ्यात्व યુક્ત અને વણુની પેઠે અતિબંધ વિહાર કરનારા મુનિરાજોના એ પૂકિત ભાવન અનાચીણું છે.
અનાચીનિ ત્યાગ કરનારા મુનિએ કેવા હેાય છે? તે કહે છે पंचासव० छत्याहि
જેની દ્વારા આત્મારૂપી તળાવમાં મિથ્યાદિ-રૂપ નાળાથી કમરૂપી જળ આવે છે તેને આસવ કહે છે. એ આસ્રવે મિથ્યાત્વ અવિરતિ આદિ ભેદ્દે