Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९१
अध्ययन ३ गा. १३-१४ उपसंहारः उपशमं प्रापिताः परीपहरिपको यैस्ते तथोक्ताः, धृतमोहा:-मुह्यति सदसद्विवेकरहितों भवत्यात्माऽनेनेति मोहोऽज्ञानं धृतः समुज्झितो मोहो.. यैस्ते तथोक्ताः, जितेन्द्रिया-जितानि-रागद्वेपवंशात्स्वविषयप्रवृत्त्युपरोधपूर्वकं वशीकृतानि इन्द्रि‘याणि चक्षुरादीनि यैस्ते एवंविधा महर्षयः-मुनयः सर्वदुःखमहीणार्थ='प्रहीण'. मिति सौत्रत्वाद् भावतान्तं गृह्यते, तथा च-सर्वाणि च तानि दुःखानि च सर्वदुःखानि सर्वदुःखानां पहीणं-परित्यागः सर्वदुःखपहीणं, सर्वदुःखमहीणाय इदं सर्वदुःखमहीणार्थम् ‘अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्य '-मिति समासः । यद्वा 'पक्षीणार्थ '-मिति तदर्थः, सर्वदुःखमक्षीणार्थ-शारीरिक-मानसिकनिखिलदुःखविनाशार्थ प्रक्रामन्ति समुद्युञ्जते स्त्रीयां शक्तिं स्फोरयन्तीत्यर्थः॥१३॥
सम्पत्यध्ययनमुपसंहरन्नाह--'दुक्कराई' इत्यादिमूलम्-दुक्कराइं करित्ताणं, दुस्सहाई सहेत्तु य ।
केइत्थ देवलोएसु, केइ सिज्झंति नीरया ॥१४॥ छायाः-दुष्कराणि कृत्वा, दुस्सहानि सोद्वा च । ___ केचिदत्र देवलोकेपु, केचित् सिध्यन्ति नीरजस्काः ॥ १४ ॥
सान्वयार्थ-दुक्कराई–दुष्कर आतापना आदि करित्ताणं करके यऔर दुस्सहाइंकायर पुरुषोंके असह्य ( परीपह आदि ) सहेत्तु-सह करके केई=
१-'निप्ठान्तस्य न पूर्वनिपातः, 'लक्षणहेतोः क्रियायाः' इति मूत्रनिर्देशेन पूर्वनिपातप्रकरणस्याऽनित्यत्वात् । सत्-असत्के बोधसे वंचित करनेवाले मोहको नष्ट कर देते हैं। इन्द्रियोंकी अपने अपने विपयमें जो प्रवृत्ति होती है, उस प्रवृत्तिको रोक कर इन्द्रियोंको वशमें करके जितेन्द्रिय होते हैं, ऐसे महर्पि शारीरिक और मानसिक समस्त प्रकारके समस्त दुःखोंका विनाश करनेके लिए पराक्रम फोड़ते हैं ॥१३॥ સત્ અસના બધાથી વંચિત કરનારા મેહને નષ્ટ કરી નાંખે છે. ઇન્દ્રિયની પિતા પિતાના વિષયમાં જે પ્રવૃત્તિ થાય છે, તે પ્રવૃત્તિને રેકીને ઇન્દ્રિયને વશ રાખીને જિતેન્દ્રિય બને છે, એવા મહર્ષિઓ શારીરિક અને માનસિક બધા પ્રકારનાં બધાં દુકને વિનાશ કરવાને માટે પરાક્રમ કરે છે. (૧૩)