Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ३ गा. १२ अनाचीर्णत्यागिमुनिस्वरूपम्
छाया - आतापयन्ति ग्रीष्मेपु, हेमन्तेवमावृताः । वर्षासु प्रतिसंलीनाः संयताः सुसमा ( हिताः )धिकाः ॥ १२ ॥ सान्वयार्थ :- सुसमाहिया - मशस्त समाधिवाले संजया संयमी मुनि गि म्हेसु = ग्रीष्म ऋतु में आयावयंति = आतापना लेते हैं, हेमंतेसु = हेमन्तऋतु में अवाउडा=अल्पवत्र या वखरहित रहते हैं, वासासु =वर्षाऋतु पडिसंलीणा=कछएकी भांति इन्द्रियोंका गोपन करते हैं, अर्थात जिस ऋतुमें जिस प्रकारकी तपस्या से अधिक कायक्लेश होता हो उस ऋतुमें वही तपस्या करते हैं ॥ १२ ॥
टीका - सुसमाधिकाः समाधीयतेऽस्मिन् मनो विवेकिभिरिति समाधिः- मशस्वभावाऽवस्थानम्, सुशोभनः समाधिर्येषां ते तथोक्ताः = विनय - श्रुतादिसमाधिसम्पन्नाः । यद्वा 'सुसमाहिताः' इति च्छाया, 'निरवद्यव्यापारविधानदत्तावधानाः ' इति तदर्थः । संयता = मवचनमननयतनावन्तः मुनयः ग्रीष्मेषु = धर्मर्तृषु आतापथन्ति = ऊर्ध्वाभिमुखावस्थानादिना परितापयन्ति स्वतनुमिति शेषः, आतापनां विदधतीति यावत् । घ्नन्ति = नाशयन्ति शैत्याधिक्येन चित्तसमाधिमिति हेमन्ताः हिमोऽन्तोऽवयवोऽस्त्येपामिति वा पृषोदरादित्वाद् हेमन्तास्तेषु हिमर्चुपु अप्राकृताः=
"
१८९
१ ( ' हन्तेर्मुट् हि च ' उणादिमू. ३ | १२९ ) इति झच् हन्ते हिरादेशो मुडागमो गुणश्च ।
जिस अवस्थामें आत्मज्ञानी जन प्रशस्त-भावोंसे रमण करते हैं उसे समाधि कहते हैं । अनाचीर्णोका त्याग करनेवाले साधु उस विनय श्रुत आदि चार प्रकारकी समाधिको प्राप्त करते हैं, अथवा निरवद्य व्यापार करने में सदा सावधान रहते हैं । तथा प्रवचनके मनन करनेमें यत्नवान् रहते हैं । ग्रीष्म ऋतु में सूर्यके सम्मुख मुख करके भुजाएँ फैलाकर आतापना लेते हैं। शीत ऋतुमें घोड़े कपड़े रखते, या कपड़ोंको
જે અવસ્થામાં આત્મજ્ઞાની જન પ્રશસ્ત–ભાવાથી રમણ કરે છે તેને સમાધિ કહે છે. અનાચીનિા ત્યાગ કરનારા સાધુએએ વિનય શ્રુત આદિ ચાર પ્રકારની સમાધિને પ્રાપ્ત કરે છે, અથવા નિરવદ્ય વ્યાપાર કરવામાં
સદા સાવધાન
યત્નવાનું રહે છે. ગ્રીષ્મ ઋતુમાં કરીને આતાપના લે છે. શીત દૂર કરીને ઠંડીની આતાપના લે છે,
रहे छे. તથા પ્રવચનનું મનન કરવામાં સૂની સન્મુખ મુખ રાખીને ભુજાઓને પહાળી ઋતુમાં ચેડાં કપડાં રાખીને યા કપડાં