Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
११६
श्रीदवेकालिकम्त्रे मूलम्-समाए पेहाए परिव्वयंतो, सिया मणो निस्सरई वहिद्धा । १. ८
१३ १४ १५ १७ न सा महं नोवि अहंवि तीसे, इच्चेव ताओ विणइज्ज रागं ॥४॥ छाया-समया पेक्षया परिवनतः, स्यान्मनो निःसरति बहिः ।
न सा मम नो अपि अहमपि तस्याः , इत्येवं तस्या विनयेत रागम् ॥४॥ सान्चयार्थः-समाए-सम पेदाप मावनासे परिव्ययंतो संयममार्गमें विच. रते हुए साधुका मणो मन सिया-कदाचित्-कभी यहिदा-संयमगृहसे बाहर निस्सरई-निकल जाय तो "साबह स्त्रीमई-मेरीन नहीं है अवि और अहंविमैं भी तीसे उस स्वीका नो-नहीं हूँ" इचेव-इस प्रकार ताओ उस खोस राग-रागको विणइज्ज दूर करे ॥ ४ ॥
टीका-समया रागद्वेपपरिणतिरिक्तया स्वतुल्यया, प्रेक्षया प्रेक्षतेऽनयेति करणव्युत्पत्तिवलाद् दृपया, परिव्रजत विहरतः प्रोक्तरूपश्रामण्ये स्थितस्येत्यर्थः मना हृदयं, स्यात् कदाचित् मोहनीयकर्ममकृत्युदयवशाद् भुक्तभोगतया पूर्वकृतरत्यादिस्मरणेन तदन्यथात्वे विपयसेवनवान्छया वा, यहि संयमयोगाद्वाह्ये विपयादौ निःसरति-निर्गच्छति, अथ किं कर्तव्यं ? तदाह 'न सा' इति, साम परिचिन्त्यमाना स्त्री न मम, अपि-च अहमपि तस्यापरिचिन्त्यमानायाः
रागदेपरहित-समतापूर्वक विचरते हुए श्रामण्यमें स्थित मुनिकामन स्त्री आदिको देखने पर मोहनीय कर्मके उदयसे कदाचित् पहले भोगे हुए भोगोंका स्मरण होजानेसे, अथवा विपयसेवनकी इच्छा होनेसे संयमरूपी घरसे बाहर निकल जाय तो उस समय साधुको विचारना चाहिए कि मैं जिसकी अभिलापा करता है, वह स्त्री न मेरी है और न - રાગદ્વેષ રહિત સમતાપૂર્વક વિચરતાં ગ્રામયમાં સ્થિત મુનિનું મન એ આદિને દેખતાં મોહનીય કર્મને ઉદયથી કદાચિત પહેલાં ભગવેલા ભેગેનું
મરણ થઈ જવાથી, અથવા વિષય સેવનની ઈચ્છા થવાથી સંયમરૂપી ઘરની બહાર નિકળી જાય તે તે સમયે સાધુએ વિચારવું જોઈએ કે હું જેની અભિલાષા કરું છું તે સ્ત્રી નથી મારી કે નથી હું તેને. એ વિચાર કરીને એ સ્ત્રી પ્રત્યેના