Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन २ गा. ८-९ रथनेमिं प्रति राजीमत्युपदेशः
१४५
होकर संजम = संयमको चर - पालो । भावार्थ - राजीमती रथनेमिसे कहती है कि हम दोनों उच्च कुलोंमें उत्पन्न हुए हैं, अतः उगले हुए विपको वापिस पीजानेवाले गन्धन सापोंके समान हमको नीच न होना चाहिए ॥ ८ ॥
टीका- 'अहं च' इत्यादि । चद्वयं समुच्चयार्थम्, हे रथनेमे ! अहं = राजीमती भोगराजस्य तन्नन्ना प्रसिद्धस्य अस्मीतिशेषः, अहं भोगराजस्य पौत्रीति भावः । त्वं च अन्धकवृष्णेः=तन्नाम्ना प्रसिद्धस्य असि, अन्धकवृष्णिपौत्रोऽसीत्यर्थः । ततः किं ? तदाह - कुले= वंशेऽर्थानिष्कलङ्के गन्धनौगन्धनकुलसम्भूतसर्पसदृशौ, 'आवा' मिति गम्यते; माभूव = नभवेत्र, तस्मात् निभृतः = निश्चलो विपयादिभिरक्षोभ्यः सन् संयमम्=अनश्वरसुखसाधनभूतं निरवद्यक्रियाऽनुष्ठानं चर = पालय । इति गाथार्थः ८
१
२
७
९
3
૫
४
मूलम् - जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ ।
૧૦
૯
11
૧૨
वायाविद्दु व्व हो, अहिअप्पा भविस्ससि ॥ ९ ॥
छाया - यदि त्वं करिष्यसि भावं, या या द्रक्ष्यसि नारीः ।
वाताविद्ध इव हडो, -ऽस्थितात्मा भविष्यसि ॥ ९ ॥ सान्वयार्थ :- जह= यदि तंतुम जा जा जो-जो नारिओ =त्रीको दिच्छसि- देखोगे ( उन-उनपर ) भावं= बुरे विचार काहिसि=करोगे तो वायाविदुव्व=
((
अहं च' इत्यादि । हे रथनेमि ! मैं ( राजीमती) भोगराजकी पोती और उग्रसेनकी बेटी हूँ, और तुम अन्धकवृष्णि के पौत्र तथा समुद्रविजयके पुत्र हो, इसलिए दोनोंही निर्मल कुलोंमें उत्पन्न हुए हैं । हमें गन्धन कुलमें उत्पन्न होने वाले सर्पोंके समान नहीं होना चाहिये । अतः विषय आदिको त्याग करके अनन्त सुखके कारणभूत निरतिचार संयमका पालन करो ॥८॥
अहं च इत्याह हे रथनेभि ! हु ( शलभती) लोगरामनी पौत्री भने ઉગ્રસેનની પુત્રી છું, અને તમે અ ંધકવૃષ્ણુિના પૌત્ર તથા સમુદ્રવિજયના પુત્ર છે, એ રીતે આપણે બેઉ નિર્મૂળ કુલામાં ઉત્પન્ન થયાં છીએ. આપણે ગંધન કુળમાં ઉત્પન્ન થએલા સર્પાનાં જેવાં ન થવું જોઇએ. માટે વિષય આદિને ત્યજીને અનંત સુખના કારણભૂત નિરતિચાર સંયમનું પાલન કરો. (૮)