Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४८
श्रीदशवकालिकसूत्रे सम्मत्युपसंहरन्नाह एवं करति०' इत्यादि । मूलम्-एवं करति संबुद्धा, पंडिया पवियक्खणा ॥ ___ विणियति भोगेसु, जहा से पुरिसुत्तमो॥११॥त्तिवेमि॥ छाया-एवं कुर्वन्ति सम्बुद्धाः, पण्डिताः प्रविचक्षणाः ॥
विनिवर्तन्ते भोगेभ्यो, यथा स पुरुषोत्तमः ॥ ११ ॥ इति ब्रवीमि ।। सान्वयार्थः-संधुद्धा-सत् असत् के विवेकी पंडिया विपयदोपोंके ज्ञाता पवियक्खणा-आगमके मर्मज्ञ पुरुप एवं ऐसा ही करंति करते हैं, (वे) भोगेसु: भोगोंसे विणियति-निवृत्त होजाते हैं जहा जैसे से वह पुरिसुत्तमो-पुरुपोंमें श्रेष्ठ (स्यनेमि विपयोंसे निवृत्त हो गया)त्तिवेमि (पूर्ववत्) । भावार्थजो विवेकी होते हैं वे विपयोंके दोपोंको जानकर उनका परित्याग कर देते है, जैसे रथनेमिने परित्याग कर दिया था ॥११ ।।
॥इति द्वितीयाध्ययनस्य सान्वयार्थः ॥ २ ॥ _ टीका-सम्=सम्यग् बुद्धा बोधं प्राप्ताः हेयोपादेयज्ञानसम्पन्ना इत्यर्थः, सम्बु द्धत्वमेव विशेषयति-'पण्डिताः प्रविचक्षणा' इति विशेपणाभ्याम् । तत्र पण्डिता विषयप्रत्तिदोपज्ञाः, मविचक्षणा: विचक्षणश्रेष्ठाः आगममर्मवेदिनः प्राप्तचरणपरिणामा वेत्यर्थः, एवं-तथा कुर्वन्ति-समाचरन्ति । किं समाचरन्तीत्याह'विणियटृति भोगेस' इति, भोगेभ्यः-विपयेभ्यः विनिवर्तन्ते-उपरता भवन्ति, यथा सारथनेमिः, पुरुषोत्तमः पुरुषेषु श्रेष्ठः ।
उपसंहार- ‘एवं करंति०' इत्यादि ।
हेय और उपादेय वस्तुओंको सम्यक प्रकार समझनेवाले संयुद्ध, विषयोंमें प्रवृत्तिके दोपोंके ज्ञाता, आगमके रहस्यको जाननेवाले अथवा चारित्रके फलको प्राप्त करनेवाले प्रविचक्षण मुनिजन ऐसे ही करते है,
6५९२-एवं करंति. त्या.
હેય અને ઉપાદેય વસ્તુઓને સમ્યફ પ્રકારે સમજનારા સંબુદ્ધ, વિષયમાં પ્રવૃત્તિના દેના જ્ઞાતા, આગમના રહસ્યને જાણનારા અથવા ચારિત્રના ફળને પ્રાપ્ત કરનારા પ્રવિચક્ષણ મુનિજને એમ જ કરે છે, અર્થાત ભેગથી નિવૃત્ત