Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४७
अध्ययन २ गा. १० स्थनेमेधर्म संस्थितिः छाया-तस्याः स वचनं श्रुत्वा, संयतायाः मुभाषितम् ।
अंकुशेन यथा नागो, धर्मे सम्पतिपातितः ॥ १० ॥ सान्वयार्थ:-सो-वह (रथनेमि) तीसे-उस संजयाइ-संयमवती (राजीमती) के सुभासियं-सुभापित बयणं वचनको सोचा-सुनकर धम्मे-धर्ममें संपडिवाइओ-आगया-माप्त होगया, जहा-जैसे अंकुसेण-अंकुशसे नागो हाथी मार्गमें आ जाता है ॥ १० ॥
टीका-सः रथनेमिः, संयतायाः संयमवत्याः तस्याः राजीमत्याः, सुभापितमिति वैराग्यसारगर्मितत्वात् वचनं सदुपदेशं, श्रुत्वा समाकये 'स्थितः' इति शेपः अन्यथा 'सम्पतिपातितः' इत्यनेन समानंककत्वाऽभावात् क्त्वाप्रत्ययोत्पत्तिरसङ्गता स्यात् , यद्वा 'सम्प्रतिपातित' इत्यस्य णिजर्थाऽविवक्षया 'सम्पतिपन्नः' इत्यर्थः कर्त्तव्यः। अङ्कुशेन हस्तिचालनार्थ-लौहमयवक्राग्रास्त्रेण नागो यथा हस्तीव, धर्म-निनोक्तप्रवचनरूपे, सम्पतिपातितः संस्थापितः संस्थित इति वा, यथाऽङ्कुशेन प्रशमितमदो मतङ्गजोऽनुकूलं मार्गमवलम्बते तथा राजीमतीवचनेन दुरीकृतमदनमदो स्थनेमिरपि जिनोक्तधर्ममार्गमवलम्बितवानिति भावः ॥१०॥
जैसे अंकुशसे हाथी ठीक मार्ग पर आजाता है वैसे ही रथनेमि संयमवती राजीमतीके वैराग्य-परिपूर्ण वचन (सदुपदेश) सुनकर जिनेन्द्र भगवानके प्रवचन-रूप धर्म-मार्गमें स्थित हो गये, अर्थात् जैसे महावतके अंकुशसे मदोन्मत्त हाथीका मद चकनाचूर हो जाता है और वह सन्मार्ग पर आजाता है, उसी प्रकार राजीमती-रूपी महावतके वचन-रूपी अंकुशसे स्थनेमि-रूपी हाथीका विपयवासना-रूपी मद' दूर होगया और वे जिनोक्त धर्ममार्गमें प्रवृत्त होगये ॥१०॥
- જેમ અંકુશથી હાથી બરાબર માર્ગ પર આવી જાય છે, તેમજ રથનેમિ સંયમવતી રામતીનાં વૈરાગ્યપૂર્ણ વચન (સદુપદેશ) સાંભળીને જિનેન્દ્ર ભગવાનના પ્રવચનરૂપ ધર્મમાર્ગમાં સ્થિર બની ગયા. અર્થાત્ જેમ મહાવતના અંકુશથી મર્દોન્મત્ત હાથીને મદ ચૂર્ણ થઈ જાય છે, અને તે રાહ પર આવી જાય છે, તેમ રાજીમતીપ્પી મહાવતનાં વચનરૂપી અંકુશથી રથનેમિરૂપી હાથીને વિષયવાસનારૂપી મદ દૂર થઈ ગયું અને તે જિનેકત ધર્મમાર્ગમાં પ્રવૃત્ત થઈ गया, (१०)