Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ३ गा. ३-४ (५२) अनाचीर्णानि गृह्यमत्रं गृहिणां गृहस्थानाम् अमत्रं पात्रं प्रसंगादत्र तस्मिन्नभ्यवहरणादि (११),
राजपिण्डः राजार्थ निष्पन्नाऽऽहारः (१२), ' ' ' .
किमिच्छकं कः किमिच्छत्याहारादिक'-मित्येवं पृच्छचते यस्मिन् कर्मणि तत् , अन्नसत्र-(सदावत)-शालादित आहारादिग्रहणमित्यर्थः (१३),
संवाहनम् अस्थ्यादिसुखविशेषजनकं तैलादिना शरीरसंमर्दनम् (१४), दन्तप्रधावनं दन्तमार्जनम् (१५), संमच्छनं गृहस्थं प्रति कुशलादिरूपसावद्यमश्नकरणम् (१६), देहमलोकन-जलदर्पणादिपु मुखादिनिरीक्षणम् (१७), चकाराः समुच्चयार्थाः । संनिध्यादिपु परिग्रहादयो दोपाः प्रतीताः ॥३॥
(११) गृह्यमन-गृहस्थके पात्र में आहार आदि करना गृह्यमत्र है। . (१२) राजपिण्ड-राजाके लिए बनाया हुआआहार लेनाराजपिंड है। . (१३) किमिच्छक-जिसमें यह पूछा जाता है कि कौन क्या चाहता है ? अर्थात् दानशाला (सदाव्रत) आदिसे आहार लेना किमिच्छक है।
(१४) संवाहन-अस्थि, मांस, त्वचा, रोमको आनन्ददायक चार प्रकारका मर्दन करना संवाहन है । (१५) दन्त-प्रधाधन-दांत धोना।
(१६) संप्रच्छन-गृहस्थसे कुशल आदि रूप सावद्य प्रश्न पूछना।
(१८) देहप्रलोकन-जलमें अथवा दर्पण आदिमें अपना मुख आदि देखना । सन्निधि आदिमें परिग्रहादि दोप प्रसिद्ध हैं ॥३॥ - (૧૧) ગ્રામત્ર-ગૃહસ્થના પાત્રમાં આહાર આદિ કરે તે ગૃઘમત્ર उपाय छे.
(૧૨) રાજપિંડ-રાજાને માટે બનાવેલે આહાર લેવે તે રાજપિંડ છે.
(૧૩) કિમિરછક–જેમાં એ પૂછવામાં આવે છે કે તેને શું જોઈએ છે ? અર્થાત્ દાનશાલા (સદાવ્રત) આદિ પાસેથી આહાર લે તે કમિરિછક કહેવાય છે.
(१४) संपान-मस्थि, मांस, स्पया, रोमने मानहाय यार ४१२नु મર્દન કરવું એ સંવાહન છે. (૧૫) દંતપ્રધાન-દાંત જોવા
(૧૬) સંપ્રછન-ગૃહસ્થને કુશળ આદિ રૂપ સાવધ પ્રશ્નો પૂછવા.
(૧૭) દેહપ્રલેકન–જલમાં અથવા દર્પણ આદિમાં પિતાનું મુખ આદિ ai, सनिधि माहिमा परियाहि ५ प्रसिद्ध छ. (3)