Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन २ गा. ३-४ त्यागिस्वरूपम्
११५
भोगनेकी स्वतन्त्रता रहते हुए भी जो भोगोंको नहीं भोगता वह सच्चा त्यागी है । गाथामें "वि" शब्द आया है उससे यह प्रगट होता है कि यदि किसीको age समय मनोहर और मिय भोग न भी उपलब्ध हों तथापि उसकी इच्छा कदापि भोगनेकी न हो तो भी वह त्यागी ही है ॥ ३ ॥
1
टीका- 'च' शब्द: पूर्वगाथोक्तार्थनिवारकत्वेन 'तु' - शब्दार्थेऽवधारणार्थे चा, 'खलु' शब्दोऽवधारणार्थे, तथा चायमर्थः- यस्तु धानमाप्तानपि कान्तान= कमनीयान ( मनोहरान ) मियान्=अभिलपितान् भोगान्-शब्दादीन पृष्ठीकरोति पृष्टशब्दस्य तत्स्ये लक्षणया अपृष्ठस्थान पृष्ठस्थान करोति दूरतः परिहरतीत्यर्थः, ततो विमुखीभवतीति यावत् । एवं तु रोगावस्थायामपि संभवतीत्यतः स्पष्टयति-स्वाधीनः = रोगाद्यनभिभूतचिनः सन् भोगान् पूर्वोक्तलक्षणान् शब्दादीन, पुनर्योगग्रहणं 'द्धिं सुबद्धं भवती'-ति न्यायात्साकल्येन भोगत्वावच्छिन्नपरिग्रहार्थम् त्यजतिमुञ्चति, स खलु स एव त्यागीति उच्यते कथ्यते, न तु पराधीन इति गाथार्थः ॥ ३ ॥
उक्तविधस्यापि साधोः संयममार्गे विहरतः कदाचिद् विपयस्मरणेन प्रस्खलितचित्तता मामसाक्षीदिति तदुपायं दर्शयति- " समाए०" इति ।
जो महापुरुष पूर्वपुण्यके उदयसे प्राप्त हुए मनोहर और इष्ट शब्दादि faraint विधि-वैराग्य - भावना भाकर त्याग देते हैं उनसे विमुख हो जाते हैं और रोग आदिसे पीडित न होनेके कारण स्वाधीन (समर्थ) होते हुए भी विविध वैराग्य - भावना भाकर समस्त भोगोंको त्याग देते है वेही त्यागी कहलाते हैं ॥३॥
संयम मार्ग में विहार करते हुए त्यागी मुनिका मन, स्त्री आदिको देखने से कदाचित् विचलित (डांवाडोल) हो जाय तो उसको रोकने के लिए उपाय बतलाते हैं- 'समाए०' इत्यादि ।
જે મહાપુરૂષા પૂર્વ પુણ્યના ઉંચી પ્રાપ્ત થએલા મનેાહર અને ઇષ્ટ શબ્દાદ વિષયાને વિવિધ વૈરાગ્યભાવના ભાવીને ત્યજી દે છે-તેનાથી વિમુખ ની છે, અને રાગાદિથી પીડિત ન હેાવાને કારણે સ્વાધીન ( સમ) હોવા છતાં પણ વિવિધ વૈરાગ્ય-ભાવના ભાર્થીને ધા ભેગાને ત્યજી દે છે, તે જ ત્યાગી
उपाय छे. (3)
સચમ-માર્ગમાં વિહાર કરતા ત્યાગી મુનિનું મન, શ્રી દિને જોવાથી જો वियसित (अभाडोज) थ भय तो तेने रोडवाने भाटे उपाय बताये छे-'समाए० ' छत्याहि.