Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन २ गा. २-३ त्यागिस्वरूपम्
१.१.३
-
- मूलम्-वत्थगंधमलंकारं, इत्थीओ संयणाणि य ।
२ . १ ८ ..... १२ १० ॥ 13
अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चई ॥२॥ छाया-चखगन्धमलङ्कारं, स्त्रियः शयनानि च ।
अच्छन्दो यो न भुकते, न स त्यागीत्युच्यते ॥ २॥ सान्वयार्थ:-जे-जो अच्छंदा-पराधीन होनेसे क्स्यगंध-वस्त्र गन्ध अलंकारं आभूपण इत्थीओ-स्त्रियों य=और सयणाणि शय्या-(पलंग महल विगेरे) को न भुजंति नहीं भोगता है से बह चाइत्ति "त्यागी” ऐसा न बुच्चइ-नहीं कहा जाता है । अर्थात् अपनी इच्छासे विषयोंको न भोगनेवाला त्यागी कहलाता है । जो रोग आदि किसी कारणसे पराधीन होकर विपयोंका
सेवन नहीं कर सकता यह त्यागी नहीं कहलाता ॥ २ ॥ और____ टीका-अत्र 'अच्छंदा' 'जे' 'भुंजंति' इत्येतेषु पदेषु बहुवचनप्रयोगः सत्रित्वात् । तथा चायमर्थः-यः अच्छन्दः रोगाद्यभिभूततया पराधीनो बस्त्रं च गन्धश्चानयोः समाहारः वस्त्रगन्धं, तत्र वस्त्रं मसिद्धं, गन्धः चन्दनकर्पूरादिमुगन्धिद्रव्यं तत् , अलङ्कारः कुण्डलवलयादिस्तम् , स्त्यायतः शुक्रशोणिते यासु . १ यत्तु 'वहुवचनोद्देशेऽप्येकवचननिर्देशो विचित्रत्वात्सूत्रगतेः' इति, यच्च 'अत्र सूत्रगतेर्विचित्रत्वादहुवचनेऽप्येकवचननिर्देशः' इति, यदपि च 'कि - बहुवचनोद्देशेऽप्येकवचननिर्देशः ? विचित्रत्वात्सूत्रगतेविपर्ययश्च भवत्येवेति कृत्वाऽऽह-'नासौ त्यागीत्युच्यते' इति, तदिदं त्रितयमपि व्याख्यानं सूत्रपूर्वापराऽननुसन्धानमूलकत्वादनुपादेयमेव, यतो द्वितीय-तृतीयगाथयोस्तात्पर्यपर्यालोचनायामेकवचनान्तमयोग एव सूत्रकृतोऽभिप्रेत इति सूचीकटाहन्यायेनापि बहुवचननान्तेप्वेवैकवचनान्तत्वकल्पनं युक्तियुक्तमिति ॥
जो मनुष्य रोग आदिसे आक्रान्त होनेके कारण पराधीन है और पराधीनता (असमर्थता) के कारण वस्त्र, कस्तूरी, केशर, चन्दन, आदि गन्ध, अण्डल, कटक आदि आभूपण, स्त्री, शय्या और'च' शब्दसेसवारी - જે મનુષ્ય ગાદિથી આક્રાન્ત હોવાને કારણે પરાધીન છે અને પરાધીનતા (असमर्थता)ने रणे वस्त्र, ४२तूरी, शर, यहन मा गंध, स, xsi આદિ આભૂષણ, સ્ત્રી, શય્યા. અને ૨ શબ્દથી સવારી, આસન આદિનું સેવન