Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११४
श्रीदशवेकालिकसूत्रे
ताः स्त्रियः=कामिन्यस्ताः शय्यते येषु तानि शयनानि=पल्यङ्क-खट्टाचतुष्ककादीनि तानि चकारात् यानाऽऽसनादीनि नवते न सेवते सः, त्यागीति= त्यजति परिमुञ्चति संसारसम्बन्धं तच्छील इति, न उच्यते न कथ्यते इति गाथार्थः ॥ २ ॥
कस्तर्हि त्यागी ? इति चेत्तत्राह - ' जे य कंते' इत्यादि ।
,
3
५
मूलम् - जे य कँते पिए भोए, लद्धेवि पिटिकुन्वइ ।
19
11 12
13
साहीणे चयई भोए, से हु चाइत्ति दुच्चई ॥ ३ ॥
ܙ
छाया-यथ कान्तान् भियान् भोगान, लब्धानपि पृष्ठीकरोति । स्वाधीनस्त्यजति भोगान् स एव त्यागी इत्युच्यते ॥ ३ ॥
सान्वयार्यः-जे य=जो लद्धेवि = प्राप्त हुए भी कंते मनोहर पिए-अभीष्ट-मनगमते भोए=भोगोंको पिट्टिकुव्वत्याग देता है (और) साहीणे= स्वतन्त्र होते हुए मोह विषयोंको यई-त्यागता है से हनिय करके चाइति= " त्यागी" ऐसा बुचद्द= कहलाता है । अर्थात् भोगोंकी प्राप्ति होने पर भी और १- अधिकरणे ल्युट् । २ - प्रथमान्तमिदम् । ३- द्वितीयान्तमिदम् । ४-' भुजोऽनत्रने ' इत्यात्मनेपदं, सूत्रे तु प्राकृतत्वात्परस्मैपदम् ।
|
आसन आदिका सेवन नहीं करते हैं वे त्यागी अर्थात् संसारके सम्बधोका त्याग करने वाले नहीं कहला सकते हैं, क्योंकि असार समझकर ममता छोड़ना - रुचि न रखना-त्याग कहलाता है । रोग आदिसे ग्रसित ऊपर कहे हुए विषयोंकी ममता नहीं छोड़ता (रुचि रखता ) है इसलिए वह त्यागी नहीं कहला सकता ||२||
त्यागी किसे कहते हैं ? इसपर सूत्रकार कहते हैं- 'जे य०' इत्यादि । કરતા નથી તે ત્યાગી અર્થાત્ સંસારના સાંધાને ત્યાગ કરવાવાળા નથી કહેવાઈ શકતા કારણ કે અસાર સમજીને મમતા છેડવી રૂચિ ન રાખવી એજ ત્યાગ કહેવાય છે, રોગાદિથી ત્રસિત મનુષ્યા ઉપર કહેલા વિષયાની મમતા ાતા नथी, तेथी तेथे त्यागी उडेवाता नथी. (२)
त्यागी ने अछे ? मे विधे सूत्रार आहे हे-जे य० धत्याहि