Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन २ गा. ७ रयनेमि प्रति राजीमत्युपदेशः
१४३ रसौ राजीमती पुनर्यदुक्तवती तदेव तिसृभिर्गाथाभिः सूत्रकारो ब्रूते-‘धिरत्यु०' इत्यादि । मूलम-धिरत्थु ते जसोकामी, जो तं जीवियकारणा।
८ १२ १० १३ वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥७॥ __ छाया-धिगस्तु त्वां (ते) यशःकामिन् , यस्त्वं जीवितकारणात् ।
वान्तमिच्छस्यापासू, श्रेयस्ते मरणं भवेत् ॥७॥ रथनेमिके प्रति राजीमती कहती हैसान्वयार्थ:-जसोकामी हे यशके अभिलापी ते तुझे धिरत्यु-धिकार हो, जो-जो तं तूं जीवियकारणा=असंयमजीवन मुखके लिये वंतं-वमन किये -त्यागे हुएको आवेउं पीना इच्छसि चाहता है, (इससे तो) ते-तेरा मरणं मरजाना सेयं अच्छा भवे है । अर्थात्-संयम धारण करके फिर असंयममें आना अत्यन्त निन्दनीय है, और उस असंयमकी अपेक्षा संयमी अवस्था में मृत्यु होजाना अच्छा है ॥७॥ देख
टीका-कामयते धान्छति तच्छील कामी, यशसा संयमस्य कीतर्वा कामी यशाकामी, तत्सम्बुद्धौ हे यशाकामिन् !, यद्वा अकारच्छेदाद् हे अयश कामिन्= कुछ कहा उसे सूत्रकार तीन गाथाओंसे कहते हैं- 'धिरत्यु०' इत्यादि ।
हे यशके अभिलापी? तुझे धिक्कार है, जो असंयम जीवनके सुखके लिए वमन किये हुएको खाना चाहता है,इस प्रकारके जीवनसे मर जाना ही अच्छा है।
हे यश अर्थात् संयम अथवा कीर्तिकी इच्छा करनेवाले ! अथवा हे असंयम और अपयशके कामी ! तुझे धिक्कार है,तू अत्यन्त निन्दाका રમણીય રાજીમતીએ જે કાંઈ કહ્યું તે વાત સૂત્રકાર ત્રણ ગાથાઓમાં કહે છે – धिरत्यु० ईत्यादि.
હે યશના અભિલાવી ! તને ધિક્કાર છે, જે અસંયમ જીવનના સુખને માટે વમેલાને ખાવા ઈચ્છે છે, એ પ્રકારના જીવનથી તે મરવું જ વધારે સારું છે. યશ અર્થાત્ સંયમ અથવા કીર્તિની ઈચ્છા કરનારા, અથવા છે અસંયમ અને અપયશના કામી ! તને ધિકાર છે, તું અત્યંત નિંદાને પાત્ર છે. અથવા તે કામી !