Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.११०
श्रीदशकालिकाने -स्कत्य-निरतिचारचारित्रत्यादिगुणसम्परा, तस्य भावः कर्म वा श्रामण्यं श्रमणधर्म कुर्यात् प्रतिपालयेद, न हि संकल्पापीनचित्तचिवया व्यातिप्तस्य भावकियाशून्य-द्रव्य-क्रियामात्रपालनेन श्रामण्यं भवतीति गाथार्यः ॥ ॥१॥
अत्रायं संग्रहः" सचित्ताचिचदन्वेस मणुग्ने अमणुन्नए । रक्खए समभावं जो, समणो सो पखाई ॥१॥ हासं रई भयं सोगो, दुगुंछा य कसायया । एएहि विष्पमुफो जो, समणो सो पचई ॥२॥ पंचसमिइहिं समिओ, विगुत्तिगुत्तो य बंभयारी जो। परिसाहेइ मुजोग, सो समणो चुच्चई निच्चं ॥३॥
छाया" सचित्ताचित्तद्रव्येपु, मनोज्ञे अमनोमके। रक्षति समभावं यः, श्रमणः स मोच्यते ॥१॥ हास्यं रविभय शोको, जुगुप्सा च कपायता। एतेविषमुक्तो या, श्रमणः स प्रोच्यते ॥२॥ पञ्चसमितिभिः समितः, निगुप्तिगुप्तश्च ब्रह्मचारी यः।
परिसाधयति सुयोग, स श्रमण उच्यते नित्यम् ॥३॥ सर्वथा दूर भागते हैं उसी प्रकार पापकर्म जिसके पास न ठहरें वह 'श्रामण्य' (साधुपन ) कहलाता है। ऐसा श्रामण्य तय तक प्राप्त नहा होता जब तक वह काम-भोगका त्याग न कर देखें: जिसका चित्त कामके संकल्प-विकल्पोंसे व्याकुल रहता हो उसकी क्रियाएं भावशून्य द्रव्यक्रियाएँ हैं, केवल द्रव्यक्रियाओंका पालन करनेसे कोई श्रमण नहीं हो सकता, इस विषयमें संग्रहगाथाएँ हैं उनकाअर्थपहले आचुका है ॥२॥ પાળવું, તથા મૃગ જેમ સિંહથી સદા દૂર ભાગે છે તેમ પાપકર્મ જેની પાસે ન ઉભાં રહે તે “શ્રામણ્ય' (સાધુતા) કહેવાય છે. એવું શ્રમણ્ય ત્યાં સુધી પ્રાપ્ત નથી થતું કે જયાં સુધી તે કામભેગને ત્યાગ કરે નહિ, જેનું ચિત્ત કામના સંકલ્પવિક૬૫થી વ્યાકુળ રહેતું હોય છે તેની ક્રિયાઓ ભાવ્યશન્ય દ્રવ્યનક્રિયાઓ રાય છે. કેવળ દ્રવ્ય-ક્રિયાઓનું પાલન કરવાથી કેઈ શ્રમણ થઈ શક્તો નથી. આ વિષયમાં સંગ્રહ ગાથાઓ છે, જેને અર્થ પહેલાં આવી ગયો છે. (૧)