Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
१००
श्रीदशकालिकसूत्रे पप्ठी दाडोपशमनी यथा-गरने ज्वलनज्वालामालादन्दामाने गृही यदेव सधो जलकर्दमलिलोप्टप्रभृतिकमुपलभते तदेव प्रक्षिप्य पावकं प्रशमयति न तु गङ्गादिसलिलं प्रतीक्षते, तथा संयमरक्षार्थ निर्दोषेण रूक्षादिनाऽप्याहारेण शमयति क्षुधां मुमुक्षुर्भिक्षुरिति (६) ॥३॥
प्रशस्तैव भिक्षा साधुभिहीतल्या नेतरेति निशम्य शिप्यो गुरुं प्रत्याह। वयं च, इत्यादि । मूलम्-वयं च वित्तिं लभामो, न य कोई उवहम्मइ ।
अहागडेसु रीयंते, पुप्फेसु भमरा जहा ॥४॥ (छाया)-वयं च वृत्ति लप्स्यामहे, न च कोऽपि उपहन्यते ।
__ यथाकृतेषु रीयन्ते, पुप्पेषु भ्रमरा यथा ॥ ४ ॥ (६) दाहोपशमनी-जिस समय घरमें अग्नि धधक जाय उस समय घरका स्वामी जल्दीरमें जल कीचड़ धूल मिट्टी आदि जो कुछ मिलजाय उसीको डालकर आग बुझाता है। उस समय वह यह नहीं सोचताकि जव गंगासिन्धुका निर्मल नीर मिलेगा तभी आग बुझाऊंगा, उसीप्रकार संयमकी रक्षाके लिए मुमुक्षु भिक्षु तुच्छ आदि निर्दोपभिक्षासे क्षुधाका शान्त कर लेता है । इसलिए इसको दाहोपशमनी कहते हैं ॥३॥
'प्रशस्त भिक्षा ही साधुको ग्रहण करनी चाहिये अन्य नहीं' यह सुनकर शिष्य गुरुसे निवेदन करता है-'वयं च वित्ति' इत्यादि ।
(૬) દાહપશમની–જે સમયે ઘરમાં અગ્નિ ભભૂકી ઉઠે તે સમયે ઘરને ધણું જલ્દી-જલ્દી પાણી, કાદવ, ધૂળ, માટી વગેરે જે કાંઇ મળી જાય તે નાંખીને આગ બુઝાવે છે. તે વખતે તે એમ નથી વિચારતે કે જ્યારે ગંગા-સિંધુને નિર્મળ નીર મળશે ત્યારે આગને બુઝાવીશ. એ રીતે સંયમની રક્ષાને માટે સમક્ષ ભિક્ષુ લુvખી, તુચ્છ, આદિ નિર્દોષ ભિક્ષાથી સુધાને શાન કરી લે છે. तथी तने ' पशमनी' हे छ. (3)
ભિક્ષાજ સાધુએ ગ્રહણ કરવી જોઈએ. બીજી નહિ,” એમ સાંભमी शिष्य २३ सभी नियन ३२ छे:-वयं च वित्ति त्या