Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीदशनैकालिकसूत्रे
मुखजलोत्पत्तिः स्पष्टं प्रतिपादिता । शरीरविज्ञाने च मुखजलस्य पाचनशक्तिमत्त्वं प्रकटितम् ।
५४
अशुचिस्थानतया सुखजलस्य जीवोत्पत्तिस्थानत्वापादनं तु सर्वथा निर्मूलमेव, तथाहि - यावन्ति जीवोत्पत्तिस्थानानि सन्ति तानि प्रज्ञापनामुत्रे निर्दिष्टानि, यथा
II उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएस वा वंतेसु वा पित्तेसु वा पूयेसु वा सोणिएस वा सुषेसु वा सुकपुग्गलपरिसाढेसु वा विगयजीवकलेवरेसु वा धीपुरिससंजोएसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुट्ठाणेसु, एत्थ णं संमुच्छिममणुस्सा संमुच्छंति " इति ।
'शरीर विज्ञान' नामक ग्रन्थमें मुखजलके विषय में लिखा है कि उसमें पचानेकी शक्ति होती है ।
'अशुचिस्थान होनेसे मुखजल जीवोत्पत्तिका स्थान है' ऐसा कहना बिलकुल वेजड़ है । जीवोत्पत्तिके जितने स्थान हैं उन सबका निर्देश प्रज्ञापनासूत्रमें किया है " उच्चारेसु वा " इत्यादि,
अर्थात् " उच्चार (विष्ठा) में, प्रस्रवण (मन्त्र) में, कफमें, नाकके मैलमें, कैमें, पित्तमें, पीवमें, खून में, शुक्रमें, शुक्रपुद्गलपरिशाट (शुष्क शुक्रपुद्गलोंके फिर भीने होने) में, प्राणीकी लाशमें, स्त्रीपुरुषके संयोगमें, नगरकी गदर में, इन सब अशुचियोंके स्थानोंमें संमूच्छिम मनुष्य उत्पन्न होते हैं । "
27
ખાવાની ચીજોમાં મળ્યા કરે છે. ” અને " शरीरविज्ञान સુજલના વિષયમાં લખ્યું છે કે એમાં પચાવવાની શક્તિ ય છે.
નામના ગ્રંથમાં
"
અશુચિસ્થાન હાવાથી મુખજલ જીવાત્પત્તિનું સ્થાન છે ? એમ કહેવું બિલકુલ અમૂલક છે. વેપત્તિનાં જેટલાં સ્થાને છે એ બધાંના નિર્દેશ પ્રજ્ઞાપના સૂત્રમાં अछे : उच्चारेसु वा इत्याहि " स्यार ( विष्ठा ) मां, प्रसव (पिसाण) मां, ४३भां, नाइना सीटमां, बभन-उसटीमां, पित्तमां, पड़मां, सोहीमां, शुरु -पीर्य भां
શુક્રપુદ્ગલપરિશાટમાં શુક્રના સુકાયલા પુદ્ગલ ભીના થવામાં ), પ્રાણીના મુડદામાં, સ્ત્રીપુરૂષના સમાગમમાં, નગરની માળા (ગઢા)માં, એ અધ અશુચિંતાં સ્થાનામાં સમૃષ્ટિમ મનુષ્ય ઉત્પન્ન થાય છે. ”