Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीदशवकालिकसूत्रे मुखजलोत्पत्तिः स्पष्टुं प्रतिपादिता । शरीरविज्ञाने च मुखजलस्य पाचनशक्तिमत्त्वं प्रकटितम् ।
अशुचिस्थानतया मुखजलस्य जीवोत्पत्तिस्थानत्वापादनं तु सर्वथा निमलमेव, तथाहि-यावन्ति जीवोत्पत्तिस्थानानि सन्ति तानि मज्ञापनासूत्रे निर्दिष्टानि, यथा___" उच्चारेसु वा पासवणेसु वा खेलेसु चा सिंघाणपसु वा वंतेसु वा पित्तेसु वा पूयेसु वा सोणिगसु वा सुसु वा सुफपुग्गलपरिसाडेसु वा विगयजीवकलेचरेसुवा धीपुरिससंजोएसुवा गरनिन्द्वमणेसु वासवेसु चेव असुइटाणेलु, एत्थ णं समुच्छिममणुस्सा संमुच्छंति" इति ।
'शरीर विज्ञान' नामक ग्रन्थमें मुखजलके विपयमें लिखा है कि उसमें पचानेकी शक्ति होती है।
'अशुचिस्थान होनेसे मुखजल जीवोत्पत्तिका स्थान है ऐसा कहना विलकुल वेजड़ है । जीवोत्पत्तिके जितने स्थान हैं उन सयका निर्देश प्रज्ञापनासूत्रमें किया है " उच्चारेसु वा" इत्यादि,
अर्थात् " उच्चार (विष्टा) में, प्रस्रवण (भूत्र)में, कफमें, नाकके मैलमें, कैमें, पित्तमें, पीवमें, खून में, शुक्रमें, शुक्रपुद्गलपरिशाट (शुष्क शुक्र पुद्गलोंके फिर भीने होने ) में, प्राणीकी लाशमें, स्त्रीपुरुपके संयोग, नगरकी गटरमें, इन सय अशुचियोंके स्थानों में संमृच्छिम मनुष्य उत्पन्न होते हैं ।"
ખાવાની શી જેમાં મળ્યા કરે છે. ” અને “ શરીરવિજ્ઞાન” નામના ગ્રંથમાં અખજલના વિષયમાં લખ્યું છે કે એમાં પચાવવાની શક્તિ હોય છે.
- અશચિસ્થાન હોવાથી મુખજલ જીત્પત્તિનું સ્થાન છે એમ કહેવું બિલકુલ અમલક છે છત્પત્તિનાં જેટલાં સ્થાને છે એ બધાંને નિર્દેશ પ્રજ્ઞાપના-સૂત્રમાં शछ : उच्चारेसु वा त्याlt. “ या२ (विटा)भां, प्रखपा (पिसा)मा,
भा. नाना वीटभी, वमन-सटीमां, पित्तभा, ५३मां; सीमा, शु-वीय भां, શક્રપદગલરિશટમાં (શુક્રના સુકાયેલા પુદગલ ભીના થવામાં છે. પ્રાર્થના મડદામાં, સ્ત્રી પુરૂષના સમાગમમાં, નગરની ખાળો (ગટર)માં, એ બધાં અશચિનાં સ્થાનમાં સંમૂવિંછમ મનુષ્ય ઉત્પન્ન થાય છે.”