Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीदशकालिको एवं च मुखजलस्य खेलतो भेदः स्पष्ट एव । न च खेलशन्दस्य निष्ठीवनायकतया निष्ठीवनात्मके मुखजले खेलशन्दमत्या तस्यापि जीवोत्पत्तिस्थानत्वं दुर्वारमेवेति वाच्यम् , निष्ठीव्यते-निरस्यते अतिप्यते यत्तनिष्ठीवनमिति निपू.
कात् 'टी निरसने' इति धातो हुलकात् कर्मणि ल्युटि निप्पन्नस्य निष्ठीवनशब्दस्य योगेन मुखनिर्गतपदार्थमा प्रयोगों भवति, एवं च निष्ठीवनशब्दस्यैव भक्षिप्तखेलापर्थकत्वं सिध्यति न तु खेलशब्दस्य निष्ठीवनार्थकलम् , तया च मुखनिर्गतनलकणेषु न जीवोत्पत्तिसिद्धिः, जीवोत्पत्तिस्थानपरिगणने निष्ठीवन
इस प्रकार स्पष्ट है कि मुखका जल श्लेष्मसे भिन्न है।
प्रश्न-'खेल' शब्दका अर्थ 'थूक' है, और थूक तथा मुखजल एक ही है । अतः मुखजलमें खेल शब्दकी प्रवृत्ति होनेसे वह जीवोत्पत्तिका स्थान होगा ही।
उत्तर-ऐसा कहना ठीक नहीं है। क्योंकि 'निष्ठीवन' शब्द 'नि'उपसर्गपूर्वक 'ठी निरसने' धातुसे बना है। अतः मुखसे निकलने वाला कोई भी पदार्थ निष्ठीवन कहलाता है। इससे यह सिद्ध होता है कि त्यागा हुआ खेल आदि निष्ठीयन कहला सकता है किन्तु निष्ठीवन 'खेल' नहीं कहला सकता। इसलिए मुखसे निकलने वाले जलकर्णाम जीवोत्पत्तिकी सिद्धि नहीं होती, क्योंकि जीवोत्पत्तिके स्थानोंमे 'निष्ठीवन' शब्द नहीं दिया है । वास्तवमें निष्ठीवन शब्द भावल्युडन्त होनेसे प्रक्षेपणरूप निरसन क्रियाका वाची है, ऐसा मानना युक्त है। अर्थात् - એ રીતે સ્પષ્ટ થાય છે કે મુખનું જલ એ શ્લેષ્મથી ભિન્ન છે.
પ્રશ્ન-બેલ' શબ્દને અર્થ “ઘૂંક છે, અને ચૂંક તથા મુખજલ એક જ છે. એટલે મુખજલમાં ખેલ શબ્દની પ્રવૃત્તિ થવાથી તે જીત્પત્તિનું સ્થાન થશે જ.
ઉત્તર–એમ કહેવું બરાબર નથી નિષ્ઠીવન શબ્દ “નિ'–ઉપસર્ગ–પૂર્વક ग्रीव निरसने धातुथी अन्य छ. मेरो भुपया नीता at all ilaन કહેવાય છે. તેથી એમ સિદ્ધ થાય છે કે ત્યાગેલો ખેલ આદિ નિષ્ઠીવન કહી શકાય છે. પરતુ નિકીવન “ખેલ નથી કહી શકાતે. તેથી મુખથી નીકળતા જલકણેમાં
ત્તિની સિદ્ધિ થતી નથી, કારણ કે જીત્પત્તિનાં સ્થાનમાં નિકીવન શબ્દ આવે નથી. વસ્તુતઃ નિકીવન શબ્દ ભાવઘુડન હોવાથી પ્રક્ષેપણુરૂપ નિરસન ક્રિયાને વાચક છે. એમ માનવું યુક્ત છે. અર્થાત્ નિષ્ઠીવનને વાસ્તવિક