Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९४
-
-
श्रीदशकालिको यद्वा यया विहगमाः पुप्पेषु तथा साधयः कुत्र रताः ? इत्याह-'दानमक्तेषणे ‘रताः' इति, दीयत इति, अदायीति या दानन्दीयमानमयवा दत्तं, तब तक तम्भ न्नादिकं च दानमतं तस्य एपणम् अन्वेपणं तस्मिन् , अथवा दानं दत्त, भक्तंभामुकम् , एपणा अन्वेपणम् एतेपां समाहारद्वन्दे दानमक्तपणं तस्मिन् स्वा आसक्ता इत्यर्थः ।
चोटिक शाक्य-तापस-गरिका-ऽऽजीया अपि लोके श्रमणपदेनोच्यन्ते तेषा निरासार्यमुक्तं 'मुक्ता' इति । निस्वादिप्यपि व्यवहारतो मुक्तत्वमस्त्यतस्तद्वयात्यर्थमाह-'साहुणो' इति । मधुकरा अदत्ताऽऽदानवृत्या कुममरस पियार धमणास्तु दादभिरदत्तस्यानादेखिक्षामपि न कुर्वते ग्रहणस्य तु कयंत्र कार भ्रमरापेक्षया साधनां व्यतिरेक दर्शयितुमाह-'दाण' इति । 'मत्त' पदेन साचा अब उनमें जो अन्तर है उसेभी बतलाते हैं। वह अन्तर यह ह जैसे धमर पुप्पोंमें अनुरक्त होता है वैसे साधु गृहस्थद्वारा दिये जाने वाल अशन पान आदिके अन्वेपणमें प्रवृत्त होवें।
योटिक, शाक्य, तापस, गैरिक और आजीविक आदिभी, लोकम श्रमण कहलाते हैं, उनका निराकरण करनेके लिए गाया 'मुत्ता (मुक्ताः) कहा है। निहव आदिभी व्यवहारसे मुक्त कहलाते है अत' उनका निराकरण करनेके लिए 'साहुणो' (साधव:) पद दिया है। पिना दिये हुए पुष्पके रसका पान करते हैं किन्तु श्रमण विना हुएको ग्रहण करनेकी इच्छाभी नहीं करते, ग्रहण करनेकी तो बात है दूर है, इस भेदको प्रगट करनेके लिए 'दान' शब्द, सचित्त आहारक તેમાં જે અંતર રહેલું છે તે બતાવે છે. તે અંતર એ છે કે-જેમ ભ્રમર ૩ અનુરકત થાય છે તેમ ગૃહસ્થ આપેલા અનશન પાન આદિના શોધનમાં 3 પ્રવૃત્ત થાય. બેટિક, શાક્ય, તાપસ, ગરિક અને આજીવિક આદિ પણ જેને मां श्रम वाय छ, तेनु निश२५ ४२१॥ भाटे मायामा मुत्ता (मुक्ता। કહ્યું છે. નિનવ આદ પણ વ્યવહારે કરીને મુક્ત કહેવાય છે, તેથી તેનું નામ ४२ ४२वान साहुणो (साधवः) ५६ मा छ. श्रभर अमापेक्षा पु०पना રસનું પાન કરે છે, કિતુ શ્રમણ અણઆપેલા ભેજનનું ગ્રહણ કરવાની છે પણ કરતા નથી, પછી ગ્રહણ કરવાની વાત જ કયાં રહી ? આ ભેદને પ્રકટ કરવાને भाटे दान शाह, सवित्त माहारनु निरा४२५ ४२पाने भाटे भत्त · श, मन