Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन १ गा. १ मुखवत्रिकाविचारः
.६१
,
6
नामके ग्रन्थेsपि प्रतिपादितम् । उत्तराध्ययनसूत्रे एकोनविंशेऽध्ययने द्वादशगाथाव्याख्यायां भावविजयगणिनाऽपि-"अशुचिभ्यां=शुक्रशोणिताभ्यां संभवम्= - उत्पन्नम् अशुचिसम्भवम् " इत्युक्तम् । तत्रैव कमलसंयमोपाध्यायेनापि सर्वार्थसिद्धिटीकायाम्-" अशुचिसम्भवम् = अशुचिरूपशुक्रशोणितोत्पन्नम् " इति व्याख्यातम् सूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे द्वितीयाध्ययने नरकवर्णने पटूपष्टितम(६६) सूत्रे अई' इत्यस्य टीकायाम्-" अशुचयो विष्टाक्लेदमधान"त्वात् " इति शोलाङ्गाचार्येण कथितम् । छेदः प्रस्वेदः ( पसीना ) इति हिन्दी - 'शब्दसागरकोशः । स च मुखजलाद्भिन्न इत्पतिरोहितमेव सर्वेषाम् । मस्वेदेऽपि किया है | दर्शनशुद्ध नामक ग्रन्थमें भी ऐसा ही प्रतिपादन किया है। उत्तराध्ययन सूत्रमें उन्नीसवें अध्ययनकी चारहवीं गाधाकी व्याख्या करते समय भावविजयगणिने कहा है- "अशुचिभ्यां शुक्रशोणिताभ्यां संभवम्= उत्पन्नम् अशुचिसंभवम्।" इसी सूत्रकी सर्वार्थसिद्धि नामक टीकामें कमलसंयम उपाध्यायने ऐसा व्याख्यान किया है-" अशुचिसंभवम्=अशुचिरूप-शुक्रशोणितोत्पन्नम् । सूत्रकृता वितीय श्रुतस्कन्धके द्वितीय अध्ययनमें नरकके वर्णनमें ६६ वे सूत्र 'सुई' पदकी टीकामें शीलाङ्गाचार्य ने कहा है"अशुचयो विष्ठाट+लेदप्रधानत्वात् । " यहाँ क्लेद पसीनाको कहा है। यह बात सबको विदित ही है कि मुखसे निकलने वाले जलकण और पसीना एक नहीं हैं दोनों अलग-अलग हैं। पसीनेमें भी संमूच्छिम जीव उत्पन्न नहीं होते, क्योंकि संमूच्छिम जीवोंके उत्पत्ति-स्थानों की गिनती
શુદ્ધિ નામક ગ્રંથમાં પણ એવું જ પ્રતિપાદન કર્યું છે. ઉત્તરાધ્યયન સૂત્રમાં ૧૯ મા અધ્યયનની બારમી ગાથાની વ્યાખ્યા કરતાં ભાવિજયર્ગાણુએ કહ્યું છે કેअशुचिभ्यां = शुक्रशोणिताभ्यां संभवम् = उत्पन्नम् अशुचिसंभवम् । या सूत्रनी સર્વાર્થસિદ્ધિ નામક ટીકામાં કમલસચમ ઉપાધ્યાયે એવું વ્યાખ્યાન કર્યું. છે કે अचिभम्=अशुचिरूप-शुक्रशोणितोत्पन्नम् ।
સૂત્રકૃતાંગ સૂત્રમાં દ્વિતીય શ્રુતસ્કંધના બીજા અધ્યયનમાં નરકના વર્ણનમાં हद्दू भा सूत्रभां असई शण्डनी टीअमां शीसांगायार्थे धुं छेडे अशुचयो त्रिष्ठाटकक्लेदमधानत्वात् | यही उसे पसीनाने उद्यो छे से वात सौ नये हे भुथी નીકળતા જળકણુ અને પસીને એક નથી-બેઉ જૂદા જૂદા છે. પસોનામાં પણુ સમૂમિ જીવે ઉત્પન્ન થતા નથી, કારણુ કે સમિ જીવેનાં ઉત્પત્તિ