Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
'अध्ययन १ गा. १ मुखवस्त्रिकाविचारः किञ्च दुर्गन्धाघ्राणवारणोद्देशेनापि तत्मार्थना नोपपद्यते, मुखमात्रबन्धने कृतेऽपि घ्राणेन्द्रियस्याऽनावरणेन तदुद्देशसिद्धयसंम्भवादिति मुखमात्रे बन्धनान्वयतात्पयस्यानुपपत्त्या तत्समीपवर्तिनि घ्राणेऽपि लक्षणात्त्या तात्पर्यमिति गम्यते । लक्षणाश्रयणस्याऽऽवश्यकत्वादेवाऽऽचारागसूत्रेऽपि "सें भिक्खू बार उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उहोए वा वायनिसग्ग वा करेमाणे पुन्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता" इत्यादिपाठः संगच्छते, तत्राप्यास्यकशब्दे लक्षणाभयणाऽभावे तु पाणिनाऽऽस्यकपरिपिधाने सति तज्जन्योच्छ्वासादियतनाया उपपत्तावपि प्राणजन्योच्छ्वासनिश्वासातयतनाया अनुपपत्त्या तेपामागमविरोधः मुस्पष्ट एव । लिए मुख यांधनेकी प्रार्थना करना युक्त नहीं है, क्योंकि मुख यांध लेने पर भी दुर्गन्धका आना नहीं रुक सकता, अतः यहाँ मुख वाँधनेका अर्थ अयुक्त होनेसे मुखके समीपवर्ती नासिका वाँधनेका तात्पर्य लक्षणासे विदित होता है । लक्षणाका आश्रय लेना आवश्यक होनेसे ही आचारागसूत्रका “से भिक्खू वा०" इत्यादि पाठ ठीक बैठता है । .. वहाँ पर भी यदि आसयं' (मुख) शब्दमें लक्षणाका आश्रय न लिया जाय तो हादसे मुख ढंक लेने पर मुखजन्य उच्छ्चास निश्वास
आदिकी यतना संभव हो सकती है किन्तु घ्राणजन्य उच्छ्वास-नि:श्वास छौंककी यतना नहीं हो सकती। अतः उन लोगोंके मतमें आगमसे विरोध होना स्पष्ट है। પિસવા દેવાને માટે સુખ બાંધવાની પ્રાર્થના કરવી યુક્ત નથી. કારણ કૈ મુખ બાંધી લેવા છતાં દુર્ગધ આવવાનું રોકી શકાતું નથી. એટલે અહીં મુખ બાંધવાને અર્થ અયુક્ત હોવાથી સુખની નિકટ આવેલું નાક બાંધવાનું તાત્પર્ય લક્ષણથી વિદિત થાય છે. લક્ષણાને આશ્રય લે આવશ્યક હેવાથી જ આચારાંગ સૂત્રને “से भिक्खू वा." त्याहि १२ मध से छे.
तमा पने आसयं (भुम) शभा क्षयानो मात्रय अपामा न मावे તે હાથથી મુખ ઢાંકી લેતાં મુખજન્ય ઉચ્છવાસ નિ:શ્વાસ આદિની યતના સંભવિત થઈ શકે છે, કિંતુ પ્રાણુજન્ય ઉદ્ઘાસ-નિ:શ્વાસ છીંકની યતના થઈ શકતી નથી. એટલે એ લેકના મતમાં આગમથી વિરોધ થાય છે એ સ્પષ્ટ છે.