Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
अध्ययन १ गा.-१ मुखवस्त्रिकाविचारः च्छित्ता चउप्पुडेणं वत्येणं मुहं बंधमाणी भगवं गोयमंएवं वयासि-तुम्भेविणं भंते ! मुहपोत्तियाए मुहं बंधेह । तएणं से भगवं गोयमे मियाए देवीए एवं वुत्ते समाणे मुहपोतियाए मुहं बंधह" इत्युक्तं, तस्यायमाशय:मृगापुत्रं दर्शयितुं प्रत्ता मृगादेवी भूमिगृहद्वारोद्घाटनकाले दुर्गन्धाघ्राणवारणाय चतुप्पुटेन वस्त्रेण स्वमुखं वध्नती भगवन्तं गौतमं जगाद-हे भदन्त ! त्वमपि मुखपोतिकया मुखं वधान, ततः स भगवान गौतमो मृगादेव्यैवमुक्तः सन् मुखपोतिकया मुखं वध्नाति (स्म) इति । इदमनेन मुस्पष्टं प्रतीयते-गौतमस्वामिनो मुखोपरि मुखवत्रिका पद्धा नासीत् किन्तु इस्त एव धृतेति, अत एव मृगादेवी दुर्गन्धाघाणपतिवन्धाय "तुम्भेविण भंते! मुहपोतियाए मुहं बंधेह" इति प्रार्थितवतीत्याहुः' तन्न सम्यक्-उप्णमुखवायुतः सम्पातिममूक्ष्मव्यापिजीवानां रक्षणार्थ ऐसा.लिखा है-"तए णं सा" इत्यादि।
इसका आशय यह है कि मृगादेवी जब मृगापुत्रको आहार देनेके लिए भोयरेके किवाड़ खोलने लगी तय नाकमें दुर्गन्ध आनेका निवारण करने के लिए चार पड़थालावस्त्रमुख पर बांधकर भगवान् गौतमस्वामीसे कहने लगी-'हे भदन्त । आप भी मुखवस्त्रिकासे मुख बांध लीजिये।
मृगादेवीका कथनसुनकर भगवान गौतम मुखस्त्रिकासे मुख यांधते हैं __ (बांध लिया)। 'इससे यह विलकुल स्पष्ट है कि पहले गौतमस्वामीके
मुख पर मुखवस्त्रिका नहीं बंधी हुई थी, किन्तु हाथमें थी, इसीसे मृगादेवीने मुखपत्रिका बांधनेकी प्रार्थना की थी । उनका यह कहना ठीक नहीं है, क्योंकि मुखकी उपण वायुसे संपातिम, सूक्ष्म और व्यापी जीवोंकी रक्षा करनेके लिए तथा बाह्य वायुकायकी "तए णं सा' या. सेना माशय मे छे मावा न्यारे भृगापुत्रने माडार દેવાને માટે ભેંયરાનાં કમાડ ખોલવા લાગી ત્યારે નાકમાં દુર્ગધ આવતી નિવારવાને માટે ચાર પડવાળું વસ્ત્ર મુખ પર બાંધીને ભગવાન ગૌતમ સ્વામીને કહેવા લાગી કે- હે ભદન્ત! આપ પણ મુખવસ્ત્રિકાથી મુખ બાંધી લે. મૃગાદેવીનું કથન સાંભળીને ભગવાન ગૌતમ મુખવસ્ત્રિકાથી મુખ બાંધે છે ( બાંધી લીધું. ) આથી એ તદ્દન સ્પષ્ટ થાય છે કે પહેલાં ગૌતમ સ્વામીના મુખ પર મુખવસ્ત્રિકા બાંધેલી નહતી, કિન્તુ હાથમાં હતી, તેથી મૃગાદેવીએ મુખવસ્વિકા બાંધવાની પ્રાર્થના કરી હતી. એમનું એ કહેવું બરાબર નથી, કારણ કે મુખના ઉષ્ણ વાયુથી સંપાતિમ, સૂક્ષમ અને વ્યાપી જીવેની રક્ષા કરવાને માટે તથા બાહ્ય વાયુકાયની