Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन १ गाः १ मुखवस्त्रिका विचारः
४५
किञ्च दुर्गन्धाघ्राणचारणोद्देशेनापि तत्मार्थना नोपपद्यते, मुखमात्र बन्धने कृतेऽपि घ्राणेन्द्रियस्याऽनावरणेन तदुद्देशसिद्धय संम्भवादिति मुखमात्रे बन्धनान्वयतात्पtrayer तत्समीपवर्तिनि प्राणेऽपि लक्षणावृत्त्या तात्पर्यमिति गम्यते । लक्षणाश्रयणस्याऽऽवश्यकत्वादेवाऽऽचाराङ्गसूत्रेऽपि "से भिक्खू बा२ उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उट्टो वा वायनिसगं वा करेमाणे पुन्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता" इत्यादिपाठः संगच्छते, तत्राप्यास्यकशब्दे लक्षणाथयणाभावे तु पाणिनाऽऽस्यकपरिपिधाने सति तज्जन्योच्छ्वासादियतनाया उपपत्तावपि प्राणजन्योच्छ्वासनिःश्वासमुवयतनाया अनुपपत्त्या सेपामागमविरोधः सुस्पष्ट एव ।
लिए मुख बांधनेकी प्रार्थना करना युक्त नहीं है, क्योंकि मुख बांध लेने पर भी दुर्गन्धका आना नहीं रुक सकता, अतः यहाँ मुख बाँधनेका अर्थ अयुक्त होनेसे मुखके समीपवर्ती नासिका बाँधनेका तात्पर्य लक्षणासे विदित होता है । लक्षणाका आश्रय लेना आवश्यक होनेसे ही आचारागसूत्रका " से भिक्खू वा० " इत्यादि पाठ ठीक बैठता है ।
वहाँ पर भी यदि ' आसयं' (मुख) शब्द में लक्षणाका आश्रय न लिया जाय तो हाथसे मुख ढँक लेने पर मुखजन्य उच्छ्वास निःश्वास आदिकी पतना संभव हो सकती है किन्तु घ्राणजन्य उच्छ्वास- निःश्वास छोंकी यतना नहीं हो सकती । अतः उन लोगोंके मतमें आगमसे विरोध होना स्पष्ट है |
પેસવા દેવાને માટે મુખ બાંધવાની પ્રાર્થના કરવી સુક્ત નથી. કારણ કે મુખ આંધી લેવા છતાં દુર્ગંધ આવવાનું કી શકાતું નથી. એટલે અહીં મુખ ખધવાના અ અયુક્ત ડાવાથી મુખની નિકટ આવેલું ના ખાંધવાનું તાત્પ લક્ષાથી વિદિત થાય છે. લક્ષણાના આશ્રય લેવા આવશ્યક હાવાથી જ આચારાંગ સૂત્રને " से भिक्खू वा० " धत्याहि पाह णराणर गंध से छे.
मां ने आसयं (मुख) शण्डमा सक्षयानो आश्रय सेवामां न भवे તા હાથથી મુખ ઢાંકી લેતાં મુખજન્ય ઉચ્છ્વાસ નિ:શ્વાસ આદિની ચુતના સંભવત થઈ શકે છે, કિંતુ ઘ્રાણુજન્ય ઉચ્છ્વાસ-નિ:શ્વાસ છીંકની પંચતના થઈ શકતી નથી. એટલે એ લેકેાના મતમાં ભાગમથી વિધિ થાય છે એ સ્પષ્ટ છે.