Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन १ गाः १ मुखवत्रिकाविचारः त्वात् । न चैतेपां जलकणानां खेलांशतयाऽशुचिस्थानतया वा जीवोत्पत्तिस्थानत्वं प्रतीयत इति वाच्यम् , तत्र खेलांशतापती तेन्तिमूलकत्वात् । वैद्यकशास्त्रे हि खेलस्य मुखजलकणानां च भेदः मुस्पष्टः, तथाहि खेलशब्दः श्लेप्मण्य वर्तते, आमाशयो, हृदयं, कण्ठः, शिरः, सन्धयथैतानि श्लेप्मणः स्थानानि, तथाचोक्तं भावप्रकाशे. "आमाशयेऽय हृदये, कण्ठे शिरसि सन्धिषु। .
स्थानेप्वेषु मनुष्याणां, श्लेष्मा तिष्ठत्यनुक्रमात् ।। " इति, . अस्य स्वरूपं धर्मायोक्ताः सुश्रुतसंहितायां यथा. "प्रलेप्मा श्वेतो गुरुः स्निग्धः, पिच्छलः शीत एव च।
मधुरस्त्वविदग्धः स्याद् , 'विदग्धो लवणः स्मृतः । " इति, नहीं कहना चाहिए कि वे जलकण खेलके अंश हैं, इसलिए अशुचिस्थान हैं और अशुचिस्थान होनेसे जीवोत्पत्तिके स्थान हैं। क्योंकि उन जलकणोंको खेल (कफ) का अंश समझना भ्रान्तिमूलक है । 'खेल' शन्दका
अर्थ श्लेष्म है। आमाशय, हृदय, कंठ, सिर और सन्धियाँ श्लेष्म के स्थान __ हैं| भावप्रकाश में लिखा है... आमाशयेऽथ हृदये, कण्ठे शिरसि सन्धिषु।।
स्थानेप्वेषु मनुप्याणां, श्लेष्मा तिष्ठत्यनुक्रमात् ॥१॥ अर्थात्- "आमाशय, हृदय, कण्ठ, शिर और संधिभागः इन स्थानों में मनुष्यों को अनुक्रम से कफ रहता है।"
सुश्रुतसंहितामें श्लेष्मका स्वरूप और गुण इस प्रकार यताये हैंકે એ જળકણ ખેલ (કફ) ના અંશરૂપ હોય છે અને તેથી અશુચિસ્થાન છે અને અશુચિસ્થાન હોવાથી ઉત્પત્તિનાં સ્થાન છેએ જળકમાં કફને અંશ સમજે એ બ્રાન્તિમૂલક છે. ૩૪ શબ્દને અર્થે હેલ્મ છે. આમાશય, હૃદય, કઠ, શિર અને સંધિ એ તેમનું સ્થાન છે. ભાવપ્રકાશમાં લખ્યું છે કે... आमाशयेऽथ हृदथे, कण्ठे शिरसि सन्धिषु । .
स्थानेप्चेषु मनुष्याणां, प्रलेप्मा तिप्ठत्यनक्रमात ।। અથાત-“આમાશય હૃદય કંઠ શિર અને સંધિભાગ એ સ્થાનમાં મનુને . मनुभथी ४५ २ छ."
સુશ્રુતસંહિતામાં લેગ્સનું સ્વરૂપ અને ગુણ આ પ્રકારે બતાવ્યા છે – .. १. विदग्ध-पका या जला हुआ। .
-
-