Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन १ गां. १ मुखवखिकाविचारः
वेति भावः । तस्मात् मुखोपरि मुखबखिकाबन्धनं सकलजैनागमप्रतिपाद्यमिति सिद्धम् । एवं च भगवतीमूत्रे 'सुहुमकार्य अणिज्जूद्दित्ताणं' इति वाक्यस्य सूक्ष्मकार्य= मुखवस्त्रिकाम् 'अणिज्जू हित्ता' =अपोद्य परित्यज्य = अवध्वेत्यर्थो वोध्यः, एवमन्यत्राऽप्यूहनीयम् ।
यचु - आचाराङ्गसूत्रे उच्छ्वासादिकाले मुखपिधानोपदेशेन मुखवत्रिका करेणैव धारणीया न तु दोरकेणेति तत्तत्समये एव मुखवत्रिकया घ्राणमुखादि- पिधानं विधेयमिति च प्रतीयते, दोरकावलम्बेन मुखवत्रिकायाः सदा धारणीयत्वे तु पुनर्मुखपिधानोपदेशो व्यर्थः स्यादिति वदन्ति तदज्ञानमूलम् | आचाराङ्ग
.३५
आज्ञाभंग में गुरुतर प्रायश्चित्त देना युक्त ही है । इसलिये यह सिद्ध हुआ कि मुख पर मुखका बांधना सय जैनशास्त्रों में प्रतिपादन किया गया है। इस प्रकार भगवती-सूत्रके 'सुहमका अणिजूहित्ताणं' वाक्यका "अर्थ यह समझना चाहिये कि 'मुखवखिकाका त्याग करके अर्थात् नं ..बांध करके ।' ऐसा सब जगह समझना चाहिए ।
प्रश्न- आचाराङ्गसूत्रमें उच्छास आदि लेते समय सुख ढँकने का उपदेश दिया है। इससे यह प्रतीत होता है कि मुख्यस्त्रिका हाथमें ही रखनी चाहिए डोरेसे नहीं बाँधनी चाहिए, अमुक-अमुक समय पर ही जब उच्छ्रास आदि आवे तब ही नाक या मुख ढँक लेना चाहिए। डोरे से मुखस्त्रिका धारण करना उचित हो तो पुनः मुख ढकनेका उपदेश 'व्यर्थ हो जायगा ।
ભગમાં ગુરુતર પ્રાયશ્ચિત્ત આવે છે. એ રીતે સિદ્ધ થયું કે મુખ પર મુખવસ્ત્રિકા માંધવી એવું અધાં જૈનશાસ્ત્રોમાં પ્રતિપાદન કરેલું છે. એટલા भाटे भगवती-सूत्रना 'मुहुमकार्य अणिजूहित्ताणं' से वाक्यो अर्थ शुभ समन्व જોઇએ કે ‘ મુખવગ્નિકાના ત્યાગ કરીને અર્થાત્ ન ખાંધીને, મેજ પ્રમાણે गधी ग्यामे समन्युं.
>
પ્રશ્ન-આચારાંગ-સૂત્રમાં ઉચ્છ્વાસ સ્માદિ ઉપદેશ આપ્યા છે. એથી એમ પ્રતીત થાય છે કે જોઇએ, દોરાથી બાંધવી એઇએ નહિ. અમુક અમુક આદિ આવે ત્યારે જ નાક ચા મુખ ઢાંકી લેવું જોઇએ; દોરાથી મુખર્વાએકા • ધારણ કરવી ઉચિત હાય તે પછી પુનઃ મુખઢાંકવાના ઉપદેશ ન્ય થઈ જશે.
લેતી વખતે મુખ ઢાંકવાના મુખવસ્ત્રિકા હાથમાં જ રાખવી સમયે જ જ્યારે ` ઉચ્છ્વાસ