Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन १ गां. १ मुखवस्त्रिकाविचारः
वेति भावः । तस्मात् - मुखोपरि मुखवत्रिकाबन्धनं संकलजैनागमप्रतिपाद्यमिति सिद्धम् । एवं च भगवतीमूत्रे 'सुहुमकायं अणिज्जूहित्ताणं' इति वाक्यस्य सूक्ष्मकार्य=मुखवस्त्रिकाम् 'अणिज्जू हित्ता ' = अपोद्य परित्यज्य = अवद्ध्वेत्यर्थो वोध्यः, एवमन्यत्राऽप्यूहनीयम् ।
य - आचाराङ्गसूत्रे उच्छ्वासादिकाले मुखपिधानोपदेशेन मुखवत्रिका करेणैव धारणीया न तु दोरकेणेति तत्तत्समये एव मुखवत्रिकया घ्राणमुखादि- पिधानं विधेयमिति च प्रतीयते, दोरकावलम्बेन मुखवस्त्रिकायाः सदा धारणीयत्वे तु पुनर्मुखपिधानोपदेशो व्यर्थः स्यादिति वदन्ति तदज्ञानमूलम् | आचाराङ्ग
.३५
आज्ञाभंग में गुरुतर प्रायश्चित्त देना युक्त ही है । इसलिये यह सिद्ध हुआ कि मुख पर मुखत्रिका बांधना सय जैनशास्त्रों में प्रतिपादन किया गया है। इस प्रकार भगवती सूत्रके 'सुमकार्य अणिजूहित्ताणं' वाक्यका "अर्थ यह समझना चाहिये कि ' मुखवत्रिकाका त्याग करके अर्थात् नं - बांध करके ।' ऐसा सब जगह समझना चाहिए ।
प्रश्न- आचाराङ्गसूत्रमें उच्छ्वास आदि लेते समय मुख ढकने का उपदेश दिया है । इससे यह प्रतीत होता है कि मुखवस्त्रिका हाथमें ही रखनी चाहिए डोरेसे नहीं बाँधनी चाहिए, अमुक-अमुक समय पर ही जब उच्छ्रास आदि आवे तब ही नाक या मुख ढँक लेना चाहिए। डोरेसे मुखवस्त्रिका धारण करना उचित हो तो पुनः मुख ढंकनेका उपदेश 'व्यर्थ हो जायगा ।
"
ભગમાં ગુરુતર પ્રાયશ્ચિત્ત આવે છે. એ રીતે સિદ્ધ થયું કે મુખ પર મુખસ્ત્રિકા બાંધવી એવું બધાં જૈનશાસ્ત્રોમાં પ્રતિપાદન કરેલુ છે. એટલા भाटे भगवती सूत्रा 'मुहुमकार्य अणिज्जू हित्ताणं' मे वाउयनो अर्थ शेभ समन्व • જોઇએ કે ‘ મુખવશ્રિકાને ત્યાગ કરીને અર્થાત્ ન ખાંધીને ’એજ પ્રમાણે 'गंधी या सभवु.
પ્રશ્ન-આચારાંગ–સૂત્રમાં ઉચ્છ્વાસ આદિ લેતી વખતે મુખ ઢાંકવાને ઉપદેશ આપ્યા છે, એથી એમ પ્રતીત થાય છે કે મુખવસ્ત્રિકા હાથમાં જ રાખવી જોઈએ, દોરાથી બાંધવી જોઇએ નહિ. અમુક અમુક સમયે જ જ્યારે ઉચ્છ્વાસ આદિ આવે ત્યારે જ નાક યા મુખ ઢાંકી લેવું જોઈએ; દારાથી મુખવચિંકા - ધારણ કરવી ઉચિત હાય તે પછી પુનઃ સુખ ઢાંકવાના ઉપદેશ ન્ય થઇ .જશે.