Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
.. श्रीदशकालिको किञ्च विधिमपानन्ये चारित्रातिचारमायभित्ताधिकारे मुखवत्रिकामन्तरेण भाषणनिपेधः मतिपादितः ।
किञ्च पूर्वोक्तदिशा पट्कायपिराधकस्य तद्विराधनावर्ननपरकभगवदाशामा दोपपसहः।
तथा च सति अविधिविधान, ततो मिथ्यावं, तस्माचारित्रविराधना, ववश्व दीघसंसारित प्रपद्येत, अत एवाऽऽज्ञामनकरीगुरुवरमायबित्तं प्रदर्शितम् ।
उक्तं हि वृहत्कल्पमाप्ये"अवराहे लगयरो, आणाभंगंमि गुमतरो किरणु । आणाए चिय चरणं, तम्भंगे किं न भग्गं तु? ॥१॥” इति।
सर्वमेव चारित्रं भगवदामायामेव व्यवस्थितम् , अतस्तदो मूलोत्तरगुणा वस्तु किं न भग्नम् १ अपि तु सर्वमपि भममिति हेतोस्तत्र गुरुतरमायश्रित्तं र
फिर 'विधिप्रपा' नामके ग्रन्थमें भी चारित्रके अति प्रायश्चित्त कहते समय मुखवस्त्रिकाके विना घोलनेका स्पष्ट नि गया है।
तथा-पूर्वोक्त रीतिसे पटकायकी विराधना करनेवालेको "पटकायकी विराधनाका त्याग करना" इस आज्ञाके भंग लगता है। यह दोप लगनेसे अविधिका विधान, अवि करनेसे मिथ्यात्व, मिथ्यात्वसे चारित्रकी विराधना और धनासे दीर्घसंसारित्वकी प्राप्ति होती है । इसीसे आ. प्रायश्चित्त लगता है।
बृहत्कल्पभाष्यमें कहा है-"अवराहे" इत्यादि
समस्त चारित्र भगवानकी आज्ञामें ही है। भंग होने पर मूलगुण उत्तरगुण आदि सभी
पक्षी विधिया' नामना अन्यमा ५ . પ્રકરણમાં મુખવસ્ત્રિકા વગર બલવાનો નિષેધ કર્મ
થા-પૂર્વોક્ત રીતિથી ષયની વિરા વિરાધનાને ત્યાગ કરે” આ આજ્ઞાને ભ વાથી અવિધિ વિધાન, અવિધિ-વિધાનથી અને ચારિત્રની વિરાધનાથી દીર્ધસંસાર ગુરૂતર પ્રાયશ્ચિત્ત લાગે છે.
બૃહત્ક૫ભાષ્યમાં કહ્યું છે– “
સમસ્ત ચારિત્ર ભગવાનની આ ભંગ થવાથી મૂળગુણ ઉત્તરગુણ આદિ છે