Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५
अध्ययन १ गा. १ मुखवत्रिका विचारः ध्यायविरचित-सर्वार्थसिद्धि-टीकायां तृतीयाध्ययनेऽप्येवमेव । एवं विशेषा- . वश्यकवृहद्वृत्तावप्युक्तम् ।
किञ्चाऽऽगमनिरोधोऽपि तेषां ( अबद्धमुखवत्रिकाणां) दुर्वार एवं, तथाहि -भगवतीसूत्रे द्वितीयशतकस्य प्रथमोद्देशके स्कन्दकानगारस्यानशनकाले 'नमो: त्यु णं' पाठविधौ---
"पुरत्याभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं दसनहं सिर- . सावत्तं मत्थए अंजलिं कटु एवं वयासी" इत्याधुक्तम् , .
. तत्राञ्जलिबद्धस्य करद्वयस्य शिरसि स्थापने पद्मासनसंस्थः स्कन्दकोऽनगारः कथं तन्मते 'नमोत्यु णं' पाठमनास्तमुखेन व्यधात् । अनादृतमुखेन हि मुनयो न भापन्ते, तथाविधभापणस्याऽऽगममतिपिद्धत्वात् । पाध्यायरचित सर्वार्थसिद्धि नामकी तीसरे अध्ययनकी टीकामें भी इसी प्रकार कहा है और ऐसेही विशेपावश्यक वृहपृत्तिमें भी कहा है।
जो मुख पर मुखवस्त्रिका नहीं बांधते, उनके मतमें आगम-विरोध अनिवार्य है। भगवतीसूत्र २ श०, १२० में स्कन्दक अनगारके अनशन समय में नमोत्युणं' के पाठकी विधिमें कहा है-"पुरत्या०" इत्यादि।
इसमें विचारणीय विपय यह है कि अञ्जलि बांध कर दोनों हाथ सिर पर धर कर पद्मासन लगाकर पूर्व दिशाकी ओर मुख करके पैठे हुवे स्कन्दक अनगारने 'नमोत्यु णं' पाठ खुले मुखसे कैसे उच्चारण किया, क्योंकि दोनों हाथ सिर पर रखे हुए थे। और खुले मुखसे तो मुनि योलते नहीं, क्योंकि ऐसा योलना तो शास्त्रसे निषिद्ध है। સર્વાર્થસિદ્ધિ નામની ત્રીજા અધ્યયનની ટીકામાં પણ એવું જ કહ્યું છે, એવી જ રીતે વિશેષાવશ્યક બ્રહદવૃત્તિમાં પણ કહ્યું છે.
. જેઓ મુખ પર મુખવસ્ત્રિકા બાંધતા નથી, તેમના મતમાં આગમ-વિરોધ અનિવાર્ય છે. ભગવતીસૂત્ર ૨ શ. ૧ ઉ. માં સ્કંદક અનગારના અનશન સમયમાં 'नमोत्थु णं न पानी विधिमा ४घुछ-"पुरत्था०" याह.
. એમાં વિચારણીય વિષય એ છે કે અંજલિ બાંધીને, બેઉ હાથ શિર પર " ધારણ કરીને, પદ્માસન લગાવીને, પૂર્વ દિશા તરફ મુખ કરીને બેઠેલા સ્કંદક सनगारे 'नमोत्यु णं' पार्नु मुसा भुणे वी शत अभ्यारण्य थु ? भो 6 હાથ માથા પર રાખેલા હતા. અને ખુલે મુખે તે મુનિ બેલે નહિ, કારણ કે એમ બોલવું શાસ્ત્રથી નિષિદ્ધ છે.