Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003310/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala दंसणस्स भागमसुवाणि (सटीक) भागः -6 संशोधक सम्पादकः परत्नसागर Jor Private & Personal Use Only , Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक भागः-6 भगवतीअङ्गसूत्रं-2 अपरनाम - व्याख्य -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. 14/4/2000 रविवार 2056 चैत्र सुद 11 45- आगम सुत्ताणि-सटीकं मूल्य रू.11000/ Wan आगम श्रुत प्रकाशन ॥ -: संपर्क स्थल :- - "आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-1, फ्लेट नं-13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ 2 मूलाङ्कः शतकानि 11 विषयः भगवत्यङ्गसूत्रस्य विषयानुक्रमः O शतकं 11 1494-498 उद्देशकः - 1 उत्पलः |- 499 | उद्देशक :- 2 शालूकः -500 उद्देशक:- 3 पलाशः 1-501 उद्देशकः - 4 कुंभकः -502 उद्देशकः-5 नालिकः -503 उद्देशकः-6 पद्मं -504 उद्देशकः - 7 कर्णिकः -505 उद्देशकः-8 नलिनं -509 उद्देशक:- 9 शिवराजर्षि -513 उद्देशकः 10 लोकः -524 उद्देशकः-11 कालः -528 | उद्देशकः - 12 आलभिका O शतकं 12 -533 उद्देशक:- 1 शंखः -536 उद्देशकः - 2 जयंति |-537 | उद्देशकः-3 पृथ्वी -541 उद्देशकः-4 पुद्गल -545 उद्देशक: 5 अतिपात - 549 उद्देशक:-6 राहु -551 उद्देशकः -7 लोकः -553 उद्देशकः-8 नाग -559 उद्देशक:- 9 देव |-562 | उद्देशकः - 10 आत्मा शतकं - 13 * 1-566 उद्देशकः- 1 पृथ्वी -567 | उद्देशकः-2 देवः 1 41, मूलाङ्का:- 494. .1086 विषय. -568 उद्देशकः 3 नरकं 5 -583 उद्देशकः 4 पृथ्वी 10 -584 उद्देशकः - 5 आहारः पृष्ठाङ्कः मूलाङ्कः 10 -588 | उद्देशकः - 6 उपपातः 10 - 592 | उद्देशकः - 7 भाषा 10 -593 उद्देशकः - 8 कर्मप्रकृतिः उद्देशकः - 9 अनगारवैक्रियः उद्देशकः - 10 समुद्घात शतकं - 14 उद्देशकः - 1 चरमः उद्देशकः -2 उन्मादः उद्देशकः - 3 शरीरं 10 - 594 | 10 -595 11 0 11 - 599 18 - 602 31-606 | 48 - 611 उद्देशकः - 4 पुद्गलः उद्देशकः - 5 अग्निः -614 - 617 उद्देशकः - 6 आहारः 55 -623 | उद्देशकः - 7 संश्लिष्टः 59-630 |उद्देशकः-8 अंतरं 60 - 635 उद्देशकः-9 अनगारः 70 - 636 उद्देशकः - 10 केवली 74 0 51 शतक-15 78 -659 | गोशालकः 81 0 शतक-16 82 -665 उद्देशकः - 1 अधिकरणः 87-669 | उद्देशकः -2 जरा -671 उद्देशकः 3 कर्मः 95 -672 ॥ उद्देशकः - 4 जावंतियं 100|- 676 | उद्देशकः - 4 गंगदत्तः भगवती अङ्गसत्रं पृष्ठाङ्कः 104 104 117 117 121 126 127 129 131 135 137 140 143 145 148 154 157 160 161 199 202 205 207 208 Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः -687 282 मूलाङ्कः विषयः पृष्ठाङ्कः मूलाङ्कः विषयः पृष्ठाङ्क: -681 | उद्देशकः-6 स्वप्नः 212/-767 | उद्देशकः-5 चरमः 277 |-682 | उद्देशकः-7 उपयोगः 217-768 | उद्देशकः-6 द्वीपः 278 -686 / | उद्देशकः-8 लोकः 218-769 / उद्देशकः-7 भवनं 279 | उद्देशकः-9 बलिन्द्रः 221-773 | उद्देशकः-8 निर्वृत्तिः 279 -688 | उद्देशकः-10 अवधिः 222/-774 | उद्देशकः-9 करणः 281 |-692 / उद्देशकः-11-14 द्विपः दिभावः 223-778 उद्देशकः-10 व्यंतरः । शतकं-17 10 शतकं-20 -698 / उद्देशकः-1 कुंजरं । 224-780 | उद्देशकः-1 बेइन्द्रियं 283 -702 | उद्देशकः-2 संयतः 227-782 | उद्देशकः-2 आकाशः 284 -705 | उद्देशकः-3 शैलेषी 230-784 | उद्देशकः-3 प्राणवधः 286 |-707 | उद्देशकः-4 क्रिया । 233/-785 / उद्देशकः-4 उपचयः 287 -714 | उद्देशकः-6-11 पृथ्व्यादि कायः 235/-788 | उद्देशकः-5 परमाणु 287 -715 | उद्देशकः-12 एकेन्द्रियः 236-791 | उद्देशकः-6 अंतरं 299 |-720 / उद्देशकः-13-17 नागादिकुमाराः । 237/-792 | उद्देशकः-7 बन्धः 300 शतकं-18 -800/ उद्देशकः-8 भूमिः 301 -726 उद्देशकः-1 प्रथमः । 237-802 | उद्देशकः-9 चारण: 304 |-727 / उद्देशकः-2 विशाखा 244/-805 | उद्देशकः-10 आयुः 305 -732 | उद्देशकः-3 माकंदी पुत्रः 246 | शतक-21 -735 | उद्देशकः-4 प्राणातिपातः । 251/-814 | वर्ग-1 शाल्यादिः 311 -739 / उद्देशकः-5 असुरकुमारः 253-821 | वर्गा-2-8 मूलालसी, वंश, 313 -741 / उद्देशकः-6 गुडवर्णादिः । इक्षु, सेडिय, अम्ररुह, तुलसी -748 | उद्देशकः-7 केवली । 2560 शतक-22 -748 | उद्देशकः-8 अनगारक्रिया । 261/-828 | वर्गा-1-6 ताड, निंब, अगस्तिकः, 314| -752 / उद्देशकः-9 भव्यद्रव्यं 264 | वेंगन, सिरियक पुष्पकलिका -757 उद्देशकः-10 सोमिलः 264/0 शतकं-23 0 शतकं-19 -834 | वर्गा-1-4 आलु, लोही, |-759 / उद्देशकः-1 लेश्या आय, पाठा |-760/ उद्देशकः-2 गर्भः । 269/0 शतकं-24 -764 | उद्देशकः-3 पृथ्वी 270 | उद्देशकः-1 नैरयिकः 317 -765 / उद्देशकः-4 महाश्रवः 276/-843 | उद्देशकः-2 परिमाणः 330 255 316 269 Page #5 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं 480 499 मूलाङ्कः विषयः । पृष्ठाङ्कः मूलाङ्कः विषयः पृष्टाङ्कः -845 | उद्देशकाः-3-11 नागादि कुमाराः। 334/0 शतकं-32 -852 | उद्देशकाः-12-16 पृथ्व्यादिः । 336/-1019 उद्देशकाः-1-28 475 -856 / उद्देशकाः-17-20 बेइन्द्रियादि। 347| | नारकस्य उद्वर्तनं, उपपातः -860 / उद्देशकाः-21-24 मनुष्यादि । 356) | लेश्या आदिः शतकं-25 शतक-33 -974 | उद्देशकाः-1-12 लेश्या, द्रव्यं, 366/-1032 एकेन्द्रिय शतकानि-12 476 संस्थानं, युग्मं, पर्यव, निर्गन्थः, 10 शतकं-34 संयतः, ओघः, भव्यः अभव्यंः, / -1043 एकेन्द्रियशतकानि 12 सम्यगदृष्टिः, मिथ्यादृष्टिः 0 शतकं-35 शतक-26 |-1057 एकन्द्रिय शतकानि-12 491 | उद्देशकाः-1-11 जीवः लेश्या, 450/- |शतकं-36 पक्खियं, दृष्टिः, अज्ञानं, ज्ञानं, -106व द्वीन्द्रियशतकानि-12 संज्ञा वेदः, कषायः, उपयोगः, योगः शतक-37 शतकं-27 |-1061 त्रीन्द्रिय शतकं -991 | उद्देशकाः-1-11 जीव आदि । 461/0 शतकं 38 जाव-26 शतकं |-1062 चतुरिन्द्रियशतकं 500 शतकं-28 शतक-39 उद्देशकः-1-11 जीव आदि । 461/-1066 असंज्ञी पञ्चेन्द्रियशतकानि 500 जाव-26 शतकं । |शतक-40 शतकं-29 |-1067 संज्ञीपञ्चेन्द्रिय शतकानि-21 / 500 उद्देशकाः-1-11 जीव आदि । 463 0 | शतक-41 आदि जाव-26 शतकं -1079 उद्देशकाः-1-196 505 शतकं-30 राशियुग्मं, त्र्योजराशिः, | उद्देशकः-1-11 समवसरणः । 465/ | द्वापर युग्मं राशिः, कल्योजः । लेश्यादि राशिः, इत्यादि ॥ शतकं-31 |-1086 उपसंहार गाथा |-1015/ उद्देशकाः-1-28 युग्मं, नरकः, उपपातः आदि 500 -994 -9 -1002/ 472 Page #6 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता -प.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. -5.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ श्वे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. -5.पू. शासन प्रभावक-क्रियारागी आचार्यदेवश्री विजय मॠचकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. -5.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha.श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे.ट्रस्ट तरफथी नकल एक. -5.पू. वैयावृत्त्वकारिका साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -5.पू. सौम्यमूर्ति साघ्वीश्री सौम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा.श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -प.पू. स्वनामधन्या सा. श्री सौम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2053ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -5.पू. रत्नत्रयाराधका साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति. संघ, अमदावाद तरफथी नकल एक. Page #7 -------------------------------------------------------------------------- ________________ -प.पू. साध्वी श्री रत्नत्रयाश्रीजी म.ना परम विनेचा सा. श्री सौम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -प.पू. प्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसमेतशिखर तिर्थोद्वारिका प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना । शिष्या अप्रतिम वैयावृत्यकारिका सा. श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वेचावृत्यकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा. श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू. वैयावृत्यकारिका साध्वीश्री मालाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाश्रजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, जामनगर तरफथी नकल बे. -श्री मंगळ पारेखनो खांचो-जैन छे. मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच. शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. -- Page #8 -------------------------------------------------------------------------- ________________ शतकं-11, वर्गः-, उद्देशकः - 1 नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 5 भगवती अङ्गसूत्रं (2) सटीकं ( अपरनाम - व्याख्या प्रज्ञप्त्यङ्गसूत्रं-सटीकं) पञ्चम अङ्गसूत्रं (भाग - 2) (मूलम् + अभयदेवसूरिविरचिता वृत्तिः) शतकं - 11 वृ. व्याख्यातं दशमं शतं, अथैकादशं व्याख्यायते, अस्य चायमभिसम्बन्धःअनन्तरशतस्यान्तेऽन्तरद्वीपा उक्तास्ते च वनस्पतिबहुला इति वनस्पतिविशेषप्रभृतिपदार्थः स्वरूपप्रतिपादनायैकादशं शतं भवतीत्येवंसम्बद्धस्यास्योद्देशकार्थः सङ्ग्रहगाथामू. (494)उप्पल 1 सालु 2 पलासे 3 कुंभी 4 नाली य 5 पउम 6 कन्नी 7 य । नलिनसिव 9 लोग 10 काला 11 लंभिय 12 दस दोय एक्कारे ॥ वृ. 'उप्पलेऽत्यादि, उत्पलार्थः प्रथमोद्देशकः 1 'सालु' त्ति शालूकं - उत्पलकन्दस्तदर्थो द्वितीयः 2 'पलासेऽत्ति पलाशः - किंशुकस्तदर्थः स्तृतीयः 3 'कुंभी 'ति वनस्पतिविशेषस्तदर्थःश्चतुर्थः 4 नाडीवद्यस्य फलानि स नाडीको - वनस्पतिविशेष एव तदर्थः पञ्चमः 5 'पउम 'त्ति पद्मार्थः षष्ठः 6 'kannIya'tti कर्णिकार्थः सप्तमः 7 'नलिण' त्ति नलिनार्थोऽष्टमः 8 यद्यपि चोत्पलपद्मनलिनानां नामकोशे एकार्थः तोच्यते तथाऽपीह रूढेर्विशेषोऽवसेयः, 'सिव' त्ति शिवराजर्षिवक्तव्यतार्थो नवमः 9 'लोग' त्ति लोकार्थो दशमः 10 'कालालभिए ऽत्ति कालार्थः एकादशः 11 आलभिकायां नगर्यां यत्प्ररूपितं तत्प्रतिपादक उद्देशकोऽप्यालभिक इत्युच्यते ततोऽसौ द्वादश 12, 'दस दो य एक्कारि ति द्वादशोद्देशका एकादशे शते भवन्तीति । तत्र प्रथमोद्देशकद्वारसङ्ग्रहगाथा वाचनान्तरे टास्ताश्चेमाः मू. (495) उववाओ 1 परिमाणं 2 अहवारु 3 चत्त 4 बंध 5 वेदे 6 य । उदए 7 उदीरणाए 8 लेसा 9 दिट्ठी 10 य नाणे 11 य ॥ 5 मू. (496) जोगु 12 वओगे 13 वन्न 14 रसमाई 15 ऊसासंगे 16 य आहारे 17 / विरई 18 किरिया 19 बंधे 20 सन्न 21 कसायि 22 त्थि 23 बंधे 24 य ॥ मू. (497)सन्निं 25 दिय 26 अणुबंधे 27 संवेहा 28 हार 29 ठी 30 समुग्धाए 31 / चयणं 32 मूलादीसु य उववाओ 33 सव्वजीवाणं ॥ वृ. 'उववाओ' इत्यादि, एतासां चार्थः उद्देशकार्थाधिगमगम्य इति । Page #9 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 11/-/-/497 मू. (498) तेणं कालेणं तेणं समएणं रायगिहे जाव पञ्जुवासमाणे एवं वयासी-उप्पले णंभंते! एगपत्तए किं एगजीवे अनेगजीवे?, गोयमा! एगजीवे नोअनोगजीवे, तेण परंजे अन्ने जीवा उववजंति ते णं नो एगजीवा अनेग्जीवा। तेणं भंते ! जीवा कओहिंतो उववजंति ? किं नेरइएहितो उववनंति तिरि0 मणु0 देवेहिंतो उववजंति?, गोयमा! नो नेरतिएहिंतो उववजंति तिरिखजोणिएहिंतोविउववजन्ति मणुस्सेहिंतो0 देवेहितो विउववजंति, एवं उववाओ भाणियव्यो जहा वकंतीए वणस्सैकाइयाणं जावईसाणेति । तेणंभंते ! जीवा एगसमएणं केवैया उववांति?, गोयमा! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा असंखेजा वा उववजंति 2 तेणंभते! जीवा समए 2 अवहीरमाणा 2 केवतिकालेणं अवहीरंति?, गोयमा ! तेणं असंखेजा समए 2 अवहीरमाणार असंखेश्2आहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति नो चेवणं अवहिया सिया 3 / तेसिणंभंते! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा! जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं सातिरेगंजोयणसहस्सं4 तेणं भंते ! जीवा नाणावरणिज्जस्स कम्मस्स किंबंधगा अबंधगा?, गोयमा! नो अबंधगा बंधए वा बंधगा वा एवंजावांतराइयस्स, नवरं आउयस्स पुच्छा, गोयमा! बंधए वा अबंधएवा बंधगा वा अबंधगावाअहवाबंधएयाबंधए य अहवा बंधए य अबंधगा य अहवा बंधगा य अबंधए य अहबा बंधगा य अबंधगाय 8 एते अट्ठ भंगा 5 / तेणंभंते! जीवा नाणावरणिज्जस्स कम्मस्स किं वेदगा अवेदगा?, गोयमा! नो अवेदगा वेदए वा वेदगा वा एवं जाव अंतराइयस्स, ते णं भंते! जीवा किं सायावेयगा असायावेयगा?, . गोयमा! सायावेदए वा असायावेयए वा अट्ठ भंगा 6 / तेणं भंते ! जीवा नाणावरणिज्जस्स कम्मस्स किं उदई अनुदई?, गोयमा ! नो अनुदई उदई वा उदइणो वा, एवं जाव अंतराइयस्स7 तेणं भंते! जीवा णाणावरणिजस्स कम्मस्स किं उदीरगा0?, गोयमा! नो अनणुदीरगा उदीरए वा उदीरगा वा, एवंजाव अंतराइयस्स, नवरं वेयणिजाउएस अट्ठ भ्ण्गा8| तेणं भंते ! जीवा किं कण्हलेसा नीललेसा काउलेसा तेउलेसा?, गोयमा!कण्हलेसे वा जाव तेउलेसे वा कण्हलेस्सा वा नीललेस्सा वा काउलेस्सा वा तेउलेसा वा अहवा कण्हलेसे य नीललेस्से य एवं एए दुयासंजोगतियासंजोगचउक्कसंजोगेणं असीती भंगा भवंति 9 / तेणं भंते! जीवा किं सम्मद्दिवी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गोयमा! नो सम्मदिट्ठी नो सम्मामिच्छादिट्ठी मिच्छादिट्ठ वा मिच्छादिट्ठिणो वा 10 / तेणं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! नो नाणी अन्नाणी वा अन्नाणिणो वा 11 तेणं भंते! जीवा किंमणजोगी वयजोगी कायजोगी?,गोयमा! नो मणजोगी नो वयजोगी कायजो गीवा कायजोगिणो वा 12 / तेणं भंते ! जीवा किं सागारोवउत्ता अनागारोवउत्ता?, गोयमा ! सागारोवउत्ते वा अनागारोवउत्ते वा अट्ठ भंगा 13 तेसिणं भंते ! जीवाणं सरीरगा कतिवन्ना कतिगंधा कतिरसा Page #10 -------------------------------------------------------------------------- ________________ शतकं - 11, वर्ग:, उद्देशकः - 1 कतिफासा पन्नत्ता ?, गोयमा ! पंचवन्ना पंचरसा दुगंधा अट्ठफासा पत्रत्ता, ते पुण अप्पणा अवन्ना अगंधा अरसा अफासा पत्रत्ता 14-15 / ते णं भंते! जीवा किं उस्सासा निस्सासा नो उस्सासनिसासा ?, गोयमा ! उस्सासए वा 1 निस्सासए वा 2 नो उस्सासनिस्सासए वा 3 उस्सासगा वा 4 निस्सासगा वा 5 नो उस्सासनीसासगा वा 6, अहवा उस्सासए य निस्सासए यं 4 अहवा उस्सासए य नो उस्सासनिस्सासए य अहवा निस्सासए य नो उस्सासनीसासए य 4, अहवा ऊसासए य नीसासए य नो उस्सानिस्सासए य अट्ठ भंगा एए छव्वीसं भंगा भवंति 16 ॥ ते णं भंते! जीवा किं आहारगा अनाहारगा ?, गोयमा ! नो अनाहारगा आहारए वा अनाहारए वा एवं अट्ठ भंगा 17 / ते णं भंते! जीवा किं विरता अविरता विरताविरता ?, गोयमा ! नो विरता नो विरयाविरया अविरए वा अविरया वा 18 / 7 णं भंते! जीवा किं सकिरिया अकिरिया /, गोयमा ! नो अकिरिया सकिरिए वा सकिरिया वा 19 / ते णं भंते! जीवा किं सत्तविहबंधगा अट्ठविहबंधगा ?, गोयमा ! सत्तविहबंधए वा अट्ठविहबंध वा अठ्ठ भंगा 20 / ते णं भंते! जीवा कि आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसनोवउत्ता परिग्गहसन्नोवउत्ता ?, गोयमा ! आहारसन्नोवउत्ता वा असीती भंगा 21 ते णं भंते! जीवा किं कोहकसाई माणकसाई मायाकसाई लोभकसाई ?, असीती भंगा 22 / ते णं भंते! जीवा किं इत्थीवेदगा पुरिसवेदगा नपुंसगवेदगा ?, गोयमा ! नो इत्थिवेदगा नो पुरिसवेदगा नपुंसगवेदए वा नपुंसग्2अवेदगा वा 23 / ते णं भंते! जीवा किं इत्थीवेदबंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा ?, गोयमा इत्थिवेदबंधए वा पुरिसवेदबंधए वा नपुंसगवेयबंधए वा, छव्वीसं भंगा 24 / ते मं भंते! जीवा किं सन्नी असन्नी ?, गोयमा ! नो सन्नी असन्नी वा असन्निणो वा 25 / ते णं भंते! जीवा किं सइंदिया अनिंदिया ?, गोयमा ! नो अनिंदिया सइंदिए वा सइंदिया वा 26 से णं भंते! उप्पलजीवेति कालतो केवचिरं होई? गोयमा जहन्ने णं अंतोमुहूत्तं उक्कोसेणं असंखेज्ज कालं 27 / से भंते उप्पलजीवे पुढविजीवे पुणरवि उप्पलजीवेत्ति केवतियं कालं सेवेज्जा ?, केवितयं कालं गतिरागतिं करेज्जा ?, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाइं उक्कोसेणं असंखेजाइं भवग्गहणाईं, कालादेसेणं जहन्त्रेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेज्जं कालं, एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेज्जा, से णं भंते ! उप्पलजीवे आउजीवे एवं चेव एवं जहा पुढविजीवे भणिए तहा जाव वाउजीवे भाणियव्वे, से णं भंते! उप्पलजीवे से वणस्स जीवे से पुणरवि उप्पलजीवेत्ति केवैयं कालं सेवेज्जा केवतियं कालं गतिरागतिं कज्जइ ?, गोयमा ! भवादेसेणं जहनेणं दो भवग्गहणाई उक्कोसेणं अनंताइं भवग्गहणाई, कालाएसेणं जहन्त्रेणं दो अंतोमुहुत्ता उक्कोसेणं अनंतं कालं तरुकालं एवैयं कालं सेवेज्जा एवैयं कालं गतिरागतिं कज्जइ, से णं भंते ! उप्पलजीवे बेइंदियजीवे पुणरवि उप्पलजीवेत्ति केवैयं कालं सेवेज्जा केवैयं कालं गतिरागतिं कज्जइ ?, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं संखेज्जाइं भवग्गहणाई, कालादेसेणं जहन्त्रेणं दो अंतोमुहुत्ता उक्कोसेणं संखेज्जं कालं एवतियं कालं सेवेज्जा एवतियं कालं Page #11 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 11/-/1/498 गतिरागतिं कजइ, एवं तेइंदियजीवे, एवं चौरिदियजीवेवि, से णं भंते ! उप्पलजीवे पंचेदियतिरिक्खजोणियजीवे पुणरवि उप्पलजीवेत्ति पुच्छा, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई उक्कोसेणं पुव्बकोडिपुहुत्ताइएवतियंकालं सेवेज्जा एवतियं कालंगतिरागतिंकरेज्जा, एवं मणुस्सेणविसमं जाव एवतियं कालं गतिरागतिं करेज्जा 28 / / तेणं भंते ! जीवा किमाहारमाहारेंति?, गोयमा ! दव्वओ अनंतपएसियाइंदव्वाइं एवं जहा आहारुद्देसए वणस्सैकाइयाणं आहारो तहेव जाव सव्वप्पणयाए आहारमाहारेंति नवरं नियमा छद्दिसिं सेसंतंचेव 29 / तेसिणं भंते ! जीवाणं केवैयं कालं ठिई पण्णत्ता?, गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं दस vaasshssaaiN30| तेसिणं भंते ! जीवाणं कति समुग्घाया पन्नत्ता?, गोयमा ! तओ समुग्घाया पन्नत्ता, तंजहा-वेदणासमग्घाए कसायस0 मारणंतियस031 तेणंभंते!जीवामारणंतियसमग्धाएणं किं समोहया मरंति असमोहया मरंति?, गोयमा ! समोहयावि मरंति असमोहयावि मरंति 32 तेणंभंते! जीवा अनंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववजंति किं नेरइयसु उववनंति तिरिक्खजोणिएसु उवव0 एवं जहा वकंतीए उव्वट्टणाएवणस्सकाइयाणंतहाभाणियव्वं । अह भंते! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता उप्पलमूलत्ताए उप्पलकंदत्ताए उप्पलनालत्ताए उप्पलपत्तत्ताए उप्पलकेसरत्ताए उप्पलकन्नियत्ताए उप्पलथिश्रुगत्ताए उववन्नपुव्वा?, हंता गोयमा असतिं अदुवा अनंतक्खुत्तो । सेवं भंते ! सेवं भंते त्ति 33 ॥ वृ. 'उप्पले णं भंते ! एगपत्तए' इत्यादि, 'उत्पलं' नीलोत्पलादि एकं पत्रं यत्र तदेकपत्रक अथवा एकंच तत्पत्रं चैकपत्रं तदेवैकपत्रकं तत्र सति, एकपत्रकंचेह किशलयावस्थाया उपरि द्रष्टव्यम्, 'एगजीवेऽत्ति यदा हि एकपत्रावस्थं तदैकजीवंतत्, यदा तु द्वितीयादिपत्रंतेन समारब्धं भवति तदा नैकपत्रावस्था तस्येति बहवो जीवास्तत्रोतपद्यन्त इति, एतदेवाह . 'तेण para'mityAdi, 'तेण paraM'ti ततः-प्रथमपत्रात् परतः 'जे अन्ने जीवा uvavajaMti'tti येऽन्ये-प्रथमपत्रव्यतिरिक्ता जीवा जीवाश्रयत्वात्पत्रादयोऽवयवा उत्पद्यन्ते ते 'नैकजीवाः' नैकजीवाश्रयाः किन्त्वनेकजीवाया इति, अथवा 'तेणेऽत्यादि, ततः--एकपत्रात्परतः सेषपत्रादिष्वित्यर्थः येऽन्ये जीवा उत्पद्यन्ते ते 'नैकजीवा' नैककाः किन्त्वनेकजीवा अनेके इत्यर्थः 'तेणंभंते! जीवत्तियेउत्पलेप्रथमपत्राद्यवस्थायामुत्पद्यन्ते ऽजहावकंतीएऽत्तिप्रज्ञापनायाः षष्ठपदे, स चैवमुपपातः-'जै तिरिक्खजोणिएहिंतो उववजंति किं ?, गोयमा ! एगिदियतिरिक्खजोणिएहिंतोवि उववजंति' इत्यादि, एवं मनुष्यभेदा वाच्याः-'जै देवेहिंतो उववजंति किं bhavaNavAsI'tyAdi प्रश्नो निर्वचनं च ईशानान्तदेवेभ्य उत्पद्यन्त इत्युपयुज्य वाच्यमिति, तदेतेनोपपात उक्त्ः॥'झ्न्नेन्न् एक्कोवेऽत्यादिनातुपरिमाणम् 2 / तेणंअसंखेज्जा समएऽइत्यादिना त्वपहार उक्तः, एवं द्वारयोजना कार्या 3 |उच्च्त्व्द्वारे ऽसारेगंजोयणसहस्संतितथाविधसमुद्रगोतीर्थःकादाविदमुच्चत्व-मुत्पलस्यावसेयम् 4 / बन्धद्वारे ऽबंधए बंधया वत्तिएकपत्रावस्थायां बन्धक एकत्वात द्वयादिपत्रावस्थायांच बन्धका बहुत्वादिति, एवं सर्वकर्मसु,आयुष्केतुतदबन्धावस्थाऽपि स्यात् तदपेक्षया चावन्धकोऽपि Page #12 -------------------------------------------------------------------------- ________________ शतकं-11, वर्गः-, उद्देशकः-1 अबन्धका अपि च भवन्तीति, एतदेवाह-'navara'mityAdi, इह बन्धकावन्धकपदयोरेकत्वयोगे एकवचनेन द्वौ विकल्पउवहुवचनेन च द्वौद्विकयोगेतु यथायोगमेकत्ववहुत्वाभ्यांचत्वारः इत्येवमष्टी विकल्पाः, वेदनद्वारे ते भदन्त ! जीवा ज्ञानावरणीयस्य कर्मणः किं वेदका अवेदकाः ?, अत्रापि एकपत्रतायामेकवचनान्तता अन्यत्रतुबहुवचनान्तता एवं यावदन्तरायस्य, वेदनीयेसातासाताभ्यां पूर्ववदष्टौ भङ्गाः, इह च सर्वत्र प्रथमपत्रापेक्षयैकवचनान्तता, ततः परंतु बहुवचनान्तता, वेदनं अनुक्रमोदितस्योदीरणोदीरितस्य वा कर्मणोऽनुभवः, उदयश्चानुक्रमोदितस्यैवेतिवेदकत्वप्ररूपणेऽपि भेदेनोदयित्वप्ररूपण 7मिति । उदीरणाद्वारे ऽनो anudIraga'tti तस्यामवस्थायां तेषामनुदीरकत्वस्यासम्भवात् । 'veyaNijjAuesuaTThabhaMga'tti वेदनीये-सातासातापेक्षयाआयुषिपुनरुदीरकत्वानुदीर-कत्वापेक्षयाऽष्टौ भङ्गाः, अनुदीरकत्वं चायुष उदीरणायाः कादाचित्क्त्वादिति। . लेश्याद्वारेऽशीतिभङ्गाः, कथम्?,एककयोगेएकवचनेन चत्वारोबहुवचनेनापिचत्वार एव, द्विकयोगेतु यथायोगमेकवचनबहुवचनाभ्यांचतुर्भङ्गी, चतुर्णां च पदानांष द्विकयोगास्ते चतुर्गुणाश्चतुर्विंशति, त्रिकयोगेतुत्रयाणां पदानामष्टौभङ्गाः, चतुर्णांचपदानांचत्वारस्त्रिकसंयोगास्ते चाष्टाभिर्गुणिता द्वात्रिंशत्, चतुष्कसंयोगे तुषोडशभङ्गाः, सर्वमीलने चाशीतिरिति, अत एवोक्तं . 'गोयमा ! कण्हलेसे वेऽत्यादि। वर्णादिद्वारे ऽतेपुण appaNAavanna'tti शरीराण्येव तेषांपञ्चवर्णादीनि ते पुनरुत्पलजीवाः 'appaNa'tti स्वरूपेण 'अवर्णा' वर्मादिवर्जिताः अमूर्त्तत्वात्तेषामिति । उच्छ्वासकद्वारे ऽनो उस्सासनिस्सासएऽत्ति अपर्याप्तावस्थायाम्, इह च षडविंशतिर्भङ्गाः, कथम् ?, एककयोगे एकवचनान्तास्त्रयः बहुवचनान्ता अपि त्रयः, द्विकयोगे तु यथायोगमेकत्वबहुत्वाभ्यां तिश्चतुर्भङ्गिका इति द्वादश, त्रिकयोगे त्वष्टाविति, अत एवाह-एए छव्वीसं भंगा bhavaMti'tti ॥ आहारकद्वारे ऽआहारए वा अनाहारए वत्ति विग्रहगतावनाहारकोऽन्यदा त्वाहारकस्तत्र चाष्टौ भङ्गाः पूर्ववत् । सज्ञीद्वारे कषायद्वारे चाशीतिभङ्गाः लेश्याद्वारवद्वयाख्येयाः । सेणं भंते ! उप्पलजीवेऽत्ति इत्यादिनोत्प्ल्त्व्स्थितिर्नुब्न्ध्प्र्याय्त्योक्ता। से भंते ! उप्पलजीवे पुढविजीवेऽत्ति इत्यादिना तु संवेधस्थितिरुक्ता, तत्र च 'bhavAdeseNaM'tibhavaprakAreNa भवमाश्रित्येत्यर्थः 'jahanneNaMdobhavaggahaNAI'tiekaMpRthivIkAyikatve ततो द्वितीयमुत्पलत्वे ततः परं मनुष्यादिगतिं ग्च्छेदिति। ___'kAledeseNaMjahanneNaMdoaMtomuhatta'tti पृथिवीत्वेनान्तर्मुहूर्तं पुनरुत्पलत्वेनान्तर्मुहूर्त्तमित्येवं कालादशेन जघन्यतो द्वेअन्तर्मुहूर्ते इति, एवंद्वीन्द्रियादिषु नेयम्, 'उक्कोसेणं अट्ठ भवग्गहणाईति चत्वारि पञ्चेन्द्रियतिरश्चश्चत्वारि चोत्पलस्येत्येवमष्टौ भवग्रहणान्युत्कर्षत इति, 'उक्कोसेणं पुव्वकोडीपुहुत्तंति चतुर्यु पञ्चेन्द्रियतिर्यग्भवग्रहणेषु चतः पूर्वकोट्यः उत्कृष्टकालस्य विवक्षितत्वेनोत्पलकायोद्वत्तजीवयोग्योत्कृष्टपञ्चेन्द्रियतिर्यकस्थितेग्रहणात्, उत्पलजीवितं त्वेतास्वधिकमित्येवमुत्कृष्टतः पूर्वकोटीपृथकत्वं भवतीति । Page #13 -------------------------------------------------------------------------- ________________ 10 भगवतीअङ्गसूत्रं (2) 11/-19/498 evaMjahAAhAruddesaevaNassaikAiyANa'mityAdi, अनेन च यदतिदिष्टंतदिदं-"खेत्तओ असंखेजपएसोगाढाइंकालओ annayarakAlaTThiiyAiMbhAvaovanamaMtAI'ityAdi,-'सव्वप्पणयाएऽत्ति सर्वात्मना 'नवरं नियमा chaddisiM'ti पृथिवीकायिकादयः सूक्ष्मतया निष्कुटगतत्वेन स्यादिति स्यात्, तिसृषुदिक्षुस्याच्चतसृषुदिक्षुइत्यादिनापि प्रकारेणाहारमाहारयन्ति, उत्पलजीवास्तुबादरत्वेन तथाविधनिष्कुटेष्वभावान्नियमात्षटसु दिक्स्स्वाहार्य्न्तीति। ___'वक्कंतीएऽत्ति प्रज्ञापनायाः षष्ठपदे ऽउवट्टणाएऽत्ति उद्वर्तनाधिकारे, तत्र चेदमेवं सूत्रं-'मणुएसूववजंति देवेसु उववजंति?,गोयमा! नोनेरइएसूववजंति तिरिएसूववजंति मणुएसूववजंतिनोदेवेसूववजंति' 'उप्पलकेसरत्ताएऽत्तीह केसराणि-कर्णिक्याः परितोऽवयवाः 'उप्पलकनियत्ताएऽत्ति इह तु कर्णिका-बीजकोशः 'उप्पलथिभुगत्ताएऽत्ति थिभुगा च यतः प्त्रान्निप्र्भ्व्न्ति। शतकं-11 उद्देशकः-1 समाप्तः -शतकं-11 उद्देशकः-2:मू. (499) सालुएणंभंते! एगपत्तए किं एगजीवे अनेगजीवे?, गोयमा! एगजीवे एवं उप्पलुद्देसगवत्तव्वया अपरिसेसा भाणियव्वा जाव अनंतखुत्तो, नवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं घणुपुहुत्तं, सेसंतंचेव । सेवं भंते ! सेवं भंतेति ॥ -शतकं-11 उद्देशकः-3:मू. (500) पलासेणंभंते! एगपत्तए किंएगजीवे अनेगजीवे?, एवं उप्पलुद्देसगवत्तवया अपरिसेसा भाणियव्वा, नवरं सरीरोगाहणा जहन्नेणं अगुलस्स असंखेनैभागं उक्कोसेणं गाउयपहुत्ता, देवा एएसु चेव न uvavaja'ti । लेसासु ते णं भंते ! जीवा किं कण्हलेसे नीललेसे काउलेसे0?, गोयमा! कण्हलेस्से वा नीललेस्से वा काउलेस्से वा छव्वीसं भंगा, सेसंतं चेव । सेवं भंते ! 2 ति॥ -शतक-11 उद्देशकः-4:मू. (501) कुंभिएणंभंतेजीवा एगपत्तए किंएगजीवे अनेगजीवे?, एवंजहा पलासुद्देसए तहा भाणियव्ये, नवरं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वासपुहुत्तं, सेसं तं चेव । सेवं भंते! सेवं भ्ण्तेत्ति॥ -शतकं-11 उद्देशकः-5:मू. (502) नालिएणंभंते! एगपत्तएकिं एगजीवे अनेगजीवे?, एवं कुंभिउद्देसगवत्तब्वया निरवसेसं भाणियव्वा । सेवं भंते ! सेवं भंते त्ति ॥ -शतकं-11 उद्देशकः-6:मू. (503) पउमेणंभंते! एगपत्तए किंएगजीवेअनेगजीवे?, एवं उप्पलुद्देसगवत्तव्वया निरवसेस भाणियव्वा । सेवं भंते ! सेवं भंते ! ति ॥ ____-शतकं-11 उद्देशकः-7:मू. (504) कन्निएणं भंते ! एगपत्तए किं एगजीवे0?, एवं चेव निरवसेसं भाणियव्वं सेवं भंते ! सेवं भंते ति। Page #14 -------------------------------------------------------------------------- ________________ शतकं - 11, वर्ग:-, उद्देशकः-8 शतकं - 11 उद्देशकः-8 मू. (505) नलिणे णं भंते! एगपत्तए किं एगजीवे अनेगजीवे ?, एवं चैव निरवसेसं जाव अनंतक्खुत्तो । / सेवं भंते सेवं भंतेत्ति । वृ. शालुकोद्देशकादयः सप्तोद्देशकाः प्राय उत्पलोद्देशकसमानगमाः । विशेषः पुनर्यो यत्र स तत्र सूत्रसिद्ध एव, नवरं पलाशोद्देशके यदुक्तं 'देवेसु नौववज्रंति' त्ति तस्यायमर्थः- उत्पलोद्देशके हि देवेभ्य उद्वृत्ता उत्पले उत्पद्यन्त इत्युक्तमिह तु पलाशे नोत्पद्यन्त इति वाच्यम्, अप्रशस्तत्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतिषूत्पद्यन्त इति । तथा 'लेसासु' त्ति लेश्याद्वारे इदमध्येयमिति वाक्यशेषः, तदेव दर्श्यते 2 119 11 'ते ण' मित्यादि, इयमत्र देवत्वोवृत्त उत्पद्यते पूर्वोक्तयुक्तेः एवं चेह तेजोलेश्या न संभवति, तदभावादाद्या एव तिनो लेश्या इह भवन्ति, एतासु च षड्विंशतिर्भङ्गकाः, त्रयाणां पदानमेतावताव भावादिति । एतेषु चोद्देशकेषु नानात्वसङ्ग्रहार्थास्तिनो gAthAH"sAlaMmi घणुपुहत्तं होइ पलासे य गाउयपुहत्तं । जोयणसहस्समहियं अवसेसाणं तु छण्हंपि ॥ कुंभीए नालियाए वासपुहत्तं ठिई उ बोद्धव्वा । दस वाससहस्साइं अवसेसाणं तु छण्हंपि ॥ कुंभीए नालियाए होंति पलासे य तिन्नि लेसाओ । चत्तारि उ लेसाओ अवसेसाणं तु पंचण्हं ॥ शतकं - 11 उद्देशकाः-8 समाप्ताः ॥ 2 ॥ ॥ 3 ॥ 99 -: शतकं - 11 उद्देशकः - 9 : वृ. अनन्तरमुत्पलादयोऽर्था निरूपिताः, एवंभूताश्चार्थान् सर्वज्ञ एव यथावज्ञातुं समर्थो पुनरन्यो, द्वीपसमुद्रानिव शिवराजर्षिः, इति सम्बन्धेन शिवराजार्षिसंविधानकं नवमोद्देशकं प्राह, तस्य चेदमादिसूत्रम् - मू. (506) तेणं कालेणं तेणं समएणं हत्थिणापुरे नामं नगरे होत्था वन्नओ, तस्स णं हत्थिनागपुरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सहसंबवणे नामं उज्जाणे पासादीए जाव पडिरूवे, तत्थ णं हत्थिणापुरे नगरे सिवे नामं राया होत्था महयाहिमवंत0 वन्नओ, तस्स णं सिवस्स रन्नो धारिणी नामं देवी होत्था सुकुमाल पाणिपाया वन्नओ, तस्स णं सिवस्स रनो पुत्ते धारणीए अत्तए सिवभद्दए नामं कुमारे होत्था सुकुमाल0 जहा सूरियकंते जाव पच्चुवेक्खमाणे पवेक्खमाणे विहरै । तणं तस्स सिवस्स रन्नो अन्नया कयावि पुव्वरत्तवरत्तकालसमयंसि रज्जधुरं चिंतेमाणस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - अत्थि ता मे पुरा पोराणाणं जहा तामलिस्स जाव पुत्तेहिं वहामि पहिं वहामि रज्जेणं वहामि एवं रट्टेणं बलेणं वाहणेणं कोसेणं कोट्टागारेणं पुरेणं अंतेउरेणं वड्डामि विपुलधणकणगरयणजावसंतसारसावएज्जेणं अतीव 2 अभिवड्ढामि तं किन्नं अहं पुरा पोराणाणं जाव एगंतसोक्खयं उव्वेहमाणे विहरामि ?, तं जाव ताव अहं हिरन्नेणं Page #15 -------------------------------------------------------------------------- ________________ 12 भगवतीअङ्गसूत्रं (2) 11/-/9/506 वड्डामितंचेवजावाभिवड्वामिजाव मेसामंतरायाणोविवसेवटंतितावता मे सेयंकल्लंपाउप्पभयाए जाव जलंते सुबहुं लोहीलोहकडाहकडुच्छुयं तंबियं तावसभंडगं घडावेत्ता सिवभई कुमारं रज्जे ठावेत्तातं सुबहुं लोहीलोहकडाहकडुच्छुयं तंवियंतावसभंडगंगहाय जे इमे गंगाकूले वाणपत्था तावसा भ्व्ण्ति। होत्तिया पोत्तिया कोत्तिया जन्नई सडई थालई जंच उट्ठदंतुक्खलिया उम्मजया संमज्जगा निमज्जगासंपनक्खाला उद्धकंडूयगाअहोकंडूयगादाहिणकूलगा उत्तरकूलगा संखधमया कूलधमगा मितलुद्धा हत्थितावसा जलाभिसेयकिढिणगाया अवंवासिणो वाउवासिणो जलवासिणो चेलवासिणो अंबुभक्खिणोवायभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारापत्ताहारापुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलपंडुपत्तपुप्फफलाहारा उदंडा रुक्खमूलिया वालवासिणो वक्कपासिणो दिसापोक्खिया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियंपिव कंडुसोल्लियंपिव कट्टसोल्लियंपिव अप्पाणं जाव करेमाणा विहरंति जहा उववाइ जाव कट्ठसोल्लियंपिव.अप्पाणं करेमाणा विह्र्ण्ति। तत्थ णंजे ते दिसापोक्खियतावसा तेसिं अंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्वैतए, पव्वइएवियणं समाणे अयमेयारूवंअभिग्गहंअभिगिहिस्सामि-कप्पइमेजावजीवाए छटुंछडेणं अनिक्खित्तेणं दिसाचक्कवालेणं तवोकम्मेणं ur3e बाहाओ पगिझिय 2 जाव विहरित्तएत्तिकटु, एवं संपेहेति संपेहेत्ता कल्लं जाव जलंते सुबहुं लोहीलोह जाव घडावेत्ता कोडं बियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हत्थिनागपुरं नगरं सभितरबाहिरियं आसिय्जाव्त्मान्न्त्तिय्ण्प्न्य्च्प्पिन्न्ण्ति। तएणंसे सिवेराया दोचंपिकोडुंबियपुरिसे सद्दावेंति 2 एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सिवभद्दस्स कुमारस्स महत्थं 3 विउलं रायाभिसेयं उवठ्ठवेह, तएणं ते कोडुबिय-पुरिसा तहेव उव्त्थ्त्थ्ति। तएणं से सिवे राया अनेगगणनायगदंडनायग जाव संधिपाल सद्धिं संपरिबुडे सिवभदं कुमारंसीहासणवरंसि पुरस्थाभिमुहंनिसीयावेन्ति 2 अट्ठसएणं सोवनियाणंकलसाणंजाव अट्ठसएणं भोमेजाणं कलसाणं सव्विड्डीएजाव रवेणं महया 2 रायाभिसेएणंअभिसिंचइ 2 पम्हलसुकुमालाए सुरभिए गंधकासाईए गायाईलूहेइ पम्ह0 2 सरसेणं गोसीसेणं एवं जहेवजमालिस्स अलंकारो तहेव जावकप्परुक्खगंपिव अलंकियविभूसियं करेंति 2 करयल जाव कट्ठ सिवभदं कुमार जएणं विजएणंवद्धावेंतिजएणं विजएणं वद्धावेत्ता ताहिं इठ्ठाहिं कंताहिं पियाहिं जहा उववाइए कोणियस्स जाव परमाउं पालयाहि इट्ठजणसंपरिवुडे हत्थिणपुरस्स नगरस्स अन्नेसिं च बहूणं गामागरनगर जाव विहराहित्तिक? जयजयसदं puNjNti। tae णं से सिवभद्दे कुमारे राया जाए महया हिमवंत0 वन्नओ जाव विहरै, तए णं से सिवेरायाअनया कयाइं सोभनंसितिहिकरणदिवसमुहुत्तनक्खत्तंसिविपुलं असनपानखाइमसाइमं वक्खडावेति उवक्खडावेत्ता मित्तनाइनियगजावपरिजणं रायाणो यखत्तिया आमंतेति आमंतेत्ता तओ पच्छा पहाए जाव सरीरे भोयणवेलाए भोयणमंडवंसि सुहासणवरगए तेणं मित्तणनतिनियगसयण जाव परिजणेणं राएहि य खत्तिएहि य सद्धिं विपुलं असनपानखाइमसाइमं एवं जहा तामली जाव सक्कारेति संमाणेति सक्कारेत्ता संमाणेत्ता तं मित्तनाति जाव परिजणं रायाणो य Page #16 -------------------------------------------------------------------------- ________________ शतकं-11, वर्गः-, उद्देशकः-9 13 खत्तिए य सिवभदं च रायाणं आपुच्छइ आपुच्छित्ता सुबहुं लोहीलोहकडाहकडुच्छं जाव भंगं गहायजेइमे गंगाकूलगावाणपत्था तावसाभवंतितंचेवजावतेसिंअंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्वइए, पव्वइएऽविय णं समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पइ मे जावजीवाएछटुंतंचेवजावाभिग्गहं अभिगिण्हइ 2 पढमंछट्टक्खमणं उवसंपञ्जित्ताणं विहरै तए णं से सिवे रायरिसी पढमछट्टक्खमणपारणगंसि आयावणभूमीए पञ्चोरुहै आयावणभूमिए पच्चोरुहित्ता वागलवत्थनियत्थे जेणेव सए उडए तेणेवउवागच्छइ तेणेव उवागच्छित्ता किढिणसंकाइयगं गिण्हइ गिम्हित्ता पुरच्छिमं दिसंपोक्खेइ पुरच्छिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खौ सिवे रायरिसी अभि0 2, जाणि य तत्थ कंदाणि य मूलाणिय तयाणिय पत्ताणिय पुप्फाणिय फलाणिय बीयाणिय हरियाणि य ताणिअनुजाणउत्ति कट्ट पुरच्छिमं दिसं पसरति पुर02 जाणि य तत्थ कंदाणि य जव हरियाणि य ताइं गेण्हइ 2 किढिणसंकाइयं भरेइ किढि02 दब्भे य कुसे य समिहाओ य पत्तामोडं च गेण्हेइ 2 जेणेव सए उडए तेणेव उवागच्छइ 2 किढिणसंकाइयगं ठवेइ किढि0 2 वेदि वड्डेइ 2 उवलेवणसंमज्जणं karei u0 2 dbbhsgbbhklsaahtthge| जेणेव गंगा महानदी तेणेव उवागच्छइ गंगामहानदी ओगाहेति 2 जलमजणं करेइ 2 जलकीडंकरेइ 2 जलाभिसेयं करेति 2 आयंते चोक्खे परमसुइभूए देवयपितिकयकजे दब्भसगब्भकलसाहत्थगए गंगाओ महानईओ पच्चुत्तरै 2 जेणेव सए उडए तेणेव उवागच्छइ तेणेव उवागच्छित्ता दब्भेहि य कुसेहि य वालुयाएहि य वेति रएति वेति रएत्ता सरएणं अरिणं महेतिसर02 अग्गिं पाडेति 2 अग्गिं संघुक्केइ 2 समिहाकट्ठाइं पक्खिवै समिहाकट्ठाइंपरिखवित्ता अग्गि उज्जालेइ अग्गिं उज्जालेत्ता-अग्गिस्स दाहिणे पासे, सत्तंगाइं समादहे । taM0- . . वृ. 'तेणं kAleNa'mityAdi, 'महया हिमवंत वन्नओऽत्तिअनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारेऽइत्यादि राजवर्णको वाच्य इति सूचितं, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः-पर्वतविशेषो मन्दरो-मेरु महेन्द्र:-शकादिर्देवराजस्तद्वत्सार:-प्रधानो यः सतथा, 'सुकुमाल0 वन्नओऽत्ति अनेन च 'सुकुमालपाणिपायेऽत्यादि राज्ञीवर्णको वाच्य इति सूचितं, 'सुकुमालजहा सूरियकंतेजावपच्चुवेक्खमाणे 2 विहरैऽत्ति अस्यायमर्थः-'सुकुमाल-पाणिपाएलक्खणवंजणगुणोववेए' इत्यादिना यथा राजप्रश्नकृताभिधाने ग्रन्थे सूर्यकान्तो राजकुमारः 'पच्चुवेक्खमाणे 2 viharaI'ityetadantena वर्णकेन वर्णितस्तथा, 'पञ्चुवेक्खमाणे 2 विहरै' इत्येतच्चैवमिह सम्बन्धीनीयं । / 'सेणं सिवभद्दे कुमारे जुवराया याविहोत्था सिवस्स रन्नो रज्जंच रटुं च बलं च वाहणंच कोसं च कोट्ठागारं च पुरं च अंतेउरंच जणवयं च सयमेव पच्चुवेक्खमाणे विह्रित्ति। 'vANapattha'tti वने भवा वानी प्रस्थानप्रस्था-अवस्थितिर्वानी प्रस्था येषां ते वानप्रस्थाः, अथवा-"ब्रह्मचारीगहस्थश्च, वानप्रस्थो यतिस्तथा" इतिचत्वारोलोकप्रतीताआश्रमाः,एतेषां चतृतीयाश्रमवर्त्तिनोवानप्रस्थाः, 'hottiya'tti अग्निहोत्रिकाः 'pottiya'ttivastradhAriNaH 'sottiya'tti क्वचित्पाठस्तत्राप्ययमेवार्थः 'जहा उववाइएऽइत्येतस्मादतिदेशादिदं दृश्यं-'कोत्तिया जन्नई थालई हुंव उट्ठादंतुक्खलियाउम्मज्जगा सम्मज्जगा निमज्जगा संपक्खला दक्खिणकूलगा उत्तरकूलगा Page #17 -------------------------------------------------------------------------- ________________ 14 भगवतीअङ्गसूत्रं (2) 11/-/9/506 संखधमगा कूलधमगामिगलुद्धया हत्थितावसाउदंडगा दिसापोक्खिणो वक्तवासिणोचेलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुष्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगाया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंदुसोल्लियंति तत्र । 'kottiya'tti भूमिशायिनः 'जन्नैऽत्ति यज्ञयाजिनः 'सड्डइत्ति श्राद्धाः 'थालैऽत्ति गृहीतभाण्डाः 'huMvauTuM'tti कुण्डिकाश्रमणाः 'daMtukkhaliya'tti फलभोजिनः 'ummajaga'tti उन्मज्जनमात्रेण ये स्नान्ति 'saMmajjaga'tti उन्मज्जनस्यैवासकृतकरणेन ये स्नान्ति 'निमज्जगत्ति स्थानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति 'saMpakkhAla'tti मृत्तिकादिघर्षणपूर्वकं येऽङ्ग क्षालयन्ति 'dakkhiNaphUlaga'tti थैर्गङ्गाया दक्षिणकूल एव वास्तव्यम् 'uttarakUlaga'tti उक्तविपरीताः 'saMkhadhamaga'tti शङ्ख मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'कूलधमग त्ति ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते 'miyaluddhaya'tti प्रतीता एव 'hatthitAvasa'tti ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति 'udaMDaga'tti ऊर्द्धकृतदण्डा ये संचरन्ति 'दिसापोक्खिणोऽत्ति उदकेन दिशः प्रोक्ष्ययेफलपुष्पादि समुचिन्वन्ति 'वक्कलवासिणो त्तिवल्कलवाससः 'चेवासिणोऽत्ति व्यक्तं पाठान्तरे ऽवेलवासिणोऽत्ति समुद्रवेलासंनिधिवासिनः 'जलवासिणोऽत्ति ये जलनिमग्ना एवासते, शेषाः प्रतीता, नवरं 'jalAbhiseyakiDhiNagAya'tti येऽस्नात्वा न भुंजते स्नानाद्वा पाण्डुरीभूतगात्राइति वृद्धाः, कचित् 'jalAbhiseyakaDhiNagAyabhUya'ttidRzyatetatra जलाभिषेककठिनं गात्रं भूताः-प्राप्तायेतेतथा, 'इंगालसोल्लियंतिअङ्गारैरिवपकं 'कंदुसोल्लियंति कन्दुपकमिवेति 'disAcakkavAlaeNaMtavokammeNaM'tiekatra पारणकेपूर्वस्यांदिशियानि फलादीनितान्याहृत्य भुङ्को द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन यत्र तपः-कर्मणि पारणककरणं तत्तपः कर्म दिकचक्रवालमुच्यते तेन तपःकर्मणेति 'ताहिं इठ्ठाहिं कंताहिं पियाहिं' इत्यत्र 'एवं जहा उववाइए' इत्येतत्करणादिदं दृश्यं-'मणुन्नाहिं मणामाहिं जाव वग्गूहिं अनवरयं अभिनंदता य अभिथुणंता य एवं वयासी-जय 2 नंदा जय जय भद्दा ! जय 2 नंदा ! भदं ते अजियं जिणाहि जियं पालियाहि जियमज्झे वसाहि अजियं च जिणाहि सत्तपुखं जियं च पालेहि मित्तपक्खं जियविग्घोऽविय वसाहितं देव! सयणमझदंदो इवदेवाणंचंदो इव ताराणंधरणो इव नागाणं भरहो इवमणुयाणं बहूइंवासाइंबहूईवाससयाइवहूइ' वाससहस्साइंअणहसमग्गेयहठ्ठतुठोत्ति, एतच्च व्य्क्त्मेवेति। ___ 'वागलवत्थनियत्थेऽत्ति वल्कलं-वल्कस्तस्येदं वाल्कलं तद्वं निवसितं येन स वाल्कलवनिवसितः 'उडएऽत्ति उटजः-तापसगृहं 'kiDhiNasaMkAiyagaM'ti 'kiDhiNa'tti वंशमयस्तापसभाजनविशेषस्ततश्च तयोः साङ्कायिकं-भारोद्वहनयन्त्रं किढिणसाङ्कायिकं 'mahArAya'tti लोकपालः 'पत्थाणे पत्थियंति 'प्रस्थाने' परलोकसाधनमार्गे 'प्रस्थितं' प्रवृत्तं फलाद्याहरणार्थं गमने वा प्रवृत्तं शिवराजर्षि 'दब्भे यत्ति समूलान् 'कुसे यत्ति दर्भानव निर्मूलान् 'समिहाओ ya'tti समिघः-काष्ठिकाः 'पत्तामोडं च' तरुशाखामोटितपत्राणि 'vedivaDDei'tti वेदिकांदेवार्चनस्थानं वर्द्धनी-बहुकरिका तांप्रयुङ्को इतिवर्द्धयति-प्रमार्जयतीत्यर्थः: 'उवलेवणसंमज्जणं karei'ttiihopalepanaM गोमयादिना संमर्श्2अनं तुजलेन संमार्जनं वा सोधनं 'दब्मफलसाहत्थगएऽत्ति ' Page #18 -------------------------------------------------------------------------- ________________ शतकं-11, वर्ग:-, उद्देशकः-9 - दर्भाश्च कलशश्च हस्ते गता यस्य स तथा 'दब्भसगब्भकलसगहत्थगएऽत्ति कचित् तत्र दर्भेण सगर्भो यः कलशकः सहस्ते गतो यस्य स तथा 'jalamajaNaM'tijalena देहशुद्धिमात्रं 'jalakIDaM'ti देहशुद्धावपि जलेनाभिरतं 'जलाभिसेयं ति जलक्षरणन् 'आयंतेऽत्ति जलस्पर्शात् 'चोक्खेऽत्ति अशुचिद्रव्यापगमात्, किमुक्तं भवति? _ 'परमसुइभूएऽति, 'देवयपीकयकज्जेऽत्ति देवतानां पितृणां च कृतं कार्यं-जलाञ्जलिदानादिकंयेनसतथा, 'saraeNaMaraNimahei'tti 'शरकेन' निर्मन्थनकाष्ठेन 'अरणि निर्मन्थनीयकाष्ठं 'मथ्नाति' गर्षयति, 'अग्गिस्स दाहिणेऽइत्यादि साद्धः श्लोकस्तद्यथाशब्दवर्जः । मू. (507) सकहं वक्कलं ठाणं, सिजा भंडं kmNddluN॥ दंडदारुंतहा पाणं अहे ताइं स्माधे। महुणा य घएण यतंदुलेहि य अग्गि हुणै, अग्गि हुणित्ता चरुंसाहेइ, चरुंसाहेत्ता बलिं वैस्सदेवं करेइ वलिं वैस्सदेवं करेत्ता अतिहिपूयं करेइ अतिहिपूयं करेत्ता तओ पच्छा अप्पणा आहार्माहारेति। वृ. तत्रच 'सत्तंगाई' सप्ताङ्गानि 'समादघाति' संनिघापयति सकथां 1 वल्कलं 2 स्थानं 3 शय्याभाण्डं 4 कमण्डलु 5 दंडदारु 6 तथाऽऽत्मान 7 मिति, तत्र सकथा-तत्समयप्रसिद्ध उपकरणविशेषः स्थानं-ज्योतिस्थानंपात्रस्थानंवा शय्याभाण्डंशय्योपकरणंदण्डदारु-दण्डकः आत्मा-प्रतीत इति । 'caruMsAheti'tticaru-भाजनविशेषस्तत्र पच्यमानद्रव्यमपिचरुरेवतंचरुं बलिमित्यर्थः: 'साधयति' रन्धयति 'बलिवैस्सदेवं karei'tti बलिना वैश्वानरं पूजयतीत्यर्थः, 'अतिहिपूयं करेइत्ति अतिथेः-आगन्तुकस्य पूजां क्रोतीति। मू. (508)तएणं से सिवे रायरिसी दोच्चंछट्ठक्खमणं उवसंपज्जित्ताणं विहरै, तएणं से सिवेरायरिसी दोच्चे छडक्खमणपारणगंसि आयावणभूमीओ पञ्चोरुहै आयावण02 एवं जहा पढमपारणगं नवरं दाहिणगं दिसं पोक्खेति 2 दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं सेसंतं चेव आहार्माहारेइ। तएणं से सिवरायरिसी तच्चं छट्ठक्खमणं उवसंपजित्ताणंविहरति, तएणं से सिवे रायरिसी सेसंतंचेवनवरं पञ्चच्छिमाएदिसाएवरुणेमहाराया पत्थाणेपत्थियंसेसंतंचेवजावआहारमाहारेइ, तएणं से सिवे रायरिसी चउत्थं छट्ठक्खमणं उवसंपजित्ताणं विहरै । तएणं से सिवे रायरिसी चउत्थंछट्टक्खमणं एवंतंचेव नवरं उत्तरदिसंपोक्खेइ उत्तराएदिसाए वेसमणे महाराया पत्थाणे पत्थियं अभिरक्खौ सिवं, सेसंतं चेव जाव तओ पच्छा अप्पणा आहार्माहारेइ। तए णं तस्स सिवस्स रायरिसिस्स छटुंछटेणं अनिक्खित्तेणं दिसाचक्कवालेणं जाव आयावेमाणस्स पगइभद्दयाएजाव विणीययाए अन्नयाकयावितयावरणिज्जाणं कम्माणंखओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विब्भंगे नामं अन्नाणे समुप्पन्ने, सेणं तेणंविब्भंगनाणेणं समुप्पन्नेणं पासइ अस्सिं लोए सत्त दीवे सत्त समुद्दे तेण परं न जाणति न पासति, तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवेअब्भत्थिएजावसमुप्पज्जित्था-अस्थिणंममंऐसेसे नाणदंसणे समुप्पन्ने एवं खलु अस्सिं लोए सत्त दीवा सत्त समुद्दा तेण परं वोच्छिन्ना दीवा य समुद्दा य, एवं संपेहेइ एवं0 2 आयावणभूमीओ पच्चोरुहै A02 वागलवत्थनियत्थे जेणेव सए उडए तेणेव Page #19 -------------------------------------------------------------------------- ________________ 16 भगवतीअङ्गसूत्रं (2) 11/-/9/508 उवागच्छइ 2 सुवहुं लोहीलोहकडाहकडुच्छयुंजाव भंडगं किढिणसंकाइयं च गेण्हइ 2 / जेणेव हत्थिणापुरे नगरे जेणेव तावसावसहे तेणेव उवागच्छइ uvA0 2 भंडनिक्खेवं करेइ 2 हस्थिणापुरे नगरे सिंघाडगतिगजावपहेसुबहुजणस्स एवमाइक्खइजावएवंपरूवेइ-अस्थि णं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सिं लोए जाव दीवा य समुद्दा य, तएणं तस्स सिवस्स रायरिसिस्स अंतियं एयमढे सोचा निसम्म हथिणापुरे नगरे सिंघाडगतिगजाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेइ । एवं खलु देवाणुप्पिया! सिवेरायरिसी एवंआइक्खइजाव परूवेइ-अत्थिणंदेवाणुप्पिया ममं अतिसेसे नाणदंसणे जाव तेण परं वोच्छिन्ना दीवाय समुद्दा य, सेकहमेयं मन्ने एवं? / तेणं कालेणं तेणं समएणं सामी समोसढे परिसा जाव प्द्दिग्या। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्सजेटे अंतेवासी जहा बितियसए नियंठुद्देसए जाव अडमाणे बहुजणसदं निसासेइ बहुजणो अन्नमन्नस्स एवं आइक्खइ एवं जाव परूवेइ-एवंखलु देवाणुप्पिया! सिवेरायरिसी एवंआइक्खइजावपरूवेइ-अस्थिणंदेवाणुप्पिया तंचेव जाव वोच्छिन्ना दीवा समुद्दा य, से कहमेयं मन्ने एवं? तएणं भगवं गोयमे बहुजणस्सांतियं एयमढेसोच्चा निसम्म जाव सढे जहा नियंठुद्देसए जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य, से कहमेयं भंते ! एवं ? गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-जनं गोयमा ! से बहुजणे अन्नमन्नस्स एवमातिक्खइतंचेव सव्वं भाणियव्वं जाव भंडनिक्खेवं करेति हथिणापुरे नगरे सिंघाडग0 तं चेव जाव वोच्छिन्ना दीवा य समुद्दा य, तएणं तस्स सिवस्स रायरिसिस्स अंतिए एयमढे सोच्चा निसम्म तं चेव सव्वं भाणियव्वंजावतेण परंवोच्छिन्ना दीवाय समुद्दायतण्णं मिच्छा, अहंपुण गोयमा! एवमाइक्खामि जाव परूवेमि । एवं खलु जंबुद्दीवादीया दीवा लवणादीया समुद्दा संठाणओ एगविहिविहाणा वित्थारओअनेगहिविहिणा एवंजहा जीवाभिगमेजावसयंभूरमणपज्जवसाणा अस्सिं तिरियलोए असंखेने दीवसमुद्दे पन्नत्ते समणाउसो! / अस्थि णं भंते ! जंबुद्दीवे दीवे दव्वाइं सवन्नाइंपि0 अवन्नाइंपि सगंधाइंपि अगंधाइंपि सरसाइंपिअरसाइंपिसफासाइंपिअफासाइंपिअन्नमनबद्धाइंअन्नमनपुट्ठाइंजावघडताए चिट्ठति?, हंता अत्थि|अस्थिन्न्ण् भंते! लवणसमुद्दे दव्वाइंसवन्नाइंपिअवन्नाइंपि सगंधाइंअगंधाइंपि सरसाइंपि अरसाइंपि सफासाइंपिअफासाइंपिअन्नमत्रबद्धाइं अन्नमन्नपुट्ठाइंजाव घडत्ताए चिट्ठति?, हंता अत्थि। अस्थिणं भंते! घायैसंडे दीवेदव्वाइं सवन्नाइंपि0 एवंचेव एवंजाव सयंभूरमणसमुद्दे ? जावहंता अत्थि|ते णंसामहतिमहालिया महच्चपरिसासमणस्सभगवओ महावीरस्सांतियं एयमढे सोचा निसम्म हट्टतुट्ठा समणं भगवं महावीरं वंदै नमसइ वंदित्ता नमंसित्ता जामेव दिसं पाउन्भूया तामेव दिस्ण्प्द्दिग्या। तए णं हत्थिणापुरे नगरे सिंघाडगजावपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेइ-जन्नं देवाणुप्पिया! सिवे रायरिसी एवमाइक्खइ जाव परूवेइ-अस्थिणं देवाणुप्पिया! ममं अतिसेसे नाणे जाव समुद्दा यतं नो इणढे समढे, समणे भगवं महावीरे एवमाइक्खइ जाव परूवेइ-एवंखलुएयस्स सिवस्स रायरिसिस्सछटुंछटेणंतंचेवजाव भंडनिक्खेवंकरेइभंडनिक्खेवं Page #20 -------------------------------------------------------------------------- ________________ 17 शतकं-11, वर्ग:-, उद्देशकः-9 करेत्ता हथिणापुरे नगरे सिंघाडग जाव समुद्दा य । तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमढे सोच्चा निसम्म जाव समुद्दा य तणं मिच्छा, समणे भगवं महावीरे एवमाइक्खइ0-एवं खलु जंबुद्दीवादीया दीवालवणादीयासमुद्दातंचेवजावासंखेजादीवसमुद्दा पनत्ता समणाउसो तएणं से सिवे रायरिसी बहुजणस्स अंतियं एयमढं सोचा निसम्म संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुससमावन्ने जाए यावि होता। तएणंतस्स सिवस्स रायरिसिस्स संखियस्स कंखियस्स जाव कलुससमावनस्स से विभंगे अन्नाणे खिप्पामेव परिवडिए, तएणं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे आदिगरे तित्थगरे जाव सव्वन्नू सव्वदरिसी आगासगएणं चक्केणं जाव सहसंबवने उजाणे अहापडिरूवं जाव विहरै, तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं नामगोयस्स जहा उववाइए जाव गहणयाए, तं गच्छामि गं समणं महावीरं वदामि जाव प्जुवासामि। एयंणे इहभवेयपरभवेयजाव भविस्सइत्तिकट्टएवं संपेहेति एवं 2 ताजेणेव तावसावसहे तेणेव उवागच्छइ तेणेव उवागच्छित्ता तावसवसहं अनुप्पविसति 2 ता सुबहुं लोहीलोहकर्3आह जाव किढिणसंकातिगं च गेण्हइ गेण्हित्ता तावसावसहाओ पडिनिक्खमति ताव0 2 परिवडियविब्भंगे हत्थिनागपुरं नगरं मझंमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव सहसंबवने उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति नमंसति वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे जाव पंजलिउडे पजुवासइ |तेन्न्ण्स्म्न्ने भगवं महावीरे सिवस्स रायरिसिस्सतीसेयमहतिमहालियाए जाव आणाए आराहए भवै, तए णं से सिवे रायरिसी समणस्स भगवओ महावीरस्स अंतियं धम्मसोच्चानिसम्म जहाखंदओजाव उत्तरपुरच्छिमं दिसीभागंअवक्कमै2 सुबहएण्लोहीलोहकडाह जाव किढिणसंकातिगंएगंते एडेइए02 सयमेव पंचमुट्ठियं लोयं करेति सयमे02 समणं भगवं महावीरं एवं जहेव उसभदत्ते तहेव पव्वइओ तहेव इक्कारस अंगाई अहिज्जति तहेव सव्वं जाव सव्वदुक्खप्पहीणे ॥ वृ. 'से कहमेयं मन्ने evaM'ti अत्र मन्येशब्दो वितर्कार्थः 'बितियसए नियंठुद्देसएऽत्ति द्वितीयशतेपञ्चमोद्देशक इत्यर्थः 'egavihivihANa'ttiekena विधिना-प्रकारेण विधानं-व्यवस्थानं येषांते तथा, सर्वेषांवृत्तत्वात्, 'वित्थारओ anegavihivihANa'tti द्विगुण 2 विस्तारत्वात्तेषामिति 'एवं जहाजीवाभिगमे' इत्यनेन यदिह सूचितं तदिदं_ 'दुगुणादुगुणं पडुप्पाएमाणा पवित्थरमाणा ओभासमाणवीइया' अवभासमानवीचयःशोभमानतरङ्गाः, समुद्रापेक्षमिदं विशेषणं, 'बहुप्पलकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तसयसहस्सपत्तपफुल्लकेसरोववेया' बहूनामुत्पलादीनांप्रपुल्लानां-विकसितानां यानि केशराणि तैरुपचिताः-संयुक्ता ये ते तथा, तत्रोत्पलानि-नीलोत्पलादीनि कुमुदानिचन्द्रबोध्यानि पुण्डरीकाणि-सितानि शेषपदानि तु रूढिगम्यानि 'पत्तेयं पत्तेयं पउमवरवेइया परिक्खित्ता पत्तेयं 2 vnsNddprikkhitt'tti| 1512 Page #21 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 11/-/9/508 'savannAiMpi'tti पुद्गलद्रव्याणि 'avannAiMpi'tti धर्मास्तिकायादीनि 'अन्नमन्नबद्धाई 'ति परस्परेण गाढा श्लेषाणि 'अन्नमन्नपुट्ठाई' ति परस्परेण गाढा श्लेषाणि, इह यावत्करणादिदमेवं दृश्यम्-'अन्नमन्नबद्धपुठ्ठाइं अन्नमन्नघडत्ताए चिठ्ठति' तत्र चान्योऽन्यबद्धस्पृष्टान्यनन्तरोक्तुणद्वययोगात्, किमुक्तं भवति ? - अन्योऽन्यघटतया - परस्परसम्बद्धतया तिष्ठन्ति 'तावसावसहे त्ति तापसावसथः - तापसमठ इति । 18 अनन्तरं शिवराजर्षे सिद्धिरुक्ता, तां च संहननादिभिर्निरुपयन्निदमाह मू. (509) भंतेत्तिभगवं गोयमे समणं भगवं महावीरं वंदै नमंसइ वंदित्ता नमंसित्ता एवं वयासी - जीवाणं भंते! सिज्झमाणा कयरंमि संघयणे सिज्झति ?, गोयमा ! वयरोसभणारायसंघयणे सिज्झंति एवं जहेव उववाइए तहेव संघयणं संठाणं उच्चत्तं आउयं च परिवसणा । एवं सिद्धिगंडिया निरवसेसा भाणियव्वा जाव अव्वाबाहं सोक्खं अणुहवं ति सासयासिद्धा सेवं भंते ! 2त्ति ॥ . वृ. 'भंते ति' इत्यादि, अथ लाघवार्थः मतिदेशमाह- ' एवं जहेवेत्यादि, 'एवम्' अनन्तरदर्शितेनाभिलापेन यथौपपातिके सिद्धानधिकृत्य संहननाद्युक्तं तथैवेहापि वाच्यं तत्र च संहननादिद्वाराणां सङ्ग्रहाया गाथापूर्वार्द्ध- 'संघयणं संठाणं उच्चत्तं आउयं च परिवसण' त्ति तत्र संहननमुक्तमेव, संस्थानादि त्वेवं-तत्र संस्थाने षण्णां संस्थानानामन्यतरस्मिन् सिद्धयन्ति । उच्चत्वे तु जघन्यतः सप्तरनिप्रमाणे उत्कृष्टतस्तु पञ्चधनुः शतके, आयुषि पुनर्जघन्यतः सातिरेकाष्टवर्षप्रमाणे उत्कृष्टतस्तु पूर्वकोटीमाने, परिवसना पुनरेवं - रत्नप्रभादिपृथिवीनां सौधर्मादीनां चेषप्राग्भारान्तानां क्षेत्रविशेषाणामधो न परिवसन्ति सिद्धाः किन्तु सर्वार्थः सिद्धमहाविमानस्योपरितनात्स्तूपिकाग्रादूर्ध्वं द्वादश योजनानि व्यतिक्रम्येषट्प्राग्भारा नाम पृथिवी पञ्चचत्वारिंशद्योजनलक्षप्रमाणाऽऽयामविष्कम्भाभ्यां वर्णतः श्वेताऽत्यन्तरभ्याऽस्ति तस्याश्चोपरि योने लोकान्तो भवति, तस्य च योजनस्योपरितनगव्यतोपरितनषड्भागे सिद्धाः परिवसन्तीति । 'एवं सिद्धिगंडिया निरवसेसा bhANiyavva'tti एवमिति - पूर्वोक्तसंहननादिद्वारनिरूपणक्रमेण 'सिद्धिगण्डिका' सिद्धिस्वरूपप्रतिपादनपरा वाक्यपद्धतिरौपपातिकप्रसिद्वाऽध्येया, इयं च परिवसनद्वारं यावदर्थः लेशतो दर्शिता, तत्परतस्त्वेवं- 'कहिं पडिहया सिद्धा कहिं सिद्धा पट्टिया ? ' इत्यादिका, अथ किमन्तेयम् ? इत्याह - ' जावे' त्यादि । 'अव्वाबाहं सोक्ख' मित्यादि चेह गाथोत्तराद्धमधीतं, समग्रगाथा पुनरियं ॥ 1 ॥ "निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सोक्खं अणुहुंती सासयं सिद्धा ॥ " इति ॥ शतकं - 11 उद्देशकः - 9 समाप्तः -: शतकं - 11 उद्देशकः - 10 : बृ. नवमोद्देशकस्यान्ते लोकान्ते सिद्धपरिवसनोक्तेत्यतो लोकस्वरूपमेव दशमे प्राह, तस्य चेदमादिसूत्रम् मू. (510) रायगिहे जाव एवं वयासी - कतिविहे णं भंते! लोए पन्नत्ते ?, गोयमा ! चलव्विहे लोए पन्नत्ते, तंजहा - दव्वलोए खेत्तलोए काललोए भावलोए । Page #22 -------------------------------------------------------------------------- ________________ शतकं-11, वर्गः:, उद्देशकः-10 19 खेत्तलोएणंभंते! कतिविहे पन्नत्ते?, गोयमा! तिविहे पन्नत्ते, तंजहा अहोलोयखेत्तलोए तिरियलोयखेत्तलोए 2 उड्डलोयखेत्तलोए 3 / अहोलोयखेत्तलोए णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! सत्तविहे पन्नत्ते, तंजहारयणप्पभापुढविअहेलोयखेत्तलोए jaavahesttmaapuddhviaholoykhettle|tiriyloykhettloe णं भंते ! कतिविहे पन्नत्ते?, गोयमा! असंखेजविहे पन्नत्ते, तंजहा-जंबुद्दीवे तिरियखेत्तलोए जाव सयंभूरमणसमुद्दे तिरियलोयखेत्तलोए । उड्ढलोगखेत्तलोए णं भंते ! कतिविहे पन्नत्ते?, गोयमा ! पन्नरसविहे पन्नत्ते, तंजहा-सोहम्मकप्पउड्ढलोगखेत्तलोए जाव अच्चुयउड्डलोए गेवेज्जविमाणउडलोए अनुत्तरविमाण0 ईसिण्प्न्भार्पुद्ध्विउद्द्द्द्लोग्खेत्त्लोए। अहोलोगखेत्तलोए णं भंते ! किंसंठिए पन्नत्ते ?, गोयमा ! तप्पागारसंठिए पन्नत्ते । तिरियलोयखेत्तलोएणंभंते! किंसंठिए पन्नत्ते?, गोयमा! झल्लरिसंठिए पन्नत्ते । उड्डलोयखेत्तलोयपुच्छा उड्डमुइंगाकारसंठिए पन्नत्ते । लोए गंभंते ! किंसंठिए पन्नत्ते?, गोयमा सुपइट्ठगसंठिए लोए पन्नत्ते, तंजहा-हेट्ठा विच्छिन्ने मझे संखित्ते जहा सत्तमसए पढमुद्देसए जाव अंतं क्रेण्ति। अलोएणं भंते ! किंसंठिए पन्नत्ते?, गोयमा! झुसिरगोलसंठिए पन्नत्ते । अहेलोगखत्तलोएणं भंते ! किं जीवा जीवदेसाजीवपएसा? एवंजह इंदा दिसा तहेव निरवसेसं भाणियव्वं जाव अद्धासमए । तिरियलोयखेत्तलोएणं भंते ! किंजीवा0?, एवंचेव, एवं उड्डलोयखेत्तलोएवि, नवरं अरूवी छव्विहा अद्धासमओ नत्थि । / लोएणं भंते ! किं जीवा जहां बितियसए अत्थिउद्देसए लोयागासे, नवरं अरूवी सत्तवि जाव. अहम्मत्थिकायस्स पएसा नो आगासस्थिकाये आगासत्थिकायस्स देसे आगासस्थिकायपएसा अद्धासमए सेसंतं चेव । / अलोए णं भंते ! किं जीवा0? एवं जहा अस्थिकायौद्देसए अलोयागासे तहेव निरवसेसं जाव अन्ण्त्भागून्ने। . ___ अहेलोगखेत्तलोगस्स णं भंते ! एगंमि आगासपएसे किं जीवा जीवदेसा जीवप्पएसा अजीवा अजीवदेसा अजीवपएसा?, गोयमा! नोजीवा जीवदेसाविजीवपएसा विअजीवावि अजीवदेसाविअजीवपएसा वि, जे जीवदेसाते नियमा एगिदियदेसा 1 अहवा एगिदियदेसाय बेइंदियस्स देसे 2 अहवा एगिदियदेसा य बेइंदियाण य देसा 3 एवं मज्झिल्लविरहिओ जाव अनिदिएसुजाव अहवा एगिदियदेसा यानिंदियदेसाय,जेजीवपएसाते नियमा एगिदियपएसा 1 अहवा एगिदियपएसा य बेंदियस्स पएसा 2 अहवा एगिदियपएसा य बेइंदियाण य पसा 3 एवं आइल्लविरहिओ जाव पंचिंदिएसु अणिदिएसु तियभंगो, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूवी अजीवा य अरूवी अजीवा य, रूवी तहेव,जे अरूवी अजीवा ते पंचविहा पन्नत्ता, तंजहा-नोधम्मस्थिकाए धम्मत्थिकायस्स देसे 1 धम्मत्थिकायस्सपएसे 2 एवं अहन्थिकायस्सवि 4 अद्धासमए 5 / तिरियलोगखेत्तलोगस्स णं भंते ! एगंभि आगासपएसे किं जीवा0 ?, एवं जहा अहोलोगखेत्तलोगस्स तहेव, एवं उड्डलोगखेत्तलोगस्सवि, नवरं अद्धासमओ नत्थि, अरूवी चउव्विहा । लोगस्स जहा अहेलोगखेत्तलोगस्स एगमि आगासपएसे । / अलोगस्स णं भंते! एगमिआगासपएसेपुच्छा, गोयमा! नोजीवानोजीवदेसातंचेवजाव अनंतेहिं अगुरुयलहुयगुणेहिं Page #23 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 11/-/10/510 संजुत्ते सव्वागासस्स अन्ण्त्भागून्ने। दव्वओ णं अहेलोगखेत्तलोए अनंताई जीवदव्वाइं अनंताई अजीवदव्वाइं अनंता जीवाजीवदव्वा एवं तिरियलोयखेत्तलोएवि, एवंऊडलोयखेतलोएवि, दव्वओणंअलोए नेवस्थि जीवदव्वा नेवत्थि अजीवदव्या नेवत्थि जीवाजीवदव्वा एगे अजीवदव्वदेसे जाव स्व्वागासन्ण्त्भागून्ने। कालओणं अहेलोयखेत्तलोए न कयाइ नासि जाव निच्चे एवं जाव अहोलोगे। भावओ णं अहेलोगखेत्तलोए अनंता वन्नपज्जवा जहा खंदए जाव अनंता अगुरुयलहुयपज्जवा एवंजावलोए, भावओ णं अलोएनेवत्थिवन्नपज्जवाजाव नेवत्थि अगुरुयलहुयपजवा एगे अजीवदव्वदेसे जाव अनंतभागूणे ॥ वृ. 'रायगिहे' इत्यादि, 'दब्बलोएऽत्ति द्रव्यलोक आगमतो नोआगमतश्च, तत्रागमतो द्रव्यलोको लोकशब्दार्थःज्ञस्तत्रानुपयुक्तः 'anupayogodravya'miti वचनात्, आह चमङ्गलंप्रतीत्य drvylkssnnm॥1॥ "Agamao'nuvautto मंगलसद्दाणुवासिओ व्त्ता। तनाणलद्धिजुत्तो उ नोवउत्तोत्ति दव्वं ॥"ति __नोआगमतस्तुज्ञशरीरभव्यशरीरतद्वयतिरिक्तभेदात्रिविधः, तत्र लोकशब्दार्थःज्ञस्यशरीरं मृतावस्थं ज्ञानापेक्षया भूतलोकपर्यायतया घृतकुम्भवल्लोकः स च ज्ञशरीररूपो द्रव्यभूतो लोको ज्ञशरीरद्रव्यलोकः, नोशब्दश्चेह सर्वनिषेधे, तथा लोकशब्दार्थं ज्ञास्यति यस्तस्य शरीरं सचेतनं भाविलोकभावत्वेन मदुघटवद्भव्यशरीरद्रव्यलोकः, नोशब्दश्चेह सर्वनिषेधे, तथा लोकशब्दार्थं ज्ञास्यति यस्तस्य शरीरं सचेतनं भाविलोकभावत्वेन मधुघटव भव्यशरीरद्रव्यलोकः, नोशब्द इहापि सर्वनिषेध एव, ज्ञशरीरभव्यशरीरव्यतिरिक्तश्चद्रव्यलोकोद्रव्याण्येवधर्मास्तिकायादीनि, आह c॥1॥ "जीवमजीवे रूविमरूवि सपएस अप्पएसे य । जाणाहि दव्वलोयं निच्चमणिचंचजंदव्वं ॥ " इहापिनोशब्दः सर्वनिषेधेआगमशब्दवाच्यस्य ज्ञानस्य सर्वथा निषेधात्, 'खेत्तलोएऽत्ति क्षेत्ररूपो लोकः स क्षेत्रलोकः, आह c॥1॥ "आगासस्स पएसा उटुं च अहे य तिरियलोए y। जाणाहि खेत्तलोयं अनंतजिणदेसियं सम्मं ॥ " 'काललोएऽत्ति कालः-समयादि-तद्रूपो लोकः काललोकः, आह c॥1॥ "समयावली मुहत्ता दिवसाहोत्तपक्खमासा y। संवच्छरजुगपलिया सागरउस्सप्पिपरियट्टा ॥ " 'भावलोएऽत्तिभावलोकोद्वेधा-आगमतोनोआगमतश्च, तत्रागमतोलोकशब्दार्थःज्ञस्तत्र चोपयुक्तः भावरूपो लोको भावलोक इति नो आगमस्तु भावा-औदायिकादयस्तद्रूपो लोको भावलोकः, आहू c॥1॥ "ओदइए उवसमिए खइए य तहा खओवसमिए y। परिणामसनिवाए यछव्विहो भालोगो u॥" इति Page #24 -------------------------------------------------------------------------- ________________ 21 - शतकं-11, वर्गः-, उद्देशकः-10 इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा, आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञानस्वरूपभावविशेषेण च मिश्रत्वादौदयिकादिभावलोकस्येति । ___ 'अहेलोयखेत्तलोएऽत्ति अधोलोकरूपः क्षेत्रलोकोऽधो लोकक्षेत्रलोकः, इह किलाप्टप्रदेशो रुचकस्तस्य चाधस्तनप्रतरस्याधोनवयोजनशतानियावत्तिर्यगलोकस्ततः परेणाधः-स्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, 'तिरियलोयखेत्तलोएति रुचकापेक्षयाऽध उपरि च नव 2 योजनशतमानस्तिर्यगूरपत्वात्तिर्यगलोकस्तद्रूपः क्षेत्रलोकस्तिर्यगलोकक्षेत्रलोकः, 'उड्डलोयखेत्तलोए त्तितिर्यगलोकस्योपरि देशोनसप्तरज्जुप्रमाण ऊर्द्धभागवर्त्तित्वादूर्द्धलोकस्तद्रूपः क्षेत्रलोक ऊर्द्धलोकक्षेत्रलोकः |अथ्द्दाऽध्ः-ashubhH परिणामो बाहुल्येन क्षेत्रानुभावाद्यत्र लोके द्रव्याणामसावधोलोकः, तथा तिर्यङ्-मध्यमानुभावं क्षेत्रं नातिशुभंनाप्तत्यशुभंतद्रूपोलोकस्तिर्यगलोकः, तथा ऊर्ध्वं-शुभः परिणामो बाहुल्येन द्रव्याणां यत्रासावूलोकः, आह c॥1॥ "अहव अहोपरिणामो खेत्तणुभावेण जेण ओसन्नं । असुहो अहोत्ति भणिओ दव्वाणं tenn'hologoH॥ इत्यादि, 'तप्पागारसंठिएऽत्ति तपः-उडुपकः, अधोलोकक्षेत्रलोकोऽधोमुखशरावाकारसंस्थानैत्यर्थः, 'शल्लरिसंठिएऽत्तिअल्पोच्छ्रायत्वा महाविस्तारत्वाच्च तिर्यग्लोकक्षेत्रलोको झल्लरीसंस्थितः, 'उड्डमुइंगागारसंठिएऽत्ति ऊर्ध्वः-ऊर्ध्वंमुखो यो मृदङ्गस्तदाकारेण संस्थितो यःस तथा शरावसंपुटाकार इत्यर्थः, 'सुपइट्ठगसं, ठिएऽत्ति सुप्रतिष्ठकं-स्थापनकं तच्चेहारोपितवारकादि गृह्यते, तथाविधेनैव लोकसादृश्योपपत्तेरिति, 'जहा सत्तमसए' इत्यादौ यावत्करणादिदं दृश्यम्-'उप्पिं विसाले अहेपलियंकसंठाणसंठिए मझेवरवैरविग्गहिए उप्पिं उद्धमुइंगागरसंठिए तेसिंचणंसासयंसि लोगंसि हेठ्ठा विच्छिन्नंसिजाव उप्पिं उड्डमुइंगागारसंठियंसि उप्पन्नाणदंसणधरे अरहा जिणे केवली जीवेवि जाणइ अजीवेवि जाणइ तओ पच्छा सिज्झइ बुज्झइ 'इत्यादीति, 'झुसिरगोलसंठिएऽत्ति अन्तःशुपिरगोलकाकारो यतोऽलोकस्य लोकः shussirmivaabhaati,| 'अहेलोयखेत्तलोएणंभंते!' इत्यादि, 'एवंजहा इंदा दिसा तहेव निरवसेसंभाणियव्वंति दशमशतेप्रथमोद्देशके यथा ऐन्द्री दिगुक्ता तथैव निरवशेषमधोलोकस्वरूपं भणितव्यं, taccaivam'aholoyakhettaloe णं भंते ! किं जीवा जीवदेसा जीवपएसा अजीवा अजीवदेसा अजीवपएसा?,गोयमा! जीवाविजीवदेंसाविजीवपएसाविअजीवाविअजीदेसावि ajIvapaesAvi'ityAdi,नवरमित्यादि, अधोलोकतिर्यग्लोकयोररूपिणः सप्तविधाःप्रागुक्ताः धर्माधर्माकाशास्तिकायानां देशाः 3 प्रदेशाः 3 कालश्चेत्येवम्, ऊर्ध्वंलोके तु रविप्रकाशाभिव्यङ्गयः कालो नास्ति, तिर्यगधोलोकयोरेव रविप्रकाशस्य भावाद, अतः षडेव त इति। _ 'loeNa'mityAdi, 'जहा वीयसए अत्थिउद्देसएऽत्ति यता द्वितीयशते दशमोद्देशक इत्यर्थः 'लोयागासेऽत्ति लोकाकाशे विषयभूतेजीवादय उक्ता एवमिहापीत्यर्थः, 'navara'miti केवलमयं विशेषः-तत्रारूपिणः पञ्चविधा उक्ता इह तु सप्तविधा वाच्याः, तत्र हि लोकाकाशमाधारतया विवक्षितमत आकाशभेदास्तत्र नोच्यन्ते, इह तु लोकोऽस्तिकायसमुदायरूप आधारतया विवक्षितोऽतआकाशभेदा अप्याधेया भवन्तीति सप्त, ते चैवं-धर्मास्तिकायः, लोके परिपूर्णस्य तस्य विद्यमानत्वात्, धर्मास्तिकायदेशस्तुन भवतिधर्मास्तिकायस्यैव तत्र भावात्, धर्मास्तिकाय For Privat Page #25 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 11/-/10/510 प्रदेशाश्वसन्ति, तद्रूपत्वाद्धर्मास्तिकायस्येतिद्वयं, एवमधर्मास्तिकायेऽपि द्वयं4,तथानो आकाशास्तिकायो, लोकस्यतस्यैतद्देशत्वात्, आकाशदेशस्तुभवति, तदंशत्वात् लोकस्य, तत्पदेशाश्च सन्ति 6, कालश्चे7ति सप्त । / / ____ 'अलोएणंभंते!' इत्यादि, इदं च 'एवं जहेऽत्याद्यतिदेशादेवश्यम्-'अलोएणं भंते! किं जीवा जीवदेस जीवपएसा अजीवा अजीवदेसा अजीवपएसा ?, गोयमा ! नो जीवदेसा नो जीवपएसा नो अजीवदेसा नो अजीवपएसा एगे अजीवदव्वदेसे अनंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागासे अनंतभागूणेऽत्ति तत्र सर्वाकाशमनन्तभागोनमित्यस्यायमर्थः-लोकलक्षणेन समस्ताकाशस्यानन्तभागेन न्यूनं सर्वाकाशमलोक इति। 'अहोलोगखेत्तलोगस्स णं भंते ! एगंमि आगासपएसेऽइत्यादि, नो जीवा एकप्रदेसे तेषामनवगाहनात्, बहूनांपुनर्जीवानां देशस्यप्रदेशस्यचावगाहनात् उच्यते जीवदेसाविजीवपएसावित्ति, यद्यपिधर्मास्तिकायाद्यजीवद्रव्यं नैकत्राकाशप्रदेशेऽवगाहतेतथाऽपिपरमाणुकादिद्रव्याणांकालद्रव्यस्य चावगाहनादुच्यते-'ajIvAvi'ti द्वयणुकादिस्कन्धदेशानां त्ववगाहनादुक्तम्-'अजीवदेसावित्ति, धर्माधर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेसानां चावगाहनादुच्यतेऽअजीवपएसावित्ति, एवं मज्झिल्लविरहिओऽत्तिदशमशतप्रदर्शितत्रिकभङ्गे अहवा एगिदियदेसाय वेइंदियदेसाय' इत्येवंरूपोयोमध्यमभङ्गस्तद्विरहितोऽसौत्रिकभङ्गः, 'eva'miti सूत्रप्रदर्शितभङ्गद्वयरूपोऽध्येतव्यो, मध्यमभङ्गस्येहासम्भवात्, तथाहि-द्वीन्द्रियस्यैकस्यैकत्राकाशप्रदेशेबहवो देशा न सन्ति, देशस्यैव भावात्, 'एवं आइल्लविरहिओऽत्ति 'अहवा एगिदियस्स पएसा य बेंदियस्स पएसाय' इत्येवंरूपाद्यभङ्गकविरहितस्त्रिभङ्गः, 'eva'miti सूत्रप्रदर्शितभङ्गद्ववयरूपोऽध्येतव्यः, आद्यभङ्गकस्येहासम्भवात्, तथाहि-नास्त्येवैकत्राकाशप्रदेशे केवलिसमुदघातं विनैकस्य जीवस्यैकप्रदेशसम्भवोऽसङखयातामेव भावादिति, 'अणिदिएसुतियभंगो तिअनिन्द्रियेषूक्तभङ्गकत्यमपि सम्भवतीतिकृत्वा तेषु त्द्वाच्य्मिति। 'rUvItaheva'tti स्कन्धाः देशाः प्रदेशाअणवश्चेत्यर्थः 'नो धम्मत्थिकायेऽत्तिनोधर्मास्तिकाय एकत्राकाशप्रदेशे संभवत्यसङ्ख्यातप्रदेशावगाहित्वात्तस्येति, 'धम्मत्थिकायस्स देसेऽत्ति यद्यपि धर्मास्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति तथाऽपि देशोऽवयव इत्यनर्थान्तरत्वेना- वयवमात्रस्यैव विवक्षितत्वात् निरंशतायाश्च तत्र सत्या अपि अविवक्षितत्वाद्धर्मास्तिकायस्य देश इत्युक्तं, प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते-'धम्मत्थिकायस्स पएसेऽत्ति, "एवमहम्मस्थिकायस्सवित्ति 'नोअधम्मत्थिकाए अहम्मस्थिकायस्सदेसे अहम्मत्थिकायस्स पएसे' इत्येवमध मास्तिकायसूत्रं वाच्यमित्यर्थः, अद्धासमओ नत्थि, arUvIcauviha'tti ऊर्द्धलोकेऽद्धा-समयो नास्तीति अरूपिणश्चतुर्विधाः-धर्मास्तिकायदेशादयःऊर्द्धलोक एकत्राकाशप्रदेशे सम्भ-वन्तीति 'लोगस्सजहाअहोलोगखेत्तलोगस्सएगंमि आगासपएसेऽत्तिअधोलोकक्षेत्रलोक-स्यैकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं तल्लोकस्याप्येकत्रा काशप्रदेशे वाच्यमित्यर्थः, तच्चैदं-लोगस्स णं भंते! एगंमि आगासपएसे किं जीवा0? पुच्छा गोयमा ! 'नो जीवे' त्यादि प्राग्वत् । 'अहेलोयखेत्तलोए अनंता वन्नपज्जवत्ति अधोलोकक्षेत्रलोकेऽनन्ता वर्णपर्यवाः एकगुणकालकादीनामनन्तगुणकालाद्यवसानानां पुद्गलानां तत्र भावात् । अलोकसूत्रे ऽनेवत्थि Page #26 -------------------------------------------------------------------------- ________________ शतकं - 11, वर्ग:-, उद्देशकः - 10 agurUlahuyapajjava'tti अगुरुलघुपर्यवोपेतद्रव्याणां पुद्गलादीनां तत्राभावात् ॥ मू. (511) लोए णं भंते ! केमहालए पत्रत्ते ?, गोयमा ! अयन्नं जंबुद्दीवे 2 सव्वद्वी0 जाव परिखेवेणं, तेणं कालेणं तेणं समएणं छ देवा महिड्डीया जाव महेसक्खा जंबुद्दीवे 2 मंदरे पव्वए मंदरचूलियं सव्वओ समंता संपरिक्खित्ताणं चिट्ठेज्जा, अहे णं चत्तारि दिसाकुमारीओ महत्तरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दीवस्स 2 चउसुवि दिसासु बहियाभिमुहीओ ठिच्चा ते चत्तारि बलिपिंडे जमगसमगं बहिगाभिमुहे पक्खिवेज्जा, पभू णं गोयमा ! ताओ एगमेगे देवे ते चत्तारि बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए । 23 ते णं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगइए एगे देवे पुरच्छाभिमुहे पयाते एवं दाहिणाभिमुहे एवं पच्चत्थाभिमुहे एवं उत्तराभिमुहे एवं उड्डाभि0 एगे देवे अहोभिमुहे पयाए, तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाए । तए णं तस्स दारगस्स अम्मापियरो पहीणा भवंति नो चेव णं ते देवा लोगंतं संपाउणंति, तए णं तस्स दारगस्स आउए पहीणे भवति, नो चेव णं जाव संपाउणंति, तए णं तस्स दारगस्स अट्ठिमिंजा पहीणा भवंति नो चेव णं ते देवा लोगंतं संपाउणंति, तए णं तस्स दारगस्स आसत्तमेवि कुलवंसे पहीणे भवति नो चेव णं ते देवा लोगंतं संपाउणंति, तए णं तस्स दारगस्स नामगोएवि पहीणे भवति नो चेवणं ते देवा लोगंतं संपाउणंति । तेसि णं भंते! देवाणं किं गए बहुए अगए बहुए ?, गोयमा ! गए बहुए नो अगए बहुए, गाउ से अगए असंखेज्जइभागे अगयाउ से गए असंखेज्जगुणे, लोए णं गोयमा ! एमहालए पन्नत्ते । अलोए णं भंते! केमहालए पन्नत्ते ?, गोयमा ! अयन्नं समयखेत्ते पणयालीसंजोयणसयसहस्साइं आयामविक्खंभेणं जहा खंदए जाव परिक्खेवेणं, तेणं कालेणं तेणं समएणं दस देव महिड्डिया तहेव जाव संपरिक्खित्ताणं संचिट्ठेज्जा । अहे णं अट्ठ दिसाकुमारीओ महत्तरियाओ अट्ठ बलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्स चउसुवि दिसासु चउसुवि विदिसासु बहियाभिमुहीओ ठिच्चा अट्ठ बलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्स जमगसमगं बहियाभिमुहीओ पक्खिवेज्जा, पभू णं गोयमा ! तओ एगमेगे देवे ते अट्ठ बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए । ते णं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगईए लोगंसि ठिच्चा असम्भावपट्टवणाए एगे देवे पुरच्छाभिमुहे पयाए एगे देवे दाहिणपुरच्छाभिमुहे पयाए एवं जाव उत्तरपुरच्छाभिमुहे एगे देवे उड्डाभिमुहे एगे देवे अहोभिमुहे पयाए । तेणं कालेणं तेणं समएणं वाससयसहस्साउए दारए पयाए, तए णं तस्स दारगस्स अम्मापियरो पहीणा भवंति नो चेव णं ते देवा अलोयंतं संपाउणंति, तं चेव0, तेसि णं देवाणं किं गए बहुए अगए बहुए ?, गोयमा ! नो गए बहुए अगए बहुए गयाउ से अगए अनंतगुणे अगयाउ से गए अनंतभागे, अलोए णं गोयमा ! एमहालए पन्नत्ते ॥ वृ. 'सव्वदीव' त्ति इहयावत्करणादिदं दृश्यं - 'समुद्दाणं अब्यंतरए सव्वखुड्डाए वट्टे तेल्लापूपसंठाणसंठिएवट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठासंठिए एक जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलस य सहस्साइं Page #27 -------------------------------------------------------------------------- ________________ 24 भगवती अङ्गसूत्रं (2) 11/-/10/511 दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च घनुसयं तेरस अंगुलाई अर्द्धगुलं च किंचि विसेसाहियं 'ति । 'ताए उक्किट्ठाए' त्ति इह यावत्करणादिदं दृश्यं - 'तुरियाए चवलाए चंडाए सिहाए उद्धयाए जयणाए छेयाए दिव्वाए' त्ति तत्र 'त्वरितया' आकुलया 'चपलया' कायचापल्येन 'चण्डयारौद्रया गत्युत्कर्षयोगात् 'सिंहया' दाढर्यस्थिरतया 'उद्धृतया' दर्पातिशयेन 'जयिन्या' विपक्षजेतृत्वेन 'छेकया' निपुणया 'देव्यया' दिव भवयेति, 'पुरच्छाभिमुहे' त्ति मेर्वपेक्षया, 'आसत्तमे कुलवंसे पहीणे' त्ति कुलरूपो वंशः प्रहीणो भवति आसप्तमादपि वंश्यात्, सप्तममपि वंश्यं यावदित्यर्थः । 'गयाउ से अगए असंखेज्जिभागे अगयाउ से गए असंखेज्जगुणे' त्ति, ननु पूर्वादिषु प्रत्येकमर्द्धरज्जुप्रमाणत्वाल्लोकस्योर्द्धाधश्च किञ्चिन्यूनाधिकसप्तरज्जुप्रमाणत्वात्तुल्यया गत्या गच्छतां देवानां कथं षट्स्वपि दिक्षु गतादगतं क्षेत्रमसङ्ख्यातभागमात्रं अगताच्च गतमसङ्ख्यातगुणमिति ?, क्षेत्रवैषम्यादिति भावः, अत्रोच्यते, धनचतुरीकृतस्य लोकस्यैव कल्पितत्वान्न दोषः, ननु यद्युक्तस्वरूपयाऽपि गत्या गच्छन्तो देवा लोकान्तं बहुनापि कालेन न लभन्ते तदा कथमच्युताजिनजन्मादिषु द्रागवतरन्ति? बहुत्वात्क्षेत्रस्याल्पत्वादवतरणकालस्येति, सत्यं, किन्तु मन्देयं गति जिनजन्माद्यवतरणगतिस्तु शीघ्रतमेति 'असब्भावपट्टवणाए ऽत्ति असद्भूतार्थः कल्पनयेत्यर्थः । मू. (512) लोगस्स णं भंते! एगंमि आगासपएसे जे एगिंदियपएसा जाव पंचिंदियपएसा अनिंदियपदेसा अन्नमन्नबद्धा अन्नमन्त्रपुट्ठा जाव अन्नमन्नसमभरघडत्ताए चिट्ठति । अत्थि णं भंते ! अन्नमन्नस्स किंचि आबाहं वा वाबाहं वा उप्पायंति छविच्छेदं वा करेति ?, नो तिणट्टे समट्टे, से केणट्टेणं भंते! एवं वुच्चै लोगस्स णं एगंमि आगासपएसे जे एगिदियपएसा जाव चिट्ठति नत्थि णं भंते! अन्नमन्नस्स किंचि आवाहं वा जाव करेंति ?, गोयमा से जहानामए नट्टिया सिया सिंगारगारचारुवेसा जाव कलिया रंगट्ठाणंसि जणसयाउलंसि जणसय सहस्साउलंसि बत्तीसैविहस्स नट्टस्स अन्नयरं नट्टविहिं उवदंसेज्जा । से नूणं गोयमा ! ते पेच्छगा तं नट्टियं अनिमिसाए दिट्ठीए सव्वओ समंता समभिलोएंति ?, हंता समभिलोएंति, ताओ गं गोयमा ! दिट्ठीओ तंसि नट्टियंसि सव्वओ समंता संनिपडियाओ ?, हंता सन्निपडियाओ, अत्थि णं गोयमा ! ताओ दिट्ठीओ तीसे नट्टिए किंचिवि आबाहं वा वाबाहं वा उप्पाएंति छविच्छेदं वा करेति । नो तिणट्टे समट्टे, अहवा सा नट्टिया तासिं दिट्ठीगं किंचि आबाहं वा वाबाहं वा उप्पाएंति छविच्छेदं वा करेइ ?, नो तिणट्टे समट्ठे, ताओ वा दिट्ठीओ अन्नमन्नाए दिट्ठीए किंचि आबाहं वा वाबाहं वा उप्पाएंति छविच्छेदं वा करेन्ति ?, नो तिणट्टे समट्ठे, से तेणट्टेणं गोयमा ! एवं बुच्चै तं चैव जाव छविच्छेदं वा करेंति । / वृ. पूर्वं लोकालोकवक्तव्यतोक्ता, अथ लोकैकप्रदेशगतं वक्तव्यविशेषं darzayannAha'logassa Na'mityAdi, 'अत्थिणं भंते' त्ति अस्त्ययं भदन्त ! पक्षः, इह च त इति शेषो दृश्यः, 'जाव कलियत्ति इह यावत्करणादेवं दृश्यं 'saMgayagayahasiyamaNiyaciTThiyavilAsasalaliyasaMlAvaniuNajuttovayArakaliya'tti, 'बत्तीसैविहस्स नट्टस्स' त्ति द्वात्रिंशद् विधा - भेदा यस्य तत्तथा तस्य नाट्यस्य, तत्र ईहामृगऋषभतुरगनरमकरविहगव्यालककिन्नरादिभक्ति चित्रो नामैको नाट्यविधि, एतच्चरिताभिनयनमिति संभाव्यते, एवमन्येऽप्येकत्रिंशद्विधयोराजप्रश्नकृतानुसारतोवाच्याः Page #28 -------------------------------------------------------------------------- ________________ - शतकं-11, वर्गः-, उद्देशकः-10 ___ 25 म. (513) लोगस्स णं भंते ! ऐगंमि आगासपएं जहन्नपएं जीपिएसाणं उक्कोसपए जीवपएसाणं सव्वजीवाण य कयरे 2 जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा लोगस्स एगंमि आगासपएसे जहन्नपए जीवपएसा । सव्वजीवा असंखेज्जगुणा, उक्कोसपए जीवपएसा . विसेसाहिया। सेवं भंते ! सेवं भ्ण्तेत्ति॥ वृ.लोकैकप्रदेशाधिकारादेवेदमाह-'logassaNa'mityAdi, अस्य व्याख्या-यथाकिलैतेषु त्रयोदशसु प्रदेशेषु त्रयोदशप्रदेशकानि दिग्दशकस्पर्शानि त्रयोदश द्रव्याणि स्थितानि तेषां च प्रत्याकाशप्रदेशं त्रयोदश त्रयोदश प्रदेशा भवन्ति, एवं लोकाकाशप्रदेशेऽनन्तजीवावगाहेनैकैकस्मिन्नाकाशप्रदेशेऽनन्ता जीवप्रदेशाभवन्ति, लोके च सूक्ष्माअनन्तजीवात्मका निगोदाः पृथिव्यादिसर्वजीवासङ्खयेयकतुल्याः सन्ति, तेषां चैकैकस्मिन्नाकाशप्रदेशे जीवप्रदेशा अनन्ता भवन्ति, तेषांच जघन्यपदे एकत्राकाशप्रदेशेसर्वस्तोकाजीवप्रदेशाः, तेभ्यश्च सर्वजीवा असङ्ख्येयगुणाः, उत्कृष्टपदे पुनस्तेभ्यो विशेषाधिका जीवप्रदेशा इति। . वृ. (511-513)अयं च सूत्रार्थोऽमूभिवृद्धोक्त्गाथाभिविनीय्ः॥1॥ लोगस्सेगपएसे जहन्नयपयंमि जियपएसाणं । उक्कोसपए य तहा सव्वजियाणंच के बहुया ? / / (इति प्रश्नः) ॥ 2 ॥ (उत्तरं पुनरत्र)-थोवा जहण्णयपए जियप्पएसा जिया असंखगुणा । उक्कोसपयपएसा तओ विसेसाहिया भणिया । / अथ जघन्यपदमुत्कृष्टपदं चोच्य्ते॥3॥ तत्थ पुण जहन्नपयं लोगंतो जत्थ फासणा तिदिसिण्। छद्दिसिमुक्कोसपयं समत्तगोलंमि नन्नत्थ ॥ - तत्र-तयोर्जघन्येतपरदयोर्जघन्यपदं लोकान्ते भवति 'jattha'tti यत्र गोलके स्पर्शना . निगोददेशैस्तिसृष्वेव दिक्षु भवति, शेषदिशामलोकेनावृतत्वात्, साच खण्डगोल एव भवतीति भावः, 'chaddisiM'tiyatra पुनर्गोलकेषट्स्वपि दिक्षु निगोददेशैः स्पर्शनाभवति तत्रोत्कृष्टपदं भवति, तच्च समस्तगौलेः परिपूर्णगोलके भवति, नान्यत्र, खण्डगोलके न भवतीत्यर्थः, सम्पूर्णगोलकश्च लोकमध्य एव स्यादिति । / अथ परिवचनमाशङ्कमान आः॥4॥ उक्कोसमसंखगुणं जहन्नयाओ पयं हवै किण्तु। ननु तिदिसिंफुसणाओ छद्दिसिफसणा भवे दुगुणा । उत्कर्षौत्कृष्टपदमसङ्ख्यातगुणंजीवप्रदेशापेक्षयाजघन्यकात्पदादिति गम्यं, भवति 'किन्तु' कथंतु, न भवतीत्यर्थः, कस्मादेवम्? इत्याह-'ननुनिश्चितम्, अक्षमायांवा ननुशब्दः, त्रिदिकस्पशनायाः काशात् षडदिकस्पर्शना भवेद्दिगुणेति, इहच काकुपाठाद्धेतुत्वं प्रतीयत इति, अतो द्विगुणमेवोत्कृष्टं पदं स्यादसङ्ख्यातगुणं च तदिष्यते, जघन्यपदाश्रितजीवप्रदेशापेक्षयाऽसङ्ख्यातगुणसर्वजीवेभ्यो विशेषाधिकजीवप्रदेशोपेतत्वात्तस्येति । इहोत्त्र्म्॥5॥ थोवा जहन्नयपए निगोय्मित्ताव्गाह्न्नाफुस्न्ना। फुसणासंखगुणत्ता उक्कोसपए असंखगुणा । / स्तोका जीवप्रदेशा जघन्यपदे, कस्मात् ? इत्याह-निगोदमात्रे क्षेत्रेऽवगाहना येषां ते Page #29 -------------------------------------------------------------------------- ________________ 26 भगवतीअङ्गसूत्रं (2) 11/-/10/513 तथा एकावगाहनाइत्यर्थः,तैरेव यत्स्पर्शनं अवगाहनंजघन्यपदस्य तन्निगोदमात्रावगाहनस्पर्शनं तस्मात्, खण्डगोलकनिष्पादकनिगोदैस्तस्यासंस्पर्शनादित्यर्थः, भूम्यासन्नापवरककोणान्तिमप्रदेशसशो हि जघन्यपदाख्यः प्रदेशः, तंचालोकसम्बन्धादेकावगाहना एव निगोदाः स्पृशन्ति, न तु खण्डगोलनिष्पादकाः, तत्र किल जघन्यपदं कल्पनया जीवशतं स्पृशति, तस्य च प्रत्येक कल्पनयैवप्रदेशलक्षंतत्रावगाढमित्येवंजघन्यपदाकोटीजीवप्रदेशानामवगाढेत्येवं स्तोकास्तत्र जीवप्रदेशा इति । अथोत्कृष्टपदजीवप्रदेशपरिमाणमुच्यते-'phusaNAsaMkhaguNatta'tti स्पर्शनायाःउत्कृष्टपदस्य पूर्णगोलकनिष्पादकनिगोदैः संस्पर्शनायायदसङ्ख्यातगुणत्वंजघन्यपदापेक्षयातत्तथा तस्माद्धेतोरुत्कृष्टदेऽसङ्ख्यातगुणा जीवप्रदेशा जघन्यपदेपेक्षया भवन्ति, उत्कृष्टपदं हि सम्पूर्णगोलकनिष्पादकनिगोदरेकावगाहनैरसङ्खयेयैः तथोत्कृष्टपदाविमोचनेनैकेकप्रदेशपरिहानिभि प्रत्येकमसङ्खयेयैरेव स्पृष्टं, तच्च किल कल्पनया कोटी सहस्रेण जीवानां स्पृश्यते, तत्र च प्रत्येकं जीवप्रदेशलक्षस्यावगाहनाजीवप्रदेशानां दशकोटीकोट्योऽवगाढाः स्युरित्येवमुत्कृष्टपदे तेऽसङ्ख्येयगुणा भावनीया इति । अथ गोलकप्ररूपणायाह ॥ 6 ॥ उक्कोसपयममोत्तुं निगोयओगाहणाए svvtto। .. निप्फाइजइ गोलो पेस्प्रिवुद्द्द्दिहान्नीहिण्॥ - 'उत्कृष्टपदं' विवक्षितप्रदेशम् अमुञ्चद्भिः निगोदावगाहनाया एकस्याः 'सर्वतः' सर्वासु दिक्षु निगोदान्तराणि स्थापयद्भिर्निष्पाद्यते गोलः, कथं ?, प्रदेशपरिवृद्धिहानिभ्यां-कांश्चित् प्रदेशान् विवक्षितावगाहनाया आक्रमद्भिः कांश्चिद्विमुञ्चद्भिरित्यर्थः, एवमेकगोलकनिष्पत्ति, गोल्कान्त्र्क्ल्प्नायाः॥7॥ तत्तोच्चिय गोलाओ उक्कोसपयंमुइत्तु जो अन्नो। होइ निगोओ तंमिवि अन्नो निष्फज्जती गोलो। तमेवोक्तलक्षणं गोलकमाश्रित्यान्यो गोलको निष्पद्यते, कथम् ?, उत्कृष्टपदं प्राक्तनगोलकसम्बन्धि विमुच्य योऽन्यो भवति निगोद्स्त्स्मिन्नुत्कृस्स्त्त्प्द्क्ल्प्नेनेति|त्थाच् य्त्स्यात्त्दाः॥8॥ एवं निगोयमेत्ते खेत्ते गोलस्स होइ निप्फ्त्ती। एवं निप्पजते लोगे गोला असंखिज्जा ॥ "एवम्' उक्तक्रमेण निगोदमात्रे क्षेत्रे गोलकस्य भवति निष्पत्ति, विवक्षितनिगोदावगाहातिरिक्तनिगोददेशानां गोलकान्तरानुप्रवेशात्, एवं च निष्पद्यन्ते लोके गोलका असङ्खयेयाः, असङ्ख्येयत्वात् निगोदावगाहनानां, प्रतिनिगोदावगाहनंच गोलकनिष्पत्तेरिति । / अथ किमिदमेव प्रतिगोलकं यदुक्तमुत्कृष्टपदं तदेवेह ग्राह्यमुतान्यत् ? itysyaamaashngkaayaamaah||9|| ववहारनएण इमं उक्कोसपयावि एत्तिया चेव । जं पुण उक्कसपयं नेच्छइयं होइ तं वोच्छं । 'व्यवहारनयेन' सामान्येन 'इदम्' अनन्तरोक्तमुत्कृष्टपदमुक्तं, काक्वाचेदमध्येयं, तेन नेहेदं ग्राह्यमित्यर्थः स्यात्, अथ कस्मादेवम् ? इत्याह-'उक्कोसपयावि ettiyAceva'tti न केवलं गोलका असङ्खयेयाः उत्कर्षपदान्यपि परिपूर्णगोलकप्ररूपितानि एतावन्त्येव-असङ्ख्येयान्येव भवन्ति यस्मात्ततो ननियतमुत्कृष्टपदं किञ्चन स्यादिति भावः, यत्पुनरुष्कष्टपदं नैश्चयिकं भवति - ___. Page #30 -------------------------------------------------------------------------- ________________ शतकं - 11, वर्गः, उद्देशकः - 10 सर्वोत्कर्षयोगाद् यदिहग्राह्यमित्यर्थः तद्वक्ष्ये । तदेवाह - ॥ 10 ॥ बायरनिगोयविग्गहगैयाइ जत्थ समहिया अन्ने । गोला हुज सुबहुला नेच्छइयपयं तदुक्कोसं ॥ बादरनिगोदानां कन्दादीनां विग्रहगतिकादयो बादरनिगोदविग्रहगतिकादयः, आदिशब्दश्चेहाविग्रहगतिकावरोधार्थः, यत्रोत्कृष्टपदे समधिका अन्ये- सूक्ष्मनिगोदगोलकेभ्योऽपरे गोलका भवेयुः सुबहवो नैश्चयिकपदं तदुत्कर्षं बादरनिगोदा हि पृथिव्यादिषु पृथ्व्यादयश्च स्वस्थानेषु स्वरूपतो भवन्ति न सूक्ष्मनिगोदवत्सर्वत्रेत्यतो यत्र क्वचित्ते भवन्ति तदुत्कृष्टपदं तात्विकमिति भावः । एतदेव दर्शयन्नाह - 1199 11 27 इहरा पडुच्च सुहुमा बहुतुल्ला पायसो सगलगोला । तो बायराइगहणं कीरै उक्कोसयपयंमि ॥ 'ihara'tti बादरनिगोदाश्रयणं विना सूक्ष्मनिगोदान् प्रतीत्य वहुतुल्याः - निगोदसङ्ख्यया समानाः प्रायशः, प्रायोग्रहणमेकादिना न्यूनाधिकत्वे व्यभिचारपरिहारार्थं, क एते ? इत्याहसकलगोलाः, न तु खण्डगोलाः, अतो न नियतं किञ्चिदुत्कृष्टपदं लभ्यते, यत एवं तो बादरनिगोदादिग्रहणं क्रियते उत्कृष्टपदे ॥ अथ गोलकादीनां प्रमाणमाह ॥ 12 ॥ गोलाय असंखेज्जा होंति निओया असंखया गोले । एक्कोक्कौ निगोओ अनंतजीवो मुणेयव्वो । अथ जीवप्रदेशपरिमाणप्ररूपणापूर्वकं निगोदादीनामवगाहनामानमभिधित्सुराह1193 11 लोगस्स य जीवरस य होन्ति पएसा असंखया तुल्ला । - अंगुल असंखभागो निगोयजियगलगोगाहो । लोकजीवयोः प्रत्येसमसङ्घयेयाः प्रदेशा भवन्ति ते च परस्परेण तुल्या एव, एषां च सङ्कोचविशेषाद् अङ्गुलासङ्घयेयभागो निगोदस्य तज्जीवस्य गोलकस्य चावगाह इति निगोदादिसमावगाहना तामेव समर्थः यन्नाह - 1198 11 जंमि जिओ तंमेव उ निगोअ तो तम्मि चेव गोलोवि । निप्फज्जइ जं खेत्ते तो ते तुल्लावगाहणया ॥ यस्मिन् क्षेत्रे जीवोऽवगाहते तस्मिन्नेव निगोदो, निगोदव्याप्तया जीवस्यावस्थानात्, 'तो' त्ति ततः - तदनन्तरं निगोदमात्रत्वाद् गोलकावगाहनाया इति, यद् - यस्मात्क्षेत्रे - आकाशे ततस्तेजीवनिगोदगोलाः 'तुल्यावगाहनाकाः ' समानावगाहनाका इति । अथ जीवाद्यवगाहनासमतासामर्थ्येन यदेकत्र प्रदेशे जीवप्रदेशमानं भवति तद्विभणिषुस्तत्प्रस्तावनार्थं प्रश्नं कारयन्नाह119411 उक्कोसपयपएसे किमेगजीवप्पएसरासिस्स । होगनिगोयस्स व गोलस्स व किं समोगाढं ॥ -तत्र जीवमाश्रित्योत्तरम् - ॥ 16 ॥ जीवस्स लोगमेत्तस्स सुहुमओगाहणावगाढस्स । एक्क्कम एसे होंति पएसा असंखेज्जा । / ते च किल कल्पनया कोटीशतसङ्ख्यस्य जीवप्रदेशराशेः प्रदेशदशसहस्रीस्वरूपजीवा : Page #31 -------------------------------------------------------------------------- ________________ 28 भगवतीअङ्गसूत्रं (2) 11/-/10/513 वगाहनया भागे हते लक्षमाना भवन्तीति ॥अथ् nigodmaashrityaah||17|| लोगस्स हिए भागे निगोयओगाहणाए जं लद्धं । उक्कोसपएऽतिगयं एत्तियमेक्केजीवाओ । / _ 'लोकस्य' कल्पनया प्रदेशकोटीशतमानस्य हृते भागे निगोदावगाहनया कल्पनातः प्रदेशदशसहस्रीमानया यल्लब्धं तच्च किल लक्षपरिमाणमुत्कृष्टपदेऽतिगतं-अवगाढमेतावदेकैकजीवात्, अनन्तजीवात्, अनन्तजीवात्मकनिगोदसम्बन्धिन एकैकजीवसत्कमित्यर्थः । अनेन नीगोदसत्कमुत्कृष्टपदे यदवगाढं तद्दर्शितमथ गोलकसत्कं यत्तत्रावगाढं tddrshyti॥18॥ एवं दव्वट्ठाओसव्वेसिं एक्कगोलजीवाणं । उक्कोसपयमैगया होंति पएसा असंखगुणा । / यथा निगोदजीवेभ्योऽसङ्खयेयगुणास्तप्रदेशा उत्कृष्टपदेऽतिगता एवं 'द्रव्यार्थात्' द्रव्यार्थःतयानतुप्रदेशार्थ:तया savvesiM'tisarvebhyaekagolagatajIvadravyebhyaH सकाशादुत्कृष्टपदमगतिगताभवन्तिप्रदेशा असङ्ख्यातगुणाः । इह किलानन्तजीवोऽपिनिगोदः कल्पनया लक्षजीवः, गोलकश्वासङ्घयातनिगोदोऽपि कल्पनया लक्षनिगोदः, ततश्चलक्षस्य लक्षगुणने कोटीसहस्रङ्ख्याः कल्पनया गोलकेजीवा भवन्ति, तत्प्रदेशानांचलक्षलक्षमुत्कृष्टपदेऽतिगतं, अतश्चैकगोलकजीवसङ्ख्यया लक्षगणने कोटीकोटीदशकसङ्ख्या एकत्र प्रदेशे कल्पनया जीवप्रदेशा भवन्तीति । गोलकजीवेभ्यसकाशादेकत्रप्रदेशेऽसङ्खयेयगुणाजीवप्रदेशाभवन्तीत्युक्तमथ तत्र गुणकारराशेः प्रिमान्न्निर्न्न्यार्थ्ःमुच्य्ते॥19॥ तंपुण केवइएणं गुणियमसंखेज्जयं भवेजा हि। भन्नै दव्वट्ठाइ जावैया सव्व गोल्त्ति|. तत्पुनरनन्तरोक्तमुत्कृष्टपदातिगतजीवप्रदेशराशिसम्बन्धि कियता' किंपरिमाणेनासङ्खयेयराशिना गुणितं सत् 'असंखेज्जयंति असङ्खयेयकम्-असङ्ख्यातगुणनाद्वारायातं भवेत्' स्यादिति?,भण्यतेअत्रोत्तरं, द्रव्यार्थःतया नतु प्रदेशार्थःतया यावन्तः सर्वगोलकाः' सकलगोलकास्तावन्तैति गम्यं, सचोत्कृष्टपदगतैकजीवप्रदेशराशिर्मन्तव्यः, सकलगोलकानां तत्तुल्यत्वादिति ॥ 20 ॥ किं कारणमोगाहणतुल्लत्ता जियमिगोयगोलाणं । गोला उक्कोसपएक्कजियपएसेहं तो तुल्ला । / किं kAraNaM'ti कस्मात्कारणाद् यावन्तः सर्वगोलास्तावन्त एवोत्कृष्टपदगतैकजीवप्रदेशाः? इति प्रश्नः, अत्रोत्तरम्-अवगाहनातुल्यत्वात्, केषामियमित्याह-जीवनिगोदगोलानाम्, अवगाहनातुल्यत्वं चैषामङ्गुलासङ्ख्येयभागमात्रावगाहित्वादितिप्रश्नः, यस्मादेवं 'तोऽत्ति तस्माद्गोलाः सकललोकसम्बन्धिनः उत्कृष्टपदे ये एकस्य जीवस्य प्रदेशास्ते तथा तैरुत्कृष्टपदेकजीवप्रदेशैस्तुल्या भवन्ति एतस्यैद भाव्नार्थ्ःमुच्य्ते॥21॥ गोलेहि हिए लोगे आगच्छइ जंतमेगजीवस्स । उक्कोसपयगयपएसरासितुल्लं वहै जम्हा । / 'गोलैः' गोलावगाहनाप्रदेशैः कल्पनया दशसहसङ्ख्यैः 'हृते' विभक्ते हृतभाग इत्यर्थः 'लोके लोकप्रदेशराशौ कल्पनया एककोटीशतप्रमाणे आगच्छति' लभ्यते यत्' सर्वगोलसङ्ख्या Page #32 -------------------------------------------------------------------------- ________________ 29 शतकं-11, वर्गः:, उद्देशकः-10 स्थानं कल्पनया लक्षमित्यर्थः तदेकजीवस्य सम्बन्धिना पूर्वोक्तप्रकारतःकल्पनया लक्षप्रमाणेनैवोत्कृष्टपदगतप्रदेशराशिनातुल्यं भवतियस्मात्तस्माद्गोला उत्कृष्टपदैकजीवप्देशैस्तुल्याभवन्तीति प्रकृतमेवेति । एवं गोलकानामुत्कृष्टपदगतैकजीवप्रदेशानां च तुल्यत्वं समर्थिःतं, पुनस्तदेव प्रकारान्तरेण smrthHyti॥22॥ अहवा लोगपएसे एक्वेकेउठविय गोलमेएक्केक्कं । एवं उक्कोसपएक्कजियपेसेसु माय्ण्ति॥ अथवा लोकस्यैव प्रदेशे एकैकस्मिन् 'sthApaya'nidhehi विवक्षितसमत्वबुभुत्सो ! गोलकमेकैकं, ततश्च 'एवम् उक्तक्रमस्थापने उत्कृष्टपदे ये एकजीवप्रदेशास्ते तथा तेषुतत्परिमाणेष्वाकाशप्रदेशेष्वित्यर्थः मान्ति गोला इति गम्यं, यावन्त उत्कृष्टपदे एकजीवप्रदेशास्तावन्तो गोलका अपि भवन्तीत्यर्थः, ते च कल्पनया किल लक्षप्रमाणा उभयेऽपीति । अथ सर्वजीवेभ्य उत्कृष्टपदजीवप्रदेशा विशेषाधिका इति बिभणिषुस्तेषां सर्वजीवानां च ताव्त्स्म्तामाः॥23॥ गोलो जीवो यसमा पएसओ जंच स्ब्जीवावि। होति समोगाहणया मज्झिमओगाहणं पप्प । / गोलको जीवश्च समौ प्रदेशतः-अवगाहनाप्रदेशानाश्रित्य, कल्पनया द्वयोरपिप्रदेशदशसहस्यामवगाढत्वात्, 'jaMca'tti यस्माच सर्वजीवा अपिसूक्ष्मा भवन्तिसमावगाहनका मद्यमावगाहनामाश्रित्य, कल्पनया हि जघन्यावगाहना पञ्चप्रदेशसहस्राणि उत्कृष्टा तु पञ्चदशेतिद्वयोश्च मीलनेनाद्धीकरणेन च दशसहस्राणि मध्यमा भवतीति । ॥ 24 ॥ तेण फुडं चिय सिद्धं एगपएसंमिजे जियपएसा । ते सव्वजीवतुल्ला सुणसु पुणो जह विसेसहिया ॥ . इह किलासद्भावस्थापनया कोटीशतसङ्ख्यप्रदेशस्य जीवस्याकाशप्रदेशदशसहस्यामवगाढस्य जीवस्य प्रतिप्रदेशं प्रदेशलक्षं भवति, तच्च पूर्वोक्तप्रकारतो निगोदवर्त्तिना जीवलक्षेण गुणितंकोटीसहस्रं भवति, पुनरपिचतदेकगोलवर्त्तिना निगोदलक्षेणगुणितंकोटीकोटीदशकप्रमाणं भवति, जीवप्रमाणमप्येतदेव, तथाहि-कोटीशतसंख्यप्रदेशे लोके दशसहस्रावगाहिनां गोलानां लक्षं भवति, प्रतिगोलकं च निगोदलक्षकल्पनात् निगोदानां कोटीसहस्रं भवति, प्रतिनिगोदं च जीवलक्षकल्पनात् सर्वजीवानां कोटीकोटीदशकं भवतीति । अथ सर्वजीवेभ्य उत्कृष्टपदगतजीवप्रदेशा विशेषाधिका इति द्य्ते॥25॥ जंसंति केइ खंडा गोला लोगंतवत्तिणो अन्ने। बायरविग्गहिएहि य उक्कसपयंजमब्भहियं । यस्माद्विद्यन्ते केचित्खण्डा गोला लोकान्तवर्तिनः 'अन्नेऽत्ति पूर्णगोलकेभ्योऽपरेऽतो जीवराशिः कल्पनया कोटीकोटीदशकरूप ऊनो भवति पूर्णगोलकतायामेव तस्य यथोक्तस्य भावात्, ततश्चयेनजीवराशिनाखण्डगोलका पूर्णीभूताःससर्वजीवराशेरपनीयतेअसद्भूतत्वात्तस्य, सच किल कल्पनया कोटीमानः, तत्र चापनीते सर्वजीवराशि स्तोकतरोभवति, उत्कृष्टपदं तुयथोक्तप्रमाणमवेति तत्वतो विशेषाधिकं भवति, समता पुनः खण्डगोलानां पूर्णताविवक्षणाक्तेति, तथाबादरविग्रहिकैश्च-बादरनिगोदादिजीवप्रदेशैश्चौत्कृष्टपदं यद्-यस्मात्सर्वजीवराशेर Page #33 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 11/-/10/513 भ्यधिकं ततः सर्वजीवेभ्य उत्कृष्टपदे जीवप्रदेशा विशेषाधिका भवन्तीति, इयमत्र भावनाबादरविग्रहगतिकादीनमनन्तानांजीवानां सूक्ष्मजीवासद्धेययभागवर्तिनांकल्पनया कोटीप्रायसङ्ख्यानां पूर्वोक्तजीवराशिप्रमाणे प्रक्षेपणेन समताप्राप्तावपि तस्य बादरादिजीवराशेः कोटीप्रायसङ्ख्यस्य मध्यादुत्कर्षतोऽसख्येयभागस्य कल्पनयाशतसङ्ख्यस्य विवक्षितसूक्ष्मोगोलकावगाहनायामवगाहनात् एकैकस्मिंश्च प्रदेशे प्रत्येकं जीवप्रदेशलक्षस्यावगाढत्वात् लक्षस्य च शतगुणत्वेन कोटीप्रमाणत्वात्तस्याश्चोत्कृष्टपदेप्रक्षेपात्पूर्वोक्तमुत्कृष्टपदजीवप्रदेशमानंकोट्याऽधिकं भवतीति । य्स्मादेव्ण्॥26॥ तम्हा सव्वेहिंतो जीवेहितो फुडं गहेयव्वं । उक्कोसपयपएसा होति विसेसाहिया निय्मा॥ __-इदमेव प्रकारान्तरेण भाव्य्ते॥27॥ अहवा जेण बहुसमा सुहुमा लोएऽवगाहणाए y। तेणेएक्ककं जीवं बुद्धीए विरल्ल एलोए॥ यतो बहुसमाः-प्रायेण समाना जीवसङ्घयया कल्पनया एकैकावगाहनायां जीवकोटीसहनस्यावस्थानात्, खण्डगोलकैयभिचारपरिहारार्थंचेह बहुग्रहणं, सूक्ष्माः' सूक्ष्मनिगोदगोलकाः कल्पनया लक्षकल्पाः 'लोके' चतुर्दशरज्ज्वात्मके, तथाऽवगाहनया च समाः, कल्पनया दशसु दशसु प्रदेशसहस्रेष्ववगाढत्वात्, तस्मादेकप्रदेशावगाढजीवप्रदेशानां सर्वजीवानां च समतापरिज्ञानार्थःमेकैकं जीवं बुद्धया 'विरल्लएऽत्ति केवलियसमुद्घातगत्या विस्तारयेल्लोके, अयमत्र भावार्थः-यावन्तोकोलकस्यैकत्रप्रदेशेजीवप्रदेशा भवन्ति कल्पनया कोटीरदशकप्रमाणास्तावन्त एवं विस्तारेतेषु जीवेषु लोकस्यैकत्र प्रदेशे ते भवन्ति, सर्वजीवा अप्येतत्समाना एवेति, अत एवाः॥28॥ एवंपि समा जीवा एगपएसगयजियपएसेहिं । बायरबाहुल्ला पुण होंति पएसा viseshiyaa॥ / एवमपि न केवलं 'गोल जीवो यसमा' इत्यादिना पूर्वोक्तन्यायेन समा जीवा एकप्रदेशगतैर्जीवप्रदेशैरिति, उत्तरार्द्धस्य तु भावना प्राग्वदवसेयेति । अथ पूर्वोक्तराशीनां निदर्शनान्यभिधित्सुः प्र्स्ताव्य्न्नाः॥29॥ तेसिं पुण रासीणं निदरिसणमिणं भणामि pnyckkhN। सुहगहणगाहणत्थं त्थ्व्न्नारासिप्प्मान्नेहिण्॥ ॥ 30 ॥ गोलाण लक्खमेक्क गोले 2 निगोय्ल्क्ख्ण्तु। एक्कक्केय निगोए जीवाणं लक्खमएक्केक्कं ॥ ॥ 31 ॥ कोडिसयमेगजीवप्पएसमाणं tameva logss। . गोलनिगोयजियाणं दस उ सहस्सा स्मोगाहो॥ ॥ 32 ॥ जीवस्सेएक्केक्केस्स य दससाहस्सावगाहिणो लोगे। ___ एकेकेमि पएसे पएसलक्खं smogaaddhN॥ ॥ 33 // जीवसयस्स जहन्ने पयंमि कोडी जियप्पएसाणं । Page #34 -------------------------------------------------------------------------- ________________ 31 शतकं-11, वर्गः-, उद्देशकः-10 ओगाढा उक्कोसे पयंमि वोच्छं पएसग्गं । ॥ 34 ॥ कोडिसहस्सजियाणं कोडाकोडीदसप्पएसाणं । उक्कोसे ओगाढा सव्वजियाऽवेत्तिया चेव ॥ ॥ 35 ॥ कोडी उक्कोसपयंमि वाय्र्जिय्प्पेस्खेवो। सोहणयमेत्तियं चिय कायव्वं खंडगोलाणं । / उत्कृष्टपदे सूक्ष्मजीवप्रदेशराशेरूपरि कोटीप्रमाणो बादरजीवप्रदेशानां प्रक्षेपः कार्य, शतकल्पत्वाद्विवक्षितसूक्ष्मगोलकावगाढबादरजीवानां, तेषां च प्रत्येकं प्रदेशलक्षस्योत्कृष्टपदेऽवस्थितत्वात्, तन्मीलने च कोटी सद्भावादिति, तथा सर्वजीवराशेर्मध्याच्छोधनकंअपनयनम् 'एत्तियं ciya'tti एतावतामेव-कोटीसङ्ख्यानामेव कर्तव्यं, 'खण्डगोलानां' खण्डगोलकपूर्णताकरणे नियुक्तजीवानां तेषामसद्भाविकत्वादिति । ॥ 36 ॥ . एएसि जहासंभवमत्थोवणयं करेज्ज रासीणं । . सब्भावओ य जाणिज्ज ते अनंता असंखा वा॥ इहार्थोपनयो यथास्थानंप्रायः प्राग्दर्शित एव, anaMta'tti निगोदे जीवा यद्यपिलक्षमाना उक्तास्तथाऽप्यनन्ताः, एवं सर्वजीवाअपि, तथा निगोदादयो ये लक्षमाना उक्तास्तेऽप्यसङ्खयेया अवसेया इति। शतकं-11 उद्देशकः-10 समाप्तः -: शतकं-11 उद्देशकः-11:वृ. अनन्तरोद्देशके लोकवक्तव्यतोक्ता, इह तु लोकवर्त्तिकालद्रव्यवक्तव्यतोच्यते, इत्येवंसम्बद्धस्यास्यैकादशोद्देशकस्येदमादिसूत्रम् मू. (514) तेणं कालेणं तेणं समएणं वाणियगामे नामं नगरे होत्था वन्नओ, दूतिपलासे चेइए वन्नओ जाव पुढविसिलापट्टओ, तत्थ णं वाणियगामे नगरे सुदंसणे नामं सेट्ठी परिवसइ अड्डेजाव अपरिभूइ समणोवासए अभिगयजीवाजीवेजाव विहरै, सामीसमोसढे जाव परिसा प्ज्जुवासि। . तए णं से सुदंसणे सेट्ठी इमीसे कहाए लढे समाणे हट्टतुढे व्हाए कय जाव पायच्छिते सव्वालंकारविभूसिए साओ गिहाओ पडिनिक्खमै साओ गिहाओ पडिनिस्खमित्ता सकोरेंटमल्लदामेणंछत्तेणंधरिजमाणेणंपायविहारचारेणंमहया पुरिसवग्गुरापरिक्खित्तेवाणियगामं नगरं मज्झमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव दूतिपलासे चेइएजेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्तासमणं भगवं महावीरं पंचविहेणंअभिगमेणं अभिगच्छति, taM0-सच्चित्ताणं दव्वाणं जहा उसभदत्तो जाव तिविहाए पज्जुवासणाए प्न्य्जुवासि। तएणं समणे भगवं महावीरे सुदंसणस्स सेहिस्सतीसे यमहतिमहालयाएजाव आराहए भवै । तए णं से सुदंसणे सेट्ठी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्ठ0 उठाए उढेइरत्ता समणं भगवं महावीरं तिक्खुत्तो जाव निमंसित्ता एवं व्यासी। कैविहे णं भंते ! काले पनत्ते?, सुदंसणा! चउब्बिहे काले पन्नत्ते, taM0-पमाणकाले 1 अहाउनिव्वत्तिकाले 2 मरणकाले 3 अद्धाकाले 4, से किं तं पमाणकाले?, 2 दुविहे pa0taM0 Page #35 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 11/-/11/514 -दिवसप्पमाणकाले 1 राइप्पमाणकाले य 2, चउपोरिसिए दिवसे चउपोरिसिया राई भवै । वृ. 'teNa'mityAdi, 'पमाणकाले त्तिप्रमीयते-परिच्छिद्यतेयेन वर्षशतादितत्प्रमाणंस चासौ कालश्चेति प्रमाणकालः प्रमाणं वा-परिच्छेदनं वदिस्तप्रधानस्तदर्थो वा कालः प्रमाणकालः-अद्धाकालस्य विशेषो दिवसादिलक्षणः, आह च- . ॥ 1 ॥ "दुविहो पमाणकालो दिवसपमाणंच होइ राईय्। चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥ " अहाउनिव्वत्तिकाले ति यथा-येन प्रकारेणायुषो निर्वृत्ति-बन्धनं तथा य-कालःअवस्थितिरसौ यथायुर्निर्वृत्तिकालो-नारकाद्यायुष्कलक्षणः,अयंचाद्धाकाल एवायुःकर्मानुभवविशिष्टः सर्वेषामेव संसारिजीवानां स्यात्, आह c॥1॥ "नेरइयतिरियमणुया देवाण अहाउयं तुजंजेणं । निव्वत्तियमनभवे पालेंति अहाउकालो सो॥" - 'मरणकालेऽत्ति मरणेन विअद्धा-शिष्टः कालः मरणकालः-अद्धाकालः एव, मरणमेव वा कालोमरणस्य कालपर्यायत्वान्मरणकालः, अद्धाकाले त्तिसमयादयो विशेषास्तद्रूपः कालोऽद्धाकालः-चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्ती समयादि, आह c॥1॥ "समयावलियमुहुत्ता दिवसाहोरत्तपक्खमासा y। .. संवच्छरजुगपलिया सागरओस्सप्पिपरियट्टा ॥ " इति अनन्तरं चतुष्पौरुषीको दिवसश्चतुष्पौरुषीका च रात्रिर्भवतीत्युक्तमय पौरुषीमेव प्ररूपयन्नाह मू. (515) उक्कोसया अद्धपंचममुहुत्ता दिवसस्स वा राईए वा पोरिसी भवै जहनिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवै, जदाणंभंते! उक्कोसिया अद्धपंचमुहुत्ता दिवसस्स वा राईए वो पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिहायमाणी परि0 2 जहन्निया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवति?, जदा णं जहन्निया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवति तदा णं कतिभागमुहत्तभागेणं परिवड्डमाणी 2 उक्कोसिया अद्धपंच मुहुत्ता दिवसस्स वा राईए वा पोरिसी भवै । सुदंसणा! जदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा राईए वापोरिसीभवै तदाणं बावीससयभागमुहुत्तभागेणं परिहायमाणी परि02 जहन्निया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवै । जदा णं जहनिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवै तया णं बावीससयभागमुहुत्तभागेणं परिवठ्ठमाणी परि02 उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा राईए वा पोरिसी भवति । कदाणं भंते ! उक्कोसिया अद्धपंचममुहुत्ता दिवस्स राईए वा पोरिसी भवै ? कदा वा जहनिया तिमुहत्ता दिवसस्स वा राईए वा पोरिसी भवै? सुदंसणा! जदा णं उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवै जहनिया दुवालसमुहुत्ता राई भवै तदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स पोरिसी भवै जहन्निया तिमुहुत्ता राईए पोरिसी भवै, जया णं उक्कोसिया अट्ठारसमुहुत्तिआ राई भवति जहन्निए दुवालसमुहुत्ते दिवसे भवै तदा णं उक्कोसिया अद्धपंचममुहत्ता राईए पोरिसी भवै जहनिया तिमुहुत्ता दिवसस्स Page #36 -------------------------------------------------------------------------- ________________ शतकं - 11, वर्ग:-, उद्देशकः - 11 33 पोरिसी भवै । कदा णं भंते! उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहन्निया दुवालसमुहुत्ता राई भवै ? कदा वा उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहन्नए दुवालसमुहुत्ते दिवसे भवै ? सुदंसणा ! आसाढपुन्निमाए उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहन्निया दुवालसमुहुत्ता राई भवै, पोसस्स पुन्निमाए णं उक्कोसिया अट्ठारसमुहुत्ता राई भवै जहन्नए दुवालसमुहुत्ते दिवसे भवै । अत्थि णं भंते! दिवसा य गईओ य समा चेव भवन्ति ?, हंता ! अत्थि । कदा णं भंते ! दिवसा य राईओ य समा चैव भवन्ति ?, सुदंसणा ! चित्तासोयपुन्निमासु णं, एत्थ णं दिवसा य राईओ य समा चेव भवन्ति, पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राई भवै चउभागमुहुत्तभागूणा चउमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवै, सेत्तं पमाणकाले । वृ. 'उक्कोसिये ऽत्यादि, 'अद्धपंचमुहुत्त 'त्ति अष्टादशमुहुत्तस्य दिवसस्य रात्रेर्वा चतुर्थो भागो यस्मादर्द्धपञ्चममुहूर्त्ता नवघटिका इत्यर्थः ततोऽर्द्धपञ्चमा मुहूर्त्ता यस्यां सा तथा, 'तिमुहुत्त 'त्ति द्वादशमुहूर्त्तस्य दिवसादेश्चतुर्थो भागस्त्रिमुहूर्तो भवति अतत्र्यो मुहूर्त्ताः - षट् घटिका यस्यां सा तथा, 'कै भागमुहुत्तभागेणं' ति कतिभागः - कतिखभागस्तद्रूपो मुहूर्त्तभागः कतिभागमुहूर्तभागस्तेन, कतिथेन मुहूर्तांशेनेत्यर्थः 'बावीससयभागमुहुत्तभागेणं' ति इहार्द्धपञ्चमानां त्रयाणां च मुहूर्तानां विशेषः सार्द्ध मुहूर्तः, स च त्र्यशीत्याधिकेन दिवसशतेन वर्द्धते हीयते च, सच सार्द्धा मुहूर्त्तस्त्रयशीत्यधिकशतभागतया व्यवस्थाप्यते, तत्र च मुहूर्त्ते द्वाविंशत्यधिकं भागशतं भवत्यतोऽभिधीयते - 'बावीसे' त्यादि, द्वाविंशत्यधिकशततमभागरूपेण मुहूर्त्तभागेनेत्यर्थः । 'आसाढपुन्निमाए' इत्यादि, इह 'आषढपौर्णमास्यामिति यदुक्तं तत् पञ्चसंवत्सरिकयुगस्यान्तिमवर्षापेक्षयाऽवसेयं, यतस्तत्रैवाषाढपौर्णमास्यामष्टादशमुहूर्तो दिवसो भवति, अर्द्धपञ्चममुहूर्त्ता च तत्पौरुषी भवति, वर्षान्तरे तु यत्र दिवसे कर्क0sa0न्तिर्जायते तत्रैवासी भवतीति समवसेयमिति, एवं पौषपौर्णमास्यामप्यौचित्येन वाच्यमिति । अनन्तरं रात्रिदिवसयोर्वैपम्यमभिहितं, अथ तयोरेव समतां दर्शयन्नाह - 'atthiNa''mityAdi, इह च ' चत्तासोयपुन्निमाएसु ण' मित्यादि यदुच्यते तद्वयवहारनयापेक्षं, निश्चयतस्तु कर्क0मकरसङ्क्रान्तिदिनादारभ्य यद् द्विनवतितममहोरात्रं तस्यार्द्धे समा दिवरात्रिप्रमाणतेति, तत्र च पञ्चदशमुहूर्ते दिने रात्रौ वा पौरुषीप्रमाणं त्रयो मुहूर्त्तायश्च मुहूर्त्तचतुर्भागा भवन्ति, दिनचतुर्भागरूपत्वात्तस्याः, एतदेवाह - 'चउभागे' त्यादि, चतुर्भागरूपो यो मुहूर्त्त भागस्तेनोना चतुर्भाग मुहूर्त्तभागोना चत्वारो मुहूर्त्ता यस्यां पौरुष्यां सा तथेति ॥ मू. (516 ) से किं तं अहाउनिव्वत्तिकाले ?, ahA0 2 जन्नं जेणं नेरइएण वा तिरिक्खजोणिएण वा मणुस्सेण वां देवेण वा अहाउयं निव्वत्तियं सेत्तं पालेमाणे अहाउनिव्वत्तिकाले से किं तं मरणकाले ?, 2 जीवो वा सरीराओ सरीरं वा जीवाओ, सेत्तं मरणकाले । से किं तं अद्धाकाले ?, अद्धा0 2 अनेगविहे पन्नत्ते, से णं समयट्टयाए आवलियट्ठयाए जाव उस्सप्पिणीद्वयाए । एस णं सुदंसणा ! अद्धा दोहारच्छेदेणं छिज्जमाणी जाहे विभागं नो हव्वमागच्छइ सेत्तं समए, समयट्टयाए असंखेज्जाणं समयाणं समुदयसमीसमागमेणं सा एगा आवलियत्ति पवुच्चै, 53 Page #37 -------------------------------------------------------------------------- ________________ 34 भगवतीअगसूत्रं (2) 11/-/11/516 संखेजाओ आवलियाओ जहा सालिउद्देसए जाव सागरोवमस्स उ एगस्स भवे परिमाणं । एएहि णं भंते ! पलिओवमसागरोवमेहिं किं पयोयणं ?, सुदंसणा ! एएहिं पलिओवमसागरोवमेहिं नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाई म्विज्ण्ति। वृ. 'से किं तं अहाउनिव्वत्तियकालेऽइत्यादि, इह च 'जेणं ति सामान्यनिर्देशे ततश्च येन केनचिन्नारकाद्यन्यतमेन 'अहाउयं निव्वत्तियति यत्प्रकारमायुष्कं-जीवितमन्तर्मुहूर्तादि यथाऽऽयुष्कं 'निर्वर्तितं' निबद्धं । 'जीवो वा सरीरेऽत्यादि, जीवो वा शरीरात् शरीरं वा जीवात् वियुज्यत इति शेषः, वाशब्दौ शरीर जीवयोरवधिभावस्येच्छानुसारिताप्रतिपादनार्थाविति । ___ 'से किं तं अद्धाकाले' इत्यादि, अद्धाकालोऽनेकविधः प्रज्ञप्तस्तद्यथा-'समयट्ठयाएऽत्ति समयरूपोऽर्थः समयार्थःस्तद्भावस्तत्ता तया समयभावेनत्यर्थः एवमन्यत्रापि, यावत्करणात् 'मुहुत्तट्टयाए इत्यादि dRshymiti|अथान्न्त्रोक्त्स्य् समयादिकालस्य स्वरूपमभिधातुमाह-एस Na'mityAdi, एषा अनन्तरोक्तोत्सर्पिण्यादिका 'अद्धा दोहारच्छेयणेणं ति द्वौ हारौ-भागौ यत्र छेदने द्विध वा कारः-करणं यत्र तद् द्विहारं द्विधाकारं वा तेन 'जाहेऽत्ति यदा तदा समय इति शेषः 'setta'mityAdi निग्म्न्म्। _ 'asaMkhejANa'mityAdi, असङ्ख्यातानां समयानां सम्बन्धिनो ये समुदया-वृन्दानि तेषां याः समितयो-मीलनानि तासांयः समागमः-संयोगः ससमुदयसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकावलिकेति प्रोच्यते, 'सालिउद्देसएऽत्ति षष्ठशतस्य sptmoddeshke। मू. (517) नेरइयाणंभंते! केवैयंकालंठिईपन्नत्ता?,एवं ठीपदंनिरवसेसंभाणियव्वं जाव अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइंठिती प्न्न्त्ता। वृ.पल्योपमसागरोपमाभ्यांनैरयिकादीनामायुष्काणिमीयन्तैत्युक्तमथतदायुष्कमानमेव प्रज्ञापयन्नाह-'neraiyANa'mityAdi, 'ठितिपयंति प्रज्ञापनायां चतुर्थः पदं ॥ . . मू. (518) अस्थि णं भंते ! एएसिं पलिओवमसागरोवमाणं खएति वा अवचयेति वा?, हंता अस्थि, सेकेणटेणं भंते! एवं वुच्चइअस्थिणंएएसिणंपलिओवमसागरोवमाणंजाव अवचयेति वा? / एवं खलु सुदंसणा! तेणं कालेणं तेणं समएणं हत्थिणागपुरे नाम नगरे होत्था वन्नओ, सहसंबवने उज्जाणे वन्नओ, तत्थ णं हत्थिणागपुरे नगरे बले नामंराया होत्था वन्नओ, तस्स णं बलस्स रन्नो पभावई नामदेवी होत्था सुकुमाल0 वनओ जाव विह्रि। तएशंसापभावईदेवी अन्नया कयाईतंसितारिसगंसिवासघरंसि अभितरओ सचित्तकम्मे बाहिरओदूमियघट्टमढे विचित्तौल्लोगचिल्लिगतले मणिरयणपणासियंधयारे बहुसमसुविभत्तदेसभाए पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामे सुगंधिवरगंधिए गंधवट्टिभूएतंसितारिसगंसिसयणिओण्सि सालिंगणवट्टिएउभओ विब्बोयणेदुहऔन्नएमझेणयगंभीरे गंगापुलिणवालुयौद्दालसालिसए उवचियखोमियदुगुल्लपट्टपडिच्छन्ने सुविरयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरूयबूरणवणीयतूलफासे सुगंधवरकुसुमचुन्नसयणोवयारकलिए अद्धरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी 2 / ___ अयमेयारूवंओरालंकल्लाणं सिवं धन्नं मगलं सस्सिरीयं महासुविणं पासित्ताणं पडिबुद्धा हाररययखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरोरुमणिजपेच्छणिज्जं थिरलट्ठपौ Page #38 -------------------------------------------------------------------------- ________________ शतकं-11, वर्गः:, उद्देशकः-11 हवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबियमुहं परिकम्मियजच्चकमलकोमलमाइय सोभंतलठ्ठउर्ल्ड रत्तुप्पलपत्तमौयसुकुमालतालुजीहं मूसागयपवरकणगतावियआवत्तायंतवट्टतडिविमलसरिसनयणं विसालपीवरोरुं पडिपुन्नविमलखंधं मिउविसयसुहुमलक्खणपसत्यविच्छिन्नकेसरसडोवसोभयंऊसियसुनिम्मियसुजायाप्फोडियलंगूलं सोमं सोमाकारंलीलायंतं जंभायंतं नहयलाओ ओवयमाणं निययवयणमतिवयंतं सीहं सुविणे पासित्ताणं प्द्दिबुद्धा। तएणं सा पभावती देवी अयमेयारूवं ओरालं जाव सस्सिरीयं महासुविणं पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ठ जाव हियया धारहयकलंबपुप्फगं पिव समूससियरोमकूवा तं सुविणं ओगिण्हतिओगिण्हित्तासयणिज्जाओअब्भुट्टेइ सयणिज्जाओअब्भुढेत्ताअतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव बलस्स रनो सयणिज्जे तेणेव उवागच्छइ तेणेव उवागच्छित्ता बलं रायं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुनाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिंसस्सिरीयाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी संलवमाणीपडिबोहेति पडिबोहेत्ता बलेणंरन्ना अब्भणुनाया समाणी नाणा मणिरयणभत्तिचित्तंसिभद्दासणंसि निसीयति निसीयित्ता आसत्था वीसत्था सुहासणवरगया बलं रायंताहिं इट्ठाहिं कंताहिं जावसंलवमाणी 2 एवं वयासी । एवं खलु अहं देवाणुप्पिया! अज्ज तंसि तारिसगंसि सयणिज्जंसि सालिंगणतंचेव जाव नियगवयणमैवयंतं सीहंसुविणोपासित्ताणंपडिबुद्धा, तण्णंदेवाणुप्पिया! एयस्सओरालस्स जाव महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ? तएणं से बले राया पभावईए देवीए अंतियं एयमढे सोचा निसम्म हट्टतुट्ठजाव हयहियये धाराहयनीवसुरभिकुसुमचंचुमालैयतणुयऊसवियरोमकूवे तं सुविणं ओगिण्हइ ओगिण्हित्ता ईह पविस्सइ ईहं पविसित्ता अप्पणो साभाविएणं मैवुव्वएणं बुद्धिविनाणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स02 त्ता पभावइं देविंताहिं इटाहिं कंताहिं जाव मंगल्लाहिं मियमहुरस्सि0 संलवमाणे 2 एवं व्यासी। ओराले णं तुमे देवी! सुविणे दिढे कल्लाणे णं तुमे जाव सस्सिरीए णं तुमे देवी! सुविणे दिढे आरोगतुट्टिदीहाउकल्लाणमंगल्लकारए णं तुमे देवी! सुविणे दिढे अत्थलाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए! पुत्तलाभो देवाणुप्पिए! रज्जलाभो देवाणुप्पिए! एवं खलु तुमंदेवाणुप्पिए नवण्हंमासाणंबहुपडिपुत्राणं अट्ठमाण राइंदियाणंवीक्कंताणं अम्हंकुलकेउं कुलदीवंकुलपव्वयं कुलवडेंसयं कुलतिलगं कुलकित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायंअहीण (पडि) पुनपचिंदियसरीरंजाव ससिसोमाकारंकंतंपियदंसणं सुरूवंदेवकुमारसमप्पभंदारगंपयाहिसि |सेऽविय्न्न्ण्दारेउम्मुक्क्बाल्भावे विनायपरिमयमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कते वित्थिन्नविउलबलबाहणे रज्जवई राया भविस्सइ, तंउरालेणं तुमे जाव सुमिणे दिढे आरोग्गतुट्ठि जाव मंगल्लकारए णं तुमे देवी! सुविणे दिउत्तिकट्टपभावतिं देविं ताहिं इट्ठाहिं जाव वग्गूहिं दोच्चंपि तच्चंपि अन्नुवूह्ति। तए णं सा पभावती देवी बलस्स रन्नो अंतियं एयमढे सोच्चा निसम्म हट्टतुट्ठ0 करयल जाव एवं वयासी-एवमेयं देवाणुप्पिया! पडिच्छियमेयं देवाणुप्पिया! अवितहमेयंदेवाणुप्पिया असंदिद्धमेयं de0 इच्छियमेयं देवाणुप्पिया! पडिच्छियमेयं देवाणुप्पिया! इच्छियपडिच्छियमेयं Page #39 -------------------------------------------------------------------------- ________________ 36 भगवतीअङ्गसूत्रं (2) 11/-/11/518 देवाणुप्पिया ! से जहेयं तुझे वदहत्तिकट्ठ तं सुविणं सम्म पडिच्छइ पडिच्छित्ता बलेणं रन्ना अब्भणुनाया समाणी नानामणिरयणभत्तिन्ताओ भद्दासणाओ अब्भुढेइ अब्भुढेत्ता अतुरियमचवल जाव गतीए जेणेव सए सयणिज्जे तेणेव उवागच्छइ तेणेव उवागच्छित्ता सयणिज्जंसि निसीयति निसीइत्ताएवं वयासीमा से उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्सइत्तिकट्टदेवगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियंपडिजागरमाणी 2 विहरति । तएणं से बले राया कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया अज्ज सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तसुइयसंमजिओवलित्तंसुगंधवरपंचवनपुप्फो वयारकलियंकालागुरुपवरकुंदुरुक्कजाव गंधवट्टिभूयंकरेह य करावेह य करेत्ता करावेत्ता सीहासणं रएह सीहासणं रयावेत्ता ममेतंजाव पञ्चप्पिणह, तएणं ते कोडुबियजाव पडिसुणेत्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं जाव प्न्य्च्प्पिन्न्ण्ति। तएणं से बले राया पचूसकालसमयंसि सयणिज्जाओ अब्भुढेइ सयणिज्जाओ अब्भुढेत्ता पायपीढाओपञ्चोरुहै पायपीढाओपच्चोरुहित्ताजेणेव अट्टणसाला तेणेव उवागच्छति अट्टणसालं अणुपविसइ जहा उववाइए तहेव अट्टणसाला तहेव मज्जणघरे जाव ससिव्व पियदंसणे नरवई मजणघराओ पडिनिक्खमै पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता सीहासणवरंसि पुरच्छाभिमुहे निसीयै निसीइत्ता अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ठ भद्दासणाई सेयवत्थपच्चुत्थुयाइं सिद्धत्थगकयमंगलोवयाराई रयावेइ रयावेत्ता अप्पणो अदूरसामंते नानामणिरयणमंडियं अहियपेच्छणिज्जं महग्यवरपट्टणुग्गयं सहपट्टबहुभत्तिसयचित्तताणं ईहामियौसमजावभत्तिचित्तं अभितरियं जवणियं अंछावेइ अंछावेत्ता नानामणिरयणभत्तिचित्तं अच्छरमौयमसूरगोच्छगं सेयवत्थपच्चुत्युयं अंगसुहफासुयं सुमौयं पभावतीए देवीए भद्दासणं रयावेइ रयावेत्ता कोडुंबियपुरिसे सदावेइ सदावेत्ता एवं व्यासी। खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह, तए णं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता बलस्स रन्नो अंतियाओ पडिनिक्खमै पडिनिक्खमित्ता सिग्घंतुरियंचवलं चंडं वेइयं हथिणपुरं नगरंमज्झमजेणंजेणेव तेसिंसुविणलक्खणपाढगाणंगिहाइंतेणेव उवागच्छन्ति तेणेव उवागच्छिता तेसुविणलक्खणपाढए सद्दावेंति । तए णं ते सुविणलक्खणपाढगा बलस्स रन्नो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्टतुट्ठ0 व्हाया कयजाव सरीरासिद्धत्थगहरियालियाकयमंगलमुद्धाणा सएहिं 2 गिहेहितो निग्गच्छिति sa0 2 हथिणापुर नगरं मझमज्झेणं जेणेव बलस्स रन्नो भवणवरवडेंसए तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता भवणवरवडेंसगपडिदुवारंसि एगओ मिलंति एगओ मिलित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवगच्छन्ति तेणेव उवागच्छित्ता करयल0 बलरायंजएणं विजएणं वद्धावेंति ___तएणं सुविणलक्णपाढगा बलेणंरना वंदियपूइयसक्कारियसम्माणिया समाणा पत्तेयं 2 पुव्वन्नत्थेसु भद्दासणेसु निसीयंति, तए णं से बले राया पभावतिं देविं जवणियंतरियं ठावेइ ठावेत्ता पुप्फफलपडिपुनहत्थे परेणं विनएणं ते सुविणलक्खणपाढए एवं वयासी-एवं खलु देवाणुप्पिया! पभावती देवी अज्ज तंसि तारिसगंसि वासधरंसि जाव सीहं सुविणे पासित्ता णं Page #40 -------------------------------------------------------------------------- ________________ शतकं-11, वर्गः-, उद्देशकः-11 37 पडिबुद्धा तण्णं देवाणुप्पिया! एयस्स ओरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? तए णं सुविणलक्खणपाढगा बलस्स रन्नो अंतियं एयमढे सोच्चा निसम्म हट्टतुट्ठ0 तं सुविणं ओगिण्हइ 2 ईहं अणुप्पविसइअणुप्पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स0 2 ता अन्नमन्त्रेणं सद्धिं संचालेंति 2 तस्स सविणस्स लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रन्नो पुरओ सुविणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठ अभिगयट्ठा बलस्स रन्नो पुरओ सुविणसत्थाइंउच्चारेमाणा u02 एवं वयासी-एवं खलु देवाणुप्पिया! अम्हं सुविणसत्थंसिबायालीसंसुविणातीसंमहासुविणा बावत्तरि सव्वसुविणा दिट्ठा, तत्थणं देवाणुप्पिया तित्थगरमायरो वा चक्कवट्टिमायरे वा तित्थगरंसि वा चक्कवटिसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्तानं पडिबुझंति, तंजहा वृ.अथपल्योपमसागरोपमयोरतिप्रचुरकालत्वेन क्षयमसम्भावयन्प्रश्नयन्नाह-'अत्थि Na'mityAdi, 'खयेत्ति सर्वविनाशः 'अवचएऽत्ति देशतोऽपगम इति। . ___अथ पल्योपमादिक्षयंतस्यैव सुदर्शनस्य चरितेन दर्शयन्निदमाह-'एवंखलु सुदंसणे' त्यादि, 'तंसितारिसगंसित्ति तस्मिंस्ताद्दशके वक्तुमशक्यस्वरूपेपुण्यवतांयोग्य इत्यर्थः 'दूमियघट्टमट्ठत्ति दूमितं-धवलितं घृष्टं कोमलपाषाणादिना अत एव मृष्टं-मसृणं यत्तत्तथा तस्मिन् 'विचित्तौलोयचिल्लयतले त्तिविचित्रो-विविधचित्रयुक्तः उल्लोकः-उपरिभागो यत्र 'cilliya'ti दीप्यमानं तलंच-अधोभागोयत्र तत्तथा तत्र 'पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिएऽत्ति पञ्चवर्णेन सरसेन सुरभिणा च मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं यत्तत्तथा तत्र 'कालागुरुपवरकुदुरुक्कतुरुक्कघूवमधमधंतगंधुद्धयाभिरामेऽत्ति कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्धौद्भूतः-उद्भूतस्तेनाभिरामं-रम्यं यत्तत्तथा तत्र, कुन्दुरुक्का-चीडा तुरुक्क-सिल्हकं, 'सुगंधिवरगंधिएऽत्ति सुगन्धयः-सद्गन्धाः वरगन्धाः-वरवासाः सन्ति यत्र तत्तथा तत्र ___ 'गंधवट्टिभूएऽत्ति 'सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पे ऽसालिंगणवट्टिएऽत्ति सहालिङ्गनवाःशरीरप्रमाणोपधानेन यत्तत्तथा तत्र 'उभओ विब्बोयणे' उभयतः-शिरोऽन्तपादान्तावाश्रित्य विब्बोयणे-उपधानके यत्रतत्तथातत्र 'दुहओ उन्नए' उभयत उन्नते 'मज्झेणयगंभीरे' मध्ये नतंच-निम्नं गम्भीरंच महत्वाद् यत्तत्तथा तत्र, अथवा मध्येन च-मध्यभागेन च गम्भीरे यत्तत्तथा, 'गंडविब्बोयणेऽत्ति क्वचिद् दृश्यते तत्र च सुपरिकर्मितगण्डोपधाने इत्यर्थः 'गंगापुलिणवालूद्दालसालिसए' गङ्गापुलिनालुकायायोऽवदालः-अवदलनपादादिन्या-सेऽधोगमनमित्यर्थः तेन सशकमतिमृदुत्वाद्यत्तत्तथा तत्र, दृश्यते च हंसतूल्यादीनामयं न्याय इति । ___ 'उवचियखोमियदुगुल्लपट्टपडिच्छायणे' 'uvaciya'tti परिकर्मितं यत् क्षौमिकं दुकूलंकासिकमतसीमयं वा वस्त्रं युगलापेक्षया यः पट्टः-शाटकः स प्रतिच्छादनं आच्छादनं यस्य तत्तथा तत्र 'सुविरयरयत्ताणे' सुष्ठुविरचितं-रचितं रजाणं-आच्छादनविशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथा तत्र रत्तंसुयसंवुए' रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रविशेषावृते आइणगरूयबुरनवनीयतूलफासे' आजिनक-चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति रूतं-च-कासपक्ष्मवूरंच-वनस्पतिविशेषःनवनीतंच-प्रक्षणंतूलश्च-अर्कतूल इति द्वन्द्वस्तन Page #41 -------------------------------------------------------------------------- ________________ 38 भगवतीअगसूत्रं (2) 11/-/11/518 एषामिव स्पर्शो यस्य तत्तथा तत्र 'सुगंधवरकुसुमचुन्नसयणोवयारकलिएऽत्ति सुगन्धीनि यानि वरकुसुमानि चूर्णाएतद्वयतिरितक्तथाविधशयनोपचाराश्चतैः कलितंयत्तत्तथातत्र अद्धरत्तकालसमयंसित्ति समयः समाचारोऽपि भवतीति कालेन विशेषितः कालरूपः समयः कालसमयःस चानर्द्धरात्रिरूपोऽपि भवतीत्यतोऽर्द्धरात्रिशब्देन विशेषितस्ततश्चार्द्धरात्ररूपः कालसमयोऽर्द्धरात्रकालसमयस्तत्र 'sutajAgara'tti नातिसुप्ता नातिजागरेति भावः किमुक्तं भवति? 'ohIramANI'ttipracalAyamAnA, ओरालादिविशेषणानि पूर्ववत् 'सुविणेऽत्तिस्वप्नक्रियायां 'हाररययखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरोरुरमणिज्जपेच्छमिजं हारादय इव पाण्डुरतरः-अतिशुक्लः उरु-विस्तीर्णो रमणीयो-रम्योऽत एवं प्रेक्षणीयश्च-दर्शनीयो यः स तथा तम्, इह च रजतमहाशैलो वैताढ्य इति, "thiralaThThapauTThavaTTapIvarasusiliTThavisiTThatikkhadADhAviDaMbiyamuhaM'sthirau-अप्रकम्पौलष्टौ-मनोज्ञौ प्रकोष्ठौ-कर्पूराग्रेतनभागौ यस्य स तथा तं वृत्ता-वर्तुलाः पीवराः-स्थूलाः सुश्लिष्टा-अविशर्वराः विशिष्टा-वराः तीक्ष्णा-भेदिका या दंष्ट्रास्ताभिः कृत्वा विडम्बितंमुखंयस्य स तथाततः कर्मधारयोऽतस्तं परिकम्मियजच्चकमलकोमलामाइयसोहंतलठ्ठउटुं' परिकर्मितं-कृतपरिकर्मयज्जात्यकमलंतद्वत्कोमलौमात्रिकौ-प्रमाणोपपनौ शोभमानानांमध्ये लटौ-मनोज्ञौ ओष्ठौ-दशनच्छदौ यस्य स तथा तं रत्तुप्पलपत्तमौयसुकुमालतालुजीह' रक्तोत्पलपत्रवत् मृदूनां मध्ये सुकुमाले तालुजिह्वे यस्य स तथा त्ण्। वाचनान्तरे तु 'रत्तुप्पलपत्तमौयसुकुमालतालुनिल्लालियग्गजीहं mahuguliyAmisaMtapiMgalacchaM'tti दीप्यमाने पिङ्गले अक्षिणी यस्य स तथा तं 'मूसागयपवरकणगतावियआवत्तायंतवट्टतडिविमलसरिसनयणं' मूषा-स्वर्णादितापभाजनं तद्गतं यत्प्रवरकनंक तापितंकृताग्नितापम् 'AvattAyaMta'ttiAvarta कुर्वाणं तद्वद्ये वर्णतः वृत्ते च तडिदिव विमले च सद्दशे च परस्परेणनयने-लोचने यस्य स तथा तं विसालपीवरोरुपडिपुन्नविपुलखधं विशाले-विस्तीर्णे पीवरे-उपचिते ऊरू-जो यस्य परिपूर्णो विपुलश्च स्कन्धो यस्य स तथा तं 'मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसरसडोवसोहियं' मृदवः 'visada'tti स्पष्टाः सूक्ष्माः 'lakkhaNapasatya'tti प्रशस्तलक्षणाः विस्तीर्णा पाठान्तरेण विकीर्णा याः केशरसटाः-स्कन्धकेशच्छटास्ताभिरूपशोभितो यः स तथा तम् 'ऊसियसुनिम्मियसुजायाप्फोडियलंगूलं' उच्छितं-ऊर्वी कृतं सुनिर्मितं-सुष्टु अधोमुखीकृतं सुजातं-शोभनतया जातं आस्फोटितंच-भूमावास्फालितं लालंयेन सतथा त्म्। 'अतुरियमचवलं तिदेहमनश्चापल्यरहितंयथा भवत्येवम् 'असंभंताएऽत्ति अनुत्सुकया 'रायहंससरिसीएऽत्ति राजहंसगतिसदृश्येत्यर्थः 'Asatya'tti आश्वस्ता गतिजनितश्रमाभावात् 'vIsattha'tti विश्वस्ता सङ्क्षोभाभावात् अनुत्सुका वा 'suhAsaNavaragaya'tti सुखेन सुखं वा शुभंवाआसनवरंगतायासा तथा धाराहयनीवसुरहिकुसुमचंचुमालैयतणुत्ति धाराहतनीपसुरभि-कुसुममिव 'caMcumAlaiya'tti पुलकिता तनुः-शरीरं यस्य स तथा, किमुक्तं भवति? 'ऊसविय-रोमकूवेऽत्ति उच्छ्रितानि रोमाणिकूपेषु-तद्रन्धेषु यस्य स तथा, 'maipuvveNaM'ti आभिनिबोधिकप्रभवेन 'बुद्धिवन्नाणेणं ति मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन 'atthoggahaNaM'ti फलनिश्चयम् 'AroggatuTThidIhAukallANamaMgallakAraeNa'ti इह कल्याणानिअर्थःप्राप्तयो मङ्गलानि-अनर्थःप्रतिघाताः 'अत्थलाभो देवाणुप्पिए!' भविष्यतीति शेषः 'कुल Page #42 -------------------------------------------------------------------------- ________________ 39 शतकं-11, वर्गः-, उद्देशकः-11 केउंति केतुश्चिहं ध्वज इत्यनर्थान्तरं केतुरिव केतुरद्भुतत्वात् कुलस्य केतु- कुलकेतुस्तं, एवमन्यत्रापि, 'कुलदीवंतिदीपैव दीपः प्रकाशकत्वात् 'कुलपव्वयंति पर्वतोऽनभिभवनीयस्थिराश्रयतासाधात् 'कुलवडेसयंति कुलावतंसकं कुलस्यावतंसकः-शेखर उत्तमत्वात् 'कुलतिलयं तितिलको-विशेषकोभूषकत्वात् 'कुलकित्तिकरं तीह कीतिरेकदिग्गामिनीप्रसिद्धि 'kulanaMdikaraM'ti तत्समृद्धिहेतुत्वात् 'kulajasakaraM'ti इह यशः-सर्वदिग्गामी प्रसिद्धिविशेष 'kulapAyavaM'ti पादपश्चाश्रयणीयच्छायत्वात् 'कुलविवड्डणकर ति विविधैः प्रकारैर्वर्द्धनं विवर्धनं तत्करणशीलं 'ahINapunnapaMciMdiyasarIraM'ti अहीनानि-स्वरूपतः पूर्णानि-सङ्ख्यया पुण्यानि वा-पूतानि पञ्चेन्द्रियाणि यत्र तत्तथा तदेवंविधं शरीरं यस्य स तथा तं यावत्करणात् 'lakkhaNavaMjaNaguNovaveya'mityAdi दृश्य, तत्र लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मषतिलकादीनि तेषां तेषां यो गुणः-प्रशस्तता तेनोपपेतो-युक्तो यः स तथा तं 'ससिसोमाकारं कतं पियदंसणं सुरूवं' शशिवत् सौम्याकारं कान्तं च-कनीयं अत एव प्रियं द्रष्टणादर्शनं-रूपंयस्य स तथा तं विनायपरिणयमित्तेत्तिविज्ञ एव विज्ञकःस चासौपरिणतमात्रश्च कलादिष्विति गम्यते विज्ञकपरिणतमात्रः 'सूरेऽत्ति दानतोऽभ्युपेतनिर्वाहणतो वा 'वीरेऽत्ति सङ्ग्रामतः 'विकंतेऽत्ति विक्रान्तः-परकीयभूमण्डलाक्रमणतः 'विच्छिन्नविपुलबल- वाहणेऽत्ति विस्तीर्णविपुले-अतिविस्तीर्णे बलवाहने-सैन्यगजादिकेयस्य स तथा 'रज्जवैऽत्तिस्वतन्त्र इत्यर्थः 'मा मेसेऽत्ति माममासौ स्वप्न इत्यर्थः 'उत्तमे त्तिस्वरूपतः 'पहाणेऽत्ति अर्थःप्राप्तिरूप-प्रधानफलतः 'मंगल्लेऽत्ति अनर्थःप्रतिघातरूपफलापेक्षयेति 'sumiNajAgariya'ti स्वप्नसंरक्षणाय जागरिका-निद्रानिषेधः स्वप्नजागरिका तां 'पडिजागरमाणी2'ति प्रतिजाग्रती-कुर्वन्ती, आभीक्ष्ण्ये च द्विव्च्न्म्। . . "गंधोदयसित्तसुइयसममज्जिओवलित्तं तिगन्धोदकेन सिक्तासुचिका-पवित्रा संमार्जिता . कचवरापनयनेन उपलिप्ता छगणादिना यासातथा तां,इदंचविशेषणंगन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवंदृश्य, सिक्ताद्यनन्तरभावित्वाच्छुचिकत्वस्येति, aTTaNasAla'tti व्यायामशाला 'जहा उववाइए तहेव अट्टणसाला तहेव मज्जणधरेऽत्ति यथौतिपपातिकेऽट्टणशालाव्यतिकरो मञ्जनगृहव्यतिक- रश्चाधीतस्तथेहाप्यध्येतव्य इत्यर्थः, स चायम्-'अनेगवायामजोग्गवग्गणवामद्दणमल्लयुद्धकरणेहिं संते' इत्यादि, तत्र चानेकानि व्यायामार्थः यानि योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका वलूगनं-उल्ललनं व्यामईनं-परस्परेणाङ्गमोटनमिति, मज्जनगृहव्यतिकरस्तु 'जेणेव मजणधरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मज्जणधरं अणुपविसइ समंतजालाभिरामे' समन्ततो जालकाभिरमणीये ऽविचित्तमणिरयणकुट्टिमतले रमणिज्जेण्हाणमंडवंसि नानामणिरयण- भत्तिचित्तंसि ण्हाणपीढंसि सुहनिसण्णे' इत्यादिरिति। 'mahagghavarapaTTaNuggaya'ti महार्धा च सा वरपत्तनोद्गताच-वरवस्त्रोत्पत्तिस्थानसम्भवेति समासोऽतस्तां वरपट्टनाद्वा-प्रधानवेष्टनकाद् उद्गता-निर्गता या सा तथा तां 'सण्हपट्टभत्तिसयचित्तताणं ति 'saNhapaTTa'tti सूक्ष्मपट्टः सूत्रमयो भक्तिशतचित्रस्थानः-तानको यस्यां सा तथा ताम् 'ईहामिएऽत्यादि यावत्करणादेवं दृश्यम्-'IhAmiyausabhaNaraturagamakaravihagavAlagakinnararurusarabhacamarakuMjaravamalayabhatticittaM'ti तत्रेहामृगा-वृका ऋषभाः-वृषभाः नरतुर Page #43 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 11/-/11/518 गमकरविहगाः प्रतीताः व्यालाः-स्वापदभुजगाः किन्नराः-व्यन्तरविशेषाः रुरवो-मृगविशेषाः शरमा-आटव्या महाकायाः पशवः परासरेति पर्यायाः चमरा-आटव्या गावः कुञ्जरा-गजाः वनलता-अशोकादिलताः पद्मलताः-पद्मिन्यः एतासांयका भक्तयो-विच्छित्तयस्ताभिश्चित्रा या सा तथा तां 'abhitariya'ti अभ्यन्तरा 'जवणियंति यवनिकाम् 'aMchavei'tti आकर्षयति 'अत्थरयमौयमसूरगोत्थयंतिआस्तरकेण-प्रततेन मृदुमसूरकेणवा अथवाऽस्तरजसा-निर्मलेन मृदुमसूरकेणांयस्तृतं-आच्छादितं यत्तत्तथा 'अंगसुहफासयं' अङ्गसुखो-देहस्य शर्महेतुः स्पर्शो यस्य तदङ्गसुखस्पर्शकम् । 'अटुंगमहानिमित्तसुत्तत्थधारएऽत्ति अष्टाङ्ग-अष्टावयवं यन्महानिमित्तं-परोक्षार्थःप्रति-पत्तिकारणव्युत्पादकं महाशास्त्रं तस्य यौ सूत्रार्थौ तौ धारयन्ति येते तथा तान्, निमित्ताङ्गानि चास्स्त्ताविमानि॥1॥ "अट्ठ निमित्तंगाई दिब्बु 1 प्पातं 2 तरिक्ख 3 भोमं च 4 / . अंगं 5 सर 6 लक्खण 7वंजणंच 8तिविहं पुन्नेक्केक्॥" . 'siggha'mityAdInyekArthAni पदानि औत्सुक्योत्कर्षप्रतिपादनपराणि । 'siddhatthagahariyAliyAkayamaMgalamuddhANa'tti सिद्धार्थःकाः-सर्षपाः हरितालिका-दूर्वा तल्लक्षणानि कृतानि मङ्गलानि मूर्ध्नि यैस्ते तथा 'saMcAlaMti't सञ्चारयन्ति 'लद्धट्टत्ति स्वतः 'gahiyaDa'tti परस्मात् 'pucchiyaha'tti संशये सति परस्परतः 'विणिच्छियट्ठति प्रश्नानन्तरं अत एवाभिगतार्था इति । ____ 'suviNa'tti सामान्यफलत्वात् 'mahAsuviNa'tti महाफलत्वात् 'वावत्तरिति त्रिंशतो. द्विचत्वारिंशतश्च मीलनादिति 'गब्भं वक्कममाणंसित्ति गर्ने व्युत्क्रामति-प्रविशति स्तीत्य्र्थ्ः। मू. (519) गयवसहसीहाभिसेयदामससिदिणयरं झयं kuNbhN। . .. पउमसरसागरविमाणभवणरयणुच्चयसिहिंच 14 ॥ . . वृ. 'गयवसहेऽत्यादि, इह च 'abhiseya'tti लक्ष्या अभिषेकः 'dAma'tti पुष्पमाला, 'vimANabhavaNa'tti एकमेव, तत्र विमानाकारं भवनं विमानभवनं, अथवा देवलोकाद्योऽवतरति तन्माता विमानं पश्यति वस्तु नरकात्तन्माता भवनमिति, इहच गाथायां केषुचित्पदेष्वनुस्वारस्याश्रवणं गाथाऽनुलोम्याद् shymiti। मू. (520) वासुदेवमायरो वा वासुदेवंसिगब्भंवक्कममाणसिएएसिंचोद्दसण्हंमहासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबुझंति, बलदेवमायोर वा बलदेवंसि गब्भं वक्कममाणंसि एएसिंचोद्दसण्हंमहासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणंपडिबुझंति, मंडलियमायरो वा मंडलियंसि गम्भं वक्कममाणंसि एतेसिणं चौदसण्हं महासुविणाणं अन्नयरं एगं महासुविणं पासित्ता णं प्द्दिबुज्झ्न्ति। इमेय णं देवाणुप्पिया! पभावतीए देवीए एगे महासुविणे दिटे, तंओरालेणंदेवाणुप्पिया पभावतीए देवीए सुविणे दिढे जाव आरोग्गतुट्ठ जाव मंगल्लकारए णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिटे, अत्थलाभो देवाणुप्पिए ! भोग0 पुत्त0 रज्जलाभो देवाणुप्पिए! एवं खलु देवाणुप्पिए! पभावती देवी नवण्हं मासाणं बहुपडिपुन्नाणंजाव वीतिक्कताणं तुम्हंकुलकेउंजाव पयाहिति, सेऽविय णं दारए उम्मुक्कबालभावेजाव रज्जवई राया भविस्सइ अनगारे वा भावियप्पा, तंओरालेणं देवाणुप्पिया! पभावतीए देवीए सुविणे दिढेजाव आरोग्गतुदीहाउयकल्लाणजाव Page #44 -------------------------------------------------------------------------- ________________ 41 शतकं-11, वर्गः-, उद्देशकः-11 दिढे । तएणं से बले राया सुविणलक्खणपाढगाणं अंतिए एयमट्ट सोच्चा निसम्म हट्टतुट्ठ करयल जाव कट्ट ते सुविणलक्खणपाढगे एवं वयासी-एवमेयं देवाणुप्पिया ! जाव से जहेयं तुझे वदहत्तिकट्ठ तं सुविणं सम्मं पडिच्छितं0 ता सुविणलक्खणपाढए विउलेणं असणपाणखाइमसाइमपुप्फवस्थगंधमल्लालंकारेणं सक्कारेति संमाणेति सक्करित्ता संमाणेत्ता विउलं जीवियारिहं पीइदाणंदलयति 2 विपुलं2 पडिवसजेतिपडिविसज्जेत्ता सीहासणाओअब्भुट्टेइ sI0 अब्भुढेत्ता जेणेव पभावती देवी तेणेव उवागच्छइ तेणेव उवागच्छित्ता पभावती देवीं ताहिं इट्ठाहिं कंताहिं जाव संलवमाणे संलवमाणे एवं व्यासी। एवं खलु देवाणुप्पिया ! सुविणसत्थंसिबायालीसं सुविणा तीसं महासुविणा बावत्तरि सव्वसुविणा दिट्ठा, तत्थ णं देवाणुप्पिए ! तित्थगरमायरो वा चक्कवट्टिमायरो वा तं चेव जाव अन्नयरंएगंमहासुविणं पासित्ताणंपडिबुझंति, इमे यणंतुमे देवाणुप्पिए! एगे महासुविणे दिढे तं ओराले तुमे देवी! सुविणे दिढे जाव रज्जवई राया भविस्सइ अनगारे वाभावियप्पा, तंओराले णं तुमे देवी ! सुविणे दिढे जाव दिखेत्तिकट्ठ पभावतिं देविं ताहिं इट्ठाहिं कंताहिं जाव दोचंपि तचंपि अणुबूहै । तए णं सा पभावती देवी बलस्स रन्नो अंतियं एयमढं सोचा निसम्म हट्टतुट्टकरयलजाव एवं वयासी एयमेयं देवाणुप्पिया! जावतंसुविणं सम्मं पडिच्छति तं सुविणं सम्म पडिच्छित्ता बलेणं रन्ना अब्भणुन्नाय समाणी नानामणिरयणभत्तिचित्त जाव अब्भुढेति अतुरियमचलजावगतीएजेणेव सए भवणे तेणेव उवागच्छइ त्ता (2) सयं भ्व्न्न्म्न्नुप्वित्त्त्था। तए णं सा पभावती देवी व्हाया कयबलिकम्मा जाव सव्वालंकारविभूसिया तं गब्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिंनाइकसाएहिं नाइअंबिलेहिं नाइमहुरेहिं ऊभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं जंतस्स गब्भस्स हियं मितं पत्थं गब्भपोसणं तंदेसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयमासणेहिं पैरिकसुहाए मनानुकूलाए विहारभूमीए पसत्थदोहला संपुन्नदोहला सम्माणियदोहला अवमाणियदोहला वोच्छिन्नदोहला ववणीयदोहला ववगयरोगमोह भयपरित्तासा तं गब्भं सुहंसुहेणं परिवहति । तए णं सा पभावती देवी नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाण राइंदियाणं वीतिकंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयंजावससिसोमाकारं कंतं पियदंसणं सुरूवंदारयं पयाया तए णं तीसे पभावतीए देवीए अंगपडियारियाओ पभावतिं देविं पसूयं जाणेत्ता जेणेव बले राया तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता करयल जाव बलंरायंजयेणं विजएणंवद्धावेंति जएणं विजएणंवद्धावेत्ता एवंवयासी-एवं खलु देवाणुप्पिया! पभावती पियट्ठयाए पियंनिवेदेमो पियं भे भवौ । तएणं से बले राया अंगपडियारियाणं अंतियं एयमढे सोच्चा निसम्म हट्टतुट्ट जाव धाराहयणीव जावरोमकूवे तासिं अंगपडियारियाणं मौडवजं जहामालियं ओमोयं दलयति 2 सेतंरययामयं विमलसलिलपुत्रंभिंगारंच गिण्हइ गिण्हित्ता मत्थए धोवै मत्थए धोवित्ता विउलं जीवियारिहं पीइदाणं दलयति पीइदाणं दलयित्ता सक्कारेति सम्माणेति ॥ वृ. 'जीवियारिहंति जीविकोचितम् । 'ऊभुयमाणसुहेहिं तिऋतौर भज्यमानानि यानि सुखानि-सुखहेतवः शुभानि वा तानि तथा तैः 'hiya'ti तमेव गर्भमपेक्ष्य 'मियंति परिमितं-नाधिकमूनं वा 'पत्थं ति सामान्येन Page #45 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 11/-/11/520 पथ्यं, किमुक्तं भवति ?-'gabbhaposaNaM'ti गर्भपोषकमिति 'देसे यति उचितभूप्रदेशे ऽकाले ya'tti तताविधावसरे ऽविवित्तमउएहिति विविक्तानि-दोषवियुक्तानि लोकान्तरासङ्कीर्णानि वा मृदुकानिच-कोमलानि यानि तानि तथा तैः 'पैरिक्कसुहाएऽत्ति प्रतिरिक्तत्वेन तथाविधजनापेक्षया विजनत्वेनसुखा शुभावायासातथातया पसत्थदोहल तिअनिन्द्यमनोरथा संपुन्नदोहला' अभिलषितार्थःपूरणात् 'संमाणियदोहला' प्राप्तस्याभिलषितार्थःस्यभोगात् avimANiyadohala'tti क्षणमपि लेशेनापि च नापूर्णमनोरथेत्यर्थः अत एव 'vocchinnadohala'tti त्रुटितवाञ्छेत्यर्थः । ____दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाह-'viNIyadohala'tti 'ववगएऽइत्यादि, इह च मोहो-मूढता भयं-भीतिमात्रं परित्रासः-अकस्माद्भयम्, इह स्थाने वाचनान्तरे ऽसुहंसुहेणं आसयै सुयइचिट्ठइ निसीयैतुयट्टैत्ति दृश्यतेतत्रच 'suhaMsuheNaM'tigarbhAnAbAdhayA आसयैत्ति आश्रयत्याश्रयणीयं वस्तु 'सुयैत्तिशेते चिट्ठइत्तिऊर्द्धस्थानेन तिष्ठति 'निसीयैत्ति उपविशति 'तुयट्टइत्ति शय्यायां वर्तत इति। 'piyaTTayAe"tti प्रियार्थःतायै-प्रीत्यर्थःमित्यर्थः 'पियं निवेएमोत्ति 'प्रियम्' इष्टवस्तु पुत्रजन्मलक्षणं निवेदयामः 'पियं भे भवउत्ति एतच्च प्रियनिवेदनं प्रियं भवतां भवतु तदन्यद्वा प्रियं भवत्विति । 'मौडवजं ति मुकुटस्य राजचिह्नत्वात् स्त्रीणां चानुचितत्वात्तस्येति तद्वर्जन 'jahAmAliya'ti यथामालितं यथा धारितं यथा परिहितमित्यर्थः 'ओमोयंति अवमुच्यतेपरिधीयतेयः सोऽवमोकः-आभरणंतं मत्थए धोवैत्तिअङ्गप्रतिचारिकाणांमस्तकानि क्षालयति दासत्वापनयनार्थं, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोक्व्य्व्हार्ः। मू. (521) तएणं से बले राया कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! हस्थिणापुरे नयरे चारगसोहणं करेह चारग02 माणुम्माणवड्डणं करेह mA02 हत्थिणापुरनगरंसभिंतरबाहिरियं आसियसंमजिओवलितंजाव करेह कारवेह करेत्तायकारवेत्ता यजूयसहस्संवा चक्कसहस्संवा पूयामहामहिमसक्कारं वा उस्सवेह 2 ममेतमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुंबियपुरिसा बलेणं रन्ना एवं वुत्ता0 जाव प्च्च्प्पिन्न्ण्ति। तए णं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छति तेणेव उवागच्छित्ता तं चेव जाव मजणघराओपडिनिक्खमै पडिनिक्खमित्ता उस्सुक्क उक्करं उक्किटुंअदिजंअमिजंअभडप्पवेसं अदंडकोडंडिमं अधरिमं गणियावरनाडइज्जकलियं अनेगतालाचराणुचरियं अणुद्धयमुइंगं अमिलायमल्लदामं पमुइयपक्कलियंसपुरजणजाणवयं दसदिवसे ठीवडियं क्रेति॥ तएणंसेबले रायादसाहियाए ठीवडिवाए वट्टमाणीए सइएयसाहस्सिए यसयसाहस्सिए य जाए य दाए य भाए य दलमाण य दवावेमाणे य सए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छेमाणे पडिच्छावेमाणे एवं विह्रि। तएणंतस्सदारगस्साम्मापियरो पढमे दिवसेठीवडियंकरेइतइए दिवसे चंदसूरदंसणियं करेइछट्टे दिवसे जागरियं करेइ एक्कारसमे दिवसे वीतिकंते निव्वत्ते असुइजायकम्मकरणे संपत्ते बारसाहदिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडाविंति u02 जहा सिवो जाव खत्तिए य आमंतेति A0 2 तओ पच्छा व्हाया कय0 तं चेव जाव सक्करेंति सम्माणेति 2 तस्सेव मित्तणातिजाव राईण य खत्तियाण य पुरओ अज्जयपज्जयपिउपज्जयागयं बहुपुरिसपरंपरप्परूढं Page #46 -------------------------------------------------------------------------- ________________ शतकं-11, वर्ग:-, उद्देशकः - 11 43 कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवद्धणकरं अयमेयारूवं गोन्नं गुणनिष्फन्नं नामधेजं करेंति-जम्हा णं अम्हं इमे दारए बलस्स रन्नो पुत्ते पभावतीए देवीए अत्तए तं हौ णं अमंह एयस्स दारगस्स नामधेज्जं महब्बले, तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं kareti mhbbletti| तणं सं महब्बले दारए पंचधाईपरिग्गहिए, तंजहा- खीरधाईए एवं जहा दढपैने जाव निवायनिव्वाधायंसि सुहंसुहेणं परिवहति । तए णं तस्स महब्बलस्स दारगस्स अम्मापियरो अनुपुव्वेणं ठितिवडियं वा चंदसूरदंसावणियं वा जागरियं वा नामकरणं वा परंगामणं वा पयचंकमणं वा जेमामणं वा पिंडवद्धणं वा पज्जपावणं वा कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगं च उवणयणं च अन्नाणि य बहूणि गब्भाधाणजम्मणमादियाई कौयाइं करेति । तए णं तं महब्बलंकुमारं अम्मापियरो सातिरेगट्ठवासगं जाणित्ता सोभनंसि तिहिकरणमुहुत्तंसि एवं जहा दढप्पइन्नो जाव अलं भोगसमत्ते जाए यावि होत्था । तए णं तं महब्वं कुमारं उम्मुक्कबालभावं जाव अलं भोगसमत्थं विजाणित्ता अम्मापियरो अट्ठ पासायवडेंसए करेति 2 अब्भुग्गयमूसियपहसिए इव वन्नओ जहा रायप्पसेणइज्जे जाव पडिरूवे तेसि णं पासायवडेंसगाणं बहुमज्झदेसभागे एत्थ णं महेगं भवणं करेति अनेगखंभसयसंनिविट्टं वन्नओ जहा रायप्पसेणइज्जे पेच्छाधरमंडवंसि जाव पडिरूवे । / .वृ. 'चारगसोहणं 'ति बन्दिविमोचनमित्यर्थः ' माणुम्माणवड्डणं करेह 'त्ति इह मानंसधान्यविषयम् उन्मानं-तुलारूपम् 'उस्सुक्क' ति 'उच्छुल्कां' मुक्तशुल्कां स्थितिपतितां कारयतीति सम्बन्धः, शुल्ककं तु विक्रयभाण्डं प्रति राजदेयं द्रव्यम्, 'उक्करं' ति उन्मुक्तकरां, करस्तु गवादीन् प्रति प्रतिवर्षं राजदेयं द्रव्यं, 'उक्किट्ठे' ति उत्कृटां - प्रवानां कर्षणनिषेधाद्वा 'अदिजं 'ति विक्रयनिषेधेनाविद्यमानदातव्यां 'अमिज्जं' ति विक्रयप्रतिषेधादेवाविद्यमानामातव्यां अविद्यमानमायां वा 'abhaDappavesaM'ti अविद्यमानो भटानां - राजाज्ञादायिनां पुरुषाणां प्रवेशः कुटुम्बिगेहेषु यस्यां सा तथा तां 'अदंडकोदंडिमं ति दण्डलभ्यं द्रव्यं दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमं तन्नास्ति यस्यां साऽदण्डकुदण्डिमा तां - तत्र दण्डः-अपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यमिति, 'अधरिमं' ति अविद्यमानधारणीयद्रव्याम् ऋणमुत्कलनात् 'गणियावरनाडइजकलियं गणिकावरै: - वेश्याप्रधानैर्नाटकीयैः - नाटसम्बन्धिभिः पात्रैः कलिता या सा तथा ताम् 'अणेगतालाचराणुचरियं' नानाविधप्रेक्षाचारिसेवितामित्यर्थः 'अनुद्धयमुइंग' अनुद्धता-वादनार्थं वादकैरविमुक्ता मृदङ्गा यस्यां सा तथा ताम् 'amilAyamalladAmaM'amlAnapuSpamAlAM 'पमुइयपक्कलियं' ति प्रमुदितजनयोग्यात्प्रमुदिता प्रक्रडितजनयोगाव्यकीडिता ततः कर्मधारयोऽतस्तां 'सपुरजणजाणवयं' सह पुरजनेन जानपदेन च - जनपदसम्बन्धिजनेन या वर्त्तते सा तथा तां वाचनान्तरे 'विजयवेजइयं' ति दृश्यते तत्र चातिशयेन विजयो विजयविजयः स प्रयोजनं यस्याः सा विजयवैजयिकी तां 'ठीवडियं' ति स्थितौ - कुलस्य लोकस्य वा मर्यादायां पतिता-गता या पुत्रजन्ममहप्रक्रया सा स्थितिपतिताऽतस्तां 'दसाहियाए' त्तिदसाहिकायां- दशदिवसप्रमाणायां 'जाए ya'tti यागान् - पूजाविशेषान् 'दाए ya'tti दायांश्च दानानि 'भाए ya'tti भागांश्च Page #47 -------------------------------------------------------------------------- ________________ 44 भगवतीअङ्गसूत्रं (2) 11/-/11/521 विवक्षितद्रव्यांशान् 'caMdasUradaMsaNiya'ti चन्द्रसूर्यदर्शनाभिदानुत्सवं jAgariya'ti रात्रिजागरणरूपमुत्सवविशेषं निव्वत्तेअसुइजायकम्मकरणेऽत्ति निवृत्ते' अतिक्रन्ते अशुचीनांजातकर्मणां करणमशुचिताजकर्मकरणं तत्र 'संपत्ते बारसाहदिवसेऽत्ति संप्राप्ते dvaadshaakhydivse| अथवा द्वादशानामां समाहारो द्वादशाहं तस्य दिवसो द्वादशाहदिवसो येन स पूर्यते तत्र, 'कुलाणुरूवं ति कुलोचितं, कस्मादेवम् ? इत्याह-'कुलसरिसंति कुलसशं, तत्कुलस्य बलवत्पुरुषकुलत्वान्महाबल इति नाम्नश्च बलवदर्थाभिधायकत्वात् तत्कुलसय महाबल इति नाम्नश्च सादृश्यमिति 'कुलसंतामतंतुवद्धणकरं ति कुलरूपो यः सन्तानः स एव तन्तुदीर्घत्वात्तवर्द्धनकरंमाङ्गल्यत्वाद्यत्रतत्तथा अयमेयारूवंति इदमेतद्रूपं गोणं तिगौणं तच्चामुख्यमप्युच्यत इत्यत आह-'guNaniSphanaM'ti, 'जम्हाणं अम्हं इत्यादि अस्माकमयं दारकः प्रभावतीदेव्यात्मजो यस्माद्वलस्य राज्ञः पुत्रस्तस्मात्पितु मानुसारिनामास्य दारकस्यास्तु महाबल इति। __ 'जहादढपैन्नेतियथौपपातिके ढप्रतिज्ञोऽधीतस्तथाऽयंवक्तव्यः, तच्चैवं-'मजणधाईए मंडणधाईए कीलावणधाईए अंकधाईए' इत्यादि, 'nivAyanivvAghAyaMsI'tyAdi च वाक्यमिहैवं सम्बन्धनीयं 'गिरिकंदरमल्लीणेव्व चंपगपायवे निवायनिव्वाघायंसि सुहंसुहेणं privddddi'tti। 'परंगामणंतिभूमौ सर्पणं payacaMkAmaNaM'tipAdAbhyAMsaccAraNaM 'jemAmaNaM'tibhojanakAraNaM "piMDavaddhaNaM'ti कवलवृद्धिकारणं पजपावणं तिप्रजल्पकारणं kaNNehaNaM'tipratItaM saMvaccharapaDilehaNaM'tivarSagranthikaraNaM चोलोयणं चूडाधरणम् 'उवणयणं ति कलाग्राहणं 'gabbhAhANajammaNamAiyAiMkouyAiMkareMti'tti गर्भाधानादिषुयानि कौतुकानि-रक्षाविधानादीनि तानि गर्भाधानादीन्येवोच्यन्त इति गर्भाधानजन्मादिकानि कौतुकानीत्येवं समानाधिकरणतया निर्देशः कृतः, 'एवं जहा दढपइन्नो' इत्यनेन यत्सूचितं तदेवं दृश्यं सोहणंसि तिहिकरणनक्खत्तमुहुत्तंसिण्हायं कयबलिकम्मं कयकौयमंगलपायच्छित्तं सव्वालंकारविभूसियं महया इड्डिसक्क रसमुदएणं कलायरियस्स uvnnyNtii'tyaadiiti|| 'अब्भुग्गयमूसियपहसिते इव' अभ्युद्गतोच्छ्रितान्-अत्युच्चान् इह चैवं व्याख्यानं द्वितीयाबहुवचनलोपदर्शनात्, 'पहसिते iva'tti प्रहसितानिव-श्वेतप्रभापटलप्रबलतया हसत इवेत्यर्थः 'वन्नओ जहा रायप्पसेणइज्जे' इत्यनेने यत्सूनेने यत्सूचितं तदिदं-'मणिकणगरयणभत्तिचित्तवाउद्धयविजयवेजयंती पडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघ- माणसिहरे' इत्यादि, एतच्च प्रतीतार्थःमेव, नवरं 'मणिकनकरलानां भक्तिभि-विच्छित्तिभिश्चित्रा ये ते तथा, वातोद्भूता या विजयसूचिका वैजयन्त्यभिधानाःपताकाश्छत्रातिच्छत्राणिचतैः कलिता येते तथा ततः कर्मधारवस्ततस्तान् 'aNegakhaMbhasayasaMnivilu'ti अनेकेषु स्तम्भशतेषु संनिविष्टं यदनेकानि वा स्तम्भशतानि संनिविष्टानि यत्र तत्तथा 'वन्नओ जहा रायप्पसेणइज्जे pecchAdharamaMDavaMsi'tati यथा राजप्रश्नकृते प्रेक्षागृहमण्डपविषयो वर्णक उक्तस्तथाऽस्य वाच्य इत्यर्थः । स च 'lIlaThThiyasAlibhaMjiyAga'mityAdiriti / मू. (522) तएणतंमहब्बलं कुमारं अम्मापियरोअन्नया कयावि सोभनंसि तिहिकरणदिवसनक्खत्तमुहुत्तंसि हायं कयबलिकम्मं कयकौयमंगलपाय0 सव्वालंकारविभूसियं पमक्खणगण्हाणगीयवाइयपसाहणटुंगतिलगकंकणाविहववहूवणीयं मंगलसुजंपिएहि य Page #48 -------------------------------------------------------------------------- ________________ शतकं-11, वर्गः-, उद्देशकः-11 ___45 वरकौयमंगलोवयारकयसंतिकम्मं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावन्नरूवजोव्वणगुणोववेयाणं विणीयाणं कयकौयमंगलपायच्छित्ताणं सरिसएहिं रायकुलेहितो आणिल्लियाणं अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिहाविण्सु। तएणंतस्समहाबलस्स कुमारस्स अम्मापियरोअयमेयारूवंपीइदाणंदलयंतितं0-अट्ठ हिरनकोडीओ अट्ट सुवनकोडीओ अट्ठ मौडे मौडप्पवरे अट्ठ कुंडलजुए कुंडलजुयप्पवरे अट्ठ हारे हारप्पवरे अट्ठ अद्धहारे अद्धहारप्पवरे अट्ठएगावलीओएगावलिप्पवराओ एवंमुत्तावलीओ एवं कणगावलीओ एवं रयणावलीओ अट्ठ कडगजोए कडगजोयप्पवरे एवं तुडियजोए अट्ठ खोमजुयलाइंखोमजुयलप्पवरांएवं वडगजुयलाइंएवं पट्टजुयलाइएवं दुगुल्लजुयलाइंअट्ठसिरीओ अट्ठहिरीओ-एवं धिईओ कित्तीओ बुद्धीओ लच्छीओ अट्ठ नंदाइंअट्ठभद्दाइंअट्ठ तले तलप्पवरे सव्वरयणामए नियगवरभवणकेऊ अट्ठ झए झयप्पवरे अट्ठ वये वयप्पवरे दसगोसाहस्सिएणं वएणं अट्ठ नाडगाइं नाडगप्पवराई बत्तीसबद्धेणं नाडएणं अट्ठ आसे आसप्पवरे सव्वरयणामए सिरिधरपडिरूवएअठ्ठ हत्थी हस्थिप्पवरे सव्वरयणामए सिरिधरपडिरूवएअट्ठजाणाइं जाणप्पवराई अट्ठ जुगाइजुगप्पवराइएवं सिवियाओएवं संदमाणीओ एवं गिल्लीओ थिल्लीओअट्ठवियडजाणाई वियडजाणप्पवराइं अट्ठरहे पारिजाणिए अट्टहरहे संगामिए अट्ठ आसे आसप्पवरे अट्ट हत्थी हत्थिप्पवरे अट्ठगामे गामप्पवरे दसकुलसाहस्सिएणंगामेणं अट्ठदासे दासप्पवरे एवंचेवदासीओ एवं किंकरे एवं कंचुइजे एवं वरिसधरे एवं mhttre। . अट्ठसोवन्निएओलंबणदीवे अट्ठरुप्पामएओलंबणदीवेअट्ठसुवन्नरुप्पामए ओलंबणदीवे अट्ठसोवन्निएउक्कंचणदीवे एवंचेवतिनिविअट्ठ सोवन्निएथाले अट्ठरुप्पमएथालेअट्ठसुवन्नरुप्पमए ताले अट्ठ सोवनियाओ पत्तीओ 3 अट्ठ सोवनियाइं थासयाइं 3 अट्ठ सोवनियाइंमंगल्लाइं3 अट्ठ सोवन्नियाओ तलियाओ अट्ठ सोवन्नियाओ भिसियाओ अट्ठ सोवन्नियाओ करोडियाओ अट्ठ सोवन्निए पलंके अट्ठसोवन्नियाओपडिसेजाओ अट्टहंसासणाइंअट्ठकोंचासणाइं एवंगरुलासणाई उन्नयासणाइं पणयासणाई दीहासणाइंभद्दासणाई पक्खासणाई मगरासणाइं अट्ठ पउमास-NAI __ अट्ठदिसासोवत्थियासणाइं अट्ठ तेल्लसमग्गेजहा रायप्पसेणइज्जे जावाट्ट सरिसवसमुग्गे अट्ट खुजाओ जहा उववाइए जाव अट्ठ पारिसीओ अट्ठ छत्ते अट्ठ छत्तधारिओ चेडीओ अट्ठ चामराओअट्टचामरधारीओचेडीओ अट्ठतालियंटे अतालियंटधारीओचेडीओ अट्ठकरोडियाधारीओचेडीओ अट्ठखीरधातीओजावाट्ठांकधातीओ-अट्ठांगमदियाओ अट्ठ उम्मद्दियाओ अट्ठ पहावियाओ अट्ठ पसाहियाओ अट्ट वनगपेसीओ अट्ठ चुनगपेसीओ अट्ट कोट्ठागारीओ अट्ठ दवकारीओ अट्ठ दवकारीओ अट्ठ उवत्थाणियाओ अट्ठ नाडइजाओ अट्ठ कोडुबिणीओ अट्ठ महाणसिणीओ अट्ठभंडागारिणीओअट्ठ अज्झाधारिणीओअट्ठपुप्फधरणीओ अट्ठ पाणिधरणीओ अट्ठ बलिकारीओ अट्ठ सेजाकारीओ अट्ठ अभितरियाओ पडिहारीओ अट्ठ बाहिरियाओ पडिहारीओ अट्ठमालाकारीओ अट्ठपेसणकारीओ अनं वासुबुहं हिरन्नं वा सुवनं वा कंसंवा दूसं वा विउलधणकणगजावसंतसारसावएज्जं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामंदाउं पकामं भोत्तुं पकामं प्रिभाएगें। तएणंसे महब्बले कुमारे एगमेगाए भजाए एगमेगंहिरनकोडिंदलयति एगमेगंसुवनकोडिं Page #49 -------------------------------------------------------------------------- ________________ 46 भगवतीअङ्गसूत्रं (2) 11/-/11/522 दलयति एगमेगं मौडं मौडप्पवरं दलयति एवं तं चेव सव्वंजाव एगमेगं पेसणकारिंदलयति अन्नं वा सुबहु हिरन्नं वा जाव परिभाएउं, तए णं से महब्बले कुमारे उपिं पासायवरगए जहा जमाली जाव विह्र्ति। वृ. 'pamakkhaNagaNhANagIyavAiyapasAhaNaTuMgatilagakaMkaNaavihavavahuuvaNIya'ti प्रभ्रक्षणकं-अभ्यञ्जनं स्नानगीतवादितानि प्रतीतानि प्रसाधनं-मण्डनं अष्टस्वङ्गेषु तिलकाःपुण्डाणि अष्टाङ्गतिलकाः कङ्कणंच-रक्तदवरकरूपंएतानि अविधववधूभि-जीवत्पतिकनारीभिरूपनीतानि यस्य स तथा तं "मंगलसुजंपिएहि यत्ति मङ्गलानि-दध्यक्षतादीनि गीतगानविशेषा वा तासु जल्पितानि च-आसीर्वचनानीति द्वन्द्वस्तैः करणभूतैः 'पाणिं गिहाविंसुत्ति स्म्ब्न्ध्ः। किं भूतं तम् ? इत्याह-'वरकौयमङ्गलोवयारकयसंतिकम्म' वराणि यानि कौतुकानि-भूतिरक्षादीनि मङ्गलानि च-सिद्धार्थःकादीनि तद्रूपो य उपचारः-पूजा तेन कृतं शान्तिकर्म-दुरितोपशमक्रियायस्यसतथातं 'sarisiyANaM'ti सध्सीनांपरस्परतोमहाबलापेक्षया वा 'सरित्तयाण तिसकत्वचां-सद्दशच्छवीनां सरिव्वयाणं तिसगवयसां, 'सरिसलावन्नेऽत्यादि, इहचलावण्यं-मनोज्ञता रूप्ण्-आकृतियोव्न्ण्-युव्ता गुणाः-प्रियभाषित्वादयः, 'कुण्डलजोएऽत्ति कुण्डलयुगानि कडगजोएऽत्तिकलाचिकाभरणयुगानि 'tuDiya'tti बाह्वाभरणं खोमेत्तिकापासिकं अतसीमयं वा वस्त्रं paDaga'tti त्रसरीमयं paTTa'tti पट्टसूत्रमयं 'dugulla'tti दुकलाभिधानवृक्षत्वगनिष्पनं श्रीप्रभृतयः षडदेवताप्रतिमाः नन्दादीनि मङ्गलवस्तूनिअन्ये त्वाहुः-नन्दं-वृत्तं लोहासनं भद्रं-शासनं मूढक इति यप्रसिद्धं । 'तलेऽत्ति तालवृक्षान् 'vaya'ttivrajAn-गोकुलानि 'सिरिधरपडिरवएऽत्तिभाण्डागारतुल्यान् रलमयत्वात् 'जाणाईति शकटादीनि 'जुग्गाईतिगोल्लविषयप्रसिद्धानिजम्पानानि सिबियाओऽत्ति शिबिकाः-कूटाकाराच्छादितजम्पानरूपाः 'संदमाणियाओऽत्तिस्यन्दमानिकाः पुरुषप्रमाणाजम्पानविशेषानेव 'गिल्लीओऽत्ति हस्तिन उपरि कोल्लराकाशः 'थिल्लीओऽत्ति लाटानां यानि अड्डपल्यानानितान्यन्यविषयेषु थिल्लीओअभिधीयन्तेऽतस्ताः 'वियडजाणाइंति विवृतयानानि तल्लटकवर्जितशकटानि, 'पारिजाणिएऽत्ति परियानप्रयोजनाः पारियानिकास्तान् 'संगामिएऽत्ति सङ्ग्रामप्रयोजनाः साङ्गामिकास्तान्, तेषां च कटीप्रमाणा फलकवेदिका भवति, 'किंकरेऽत्ति प्रतिकर्मः पृच्छाकारिणः 'कंचुइज्जेत्ति प्रतीहारान् 'वरसधरेऽत्ति वर्षधरान् वर्द्धितकमहल्लकान् । ___'महत्तरान्' अन्तःपुरकार्यचिन्तकान् 'ओलंबणदीवेऽत्ति श्रङ्खलाबद्धदीपान् 'उक्कंचणदीवेऽत्ति उत्कञ्चनदीपान् ऊर्द्धदण्डवतः "एवं चेव तिन्निवित्तिरूप्यसुवर्णसुवर्णरूप्यभेदात् 'पंजरदीवेऽत्तिअभ्रपटलादिपञ्जरयुक्तान् 'थासगाईति आदर्शकाकारान् 'तलियाओऽत्तिपात्रीविशेषान् 'कविचियाओऽत्ति कलाचिकाः 'अवएडएऽत्ति तापिकाहस्तकान् 'अवयक्काओऽत्तिअवपाक्यास्तापका इति संभाव्यते ऽभिसियाओऽत्ति आसनविशेषान् 'पडिसेन्जाओऽत्तिउत्तरशय्याः हंसासनादीनि हंसाद्याकारोपलक्षितानि उन्नताद्याकारोपलक्षितानि च शब्दतोऽवगन्तव्यानि, 'जहा रायप्पसेणइज्जे' इत्यनेने यत्सूचितं तदिदम् 'अट्ठकुट्ठसमुग्गे एवंपत्तचोयतगरएलहरियालहिंगुलयमणोसिलांजणसमुग्गेऽत्ति, जहा Page #50 -------------------------------------------------------------------------- ________________ शतकं-11, वर्ग:-, उद्देशकः-11 47 उववाइएऽइत्यनेन यत्सूचितं तदिहैव देवानन्दाव्यतिकरेऽस्तीति तत एव दृश्य, 'करोडियाधारीओऽत्ति स्थगिकाधारिणीः 'अट्ठ अंगमद्दियाओ अट्ठ ओमद्दियाओऽत्ति इहाङ्गमर्दिकानामुन्मर्दिकानां चाल्पबहुमर्दनकृतो विशेषः 'पसाहियाओऽत्ति म्न्न्द्द्न्कारिन्नीः। 'वनगपेसीओऽत्ति चन्दनपेषणकारिका हरितालादिपेषिका वा 'चुन्नगपेसीओऽत्ति इह चूर्ण-ताम्बूलचूर्णा गन्धद्रव्यचूर्णो वां 'दवकारीओऽत्ति परिहासकारिणीः 'उवत्थाणियाओऽत्ति याआस्थानगतानांसमीपेवर्तन्ते नाडइजाओऽत्ति नाटकसम्बन्धिनीः 'कुटुंविणीओ तिपदातिरूपाः 'महाणसिणीओऽत्ति रसवतीकारिकाः सेषपदानि रूद्धिग्म्यानि। मू. (523) तेणंकालेणं2 विमलस्सारहओपओप्पएधम्मघोसे नामंअनगारेजाइसंपन्ने वन्नओ जहा केसिसामिस्स जाव पंचहिं अनगारसएहिं सद्धिं संपरिबुडे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूतिजमाणे जेणेव हत्थिणागपुरे नगरे जेणेव सहसंबवने उज्जाणे तेणेव उवागच्छइ 2 अहापडिरूवं उग्गहंओगिण्हति 2 संजमेणंतवसा अप्पाणं भावेमाणे विहरतितएणंहत्थिणापुरे नगरे सिंघाडगतिय जाव परिसा प्न्य्जुवासि। तए णं तस्स महब्बलस्स कुमारस्स तं महया जणसदं वा जणवूह वा एवं जहा जमाली तहेव चिंता तहेव कंचुइज्पुरिसंसद्दावेति, कंचुइजपुरिसोवि तहेव अक्खाति, नवरं धम्मघोसस्स अनगारस्स आगमणगहियविणिच्छए करयलजावनिग्गच्छइ, एवं खलु देवाणुप्पया! विमलस्स अरहओ पउप्पए धम्मघोसे नामं अणगारे सेसं तं चेव जाव सोवि तहेव रहवरेणं निग्गच्छति, धम्मकहा जहा केसिसामिस्स, सोवि तहेव अम्मापियरो आपुच्छि। नवरं धम्मघोसस्सानगारस्सांतियं मुंडे भवित्ता अगाराओअनगारियंपव्वैत्तएतहेव वुत्तपडिवुत्तया नवरं इमाओय तेजाया विउलरायकुलबालियाओ कला0 सेसंतंचेव जाव ताहे अकामाइंचेवमहब्बलकुमारंएवंवयासी-तंइच्छामो तेजाया! एगदिवसमविरजसिरिंपासित्तए, तएणं से महब्बले कुमारे अम्मापियराण वयणमणुयत्तमाणे तुसिणीए संचिट्ठति । तए णं से बले राया कोडुंबियपुरिसे सद्दावेइ एवं जहा सिवभद्दस्स तहेव रायाभिसेओ भाणियव्वो जाव अभिसिंचति करयलपरिग्गहियं महब्बलं कुमारं जएणं विजएणं वद्धावेंति जएणं विजएणं वद्धावित्ता जाव एवं वयासी-भण जाया ! किं देमो किं पयच्छामो सेसं जहा जमालिस्सतहेवजावतएणंसेमहब्बले अनगारेधम्मघोसस्स अनगारस्सांतियंसामाइयमाइयाई चोद्दस पुव्वाइं अहिज्जति a0 2 बहूहिं चउत्थजाव विचित्तेहिं तवोकम्मेहि अप्पाणं भावमाणे बहुपडिपुन्नाइंदुवालस वासाइं सामन्नपरियागं पाउणति बहू0 मासियाए संलेहणाए सर्द्धिभत्ताई अनसणाए0 आलोइयपडिक्कतेसमाहिपत्ते कालमासे कालं किच्चा उड्ढचंदमसूरिय जहा अम्मडो जाव बंभलोए कप्पे देवत्ताए उववन्ने । तत्थणं अत्थेगतियाणंदेवाणंदस सागरोवमाइंठिती पन्नत्ता, तत्थणं महब्बलस्सवि दस सागरोवमाइंठिती पन्नत्ता, सेणंतुमंसुदंसणा! बंभलोगे कप्पे दस सागरोवमाइंदिव्वाइंभोगभोगाई भुंजमाणे विहरित्ताताओ चेव देवलोगाओआउक्खएणं 3 अनंतरंचयं चैत्ता इहेव वाणियगामे नगरे सेट्टिकुलंसि पुत्तत्ताए प्च्चायाए। मू. (524) तएणंतुमे सुदंसणा! उम्मुक्क भावेणं विनायपरिणयमेत्तेणंजोव्वणगमणुप्पत्तेणं Page #51 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 11/-/11/523 तहारूवाणं थेराणं अंतियं केवलिपन्नत्ते धम्मे निसंते, सेऽविय धम्मे इच्छिए पडिच्छिए अभिरुइए तं सुणं तुमं सुदंसणा ! इदाणिं पकरेसि । से तेणट्टेणं सुदंसणा ! एवं वुच्चै-अत्थि णं एतेसिं पलिओवमसागरोवमाणं खयेति वा अवचयेति वा, तए णं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भगवओ महावीरस्स अंतियं एयमहं सोच्चा निसम्म सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहपोहमग्गणगवेसणं करेमाणस्स सन्नीपुच्वे जातीसरणे समुपपन्ने एयमट्टं सम्मं अभिसमेति । तणं से सुदंसणे सेट्ठी समणं भगवया महावीरेणं संभारियपुव्वभवे दुगुणाणीयसङ्घसंवेगे आनंदसुपुन्ननयणे समणं भगवं महावीरं तिक्खुत्तो A0 2 vaM0 नमं0 2 त्ता एवं व्यासी- एवमेयं भंते! जाव से जहेयं तुज्झे वदहत्तिकट्टु उत्तरपुरच्छिमं दिसीभागं अवक्क मै सेसं जहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे, नवरं चोद्दस पुव्वाइं अहिज्जइ, बहुपडिपुन्नाइं दुवालस वासाई सामन्नपरियागं पाउणै, सेसं तं चेव । सेवं भंते! सेवं भंते ! ॥ 48 वृ. 'विमलस्स' त्ति अस्यामवसर्पिण्यां त्रयोदशजिनेन्द्रस्य 'पउप्पए' त्ति प्रपौत्रकः - प्रशिष्यः अथवा प्रपौत्रिके - शिष्यसन्ताने 'जहा केसिसामिस्स' त्ति यथा केशिनाम्न आचार्यस्य राजप्रश्नकृताधीतस्य वर्णक उक्तस्तथाऽस्य वाच्यः, सच 'कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विनयसंपन्ने' इत्यादिरिति, 'वृत्तपडिवृत्तय' त्ति उक्तप्रत्युक्तिका भणितानि मातुः प्रतिभणितानि च महाबलस्येत्यर्थः, नवरमित्यादि, जमालिचरिते हि विपुलकुलबालिका इत्यधीतमिह तु विपुलराजकुलबालिका इत्येतदध्येतव्यं, कला इत्यनेन चेदं सूचितं । 'कलाकुसलसव्वकाललालियसुहोइयाओऽत्ति, 'sivabhaddassa'tti एकादशशतनवमोद्देशकामिहितस्य शिवराजर्षिपुत्रस्य, 'जहा अम्मडो' त्ति यथौपपातिके अम्मडोऽधीतस्तथाऽयमिह वाच्यः, तत्र च याव्तकरमादेतत्सूत्रमेवं दृश्यं - 'गहगणनक्खत्ततारारूवाणं बहूईं जोयणाई बहूई जोयणसयाई बहूइं जोयणसहस्साइं बहूई जोयणसयसहस्साइं बहूई जोयणकोडाकोडीओ उडुं दूरं उप्पैत्ता सोहम्मीसाणसणंकुमारमाहिंदे कप्पे vIIvaitta'tti । इह च किल चतुर्दशपूर्वधरस्य जघन्यतोऽपि लान्तके उपपात इष्यते, "जावंति लंतगाओ चौदसपुव्वी जहन्नौववाओऽत्ति वचनादेतस्य चतुर्दशपूर्वधरस्यापि यद् ब्रह्मलोक उपपात उक्तस्तत् केनापि मना विस्मरणादिना प्रकारेण चतुर्दशपूर्वाणामपरिपूर्णत्वादिति संभावयन्तीति । 'सन्नी पुव्वजाईसरणे' त्ति सञ्ज्ञिरूपा या पूर्वा जातिस्तस्याः स्मरणं यत्तत्तथा ' अहिसमेइ' त्ति अधिगच्छतीत्यर्थः 'दुगुणाणीयसङ्घसंवेगे' त्ति पूर्वकालापेक्षया द्विगुणावानीतौ श्रद्धासंवेगी यस्य स तथा, तत्र श्रद्धा-तत्त्वश्रद्धानं सदनुष्ठानचिकीर्षा वा संवेगो - भवभयं मोक्षाभिलाषो वेति, 'usabhadattassa'tti नवमशते त्रयस्त्रिंशत्तमोद्देशकेऽभिहितस्येति ॥ शतकं - 11 उद्देशकः - 11 समाप्तः -: शतकं - 11 उद्देशकः - 12: वृ. एकादशोद्देशके काल उक्तो द्वादशेऽपि स एव भङ्गयन्तरेणोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (525) तेणं कालेणं 2 आलमिया नामं नगरी होत्था वन्नओ, संखवणे चेइए वनओ, Page #52 -------------------------------------------------------------------------- ________________ शतकं-11, वर्ग:-, उद्देशकः-12 49 तत्थणं आलभियाए नगरीए बहवे इसिभद्दपत्तपामोक्खा समणो वासया परिवसंति अढा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरति । तए णं तेसिं समणोवासयाणं अन्नया कयावि एगयओ सहियाणं समुवागयाणं संनिविट्ठाणं सन्निसन्नामं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था-देवलोगेसुणं अज्जो ! देवाणं केवतियं कालं ठिती पन्नत्ता? तएणंसे इसिभद्दपुत्तेसमणोवासएदेवट्टितीगहियढेतेसमणोवासएएवं वयासी-देवलोएसु णं अज्जो ! देवाणं जहन्नेणं दसवाससहस्साइं ठिती पन्नत्ता, तेण परंसमयाहिया दुसमयाहिया जाव दससमयाहिया संखेजसमयाहिया असंखेजसमयाहिया उक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता, तेण परं वोच्छिन्ना देवा य देवलोगा y। तएणं ते समणोवासया इसिभद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमढें नो सद्दहति नो पत्तियंति नो रोयंति एयमढं असद्दहमाणा अपत्तियमाणा अरोएमाणा जामेव दिसंपाउन्भूया तामेव दिस्ण्प्द्दिग्या। मू. (526) तेणं कालेणं 2 समणे भगवं महावीरे जाव समोसड्ढे जाव परिसा पजवासइ तएणतेसमणोवासया इमीसेकहाएलट्ठा समाणा हट्टतुट्ठा एवंजहातुंगिउद्देसएजाव पज्जुवासंति तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति0 धम्मकहा जाव आणाए आराहए भवै । तए णं ते समणोवासया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्ठा उट्ठाए उट्टेइ 70 2 समणं भगवं महावीरं वंदन्ति नमंसन्ति 2 एवं वदासी-एवं खलु भंते ! इसि भद्दपत्ते समणोवासए अम्हं एवं आइक्खइ जाव परूवेइ-देवलोएसुणं अजो! देवाणं जहन्नेणं दस वाससहस्साइंठिती पन्नत्तातेण परं समयाहिया जावतेण परं वोच्छिन्ना देवा य देवलोगा य - सेकहमेयंभंते! एवं?, अजोत्ति समणे भगवं महावीरे ते समणोवासएएवंवयासी-जन्नं अजो ! इसिभद्दपुत्ते समणोवासए तुझं एवं आइक्खइ जाव परूवेइ-देवलोगेसु णं अजो! देवाणं जहन्नेणं दस वाससहस्साइंठिई पन्नत्ता तेण परं समयाहिया जाव तेण परंवोछिन्ना देवा य देवलोगा य, सच्चे णं एसमढे, अहं पुण अज्जो ! एवमाइक्खामि जाव परूवेमि-देवलोगेसुणं अजो! देवाणं जहन्नेणं दस वाससहस्साइंतं चेवजावतेण परं वोच्छिन्ना देवा यदेवलोगा य, सच्चे णंएसमढे |तेन्न्तेस्म्न्नोवास्गा समणस्स भगवओमहावीरस्स अंतियंएयमढे सोचा निसम्म समणं भगवं महावीरं वंदन्ति नमंसन्ति 2 जेणेव इसिभद्दपुत्ते समणोवासए तेलेव उवागच्छिन्ति 2 इसिभद्दपुत्तं समणोवासगं वंदति नमसंति 2 एयमढे संमं विणएणं भुजो 2 खामेति । तए णं समणोवासया पसिणाइंपुच्छंति pu02 अट्ठाइं परियावेयंति a02 समणं भगवं महावीरं वंदंति नमसंति vaM02 जामेव दिसंपाउब्भूया तामेव दिस्ण्प्द्दिग्या। मू. (527) भंतेत्ति भगवंगोयमे समणंभगवंमहावीरंवंदैनमंसैवं02 एवंवयासी-पभू णं भंते ! इसिभद्दपुत्ते समाणोवासए देवाणुप्पियाणं अंतियं मुंडेभवित्ता आगाराओ अनगारियं पव्वैत्तए?, गोयमा ! नो तिणढे समढे । - गोयमा ! इसिभद्दपुत्ते समणोवासए बहूहिं सीलव्वयगुणवयवेरमणपञ्चक्खाण Page #53 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 11/-/12/527 पोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूइं सीलव्वयगुणवयवेरणपञ्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूइं बासाइं समणोवासगपरियागं पाउहिति ba0 2 मासियाए संलेहणाए अत्ताणं झूसेहिति mA0 2 सट्ठि भत्ताइं अणसणाई छेदेहिति 2 आलोइयपडिक्क ते समाहिपत्ते कालमासे कालं किञ्च्चा सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववज्जिहिति, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाइं ठिती पन्नत्ता । तत्थ णं इसिभद्दपुत्तस्सवि देवरस चत्तारि पलिओवमाइं ठिती भविस्सति । से णं भंते ! इसिभद्दपुत्ते देवे तातो देवलोगाओ आउक्खएणं भव0 ठीक्खएणं जाव कहिं उववज्जिहिति ?, गोयमा ! महाविदेहे वास सिज्झिहिति जाव अंतं काहेति । सेवं भंते ! सेवं भंते! त्ति भगवं गोयमे जाव अप्पाणं भावेमाणे विहरै । मू. (528) तणं समणे भगवं महावीरे अन्नया कयावि आलभियाओ नगीओ संखवणाओ चेइयाओ पडिनिक्खमै पडिनिक्खमित्ता बहिया जणवयविहारं विहरै । तेणं कालेणं तेणं समएणं आलमिया नामं नगरी होत्था वन्नओ, तत्थ णं संखवणे नामं चेइए होत्था वन्नओ, तस्स णं संखवणस्स अदूरसामंते पोग्गले नामं परिव्वायए परिवसति रिउव्वेदजजुरवेदजावनएस सुपरिनिट्ठिए छछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उड्ड बाहाओ जाव आयावेमाणे विहरति । तए णं तर पो गलरस छट्टछट्टेणं जाव आयावेमाणस्स पगतिभद्दयाए जहा सिवस्स जाव विब्भंगे नामं अन्नाणे समुप्पन्ने, सेणं तेणं विभंगेणं नाणेणं समुप्पन्नेणं बंभलोए कप्पे देवाणं ठितिं जाणति पासति । 50 तए णं तस्स पोग्गलस्स परिव्वायगस्स अयमेयारूवे अम्मत्थिए जाव समुप्पज्जित्था अस्थि णं ममं ऐसेसे नाणदंसणे समुप्पन्ने, देवलोएसु णं देवाणं जहन्त्रेणं दसवाससहस्साइं ठिती पन्नत्ता ते परं समयाहिया दुसमयाहिया जाव उक्कोसेणं असंखेज्जसमयाहिया उक्कोसेणं दससागरोवमाइं ठिती पन्नत्ता तेण परं वोच्छिन्ना देवा य देवलोगा य, एवं संपेहेति एवं 2 आयावणभूमीओ पञ्च्चोरुहै A0 2 तिदंडकुंडिया जाव धाउरत्ताओ य गेण्हइ ge0 2 जेणेव आलंभिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ uvA0 2 भंडनिक्खेवं करेति भं0 2 आलंभियाए नगरीए सिंघाडग जाव हेसु अन्नमन्नस्स एवमाइक्खइ जाव परूवेइ । अत्थि णं देवाणुप्पिया ! ममं अतिसेसे नाणदंसणे समुप्पन्ने, देवलोएसु णं देवाणं जहन्त्रेणं दसवाससहस्साइं तहेव जाव वोच्छिन्ना देवा य दवेलोगा य । तए णं आलंभियाए नगरीए एएणं अभिलावेणं जहा सिवस्स तं चैव जाव से कहमेयं मन्ने एवं ?, सामी समोसढे जाव परिसा पडिगया, भगवं गोयमे तहेव भिक्खायरियाए तहेव बहुजणसद्दं निसामेइ तहेव बहुजणसद्दं निसामेत्ता तहेव सव्वं भाणियव्वं जाव अहं पुण गोयमा ! एवं आइक्खामि एवं भासामि जाव परूवेमिदेवलोएसु णं देवाणं जहन्त्रेणं दस वाससहस्साइं ठिती पन्नत्ता तेण परं समयाहिया दुसमयाहिया जाव उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता, तेण परं वोच्छिन्ना देवा य देवलोगा य । अत्थि णं भंते! सोहम्मे कप्पे दव्वाइं सवन्नाइंपि अवन्नाइंपि तहेव जाव हंता अत्थि, एवं ईसाणेवि, एवं जाव अच्चुए, एवं गेवेज्जविमाणेसु अणुत्तरविमाणेसुवि, ईसिपब्भाराएवि जाव Page #54 -------------------------------------------------------------------------- ________________ शतकं-11, वर्गः-, उद्देशकः-12 हंता अस्थि, तएणंसामहतिमहालियाजाव पडिगया, तएणंआलंभियाए नगरीए सिंघाडगतिय0 अवसेसं जहा सिवस्स जाव सव्वदुक्खप्पहीणे नवरं तिदंडकुंडियं जाव धाउरत्तवत्थपरिहिए परिवडियविब्भंगेआलंभियं नगरंमज्झं0 निग्गच्छति जाव उत्तरपुरच्छिमंदिसीभागंअवक्कमति a0 2 तिदंडकुंडियंच जहा खंदओ जाव पव्वइओ सेसंजहा सिवस्स जाव अव्वाबाहं सोक्खं अनुभवति सासयंसिद्धा । सेवं भंते! 2 ति॥ वृ. 'तेण मित्यादि, 'एगओऽत एकत्र 'samuvAgayANaM'ti समायातानां 'sahiyANaM'ti मिलितानां समुचिट्ठाणं ति आसनग्रहणेन 'sannisannANaM'tisaMnihitatayA निषण्णानां 'मिहोऽत्ति परस्परं 'देवट्टितिगहियडेऽत्ति देवस्थितिविषये गृहीतार्थो-गृहीतपरमार्थो यः स तथा । 'तुंगिउद्देसएऽत्ति द्वितीयशतस्य पञ्चमे । / शतकं-11 उद्देशकः-12 समाप्तः ॥ 1 ॥ एकादशशतमेवं व्याख्यातमबुद्धिनाऽपि य्न्म्य्का। हेतुस्तत्राग्रहिता श्रीवागदेवीप्रसादो वा ॥ शतकं-11 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता भगवतीअगसूत्रे अभयदेवसूरि विरचिता एकादशशतकस्य टीका प्रिस्माप्ता। (शतकं-12) वृ. व्याख्यातं विविधार्थमेकादशं शतम्, अथ तथाविधमेव द्वादशमारभ्यते, तस्य चोद्देशकार्थाभिधानार्था गाथेयम्मू. (529)संखे 1 जयंति 2 पुढवि 3 पोग्गल 4 ऐवाय 5 राहु 6 लोगे y7| 'नागे य 8 देव 9 आया 10 बारसमसए दसुद्देसा । / / वृ. 'संखेऽत्यादि0 शङ्खश्रमणोपासकविषयःप्रथम uddeshkH। jayaMti'ttijayantyabhidhAnazrAvikAviSayo द्वितीयः । 'पुढवित्तिरत्नप्रभापृथिवीविषयस्तृतीयः । 'puggala'tpudgalaviSayazcaturthaH / ऐवाएऽत्तिप्राणातिपातादिविषयः पञ्चमः । 'rAhu'tti राहुवक्तव्यतार्थः षष्ठः । 'लोगे ya'tti लोकविषयः सप्तमः । 'नागे यत्ति सर्पवक्तव्यतार्थोऽष्टमः । 'deva'tti देवभेदविषयो नवमः । 'Aya'tti आत्मभेदनिरूपणार्थो दशम इति। -:शतकं-12 उद्देशकः-1:मू. (530) तेणं कालेणं 2 सावत्थीनाम नगरी होत्था वन्नओ, कोहए चेइए वन्नओ, तत्थ णं सावत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासगा परिवसंति अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति, तस्स णं संखस्स समणोवासगस्स उप्पाला नाम भारिया होत्था सुकुमाल जाव सुरूवा समणोवासिया अभिगयजीवा 2 जाव विह्रि। तत्थणंसावत्थीए नगरीए पोक्खलीनामंसमणोवासएपरिवसइअड्डे अभिगयजावविहरै, तेणं कालेणं 2 सामी समोसढे परिसा निग्गया जाव पजुवा0, तए णं ते समणोवासगा इमीसे जहा आलभियाए जाव प्ज्जुवासि। Page #55 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 12/-/1/530 तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति0 धम्मकहा जाव परिसा पडिगया, तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्टतुट्ठ0 समणं bha0 ma0 0 na0 0 na0 पसिणाई पुच्छंति pa0 अट्ठाइं परियादियंति a02 अट्ठाए उठेति u02 समणस्स bha0 महा0 अंतियाओ कोट्ठयाओ चेइयाओ पडिनि0pa0 2 जेणेव सावत्थी नगरी तेणेव पहारेत्थ ग्म्न्नाए। वृ. तत्र प्रथमोद्देशके किञ्चिल्लिख्यते मू. (531)तएणंसेसंखेसमणोवासएतेसमणोवासए एवंवयासी-तुझेणंदेवाणुप्पिया विउलं असणं पाणं खाइमसाइमंउवक्खडावेह, तएणंअम्हे तं विपुलं असणं पाणं खाइमसाइमं आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा पक्खियं पोसहं पडिजागरमाणा विह्रिस्सामो। तएणंते समणोवासगा संखस्स समणो एयमटुं विनएणंपडिसुणंति, तएणं तस्स संखस्स समणोवासगस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-नो खलु मे सेयं तं विउलं असणं जाव साइमं अस्साएमाणस्स 4 पक्खियं पोसहं पडिजागरमाणस्स विह्रित्ते। __सेयं खलु मे पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्क मणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसस्स एगस्साबीयस्स दब्भसंथारोवगयस्स पक्खियंपोसहं पडिजागरमाणस्स विहरित्तएत्तिकट्ठएवं संपेहेतिर जेणेव सावत्थीनगरी जेणेव सए गिहे जेणेव उप्पला समणोवासिया तेणेव uvA0 2 उप्पलं समणोवासियं आपुच्छइ 2 जेणेव पोसहसाला तेणेव उवागच्छइ 2 पोसहसालं अणुपविसइ 2 पोसहसालं पमज्जइ po0 2 उच्चारपासवणभूमी पडिलेहेइ u02 दब्भसंथारगंसंथरतिदब्भ02 दब्भसंथारगंदुरूहैदु02 पोसहसालाए पोसहिए बंभयारी जाव पक्खियं पोसहं पडिजागरमाणे विह्र्ति। . तए णं ते समणोवासगा जेणेव सावत्थी नगरी जेणेव साइं गिहाइं तेणेव उवाग0 2 विपुलं असनं पाणंखाइमं साइं उवक्खडावेंति u02 अन्नमन्ने सद्दावेतिअ02 एवं वयासी-एवं खलुदेवाणुप्पिया! अम्हेहिं सेविउले असणपाणखाइमसाइमेउवक्खडाविए, संखेयणंसमणोवासए नो हव्वमागच्छइ, तं सेयं खलु देवाणुप्पिया! अम्हं संखं समणोवासगं स्दावेत्ते। तएणं से पोक्खलीसमणोवासएतेसमणोवासएएवं वयासी-अच्छहणंतुल्झेदेवाणुप्पिया सुनिव्वुया वीसत्था अहन्नं संखं समणोवासगंसद्दावेमित्तिकट्टतेसिं समणोवासगाणंअंतियाओ पडिनिक्खमति pa02 सावत्थीए नगरीए मझमझेणं जेणेव संखस्स समणोवासगस्स गिहे तेणेव उवाग0 2 संखस्स समणोवासगस्स गिहं अन्नुप्वितु। तएणं सा उप्पला समणोवासिया पोक्खलिंसमणोवासयं एजमाणं पासइ pA02 हट्टतुट्ट0 आसणाओ अब्भुट्टेइअ0 2त्ता सत्तट्ठ पयाइंअणुगच्छइ 2 पोस्खलिंसमणोवासगंवंदति नमसति vaM0 na0 आसणेणंउवनिमंतेइआ02 एवं वयासी-संदिसंतुणं देवाणुप्पिया! किमागमणप्पयोयणं तएणं से पोक्खली समणोवासए उप्पलं समणोवासयं एवं वयासी-कहिन्नं देवाणुप्पिए संखे समणोवासए?, तएणं सा उप्पला समणोवासिया पोस्खलं समणोवासयं एवं वयासी एवं खलु देवाणुप्पिया ! संखे समणोवासए पोसहसालाए पोसहिए बंभयारी जाव विह्रि। तए णं से पोस्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव For Private Page #56 -------------------------------------------------------------------------- ________________ शतकं-12, वर्ग:-,उद्देशकः-1 53 उवागच्छइ 2 गमणागमणाए पडिक्क मै ga02 संखंसमणोवासगंवंदति नमंसति vaM0 na0 एवं वयासी-एवं खलु देवाणुप्पिया! अम्हेहिं से विउले असणजाव साइमेउवक्खडाविएतंगच्छामो मंदेवाणुप्पिया! तं विउलं असणं जाव साइमं आसाएमाणा जाव पडिजागरमाणा विह्रामो। तएणसेसंखेसमणोवासएपोक्खलिंसमणोवासगंएवंवयासी-नोखलुकप्पइ देवाणुप्पिया तं विउलं असणं पाणं काइमं साइमं आसाएमाणस्स जाव पडिजागरमाणस्स विहरित्तए, कप्पइ मे पोसहसालाए पोसहियस्स जाव विहरित्तए, तं छंदेणं देवाणुप्पिया! तुब्भे तं विउलं असणं पाणंखाइमंसाइमंआसाएमाणा जाव vihri|tennNse पोक्खलीसमणोवासगेसंखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमै 2 ता सावत्थिं नगरि मझमझेणं जेणेव ते समणोवासगा तेणेव उवागच्छइ 2 ते समणोवासए एवं वयासी-एवं खलु देवाणुप्पिया! संखे समणोवासए पोसहसालाए पोसहिए जाव विहरै, तं छंदेणं देवाणुप्पिया! तुज्जे विउलं असनपानखाइमसाइमेजाव विहरह, संखे णं समणोवासए नो ह्व्व्माग्च्छि। तएणतेसमणोवासगातं विउलं असणपाणखाइमसाइमे आसाएमाणा जाव्विह्र्ण्ति। तए णं तस्स संखस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूले जाव समुप्पिज्जित्था सेयं खलु मे.कलं जाव जलंते समणं भगवं महावीरं वंदित्ता नमंसित्ताजा पज्जुवासित्तातओ पडिनियत्तस्स पक्खियं पोसहं पारित्तएत्तिकट्ट एवं संपेहेति एवं 2 कल्लं जावजलंते पोसहसालाओ पडिनिक्खमतिप0 2 सुद्धप्पावेसाइंमंगलाई वत्थाई पवर परिहिए सयाओ गिहाओ पडिनिक्खमति सयाओ गिहाओ पडिनिक्खमित्ता पादविहारचारेणं सावत्थिं नगरिं मझंमज्झेणं जाव पञ्जुवासति, अभिगमो नत्थि । तएणं ते समणोवासगा कल्लं पादु0 जाव जलंते ण्हाया कयबलिक्मा जाव सरीरा सूएहिं सएहिं गेहेहितो पडिनिक्खमंति सएहिं 2 एगयओ मिलायंति एगयओ 2 सेसंजहा पढमंजाव पज्जुवा संति । तएणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे यधम्मकहा जाव आणाए आराहए भवति । तएणते समणोवासगासमणस्स भगवओ महावीरस्सांतियंधम्मं सोचा निसम्म हट्टतुट्ठा उठाए उट्टेति u0 2 समणं भगवं महाधीरं वंदंति नमसंति vaM0 2 त्ता na0 2 त्ता जेणेव संखे सपणोवासए तेणेव उवागच्छन्ति 2 संखं समणोवासयं एवं वयासी-तुमं देवाणुप्पिया ! हिज्जा अम्हेहिं अप्पणा चेव एवं वयासी-तुम्हे णं देवाणुप्पिया! विउं असणं जाव विहरिस्सामो तएणं तुमं पोसहसालाए जाव विहरिए तं सुटु णं तुम देवाणुप्पिया ! अम्हं हीलसि, अजोत्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी-माणं अजो! तुझे संखं समणोवासगंहीलह निंदह खिंसह गरहह अवमन्त्रह, संखेणंसमणोवासए पियधम्मे चेव दढधम्मे चेव सुद्खुजाग्रिय्ण्जाग्रिए। वृ. 'AsAemANa'tti ईषत्स्वादयन्तो बहुच त्यजन्तः इक्षुखण्डादेरिव 'vissAemANa'tti विशेषेण स्वादयन्तोऽल्पमेव त्यजन्तः खजूरादेरिव paribhAemANa'tti ददतः परि जेमाण तिति सर्वमुपभुञ्जाना अल्पमप्यपरित्यजन्तः, एतेषां च पदानां वार्तामानिकप्रत्ययान्तत्वेऽप्यतीतप्रत्ययान्तता द्रष्टव्या, ततश्च तद्विपुलमशनाद्यास्वादितवन्तः सन्तः 'पक्खियंपोसहंपडिजागरमाणा विहरिस्सामोऽत्तिपक्षे-अर्द्धमासिभवंपाक्षिकं पौषधम्' अव्यापारपौषधं प्रतिजाग्रतः' अनुपा Page #57 -------------------------------------------------------------------------- ________________ 54 भगवतीअङ्गसूत्रं (2) 12/-/1/531 लयन्तः 'विहरिष्यामः' स्थास्यामः, यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्त्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थं, एवमुत्तरत्रापि गमनिका कार्येत्येके । अन्ये तु व्याचक्षते - इह किल पौषधं पर्वदिनानुष्ठानं, तच्च द्वेधा - इष्टजनभोजनदानादिरूपमाहारादिपौषधरूपंच, तत्र शङ्ख इष्टजनभोजनदानरूपं पौषधं कर्तुकामः सन यदुक्तवांस्तद्दर्शयतेमुक्तं- 'तणं अम्हे तं विउलं असणपाणखाइमसाइं अस्साएमामे' इत्यादि, पुनश्च शङ्ख एव संवेगविशे, वशादाद्यपौषधविनिवृत्तमनाः द्वितीयपौषधं चिकीर्षुर्यच्चिन्तितवांस्तद्दर्शतेदमुक्तम् 'नो खलु मे सेयं त' मित्यादि, एगस्स अबीयरस' त्ति 'एकस्य' बाह्यसहायापेक्षया केवलस्य 'अद्वितीयस्य' तथाविधक्रोधादिसहायापेक्षया केवलस्यैव, न चैकस्येति भणनादेकाकिन एव पौषधशालायां पौषधं कर्त्तुं कल्पत इत्यवधारणीयं, एतस्य चरितानुवादरूपत्वात् तथा ग्रन्थान्तरे बहूनां श्रावकाणां पौषधशालायां मिलनश्रवणाद्दोषाभावात्पस्परेण स्मरणादिविशिष्टगुणसम्भवाच्चेति गमणागमणाए पडिक्क मैऽत्ति ईर्यापथिकी प्रतिक्रमतीत्यर्थः, 'छंदेणं' ति स्वाभिप्रायेण नं तु मदीयाज्ञयेति । 'पुव्वरत्तावरत्तकालसमयंसि 'त्ति पूर्वरात्रश्च - रात्रेः पूर्वी भागः अपगता रात्रिरपररात्रः सच पूर्वरात्रापररात्रस्तल्लक्षणः कालसमयो यः स तथा तत्र 'dhammajAgariyaM'ti धर्माय धर्मचिन्तया वा जागरिका-जागरणं धर्म्मजागरिका तां 'पारित्तएत्तिकट्टु एवं संपेहेइ' त्ति 'पारयितुं' रं नेतुम् 'एवं सम्प्रेक्षते' इत्यालोचयति, किमित्याह - 'इतिकर्तुम् एतस्यैवार्थः स्य करणायेति । 'अभिगमो natthi'tti पञ्चप्रकारः पूर्वोक्तोऽभिगमो नास्त्यस्य, सचित्तादिद्रव्याणां विमोचनीयानामभावादिति । 'जहा पढमं 'ति यथा तेषामेव प्रथमनिर्गमस्तथा द्वितीयनिर्गमोऽपि वाच्य इत्यर्थः, 'हिज्जो' त्ति ह्यो - ह्यस्तनदिने । मू. (532) भंतेत्ति भगवं गोयमे समणं bha0 महा0 vaM0 na0 2 एवं वयासी-कैविहाणं भंते! जागरिया पण्णत्ता ?, गोयमा ! तिविहा जागरिया पन्नत्ता तंजहा बुद्धजागरिया अबुद्धजागरिया सुदक्खुजागरिया, से केण0 एवं vu0 तिविहा जागरिया पण्णत्ता तंजहा - बुद्धाजा0 1 अबुद्धजा0 2 सुदक्खु03 ?, गोयमा ! जे इमे अरिहंता भगवंता उप्पन्ननाणदंसणधरा जहा खंदए जाव सवन्नू सव्वदरिसी एए णं बुद्धा बुद्धजागरियं जागरंति, जे इमे अनगारा भगवंतो ईरियासमिया भासासमिया जाव गुत्तबंभचारी एए णं अबुद्धा अबुद्धजागरियं जागरंति, जे इमे समणोवासगा अभिगयजीवाजीवा जाव विहरन्ति एते णं सुदक्खुजागरियं जागरिति । से तेणट्टेणं गोयमा ! एवं बुच्चै तिविहा जागरिया जाव सुदक्खुजागरिया । वृ. 'सुदुक्खुजागरियं जागरिए' त्ति सुटु दरिसणं जस्स सो सुदक्खू तस्स जागरियाप्रमादनिद्राव्यपोहेन जागरणं सुदक्खुजागरिया तां जागरितः कृतवानित्यर्थः, 'बुद्धा बुद्धजागरियं जागरंति' त्ति बुद्धाः केवलावबोधेन, ते च बुद्धानां - व्यपोढाज्ञाननिद्राणां जागरिका - प्रबोधो बुद्धजागरिका तां कुर्वन्ति 'अबुद्धा अबुद्धजागरियं जागरंति' त्ति अबुद्ध्यः केवलज्ञानाभावेन यथासम्भवं शेषज्ञानसद्भावाच्च बुद्धसध्शास्ते चाबुद्धानां छद्मस्थज्ञानवतां या जागरिकासा तथा तां जाग्रति । अथ भगवन्तं शङ्खस्तेषां मनाकपरिकुपितश्रमणोपासकानां कोपोपशमनाय क्रोधादिविपाकं पृच्छन्नाह - Page #58 -------------------------------------------------------------------------- ________________ शतकं - 12, वर्गः, उद्देशकः - 1 55 मू. (533) तए णं से संखे समणोवासए समणं bha0 महावीरं वंदै नमं0 2 एवं . वयासी- कोहवसट्टे णं भंते! जीवे किं बंधए किं पकरेति किं चिणाति किं उवचिणाति ?, संखा कोहवसट्टे णं जीवे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ एवं जहा पढमसए असंवुडस्स अनगारस्स जाव अनुपरियट्टै । मानवसट्टे णं भंते! जीवे एवं चेव एवं मायावसट्टेवि एवं लोभवसट्टेवि जाव अणुपरियट्टा । तणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमट्ठे सोच्चा निसम्म भीया तत्था तसिया संसारभौव्विग्गा समणं भगवं महावीरं vaM0 नमं0 2 जेणेव संखे समणोवासए तेणेव uvA0 2 संखं समणोवासगं vaM0 na0 2 त्ता एयमट्टं संमं विणएणं भुज्जो 2 खामेति । तणं ते समणोवासगा सेसं जहा आलंभियाए जाव पडिगया, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदै नमंस 2 एवं वयासी- पभूणं भंते! संखे समणोवासए देवाणुप्पियाणं अंतियं से जहा इसिभद्दपुत्तस्स जाव अंतं काहेति । सेवं भंते! सेवं भंते त्ति जाव विहरै । वृ. 'कोहवसट्टे ण' मित्यादि, 'इसिभद्दपुत्तस्स' त्ति अनन्तर शतोक्तस्येति । शतकं - 12 उद्देशकः-1 समाप्तः -: शतकं - 12 उद्देशकः-2 : वृ. अनन्तरोद्देशके श्रमणोपासकविशेषप्रश्नितार्थःनिर्णयो महावीरकृतो दर्शितः इह तु श्रमणोपासिकाविशेषप्रश्नितार्थः निर्णयस्तत्कृत एव दर्श्यते, इत्येवंसंबद्धस्यास्येदमादिसूत्रम् मू. (534) तेणं कालेणं 2 कोसंबी नामं नगरी होत्था वन्नओ, चंदोवतरणे चेइए वन्नओ, तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रनो पोत्ते सयाणीयस्स रनो पुत्ते चेडगस्स रन्नो नत्तुए मिगावतीए देवीए अत्तए जयंतीए समणोवासियाए भत्तिज्जए उदायणे नामं राया होत्थावन्नओ तत्थ णं कोसंबीए नयरीए सहस्साणीयस्स रन्नो सुण्हा सयाणीयस्स रन्नो भज्जा चेडगस्स रन्नो धूया उदायनस्स रनो माया जयंतीए समणोवासियाए भाउज्जा मिगावती नामं देवी होत्था वन्नओ सुकुमालजावसुरूवा समणोवासिया जाव विहरै । तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रन्नो धूया सयाणीयस्स रन्नो भगिणी उदायनिस्स रन्नो पिउच्छा मिगावतीए देवीए नणंदा वेसालीसावयाणं अरहंताणं पुव्वसिज्जायरी जयंती नामं समणोवासिया होत्था सुकुमाल जाव सुरूवा अभिगय जाव vi0 / वृ. 'तेणं kAleNa'mityAdi, 'पोत्ते' त्ति पौत्रः - पुत्रस्यापत्यं 'चेडगस्स' त्ति वैशालीराजस्य 'नत्तुए ऽत्ति नप्ता - दौहित्रः 'भाउज' त्ति भ्रातृजाया 'वेसालीसावगाणं अरहंतां पुव्वसेज्जायरी' त्ति वैशालिको - भगवान्महावीरस्तस्य वचनं श्रृण्वन्ति श्रावयन्ति वा तद्रसिकत्वादिति वैशालिकश्रावकास्तेषाम् 'आर्हतानाम्' अर्हद्देवतानां साधूनामिति गम्यं 'पूर्वशय्यातरा' प्रथमस्थानदात्री, साधवो ह्यपूर्वे समायातास्तद्गृह एव प्रथमं वसतिं याचन्ते तस्याः स्थानदात्रीत्वेन प्रसिद्धत्वादिति सा पूर्वशय्यातरा । मू. (535) तेणं कालेणं तेणं समएणं सामी समोसड्ढे जाव परिसा पज्जुवासइ । तएण से उदायणे राया इमीसे कहाए लखट्टे समाणे हट्ठतुट्टे कोडुंबियपुरिसे सद्दावेइ ko0 2 एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! कोसंबिं नगरिमब्भितरबाहिरियं एवं जहा कूणिओ Page #59 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 12/-/2/535 56 तहेव सव्वं जाव पज्जुवासए । तए णं सा जयंती समणोवासिया इमीसे कहाए लद्धट्ठा समाणी हट्ठतुट्ठा जेणेव मियावती देवी तेणेव uvA0 2 मियावतीं देवीं एवं वयासी एवं जहा नवमसए उसभदत्तो जाव भविस्सइ तए णं सा मियावती देवी जयंतीए समणोवासियाए जहा देवानंदा जाव पडिसुणेति । तणं सामियावती देवी कोडुंबियपुरेस सद्दावेइ को 0 2 एवं वयासी - खिप्पामेव भो देवाणुप्पिया लहुकरणजुत्तजोइयजाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह जाव उवट्ठवेति जाव पञ्चप्पिणंति तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं व्हाया कयबलिकम्मा जाव सरीरा बहूहिं खुजाहिं जाव अंतेउराओ निग्गच्छति aM0 2 जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवेर तेणेव u0 2 जाव रूढा । तए णंसा मियावती देवी जयंतीए समणोवासियाए सद्धिं धम्मियं जाणप्पवरं दुरूढा समाणी नियगपरियालगा जहा उसभदत्तो जाव धम्मियाओ जाणप्पवराओ पच्चोरुहि । तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं बहूहिं खुज्जाहिं जहा देवानंदा जाव vaM0 नमं0 उदायणं रायं पुरओ कट्टु ठितिया चेव जाव पज्जुवासइ । तणं समणे भगवं महा0 उदायणस्स रन्नो मियावईए देवीए जयंतीए समणोवासियाए ती य महतिमहा0 जाव धम्मं0 परिसा पडिगया उदायणे पडिगए मियावती देवीवि पडिगया मू. (536) तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्ठा समणं bha0 महावीरं vaM0 naM0 2 एवं वयासी - कहिन्नं भंते ! जीवा गरु- यत्तं हव्वमागच्छन्ति ?, जयंती ! पाणाइवाएणं जाव मिच्छादंसणसल्लेणं, एवं खलु जीवा गरुयत्तं हव्वं 0 एवं जहा पढमसए जाव वीयीवयंति । भवसिद्धियत्तणं भंते! जीवाणं किं सभावओ परिणाम o?, जयंती ! सभावओ नो प्रिन्नामो। सव्वेविणं भंते! भवसिद्धिया जवा सिज्झिस्संति हंता ! जयंती ! सव्वेवि णं भवसिद्धिया जीवा सिज्झिस्संति । जै भंते! सव्वे भवसिद्धिया जीवा सिज्झिस्संति तम्हा णं भवसिद्धियविरहिए लोए भविस्सइ ?, नो तिणट्टे समट्टे, से केण खाइएणं अट्ठेणं भंते! एवं वृच्चै सव्वेवि णं भवसिद्धिया जीवा सिज्झिस्संति नो चेव णं भवसिद्धियविरहिए लोए भविस्सइ ?, जयंती ! से जहानामए सव्वागाससेढी सिया अनादीया अनवदग्गा परित्ता परिवुडा सा णं परमाणुपोग्गलमेत्तेहिं खंडेहिं समये 2 अवहीरमाणी 2 अनंताहिं ओसप्पिणीअवसप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिया, से तेणद्वेणं जयंती ! एवं बुच्चै सव्वेवि णं भवसिद्धिया जीवा सिज्झिस्संति नो चेव णं भवसिद्धिअविरहिए लोए भविस्सइ । सुत्तत्तं भंते! साहू जागरियत्तं साहू ?, जयंती ! अत्थेगैयाणं जीवाणं सुत्तत्तं साहू अत्थेगतियाणं जीवाणं जागरियत्तं साहू, से केणद्वेणं भंते! एवं वुच्चै अत्थेगैयाणं जाव साहू ?, जयंती जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलज्जमाणा अहम्मसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसि णं जीवाणं सुत्तत्तं साहू, एएणं जीवा सुत्ता समाणा नो बहूणं पाणभूयजीवसत्ताणं दुक्खणयाए सोयणयाए जाव परियावणयाए वर्हति । एए णं जीवा सुत्ता समाणा अप्पाणं वा परं वा तदुभयं वा नो बहूहिं अहम्मियाहिं संजोयणाहिं Page #60 -------------------------------------------------------------------------- ________________ शतकं - 12, वर्ग:-, उद्देशकः-2 57 संजोएत्तारो भवंति, एएसिं जीवाणं सुत्तत्तं साहू, जयंती ! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसि णं जीवाणं जागरियत्तं साहू, एए णं जीवा जागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणियाए वट्टंति, ते णं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा बहूहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति । एएणं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरैत्तारो भवंति, एएसि णं जीवाणं जागरियत्तं साहू, से तेणट्टेणं जयंती ! एवं वुच्चै अत्थेगैयाणं जीवाणं सुत्तत्तं साहू अत्थेगैयाणं जीवाणं जागरियत्तं साहू । बलियत्तं भंते! साहू दुब्बलियत्तं साहू ?, जयंती ! अत्थेगैयाणं जीवाणं वलियत्तं साहू अत्थेगैयाणं जीवाणं दुब्बलियत्तं साहू, से केणट्टेणं भंते ! एवं वुच्चै जाव साहू ?, जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं दुब्बलियत्तं साहू, एए णं जीवा एवं जहा सुत्तस्स तहा दुब्बलियस्स वत्तव्वया भाणियव्वा, बलियस्स जहा जागरस्स तहा भाणियव्वं जाव संजोएत्तारो भवंति, एएसि णं जीवाणं बलियत्तं साहू, से तेणट्टेणं जयंती ! एवं वुच्चै तं चेव जाव साहू । दक्खत्तं भंते ! साहू आलसियत्त साहू ?, जयंती ! अत्थेगतियाणं जीवाणं दक्खत्तं साहू अत्थेगतियाणं जीवाणं आलसियत्तं साहू, से केणट्टेणं भंते! एवं वुच्चै तं चेव जाव साहू ?, जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं आलसियत्तं साहू । एए णं जीवा आलसा समाणा नो बहूणं जहा सुत्ता आलसा भाणियव्वा, जहा जागरा तहा दक्खा भाणियव्व जाव संजोएत्तारो भवंति, एए णं जीवा दक्खा समाणा बहूहिं आयरियवेयावच्चेहिं जाव उवज्झाय0 थेर0 तवस्सि0 गिलाणवे0 सेहवे0 कुलवे0 गणवे0 संघवे0 साहम्मियवेयावच्चेहिं अत्ताणं संजोएत्तारो भवंति, एएसि णं जीवाणं दक्खत्तं साहू, से तेणट्टेणं तं चेव जाव साहू । सोइंदियवसट्टे णं भंते ! जीवे किं बंधै ?, एवं जहा कोहवसट्टे तहेव जाव aNupariyadRi । एवं चक्खिदियवसट्टेवि, एवं जाव फासिंदियवसट्टे जाव अनुपरियट्टै । तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं एयमहं सोच्चा निसम्म हट्ठतुट्ठा सेसं जहा देवानंदाए तहेव पव्वैया जाव सव्वदुक्खप्पहीणा । सेवं भंते ! 2 त्ति । वृ.0 'सभावओऽत्तिस्वभावतः पुद्गलानां मूर्त्तत्ववत् 'परिणामओ' त्ति 'परिणामेन' अभूतस्य भवनेन पुरुषस्य तारुण्यवत् । 'सव्वेविणं भंते! भवसिद्धिया जीवा सिज्झिस्संति' त्ति भवा- भाविनी सिद्धिर्येषां ते भवसिद्धिकास्ते सर्वेऽपि भदन्त ! जीवाः सेत्स्यन्ति ? इति प्रश्नः, 'हंते' त्यादि तूत्तरम्, अयं चास्यार्थः- समस्ता अपि भवसिद्धिका जीवाः सेत्स्यन्त्यन्यथा भवसिद्धिकत्वमेव न स्यादिति । अथ सर्वभवसिद्धिकानां सेत्स्यमानताऽभ्युपगमे भवसिद्धिकशून्यता लोकस्य स्यात् नैवं, समयज्ञातात्, तथाहि - सर्व एवानागतकालसमया वर्त्तमानतां लप्स्यन्ते 119 11 "भवति स नामातीतः प्राप्तो यो नाम वर्त्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् ॥ " इत्यभ्युपगमात्, न चानागतकालसमयविरहितो लोको भविष्यतीति । अथैतामेवाशङ्कां जयन्ती प्रश्नद्वारेणास्मदुक्तसंमयज्ञातापेक्षया ज्ञातान्तरेण परिहर्तुमाह- 'जइण' मित्यादि इत्येके व्याख्यान्ति, अन्ये तु व्याचक्षते - सर्वेऽपि भदन्त ! भवसिद्धिका जीवाः सेत्स्यन्ति - ये केचन Page #61 -------------------------------------------------------------------------- ________________ 58 भगवतीअङ्गसूत्रं (2) 12/-/2/536 सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव नाभवसिद्धिक एकोऽपि, अन्यथा भवसिद्धिकत्वमेवन स्यादित्यभिप्रायः, 'हंते' त्याधुत्तरम् । अथ यदियेकेचन सेत्स्यन्ति सर्वेऽपि भवसिद्धिका एवनाभवसिद्धिकएकोऽपीत्यभ्युपगम्यते तदा कालेन सर्वभवसिद्धिकानां सिद्धिगमनाद् भव्यशून्यता जगतः स्यादितिजयन्त्याशङ्कां तत्परिहारंचदर्शयितुमाह-'jaiNa'mityAdi, savvAgAsaseDhi'ttisarvAkAzasya-बुद्धयाचतुरप्रतरीकृतस्य श्रेणि-प्रदेशपङ्किसर्वाकाशश्रेणि 'paritta'tti एकप्रदेशिकत्वेन विष्कम्भाभावेन परिमिता 'parivuDa'tti श्रेण्यन्तरैः परिकरिता, स्वरूपमेतत्तस्याः, अत्रार्थे वृद्धोक्ता भावनागाथा भ्व्न्ती॥1॥ "तो भन्नै किं न सिज्झति अहव किम्भ्व्व्साव्सेस्त्ता। निल्लेवणं न जुज्झइ तेसिं तो कारणं अन्नं । / " ___अयमर्थः-यदि भवसिद्धिकाः सेत्स्यन्तीत्यभ्युपगम्यते ततो भणति शिष्यः-कस्मान्न ते सर्वेऽपि सिद्धयन्ति?, अन्यथा भवसिद्धिकत्वस्यैवाभावात्, अथवाऽपरंदूषणं-कस्मादभव्यसावशेषत्वाद्-अभव्यावशेषत्वेनाभव्या विमुच्येत्यर्थः तेषांभव्यानां निर्लेपनंनयुज्यते?,युज्यत एवेतिभावः, यस्मादेवंततःकारणं-सिद्धेहेतुरन्यद्भव्यत्वातिरिक्तं वाच्यं, त्त्र्स्तिस्र्व्भ्व्य्निर्लेप्न्प्र्स्न्ग्गादिति। ॥ 2 ॥ "भन्नै तेसिमभव्वेवि पइ अनिल्लेवणं न उ विरोहो । नौ सव्वभव्वसिद्धी सिद्धा सिद्ध्ण्त्सिद्धीओ॥" अयमों-भण्यतेअत्रोत्तरं भव्यत्वमेवसिद्धिगमनकारणंनत्वन्यत्किञ्चित्, तत्र च सत्यपि भव्यत्वे सिद्धिगमनकारणे 'तेषां भव्यानाम् अभव्यानपि प्रति' अभव्यानप्याश्रित्य 'अनिर्लेपनम्' अव्यवच्छेदः, अभव्यानवशिष्य यद्भव्यानां निर्लेपनमुक्तं तदपि नेत्यर्थः 'न तु' न पुनरिहार्थे 'विरोधः' बाधाऽस्ति सिद्धान्तसिद्धत्वात्, एतदेवाह-नतु इत्यादि, न हि सर्वभव्यसिद्धि सिद्धा सिद्धान्त्सिद्धेरिति॥ ॥ 3 ॥ "किह पुण भव्वबहुत्ता स्व्वागास्प्पेस्दित्तुण्ता। नवि सिज्झिहिंति तो भणइ किंनु भव्वत्तणं तेसिं । ॥ 4 ॥ जै होऊणं भव्वावि केइ सिद्धिं न चेव ग्च्छ्ण्ति। एवं तेवि अभव्वा को व विसेसो भवे तेसिण्॥ ॥ 5 ॥ भन्नै भव्वो जोगो दारुय दलियंति वाविप्जाया। जोगोविपुण न सिज्झइ कोई रुक्खाइदिळंता । / ॥ 6 ॥ पडिमाईणं जोगा बहवो गोसीस्च्ण्द्न्न्दुभाई। संति अजोगावि इहं अन्ने एर्ण्द्द्भेण्द्दाई॥ ॥ 7 ॥ नय पुण पडिमुप्पायणसंपत्ती होइ सव्वजोगाणं । जेसिपिअसंपत्ती न यतेसि अजोग्गया होइ॥ ॥ 8 ॥ किं पुणजा संपत्ती सा नियमा होइ जोग्गरुक्खाणं । नय होइ अजोग्गाणं एमेव य भ्व्व्सिज्झ्न्न्या॥ ॥ 9 ॥ सिज्झिस्संति य भव्वा सव्वेवित्ति भणियं च जं पहुणा । तंपि य एयाएच्चिय दिट्ठीए जयंतिपुच्छाए । Page #62 -------------------------------------------------------------------------- ________________ शतकं-12, वर्ग:-, उद्देशकः-2 -भव्यानामेव सिद्धिरित्येतया दृष्टया म्तेनेति॥10॥ "अहवा पडुच्च कालं न सव्वभव्वाण होइवोच्छित्ती। जंतीतनागयाओ अद्धाओ दोवि तुल्लाओ। ॥ 11 ॥ तत्थातीतद्धाए सिद्धो एक्को अनंतभागो सिण्। कामं तावइओ च्चिय सिज्झिही अनागयद्धाए । / ॥ 12 ॥ ते दो अनंतभागा हौं सोच्चिय अनंतभागो सिण्। . एवंपि सव्वभव्वाण सिद्धिगमणं अनिद्दिलं ॥ तौ द्वावप्यनन्तभागौ मीलितौ सर्वजीवानामनन्त एव भाग इति, यत्पुनरिदमुच्यतेअतीताद्धतोऽनागताद्धाऽनन्तगुणेति तन्मतान्तरं, तस्य चेदंबीजं-यदि द्वेअपितेसमाने स्यातां तदा मुहूर्तादावतिक्रान्तेऽतीताद्धासमधिकाअनागताद्धाच हीनेतिहतंसमत्वम्, एवंचमुहूर्त्तादिभि प्रतिक्षणंक्षीयमाणाऽप्यनागताद्धायतोनक्षीयते ततोऽवसितंततः साऽनन्तगुणेति, यच्चोभयोः समत्वं तदेवं-यथाऽनागताद्धाया अन्तो नास्तिएवमतीताद्धाया आदिरिति स्म्तेति। जीवाश्च न सुप्ताः किं तर्हि जागराएवेति सुप्तजागरसूत्रम-तत्रच 'सत्तत्तं तिनिद्रावशत्वं 'jAgariyattaM'tijAgaraNaM जागरः सोऽस्यास्तीतिजागरिकस्तद्भावोजागरिकत्वम् ahammiya'tti धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिकास्तन्निषेधादधार्मिकाः, कुत एतदेवतमित्यत Aha'ahammANuyA' धर्मं श्रुतरूपमनुगच्छन्तीति धर्मानुगास्तन्निषेधादधर्मानुगाः, कुत एतदेवमित्यत आह- 'अहम्मिट्ठा' धर्मः-श्रुतरूप एवेष्टो-वल्लभः पूजितो येषां तेधर्मेष्टाःधर्मिणां वेष्टाधर्मीष्टाः अतिशयेन वाधर्मिणो धर्मिष्ठास्तन्निषेधादधर्मेष्टाअधर्मीष्टा अधर्मिष्ठाव,अतएव अहम्मकखाई' नधर्ममाख्यान्तीत्येवंशीला अधर्माख्यायिनः अथवानधर्मात्ख्यातिर्येषांतेऽधर्मख्यातय ahammapaloi'ti न धर्ममुपादेयतया प्रलोकयन्ति ये तेऽधर्मप्रलोकिनः 'ahammapalajjaNa'tti न धर्मे प्ररज्यन्ते-आसजन्ति येतेऽध्र्म्प्र्र्न्य्ज्ञाः। / ___एवंच ahammasamudAcAra'titinadharmarUpaH-चारित्रात्मकः समुदाचारः-समाचारः सप्रमोदो वाऽऽचारो येषां ते तथा, अत एव 'अहम्मेण चेवेऽत्यादि, 'अधर्मेण' चारित्र श्रुतविरुद्धरूपेण 'वृत्ति' जीविकां 'कल्पयन्तः' कुर्वाणा इति । अनन्तरं सुप्तजाग्रतां साधुत्वं प्ररूपितम्, अथ दुर्बलादीनां तथैव तदेव प्ररूपयन् सूत्रद्वयमाह . 'बलियत्तं भंते !' इत्यादि, 'बलियत्तंति बलमस्यास्तीति बलिकस्तद्भावो बलिकत्वं 'दुब्बलियत्तंति दुष्टं बलमस्यास्तीति दुर्बलिकस्तद्भावो दुर्बलिकत्वं । दक्षत्वं च तेषां साधु ये नेन्द्रियवशा भवन्तीतीन्द्रियवशानां यद्भवति तदाह-'सोइंदिएऽत्यादि, 'सोइंदियवसट्टेऽत्ति श्रोत्रेन्द्रियवशेन-तत्पारतन्त्रयेण ऋतः-पीडितःश्रोत्रेन्द्रियवशातः श्रोत्रेन्द्रियवशंवा ऋतो-गतः shrovendriyvshaatH| शतकं-12 उद्देशकः-2 समाप्त -शतकं-12 उद्देशकः-3:वृ.अनन्तरं श्रोत्रादीन्द्रियवशात अष्टकर्मप्रकृतीर्बनतीत्युक्तं, तद्वन्दनाच्च नरकपृथिवीष्वप्युत्पद्यन्त इति नरकपृथिवीस्वरूपप्रतिपादनाय तृतीयोद्देशकमाह, तस्य चेदमादिसूत्रम् Page #63 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 12/-/3/537 मू. (537) रायगिहे जाव एवं वयासी-कैणं भंते! पुढवीओ पन्नत्ताओ?, गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तंजहा-पढमा दोचा जाव स्त्त्मा। पढमा णं भंते ! पुढवी किंनामा किंगोत्ता पन्नत्ता?, गोयमा ! धम्मा नामेणं रयणप्पभा गोत्तेणंएवंजहा जीवाभिगमे पढमोनेरइयउद्देसओसोचेवनिरवसेसोभाणियव्वोजावाप्पाबहुगंति सेवं भंते ! सेवं भ्ण्तेत्ति। वृ. 'रायगिहे' इत्यादि, 'किंनामा kiMgoya'tti त्र नाम यादृच्छिकमभिधानं गोत्रं च-अन्वर्थिःकमिति एवं जहा जीवाभिगमे इत्यादिना यत्सूचितं तदिदं-'दोच्चा णं भंते! पुढवी किंनामा किंगोया पन्नत्ता?, गोयमा ! वंसा नामेणं सक्क रप्पभा gottenn'mityaadiiti| ____शतकं-12 उद्देशकः-3 समाप्तः -शतकं-12 उद्देशकः-4:वृ.अनन्तरं पृथिव्य उक्तास्ताश्च पुद्गलात्मिका इति पुद्गलांश्चिन्तयंश्चतुर्ताद्देशकमाह, तस्य चेमादिसूत्रम् मू. (538) रायगिहे जाव एवं वयासी-दो भंते ! परमाणुपोग्गला एगयओ साहन्नंति एगयओ साहण्णित्ता किं भवति ?, गोयमा ! दुप्पएसिए खंधे भवै, से भिज्जमाणे दुहा कजइ एगयओ परमाणुपोग्गले एगयओ परमाणुपोग्गले भवै । तिन्नि भंते ! परमाणुपोग्गला एगयओ साहनंति 2 किं भवति?, गोयमा ! तिपएसिए खंधे भवति, से भिन्जमाणे दुहावितिहावि कज्जइ, दुहाकजमाणे एगयओपरमाणुपोग्गले एगयओ दुपएसिए खंधे भवै, तिहा कज्जमाणे तिन्नि परमाणुपोग्गला भ्व्ण्ति। चत्तारि भंते ! परमाणुपोग्गला एगयओ साहन्नंति जाव पुच्छा, गोयमा ! चौपएसिए खंधे भवै, सेभिज्जमाणे दुहावितिहाविचउहाविकज्जइ, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ तिपएसिए खंधे भवै, अहवा दो दुपएसिया खंधा भवति, तिहा कज्जमाणे एगयओ दो परमाणुपोग्गलाएगयओ दुप्पएसिए खंधे भवै, चौहा कज्जमाणे चत्तारि परमाणुपोग्गलाभवंति पंचभंते! परमाणुपोग्गलापुच्छा, गोयमा! पंचपएसिएखंधेभवै, से भिजमाणे दुहावि तिहाविचौहाविपंचहावि कजइ, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ चौपएसिए खंधेभवै अहवा एगयओ दुपएसिए कंधे भवति एगयओ तिपएसिएखंधे भवै, तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला एगयओ तिप्पएसि एखंधे भवति अहवा एगयओ परमाणुपोग्गले एगयओ दो दुपएसिया खंधा भवंति, चौहा कञ्जमाणे एगयओ तिन्नि परमाणुपोग्गला एगयओ दुप्पएसिए खंधे भवति, पंचहा कज्जमाणे पंच परमाणुपोग्गला भवंति । छन्भंते ! परमाणुपोग्गला पुच्छा, गोयमा! छप्पएसिए खंधे भवै, से भिन्जमाणे दुहावि तिहावि जाव छव्विहावि कज्जइ, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ पंचपएसिए खंधेभवै अहवाएगयओदुप्पएसिएखंधे एगयओ चउपएसिएखंधेभवइअहवादोतिपएसिया खंधा भवै, तिहा कञ्जमाणे एगयओ दो परमाणुपोग्गला एगयओ चौपएसिए खंधे भवै अहवा एगयओ परमाणुपोग्गले एगयओदुपएसिए खंधे एगयओ तिपएसिए खंधे भवै अहवा तिन्निदुपएसियाखंधाभवन्तिचौहा कज्जमाणे एगयओ तिन्नि परमाणुपोग्गला एगयओतिपएसिए Page #64 -------------------------------------------------------------------------- ________________ शतकं-12, वर्गः-, उद्देशकः-4 खंधे भवै अहवा एगयओ दो परमाणुपोग्गला भवंति एगयओ दो दुप्पएसिया खंधा भवंति, पंचहा कञ्जमाणे एगयओचत्तारि परमाणुपोग्गला एगयओदुपएसिएखंधेभवति, छहा कज्जमाणे छ परमाणुपोग्गला भ्व्ण्ति। सत्तभंते! परमाणुपोग्गला पुच्छा, गोयमा! सत्तपएसिए खंधे भवै, सेभिज्जमाणे दुहावि जाव सत्तहावि कञ्जइ, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ छप्पएसिए खंधे भवै अहवा एगयओदुप्पएसिएखंधइभवइएगओ पंचपएसिएखंधेभवइअहवाएगयओतिप्पएसिए एगयओचउपएसिएखंधेभवइ, तिहा कज्जमाणेएगयओदो परमाणुपोग्गला एगयओ पंचपएसिए खंधे भवति अहवाएगयओ परमाणुपोग्गले एगयओ दुपएसिएखंधे एगयओ चौपएसिएखंधे भवइअहवाएगयओपरमाणु0 एगयओदोतिपएसिया खंधा भवंतिअहवाएगयओदोदुपएसिया खंधा भवंति एगयओतिपएसिएखंधे भवति । चौहा कज्जमाणे एगयओतिन्नि परमाणुपोग्गला एगयओ चउप्पएसिएखंधेभवति अहवा एगयओदो परमाणु0 एगयओदुपएसिएखंधे एगयओ तिपएसिएखंधे भवै अहवा एगयओ परमाणु0 एगयओ तिन्नि दुपएसिया खंधा भवंति, पंचहा कञ्जमाणे एगयओ चत्तारि परमाणु0 एगयओ तिपएसिए खंधे भवै अहवा एगयओ तिन्नि परमाणु0 एगयओ दो दुपएसिया खंधाभवंति, छहा कज्जमाणे एगयओ पंच परमाणु0 एगयओ दुपएसिए खंधे भवै, सत्तहा कज्जमाणे सत्त परमाणु भ्व्ण्ति|. . . अट्ठ भंते! परमाणुपोग्गला पुच्छा, गोयमा! अठ्ठपएसिए खंधे भवै जाव दुहा कज्जमाणे एगयओ परमाणु0 एगयओ सत्तपएसिए खंधे भवै अहूवा एगयओ दुपएसिएखंधे एगयओ छप्पएसिए खंधे भवै अहवा एगयओ तिपएसिए0 एगयओ पंचपएसिए खंधे भवै अहवा दो चउप्पएसिया खंधा भवंति, तिहा कज्जमाणे एगयओ परमाणु0 एगयओ छप्पएसिए खंधे भवै अहवा एगयओ परमाणु0 एगयओ दुप्पएसिए खंधे एगयओ छपएसिए खंधे भवै अहवा. एगयओ परमाणु0 एगयओ तिपएसिए खंधे एगयओ चौपएसिएखंधे भवै अहवा एगयओ दो दुपएसिया खंधा एगयओ चउप्पएसिए खंधे भवै अहवा एगयओ दुपएसिएखंधे एगयओ दो तिपएसिया खंधा भ्व्ति। चौहा कज्जमाणे एगयओतिन्नि परमाणुपोग्गला एगयओपंचपएसिए खंधेभवतिअहवाएगयओ दोन्नि परमाणुपोग्गलाएगयओदुपएसिएखंधेएगयओ चउप्पएसिए खंधे भवति अहवाएगयओ दो परमाणु0 एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ परमाणु0 एगयओदोदुपएसियाखंधा एगयओ तिपएसिएखंधे भवति अहवा चत्तारिदुपएसिया खंधा भवंति, पंचहा कज्जमाणे एगयओ चत्तारि.परमाणुपोग्गला एगयओ चउप्पएसिए खंधे भवति अहवा एगयओ तिनि परमाणु0 एगयओ दुपएसिए एगयओ तिपएसिए खंधे भवति अहवा एगयओ दो परमाणु0 एगयओ तिन्नि दुपएसिया खंधा भवंति, छहा कञ्जमाणे एगयओ पंच परमाणु0 एगयओ तिपएसिए खंधे भवै अहवा एगयओ चत्तारि परमाणु0 एगयओ दो दुपएसिया खंधा भवै, सत्तहा कज्जमाणे एगयओ छ परमाणपोग्गला एगयओ दुपएसिए खंधे भवै अट्ठहा कज्जमाणे अट्ट परमाणुपोग्गला भवंति । नवं भंते! परमाणुपोग्गला पुच्छा, गोयमा! जाव नवविहा कजंति, दुहा कज्जमाणे एगयओ परमाणु0 एगयओ अट्ठपएसिए खंधे भवति, एवं एक्केक्कं संचारेंतेहिं जाव अहवा एगयओ Page #65 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 12/-/4/538 चउप्पएसिए खंधे एगयओ पंचपएसिए खंधे भवति, तिहा कज्ज्रमाणे एगयओ दो परमाणुपोग्गला एगयओ सत्तपएसिए खंधे भवै अहवा एगयओ परमाणु0 एगयओ दुपएसिए एगयओ छप्पएसिए खंधे भवै अहवा एगयओ परमाणु0 एगयओ तिपएसिए कंधे एगयओ पंचपएसिए खंधे भवै अहवा एगयओ परमाणु0 एगयओ दो चउप्पएसिया खंधा भवंति अहवा एगयओ दुपएसिए खंधे एगयओ तिपएसिए खंधे एगयओ चौपएसिए खंधे भवै अहवा तिन्नि तिपएसिया खंधा भवंति । चौहा कज्ज्रमाणे एगयओ तिन्नि परमाणु0 एगयओ छप्पएसिए खंधे भवै अहवा एगयओ दो परमाणु0 एगयओ दुपएसिए खंदे एगयओ पंचपएसिए खंधे भवति अहवा एगयओ दो परमाणु एगयओ तिपएसिए खंधे एगयओ चउप्पएसिए खंधे भवति अहवा एगयओ परमाणु0 एगयओ दो दुपएसिया खंधा एगयओ चउप्पएसिए खंधे भवति अहवा एगयओ परमाणु0 एगयओ दुपएसिए खंधे एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ तिन्नि दुप्पएसिया खंधा एगयओ तिपएसिए खंधे भवति । 62 -पंचहा कज्ज्रमाणे एगयओ चत्तारि परमाणु0 एगयओ पंचपएसिए खंधे भवै अहवा एगयओ तिन्नि परमाणु एगयओ दुपएसिए0 एगयओ चउप्पएसिए खंधे भवै अहवा एगयओ तिन्नि परमाणु एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ दो परमाणुपोग्गला. एगयओ दो दुपएसिया खंधा एगयो तिपएसिए खंधे भवै अहवा एगयओ परमाणु0 एगयओ चत्तारि दुपएसिया खंधा भवति । छहा कज्ज्रमाणे एगयओ पंच परमाणुपोग्गला एगयओ चउप्पएसिए खंधे भवै अहवा एगयओ चत्तारि परमाणु0 एगयओ दुप्पएसिए0 एगओ तिपएसिए कंधे भवति अहवा एगयओ तिन्नि परमाणु0 एगयओ तिन्नि दुप्पएसिया खंधा भवंति, सत्तहा कज्ज्रमाणे एगयओ छ परमाणु0 एगयओ तिप्पएसिए खंधे भवति अहवा एगयओ पंच परमाणु0 एगयओ दो दुपएसिया खंधा भवंति, अट्टहा कज्ज्रमाणे एगयओ सत्त परमाणु0 एगयओ दुपएसिए खंधे भवति, नवहा कज्ज्रमाणे नव परमाणुपोग्गला भवंति । दस भंते! परमाणुपोग्गला जाव दुहा कज्ज्रमाणे एगयओ परमाणुपोग्गले एगयओ नवपएसिए खंधे भवै अहवा एगय दुपएसिए खंधे एगयओ अट्ठ पएसिए खंधे भवै एवं एएक्केक्कं संचारेयव्वंति जाव अहवा दो पंच पएसिया खंधा भवंति, तिहा कज्ज्रमाणे एगयओ दो परमाणु0 एगयओ अट्ठपएसिए खंधे भवै अहवा एगयओ परमाणु0 एगयओ दुपएसिए एगयओ सत्तपएसिए खंधे भवै अहवा एगयओ परमाणु0 एगयओ तिपएसिए खंधे भवै एगयओ छप्पएसिए खंधे भवै अहवा एगयओ परमाणु0 एगयओ चउप्पएसिए एगयओ पंचपएसिए खंधे भवति अहवा एगयओ दुपएसिए खंधे0 एगयओ दो चउप्पेसिया खंधा भवंति अहवा एगयओ दो तिपएसिया खंधा0 एगयओ चउप्पएसिए खंधे भवै । वौहा कज्ज्रमाणे eg2अयओ तिन्नि परमाणु0 एगयओ सत्तपएसिए खंधे भवै अहवा एगयओ दो परमाणु0 एगयओ दुपएसि0 एगयओ छप्पएसिए खंधे भवै अहवा एगयओ दो परमाणु0 एगयओ तिप्पएसिए खंधे एगयओ पंचपएसिए खंधे भवति अहंवा एगयओ दो परमाणु एगयओ दो चउप्पएसिया अहवा एगयओ परमाणु0 एगयओ दुपएसिए एगयओ तिपएसिए एगयओ चउप्पएसिए अहवा एगयओ परमाणु0 एगयओ तिन्नि तिपएसिया अहवा एगयओ तिन्नि दुपएसिया खंधा एगयओ चौपएसिए अहवा एगयओ दो Page #66 -------------------------------------------------------------------------- ________________ शतकं-12, वर्ग:-, उद्देशकः-4 दुपएसिया खंधा एगयओ दो तिपएसिया खंधा भ्व्ण्ति। पंचहा कज्जमाणे एगयओचत्तारि परमाणुपोग्गलाएगयओ छपएसिएखंधे भवै अहवा एगयओ तिन्नि परमाणु0 एगयओ दुपएसिए खंधे0 एगयओ पंचपएसिए खंधे भवै अहवा एगयओ तिन्नि परमाणु0 एगयओ तिपएसिए खंधे एगयओ चौपएसिए खंधे भवति अहवा एगयओ दो परमाणु0 एगयओ दुपएसिए खंधे0 एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ परमाणु0 एगयओ तिन्नि दुपएसिया0 एगयओ तिपएसिए खंधे भवति अहवा पंच दुपएसिया खंधा भवंति । छहा कज्जमाणे एगयओ पंच परमाणु0 एगयओ पंचपएसिए खंधे भवति अहवाएगयओ चत्तारि परमाणु0 एगयओ दुपएसिए0 एगयओ चौपएसिएखंधेभवति अहवा एगयओ चत्तारि परमाणु0 एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ तिन्नि परमाणु0 एगयओ दो दुपएसिया खंधा0 एगयओ तिपएसिए खंधे भवति अहवा एगयओ दो . परमाणु0 एगयओ चत्तारि दुपएसिया खंधा भ्व्ण्ति। सत्तहा कञ्जमाणे एगयओछ परमाणु0 एगयओचउप्पएसिएखंधेभवति अहवा एगयओ पंच परमाणु0 एगयओ दुपएसिए एगयओ तिपएसिए खंधे भवति अहवा एगयओ चत्तारि . परमाणु0 एगयओ तिन्नि दुपएसिया खंधा भवंति, अट्टहा कज्जमाणे एगयओ सत्त परमाणु0 एग- यओ तिपएसिए खंधे भवति अहवा एगयओ छ परमाणु0 एगयओ दो दुपएसिया खंधा भवंति, नवहा कज्जमाणे एगयओ अट्ठपरमाणु0 एगयओ दुपएसिएखंधे भवति अहवाएगयओ छ परमाणु0 एगयओ दो दुपएसिया खंधा भवंति, दसहा कञ्जमाणे दस परमाणुपोग्गला भवंति संखेजा भंते ! परमाणुपोग्गला एगयओ साहन्नति एगयओ साहण्णित्ता किं भवति?, गोयमा! संखेज्जपएसिए खंधे भवति, से भिज्जमाणे दुहावि जाव दसहावि संखेजहावि कजंति, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ संखेज्जपएसिए खंधे भवति अहवा एगयओ दुपएसिए खंधे एगयओ संखेज्जपएसिए खंधे भवति एवं अहवा एगयओ तिपएसिए एगयओ saM0 खंधे भवति एवंजाव अहवाएगयओ दसपएसिए खंधे एगयओ संखेज्जपएसिएखंधे भवति अहवा दो संखेज्जपएसिया खंधा भवंति । तिहा कज्जमाणे एगयओ दो परमाणु0 एगयओ संखेज्जपएसिए खंधे भवति अहवा एगयओ परमाणु0 एगयओ दुपएसिए खंधे0 एगयओ संखेज्जपएसिए खंधे भवति अहवा एगयओ परमाणु0 एगयओ तिपएसिए खंधे0 एगयओ संखेजपएसिए खंधे भवै एवं जाव अहवा एगयओ परमाणु0 एगयओ दसपएसिए खंधे0 एगयओ संखेजपएसिए खंधे भवति अहवा एगयओ परमाणु0 एग- यओ दो संखेजपएसिया खंधा भवंति अहवा एगयओ दुपएसिए0 एगयओ दो संखेज्जपएसिया खंधा भवंति, एवं जाव अहवा एगयओ दसपएसिए0 एगयओ दो संखेजेजपएसिया खंधा भवंति अहवा तिन्नि संखेज्जपएसिया खंधा भ्व्ण्ति। चौहा कञ्जमाणेए गयओतिनि परमाणु0 एगयओ संखेजपएसिए भवतिअहवा एगयओ दो परमाणु0 एगयओ दुपएसिए0 एगयओ संखेजपएसिए भवतिअहवाएगयओ दो परमाणु0 एगयओ तिप्पएसिए0 एगयओ संखेज्जपएसिए भवति एवं जाव अहवा एगयओ दो परमाणु0 एगयओ दसपएसिए एगयओ संखेज्जपएसिए भवति अहवा एगयओ दो परमाणु0 एगयओ दो Page #67 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 12/-/4/538 संखेज्जपएसिया खंधा भवंति अहवा एगयओ परमाणु0 एगयओ दुपएसिए एगयओ दो संखेजपएसिया खंधा भवंति जाव अहवा एगयओ परमाणु0 एगयओ दसपएसिए एगयओ दो संखेजेजपएसिया खंधा भवंति अहवा एगयओ परमाणु0 एगयओ तिन्नि संखेज्जपएसिया खंधा भवंति अहवा एगयओ दुपएसिए एगयओ तिन्नि संखेजपएसिया भवंति जाव अहवा एगयओ दसपएसिए एगयओ तिन्नि संखेज्जपएसिया भवंति अहवा चत्तारि संखेज्जपएसिया भवंति एवं एएणं कमेणं पंचगसंजोगोवि भाणियव्वो जाव नवगसंजोगो । दसहा कज्ज्रमाणे एगयओ नव परमाणु0 एगयओ संखेज्जपएसिए भवति अहवा एगयओ अट्ठ परमाणु0 एगयओ दुपएस्सिए एगयओ संखेज्जपएसिए खंधे भवति एएणं कमेणं एक्केको pU0 जाव अहवा एगयओ दसपएसिए एगयओ नव संखेज्जपएसिया भवंति अहवा दस संखेज्जपएसिया खंधा भवंति संखेज्जहाकज्ञमाणे संखेज्जा परमाणुपोग्गला भवंति । 64 असंखेज्जा भंते! परमाणुपोग्गला एगयओ साहणंति एगयओ साहणित्ता किं भवति ?, गोयमा ! असंखेज्जपएसिए खंधे भवति, सेभिज्ञमाणे दुहावि जाव दसहावि संखेज्जहावि असंखेजहावि कज्जइ, दुहा कज्ज्रमाणे एगयओ परमाणु0 एगयओ असंखेज्जपएसिए भवति जाव अहवा एगयओ दसपएसिए एगयओ असंखिज्जपएसिए भवति अहवा एगयओ संखेज्जपएसिए खंधे एगयओ असंखेज्जपएसिए खंधे भवति अहवा दो असंखेज्जपएसिया खंधा भवंति । तहा कज्ज्रमाणे एगयओ दो परमाणु0 एगयओ असंखेज्जपएसिए भवति अहवा एगयओ परमाणु0 एगयओ दुपएसिए एगयओ असंखिज्जपएसिए भवति जाव अहवा एगयओ परमाणु0 एगयओ दसपएसिए एगयओ असंखेज्जपएसिए भवति अहवा एगे परमाणु0 एगे संखेज्जपएसिए एंगे असंखेज्जपएसिए भवति अहवा एगे परमाणु0 एगयओ दो असंखेज्जपएसिया खंधा भवंति अहवा एगे दुपएसिए एगयओ दो असंखेज्जपएसिया भवंति एवं जाव अहवा एगे संखेजेजपएसिए भवति एगयओ दो असंखिज्जपएसिया खंधा भवंति अहवा तिन्नि असंखेज्जपएसिया भवंति । चौहा कज्रमाणे एगयओ तिनि परमाणु0 ega0 असंखेज्जपएसिए भवति एवं चउक्कगसंजोगो जाव दसगसंजोगो एए जहेव संखेज्जपएसियस्स नवरं असंखेजगं एगं अहिगं भाणियव्वं जाव अहवा दस असंखेज्जपएसिया खंधा भवंति, संखेज्जहा कज्जमाणे एगयओ संखेज्जा परमाणुपोग्गला एगयओ असंखेज्जपएसिए खंधे भवति अहवा एगयओ संखेज्जा दुपएसिया खंधा गयओ असंखेजपएसिए खंधे भवति एवं जाव अहवा एगयओ संखेज्जा दसपएसिया खंधा गयओ असंखेजपएसिए खंधे भवति अहवा एगयओ संखिज्जा संखिज्जपएसिया खंधा एगयओ असंखि - जपएसिए खंधे भवति अहवा संखेज्जा असंखेज्जपएसिया खंधा भवंति, असंखिज्जहा कज्ज्रमाणे असंखेज्जा परमाणुपोग्गला भवंति । अनंता णं भंते ! परमाणुपोग्गला जाव किं भवंति ?, गोयमा ! अनंतपएसिए खंधे भवति, से भिज्ञमाणे दुहावि तिहावि जाव दसहावि संखिज्जा असंखिज्जा अनंतहावि कज्जइ, दुहा कज्जमाणे एगयओ परमाणुपोग्गले दुहावि तिहावि जाव दसहावि संखिज्जा असंखिज्जा अनंतहावि आस्, दुहा कज्रमाणे एगयओ दो परमाणु0 एगयओ अनंतपएसिए भवति अहवा ega0 परमाणु ega0 दुपएसिए ega0 अनंतपएसिए भवति जाव अहवा ega0 परमाणु0 ega0 Page #68 -------------------------------------------------------------------------- ________________ शतकं-12, वर्गः-, उद्देशकः-4 असंखेजपएसिए ega0 अणंतपएसिए भवति अहवा ega0 परमाणु0 ega0 दो अनंतपएसिया भवंतिअहवाएग0 दुपएसिएएग0 दोअनंतपएसिया भवंतिएवंजाव अहवाएगयओदसपएसिए एगयओ दो अनंताएसिया कंधा भवंति अहवा ega0 संखेज्जपदे0 एगयओ दो अनंतपएसिया खंधा भवंति अहवाएग0 असंखेजपएसिएखंधे एगयओ दो अनंतपएसिया खंधाभवंति अहवा तिनि अनंतपएसिया खंधा भ्व्ण्ति। चौहाकञ्जमाणे ega0तिन्नि परमाणु0 एगयओ अनंतपएसिए भवति एवं चउक्कसंजोगो जाव असंखेज्जगसंजोगो, एते सव्व जहेव असंखेजाणं भणिया तहेव अनंताणवि भाणियव्वा नवरं एक अनंतगं अब्भहियं भाणियव्वं जाव अहवा एगयओ संखेज्जा संखिज्जपएसिया खंधा ega0 अनंतपएसिया भवंति अहवाएग0 संखेज्जा असंखेज्जपएसिया खंधाएग0 अनंतपएसिए खंधेभवतिअहवा संखिज्जा अनंतपएसियाखंधा भ्व्ण्ति|अस्ण्खेज्झा कज्जमाणे एगयओअसंखेज्जा परमाणु0 ega0 अनंतपएसिए खंधे भवै अहवा एगयओ असंखिजा दुपएसिया खंधा ega0 अनंतपएसिएभवति जाव अहवा ega0 असंखेज्जा संखिज्जपएसिया ega0 अनंतपएसिए भवति अहवा ega0 असंखिज्जा असंखिज्जपएसिया खंधा ega0 अनंतपसिए भवति अहवा असंखेज्जा अनंतपएसिया खंधा भवंति, अनंतहा कज्जमाणे अनंता परमाणुपोग्गला भ्व्ण्ति॥ वृ. 'रायगिहे' इत्यादि 'एगयओऽतिएकत्वतः एकतयेत्यर्थः 'sAhannaMti'ttisaMhanyete संहतो भवत इत्यर्थः, द्विप्रदेशिकस्कन्धस्य भेदे एको विकल्पः, त्रिप्रदेशिकस्य द्वौ, चतुष्प्रदेशिकस्य चत्वारः, पञ्चप्रदेशिकस्यषट्, षट्प्रदेशिकस्य दश, सप्तप्रदेशिकस्य चतुर्दश, अष्टप्रदेशिकस्यैकविंशति, नवप्रदेशिकस्याष्टाविंशति, दसप्रदेशिकस्य चत्वारिंशत्, सङ्घयातप्रदेशिकस्य द्विधाभेदे 11 त्रिधा भेदे 21 चतुर्द्धा भेदे 31 पञ्चधाभेदे 41 सप्तघात्वे 61 अष्टघात्वे71 नवघात्वे 81 दशघात्वे 91 सङ्ख्यातभेदत्वे त्वेक एव विकल्पः, तमेवाह 'संखेज्जहा कज्जमाणेसंखेजा paramANupoggalAbhavaMti'tta, असङ्ख्यातप्रदेशिकस्यतुद्विधाभावे 12 त्रिधात्वे23 चतुर्द्धात्वे 34 पञ्चधात्वे45षोढात्वे 56 सप्तधात्वे 67 अष्टधात्वे78 नवधात्वे 89 दशभेदत्वे 100 सङ्ख्यातभेदत्वे द्वादश असङ्ख्यातभेदकरणे त्वेक एव, तमेवाह ... 'असंखेज्जा परमाणुपोग्गला bhavaMti'tti, अनन्तप्रदेशिकस्य तु द्विधात्वे 13 त्रिधात्वे 25 चतुर्द्धात्वे 37पञ्चधात्वे 49 षड्विधत्वे 61 सप्तघात्वे73 अष्टधात्वे 85 नवघात्वे79 दशघात्वे 109 सङ्ख्यातत्वे 12 असङ्ख्यातत्वे 13 अनन्तभेदकरणे त्वेक एव विकल्पः, तमेवाह 'अनंतहा कञ्जमाणे इत्यादि । 'दोभंते! परमाणुपोग्गला sAhaNNaMtI'tyAdinA पुद्गलानां प्राक्संहननमुक्तं से भिजमाणे दुहा kajjaI'ityAdinAcateSAM भेद उक्तः, अथतावेवाश्रित्याह मू. (539) एएसि णं भंते ! परमाणुपोग्गलाणं साहणणाभेदानुवाएणं अनंतानंता पोग्गलपरियट्टा समनुगंतव्वा भवंतीति मक्खाया?, हंता गोयमा! एएसिणं परमाणुपोग्गलाणं साहणणा जाव न्न्क्खाया। कैविहे णं भंते! पोग्गलपरियट्टे पन्नत्ते?, गोयमा! सत्तविहा po0 परि0 पन्नत्ता, तंजहा-ओरालियपो0 परि0 वेउब्विय0 तेयापो0 कम्मापो0 मणपो0 परिय? वैपोग्गलपरियट्टे आणापाणुपोग्गलपरियट्टे । 1515 Page #69 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 12/-/4/539 नेरइयाणं भंते! कतिविहे पोग्गलपरियट्टे पन्नत्ते ?, गोयमा ! सत्तविहे पोग्गलपरियट्टे पन्नत्ते, तंजहा - ओरालियपो0 वेउव्वियपोग्गलपरियट्टे जाव आणापाणुपोग्गलपरियट्टे एवं जाव वेमाणियाणं । 66 एगमेगस्स णं भंते! नेरइयस्स केवैया ओरालियपोग्गलपरियट्टा अतीया ?, अनंता, केवैया purekkhar3A ?, kassai atthi kassai natthi जस्संत्थि जहन्नेणं एक्कं वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अनंता वा । एगमेगस्स णं भंते! नेरइयस्स केवतिया वेउव्वियपोग्गलपरियट्टा अतीया ?, अनंता, एवं जव ओरालियपोग्गलपरियट्टा तहेव वेउव्वियपोग्गलपरियट्टावि भाणियव्वा, एवं जाव वेमाणियस्स आणापाणुपोग्गलपरियट्टा, एते एगत्तिया सत्त दंडगा भवंति । इयाणं भंते! केवतिया o0 पोग्गलपरियट्टा अतीता ?, गोयमा अनंता, केवैया पुरेक्खडा ?, अनंता, एवं जाव वेमाणियाणं, एवं वेउब्वियपोग्गलपरियट्टावि एवं जाव आणापाणुपोग्गलपरियट्टा वेमाणियाणं, एवं एए पोहत्तिया सत्त चउव्वीसतिदंडगा । एगमेगस्स णं भंते ! नेरइयस्स नेर0 केवतिया ओरालियपोग्गलपरियट्टा अतीता ?, नत्थि एक्कोवि, केवतिया पुरेक्खडा ?, नत्थि एक्कोवि, एगमेगस्स णं भंते! नेरइयस्स असुरकुमारत्ते केवतिया ओरालियपोग्गलपरियट्टा0 एवं चेव एवं जाव थणियकुमारत्ते जहा असुरकुमारत्ते । एगमेगस्स णं भंते ! नेरइयस्स पुढविक्काइयत्ते केवतिया ओरालियपोग्गलपरियट्टा अतीता ?, अनंता, केवतिया purekkhar3A ?, kassai atthi kassai natthi jassatthi tassa जहन्नेणं एक्को वा दो वा तिन्नि वा उक्को सेणं संखेज्जा वा असंखेज्जा वा अनंता वा एवं जाव मणुस्सत्ते, वाणमंतरजोइसियवेमाणियते जहा असुरकुमारत्ते । एगमेगस्स णं भंते! असुरकुमारस्स नेरइयत्ते केवतिया अतीया ओरालियपोग्गपरियट्टा एवं जहा नेरइयस्स वत्तव्वया भणिया तहा असुरकुमारस्सवि भाणियव्वा जाव वेमाणि0, एवं जाव थणियकुमारस्स, एवं पुढविकाइयस्सवि, एव जाव वेमाणियस्स, सव्वेसिं एक्को गमो । एगमेगस्स णं भंते! नेरइयस्स नेर0 केव0 veu0 पोग्गलपरियट्टा अतीया ?, अनंता, केवतिया पुरेक्खडा ?, एकोत्तरिया जाव अनंता, एवं जाव थणियकुमारत्ते, पुढवीकाइयत्ते पुच्छा, नत्थि एक्कोवि, केवतिया पुरेक्खडा ?, नत्थि एक्कोवि, एवं जत्थ वेउव्वियसरीरं अत्थि तत्थ एगुत्तरिओ जत्थ नत्थि तत्थ जहा पुढविकाइयत्तेतहा भाणियव्वं, जाव वेमाणियस्स वेमाणियत्ते तेयापोग्ग-लपरियट्टा कम्मापोग्गलपरियट्टा य सव्वत्थ एक्कोत्तरिया भाणियव्वा, मणपोग्गलपरियट्टा सव्वेसु पंचिंदिएस एगोत्तरिया, विगलिंदिएसु नत्थि, वैपोग्गलपरियट्टा एवं चेव, नवरं एगिदिएसु नत्थि भाणियव्वा । आणापाणुपोग्गलपरियट्टा सव्वत्थ एकोत्तरिया जाव वेमाणियस्स वेमाणियत्ते रयाणं भंते! नेरइयत्ते केवतिया ओरालियपोग्गलपरियट्टा अतीया ?, नत्थि एक्कोवि, केवैया पुरेक्खडा ?, नत्थि एक्कोवि, एवं जाव थणियकुमारत्ते, पुढविकाइयत्ते पुच्छा, गोयमा ! अनंता, केवैया पुरेक्खडा ?, अनंता, एवं जाव मणुस्सत्ते, वाणमंतरजोइसियवेमाणियत्ते जहा नेरइयत्ते एवं जावं वैमाणियस्स वेमाणियत्ते, एवं सत्तवि पोग्गलपरियट्टा भाणियव्वा, जत्थ अत्थि तत्थ अंतीयावि पुरेक्खडावि अनंता भाणियव्वा, जत्थ नत्थि तत्थ दोवि नत्थि भाणियव्वा Page #70 -------------------------------------------------------------------------- ________________ 67 शतकं-12, वर्गः-, उद्देशकः-4 जाववेमाणियाणं वेमाणियत्ते केवतिया आणापाणुपोग्गलपरियट्टाअतीया?, अनंता, केवतिया पुरेक्खडा?, अन्ण्ता। वृ. 'एएसि णमित्यादि, "एतेषाम् अनन्तरोक्तस्वरूपाणां परमाणुपुद्गलानां परमाणूनामित्यर्थः 'sAhaNaNAbheyANuvAeNaM'ti 'sAhaNaNa'ttiprAkRtatvAt संहननं-सङ्घातो भेदश्चवियोजनं तयोरनुपातो-योगः संहननभेदानुपातस्तेन सर्वपुद्गलद्रव्यैः संह परमाणूनां संयोगेन वियोगेन चेत्यर्थः, 'anaMtAnaMta'tianantena गुणिताअनन्ताअनन्तानन्ताः, एकोऽपि हि परमागुद्वर्यणुकादिभिरनन्ताणुकान्तैर्द्रव्यैः सह संयुज्यमानोऽनन्तान् परिवर्तान् लभते, प्रतिद्रव्यं परिवर्तभावात्, अनन्तत्वाच्च परमाणूनां, प्रतिपरमाणु चानन्तत्वात्परिवर्तानां परमाणुपुद्गलपरिवर्तानामनन्तानन्तत्वं द्रष्टव्यमिति । _ 'puggalapariyadR'tti पुद्गलैः-पुद्गलद्रव्यैः सह परिवर्ताः-परमाणूनां मीलनानि पुद्गलपरिवत्ताः समनुगन्तव्याः' अनुगन्तव्याभवन्तीति हेतोः आख्याताः' प्ररूपिताः भगवद्भिःरितिगम्यते, मकारश्च प्राकृतशैलीप्रभवः ॥अथ् पुद्गलपरावर्तस्यैव भेदाभिधानायाह-'कैविहे Na'mityAdi, 'ओरालियपोग्गलपरियट्टेऽत्ति औदारिकशरीरे वर्तमानेन जीवेन यदौदारिकशरीरप्रायोग्यद्रव्याणामौदारिकशरीरतया सामस्त्येन ग्रहणसावौदारिकपुद्गलपरिवर्तः, एवमन्येऽपि 'neraiyANaM'ti नारकजीवानामनादौ संसारे संसरतां सप्तविधः पुद्गलपरावत्त्तः प्रज्ञप्तः । "एगमेगस्से' त्यादि, अतीतानन्ता अनादित्वात् अतीतकालस्य जीवस्य चानादित्वात् अपरापरपुद्गलग्रहणस्वरूपत्वाच्तेति । 'पुरक्खडे ति पुरस्कृताभविष्यन्तः 'कस्सइअस्थि कस्सइ natthi'tti कस्यापि जीवस्य दूरभव्यस्याभव्यस्य वा ते सन्ति, कस्यापि न सन्ति, उद्धत्य यो मानुषत्वमासाद्य सिद्धिं यास्यति सङ्घयेयैरसङ्घययैर्वा भवैर्यास्यति यः सिद्धिं तस्यापि परिवर्तो नास्ति, अनन्त कालपूर्यत्वातस्येति । "egattiya'tti एकत्विकाः-एकनारकाद्याश्रयाः 'satta'tti औदारिकादिसप्तविधपुद्गल- विषयत्वात्सप्तदण्डकाश्चतुर्विंशतिदण्डका भवन्ति, एकत्वपृथकत्वदण्डकानां चायं विशेषः- एकत्वदण्डकेषु पुरस्कृतपुद्गलपरावर्ताः कस्यापि न सन्त्यपि, बहुत्वदण्डकेषु तु ते सन्ति, जीवसामान्याश्रयणादिति । "एगमेगस्सेऽत्यादि, 'नत्थि एक्कोवित्ति नारकत्वे वर्तमानस्यौ-दारिकपुद्गलग्रहणाभावादिति । ___ "एगमेगस्सणंभंते! नेरइयस्सासुरकुमारत्ते' इत्यादि,इहचनैरयिकस्यवर्तमानकालीनस्य असुरकुमारत्वे चातीतानागतकालसम्बन्धिनि "एगुत्तरिया जाव अनंता वत्ति अनेनेदं sUcitaM'kassai अस्थि कस्सइ नत्थि, जस्सस्थि तस्स जहन्नेणं एक्को वा दोन्नि वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अनंता वा' इति 'वेउब्वियसरीरं तत्थ एकोत्तरिओऽत्ति यत्र वायुकाये मनुष्यपञ्चेन्द्रियतिर्यक्षुव्यन्तरादिषुचवैक्रि यशरीरंतत्रैको वेत्यादिवाच्यमित्यर्थः, 'जत्थ natthI'tyAdi यत्राप्कायादौनास्ति वैक्रि यंतत्रयथापृथिवीकायिकत्वे तथा वाच्यं, न सन्ति वैक्रयपुद्गलपरावर्ता इति वाच्यमित्यर्थः, 'तेयापोग्गले त्यादितैजसकार्मणपुद्गलपरावर्ता भविष्यन्त एकादयः सर्वेषु नारकादिजीवपदेषु पूर्ववद्वाच्यास्तैजसकार्मणयोः स्र्वेस्सुभावादिति। ____ 'मनपोग्गलेऽत्यादि, मनःपुद्गलपरावर्ताः पञ्चेन्द्रियेष्वेवसन्ति, भविष्यन्तश्चतेएकोत्तरिकाः पूर्ववद्वाच्याः, 'viMgalidiesunatthi'ttivikalendriyagrahaNena चैकेन्द्रियाअपि ग्राह्याः तेषामपीन्द्रि For Private Personal Use Only ___ Page #71 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 12/-/4/540 याणामसम्पूर्णत्वात् मनोवृत्तेश्चाभावाद् अतस्तेष्वपि मनः पुद्गलपरावर्त्ता न सन्ति । 'वैपोग्गलपरियट्टा एवं ceva'tti तैजसादिपरिवर्त्तवत्सर्वनारकादिजीवपदेषु वाच्याः, नवरमेकेन्द्रियेषु वचनाभावान्न सन्तीति वाच्याः । 'नेरइयाण' मित्यादिना पृथकत्वदण्डकानाह, 'जाव वेमाणियाण' मित्यादिना पर्यन्तिम- दण्डको दर्शितः । अथौदारिकादिपुद्गलपरावर्त्तानां स्वरूपमुपदर्शयितुमाह- मू. (540) से केणट्टेणं भंते ! एवं वुच्चै - ओरालियपोग्गलपरियट्टा o0 ?, गोयमा ! जणं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरीरपयोगाइं दव्वाइं ओरालियसरीरत्ताए गहियाई बद्धा पुट्ठाई कडाइं पट्टवियाइं निविट्ठाई अभिनिविट्ठाइं अभिसम्नागयाइं परियाइयाई परिणामियाइं निञ्जिन्नाइं निसिरियाइं निसिट्ठाइं भवंति से तेणट्टेणं गोयमा ! एवं वुचै ओरालियपोग्गलपरियट्टे orA0 2, एवं वेउव्वियपोग्गलपरियट्टेवि । 68 नवरं वेउव्वियसरीरे वट्टमाणेणं वेउव्वियसरीरप्पयोगाइं सेसं तं चैव सव्वं एवं जाव आणापाणुपोग्गलपरियट्टे, नवरं आणापाणुपयोगाइं सव्वदव्वाइं आणापाणत्ताए सेसं तं चैव । ओरालियपोग्गलपरियट्टेणं भंते ! केवैकालस्स निव्वत्तिज्जइ ?, गोयमा ! अनंताहिं उस्सप्पिणिओसप्पिणीहिं एवतिकालस्स निव्वत्तिज्जइ, एवं वेउव्वियपोग्गलपरियट्टेवि, एवं जाव आणापाणुपोग्गलपरियट्टेवि । एयस्स णं भंते ! ओरालियपोग्गलपरियट्टनिव्वत्तणाकालस्स वेउच्चियपोग्गला जाव आणुपाणुपोग्गलपरियट्टनिव्वत्तणाकालस्स कयरे कयरेहिंतो जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवे कम्मगपोग्गलपरियट्टनिव्वत्तणाकाले तेयापोग्गलपरियट्टनिव्वत्तणाकाले अनंतगुणे ओरालियपोग्गल परियट्टे अनंतगुणे आणापाणुपोग्गल0 अनंतगुणेमणपोग्गल0 अनंतगुणे वैपो0 अनंतगुणे वेउव्वियपो0 परियट्टनिव्वत्तणाकाले अनंतगुणे ॥ वृ. 'सेकेणट्टेण' मित्यादि, 'गहियाई' ति स्वीकृतानि 'बद्धाई' ति जीवप्रदेशैरात्मीकरणात्, कुतः ? इत्याह- 'पुट्ठाई' ति यतः पूर्वं स्पृष्टानि तनौ रेणुवत् अथवा 'पुष्टानि' पोषितान्यपरापरग्रहणतः 'कडाई' ति पूर्वपरिणामापेक्षया परिणामान्तरेण कृतानि 'पट्ठवियाई' ति प्रस्थापितानि - स्थिरीकृतानि जीवेन 'nivaTThAIM'ti यतः स्थापितानि ततो निविष्टानि जीवेन स्वयम् 'अभिनिविट्ठाई' ति अभिअभिविधिना निविष्टानि सर्वाण्यपि जीवे लग्नानीत्यर्थः 'अभिसमन्नागत्याइं 'ति अभिविधिना सर्वाणीत्यर्थः समन्वागतानि - सम्प्राप्तानि जीवेन रसानुभूतिं समाश्रित्य 'परियाइयाई' ति पर्याप्तानि-जीवेन सर्वावयवैरात्तानि तद्रसादानद्वारेण 'परिणामियाई' ति रसानुभूतित एव परिणामान्तरमापादितानि 'निजिण्णाई' ति क्षीणरसीकृतानि 'निसिरियाई' ति जीवप्रदेशेभ्यो निसृतानि, कथं ? - 'निसिट्ठाई' ति जीवेन निसृष्टानि स्वप्रदेशेभ्यस्त्याजितानि, इहाद्यानि चत्वारि पदान्यौदारिकपुद्गलानां ग्रहणविषयाणि तदुत्तराणि तु पञ्च स्थितिविषयाणि तदुत्तराणि तु चत्वारि विगमविषयाणीति । अथ पुद्गलपरावर्त्तानां निर्वर्तनकालं तदल्पबहुत्वं च दर्शयन्नाह - 'ओरालिये ऽत्यादि, 'kevaikAlassa'tti कियता कालेन निर्वर्त्यते ?, 'अनंताहिं उस्सप्पिणिओसप्पिणीहिं' ति एकस्य जीवस्य ग्राहकत्वात् पुद्गलानां चानन्तत्वात् पूर्वगृहीतानां च ग्रहणस्यागण्यमानत्वादनन्ता Page #72 -------------------------------------------------------------------------- ________________ शतकं- 12, वर्ग:-, उद्देशकः - 4 69 अवसर्पिण्य इत्यादि सुष्ठुक्तमिति । सव्वत्थोवे कम्मगपोग्गले' त्यादि, सर्वस्तोकः कार्म्मणपुद्गलपरिवर्त्तनिर्वर्त्तनाकालः, ते हि सूक्ष्मा बहुतमपरमाणुनिष्पन्नाश्च भवन्ति, ततस्ते सकृदपि बहवो गृह्यन्ते, सर्वेषुच नारकादिपदेषु वर्त्तमानस्य जीवस्य तेऽनुसमयं ग्रहणायान्तीति स्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति, ततस्तैजसपुद्गलपरिवर्त्तनिर्वर्त्तनाकालः, ते हि सूक्ष्मा बहुतमपरमाणुनिष्पन्नाश्च भवन्ति, ततस्ते सकृदपि बहवो गृह्यन्ते, सर्वेषु च नारकादिपदेषु वर्त्तमानस्य जीवस्य तेऽनुसमयं ग्रहणमायान्तीति स्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति, ततस्तैजसपुद्गलपरिवर्त्तिनिर्वर्त्तनाकालोऽनन्तगुणो । यतः स्थूलत्वेन तैजसपुद्गलानामल्पानामेकदा ग्रहणम्, एकग्रहणे चाल्पप्रदेशनिष्पन्नत्वेन तेषामल्पानामेव तदणूनां ग्रहणं भवत्यतोऽनन्तगुणोऽसाविति, तत औदारिकपुद्गलपरिवर्त्तनिवर्त्तनाकालोऽनन्तगुणो, यत औदारिकपुगला अतिस्थूराः, स्थूराणां चाल्पानामेवैकदा ग्रहणं भवति अल्पतरप्रदेशाश्च ते ततस्तद्रहणेऽप्येकदाऽल्पा एवाणवो गृह्यन्ते, न च कार्म्मणतैजसपुद्गलवत्तेषां सर्वपदेषु ग्रहणमस्ति, औदारिकशरीरिणामेव तद्रहणाद्, अतो बृहतैव कालेन तेषां ग्रहणमिति, तत आनप्राणपुद्गलपरिवर्त्तनाकालोऽनन्तगुणः, यद्यपि हि औदारिकपुद्गलेभ्य आनप्राणपुद्गलाः सूक्ष्मा व प्रदेशिकाश्चेति तेषामल्पकालेन ग्रहणं संभवति तथाऽप्यपयप्तिकावस्थायां तेषामग्रहणात्पर्याप्तकावस्थायामप्यदारिकशरीरपुद्गलापेक्षया तेषामल्पीयसामेव ग्रहणान्न शीघ्रं तद्रहणमित्यौदारिकपुद्गलपरिवर्त्तनिर्वर्त्तनाकालादनन्तगुणताऽऽनप्राणपुद्गलपरिवर्त्तनिर्वर्त्तनाकालस्येति, ततो मनःपुद्गल परिवर्त्तिनिर्वर्त्तनाकालोऽनन्तगुणः, कथम् ?, यद्यप्यानप्राणपुद्गलेभ्यो मनः पुद्गलाः सूक्ष्मा बहुप्रदेशाश्चेत्यल्पकालेन तेषां ग्रहणं भवति तथाऽप्येकेन्द्रियादिकायस्थितिवशान्मनसश्चिरेण लाभान्मानसपुद्गलपरिवरत्तो बहुकालसाध्य इत्यनन्तगुण उक्तः, ततोऽपि वाक्पुद्गलपरिवर्त्तनिर्वर्त्तनाकालोऽनन्तगुणः, कथम् ?, यद्यपि मनसः सकाशाद्भाषा शीघ्रतरं लभ्यते द्वीन्द्रियाद्यवस्थायां च भवति तथाऽपि मनोद्रव्येभ्यो भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा ग्रहणात्ततोऽनन्तगुणो वाक्पुद्गलपरिवर्त्तनिर्वर्त्तनाकाल इति, ततो वैक्रयपुद्गलपरिवर्त्तनिर्वर्त्तनाकालोऽनन्तगुणो, वैक्रयशरीरस्यातिबहुकाललभ्यत्वादिति । पुद्गलपरिवर्त्तानामेवाल्पबहुत्वं दर्शयन्नाह मू. (541) एएसि णं भंते! ओरालियपोग्गलपरियट्टाणं जाव आणापाणुपोग्गलपरियट्टाण य कयरे 2 हिंतो जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा वेउव्वियपो0 वैपो0 परि0 अनंत- गुना मणपोग्गलप0 अनंत0 आणापाणुपोग्गल0 अनंतगुणा ओरालियपो0 अनंतगुणा तेयापो0 अनंत0 कम्मगपोग्गल0 अनंतगुणा । सेवं भंते! सेवं भंतेत्ति भगवं जाव विहरै । वृ. 'एएसिणमित्यादि, सर्वस्तोका वैक्रियपुद्गलपरिवर्त्ता बहुतमकालनिर्वर्तनीयत्वात्तेषां, ततोऽनन्तगुणा वागविषया अल्पतरकालनिर्वर्त्तत्वात् एवं पूर्वोक्तयुक्ता बहुबहुतराः क्रमेणान्येऽपि वाच्या इति ॥ शतकं - 12 उद्देशकः-4 समाप्तः Page #73 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 12/-/5/542 -शतकं-12 उद्देशकः-5:वृ. अनन्तरोद्देशके पुद्गला उक्तास्तत्प्रस्तावात्कर्मपुद्गलस्वरूपाभिधानाय पञ्चम द्देशकमाह मू. (542) रायगिहे जाव एवं वयासी-अह भंते ! पाणाइवा0 मुसा0 adi0 मेहु0 परि0 एस णं कतिवन्ने कतिगंधे कतिरसे कतिफासे पन्नत्ते?, गोयमा ! पंचवन्ने पंचरसे दुगंधे cauphAse pnntte| ahabhaMte! kohe 1 kovera rose 3 dose 4 akhame 5 संजलणे 6 कलहे 7 चंडिक्क 8 भंडणे 9 विवादे 10 एस णं कतिवन्ने जाव कतिफासे पण्णत्ते ?, गोयमा ! पंचवन्ने पंचरसे दुगंधे cauphAse pnnnnte| ___ aha भंते ! माणे मदे दप्पे थंभे गव्वे अत्तुक्कोसे परपरिवाए उक्कसे अवक्कासे उन्नामे दुन्नामे 12 एसणं कतिवन्ने 4?, गोयमा! पंचवन्ने जहा कोहे थेव्। - अह भंते! माया उवही नियडीवलये गहणेणूमे कक्क कुरूए जिम्हे किब्बिसे 10आयरणया गृहणयावंचणया पलिउंचणया सातिजोगेय 15 एसणं कतिवन्ने 4?, गोयमा! पंचवन्ने जहेव कोहे अह भंते ! लोभे इच्छा मुच्छा कंखा गेही तण्हा भिज्झा अभिज्झा आसासणया पत्थणया 10 लालप्पणया कामासाभोगासाजीवियासामरणासानंदीरागे 16 एसणं कतिवन्ने?,जहेव कोहे । अह भंते ! पेज्जे दोसे कलहे जाव मिच्छादसणसल्ले एस णं कतिवन्ने ! जहेव कोहे तहेव चुफासे॥ मू. (543) अह भंते ! पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे एसणं कतिवन्ने जाव कतिफासे पन्नते?, गोयमा! अवन्ने अगंधे अरसे अफासे प्न्न्ते। अह भंते ! उप्पत्तिया वेणइया कम्मिया परिणामिया एसणं कतिवन्नातं चेव जाव अफासा प्न्न्त्ता। अह भंते! उग्गहे ईहा अवाये धारणा एसणंकतिवन्ना?, एवं चेव जाव अफासा पन्नत्ता अह भंते ! उठाणे कम्मे बले वीरिए पुरिस्कारपरक्कमे एस णं कतिवन्ने ? तं चेव जाव अफासे प्न्न्त्ते। सत्तमे णं भंते ! उवासंतरे कतिवन्ने ? एवं चेव जाव अफासे पन्नत्ते । सत्तमेणं भंते! तणुवाए कतिवन्ने?, जहा पाणाइवाए, नवरं अट्ठफासे पन्नत्ते, एवं जहा सत्तमे तनवाए तहा सत्तमे घनवाए घनोदधि पुढवी, छटे उवासंतरे अवन्ने, तनुवाए जाव छट्ठी पुढवी एयाइं अट्ठ फासाई, एवं जहा सत्तमाए पुढवीए वत्तव्वया भणिया तहा जाव पढमाए पुढवीए भाणियव्वं, जंबुद्दीवे 2 सयंभुरमणे समुद्दे सोहम्मे कप्पे जावईसिपब्भारापुढवी नेरतियावासा जाव वेमाणियावासा एयाणि सव्वाणि अत्त्त्थ्फासान्नि। नेरइया णं भंते ! कतिवन्ना जाव कतिफासा पन्नत्ता ?, गोयमा ! वेउवियतेयां पडुच्च पंचवन्ना पंचरसा दुग्गंधा अट्ठफासा पन्नत्ता, कम्मगं पडुच्च पंचवन्ना पंचरसा दुगंधा चउफासा पण्णता, जीवं पडुच्च अवन्ना जाव अफासा पन्नत्ता, एवं जाव थणिय0, पुढविकाइयपुच्छा, गोयमा!ओरालियतेयगाइं पडुच्च पंचवन्नाजावाट्ठफासा पन्नत्ता, Page #74 -------------------------------------------------------------------------- ________________ शतकं-12, वर्गः:, उद्देशकः-5 71 कम्मगंपडुच्च जहा नेर0, जीवंपडुच्च तहेव, एवंजाव चौरिदि0, नवरं वाउक्कैया orA0 veu0 तेयगाइं पडुच्च पंचवन्नाजावाट्ठफासा प्न्न्त्ता। सेसंजहा नेरइयाणं, पंचिंदियतिरिक्खजोणिया जहा वाउक्काइया, मणुस्साणं पुच्छा ओरालियवेउव्वियआहारगतेयगाइं पडुच्च पंचवन्ना जाव अट्ठफासा पन्नत्ता, कम्मगं जीवं च पडुच्च जहा नेर0, वाणमंतरजोइसयवेमाणिया जहा नेर0 धम्मत्थिकाए जाव पोग्गल0 एए सव्वे अवना, नवरं पोग्गल0 पंचवन्ने पंचरसे दुगंधे अट्ठफासे पन्नत्ते, नाणावरणिजे जाव अंतराइए एयाणि चुफासान्नि। __कण्हलेसाणंभंते! कैवन्ना0? पुच्छा दव्वलेसंपडुच्च पंचवन्ना जाव अट्ठफासा पन्नत्ता, भावलेसं पडुच्च अवन्ना 4, एवं जाव सुक्क्लेस्सा। सम्मद्दिट्ठि 3 चक्खुदंसणे 4 आभिनिबोहियनाणे जाव विभंगनाणे आहारसन्ना जाव परिग्गहसन्ना एयाणि अवन्नाणि 4, एओरालियसरीरे जाव तेयगसरीरे एयाणि अट्ठफासाणि कम्मगसरीरे चउफासे, मणजोगे वयजोगे य चउफासे, कायजोगे अट्ठफासे, सागारोवओगोय अणागारोवओगो य अव्न्ना। सव्वदव्वा णं भंते ! कतिवन्ना? पुच्छा, गोयमा! अत्थेगतिया सव्वदव्वा पंचवन्ना जाव अट्ठफासा पन्नत्ता अत्थेगतिया सव्वदव्वा पंचवन्ना चउफासा पन्नत्ता अत्थेगतिया सव्वदव्वा एगगंधा एगवण्णा एगरसादुफासा पन्नत्ता अत्थेगैया सव्वदव्वा अवन्ना जाव अफासा प्न्न्त्ता। एवं सव्वपएसावि सव्वपज्जवावि, तीयद्धा अवत्रा जाव अफासा पन्नत्ता, एवं अनागयद्धावि, एवं स्व्व्द्धावि॥ . वृ. 'रायगिहेऽइत्यादि 'पाणाइवाएऽत्ति प्राणातिपातजनितं तज्जनकं वा चारित्रमोहनीयं कर्मोपचारात् प्राणातिपात एव, एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वाद्वर्णादयो भवन्तीत्यत उक्तं 'पंचवन्ने' इत्यादि, आह च-.. ॥ 1 ॥ "पंचरसपंचवन्नेहिं परिणयं दुविहगंधचउफासं । दवियमनंतपएसं सिद्धेहिं अनंतगुण हीणं । / " इति 'चउफासेऽत्ति स्निग्धरूक्षशीतोष्णाक्याश्चत्वारः स्पर्शा सूक्ष्मपरिणामपरिणतपुद्गलानां भवंति, सूक्ष्मपरिणामं च कर्मेति । 'कोहेऽत्तिक्रोधपरिणामजनकंकर्म, तत्रक्रोध इति सामान्यं नाम कोपादयस्तु तद्विशेषाः, तत्र कोपः क्रोधोदयात्स्वभावाच्चलनमात्रं, रोषः-क्रधस्यैवानुबन्ध, दोषः आत्मनः परस्य वा दूषणं, एतच्च क्रधकार्य, द्वेषो वाऽप्रीतिमात्रम्, अक्षमा-परकृतापराधस्यासहनं, सञ्जवलनोमुहुर्मुहुः क्रोधाग्निनाज्वलनं, कलहो-महता शब्देनान्योऽन्यमसमञ्जसभाषणं, एतच्च क्रोधकार्य, चाण्डिक्यं रौद्राकारकरणं, एतदपिक्रोधकार्यमेव, भण्डनं दण्डादिभिर्युद्धं, एतदपिक्रोधकार्यमेव, विवादो-विप्रतिपत्तिसमुत्थवचनानि, इदमपि तत्कारयमेवेति, क्रोधैकार्था वैते शब्दाः । ___ 'मानेऽत्तिमानपरिणामजनकं कर्म, तत्रमान इति सामान्यं नाम, मदादयस्तु तद्विशेषाः, तत्र मदो-हर्षमानं दो-दृप्तता स्तम्भः-अनम्रता गर्वं-शौण्डीर्यं । 'अत्तुक्कोसेऽत्तिआत्मनः परेभ्यः सकाशाद्गुणैरुत्कर्षणम्-उत्कृष्टताऽभिदानंपरपरिवादःपरेषामपवदनं परिपातो वा गुणेभ्यः परिपातनमिति, 'उक्कोसेऽत्ति उत्कर्षणं आत्मनः परस्य वा Page #75 -------------------------------------------------------------------------- ________________ 72 भगवतीअङ्गसूत्रं (2) 12/-/5/543 मनाक्रिययोत्कृष्टताकरणंउत्काशनं वा-प्रकाशनमभिमानत्स्वकीयसमृद्धयादेः अवक्कोसेऽत्ति अपकर्षणमवकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्तनमिति अप्रकाशोवाऽभिमानादेवेति । 'उण्णएऽत्तिउच्छिन्नंनतं-पूर्वप्रवृत्तंनमनमभिमानादुन्नतम्, उच्छिन्नो वा नयो-नीतिरभि-मानादेवोन्नयो नयाभाव इत्यर्थः, 'उन्नामेऽत्ति प्रनतस्य मदानुप्रवेशादुन्नमनं 'दुन्नामेत्तिमदाद्दष्टंनमनंदुर्नाम इति, इहचस्तम्भादीनि मानकार्याणि मानवाचकाकैतेध्वनय इति। ___mAya'tti सामान्यं उपध्यादयस्तभेदाः, तत्र 'उवहित्ति उपधीयते येनासावुपधिः -वञ्चनीय- समीपगमनहेतुर्भावः 'niyaDi'tti नितरां करणं निकृति- आदरकरणेन परवञ्चनं पूर्वकृतमाया-प्रच्छादनार्थं वा मायान्तरकरणं वलएऽत्ति येन भावेन वलयमिव वक्र वचनंचेष्टा वाप्रवर्तते स भावो वलयं गहणेऽत्ति परव्यामोहनाय यद्वचनजालं तद्गहनमिव गहनं 'णूमेऽत्ति परवञ्चनाय निम्रताया निम्नस्थानस्यवाऽश्रयणंतत्रूमंति ककेत्तिकल्कंहंसादिरूपंपापं तन्निमित्तो यो वञ्चनाभिप्रायः स कल्कमेवोच्यते ऽकुरूएऽत्ति कुत्सितं यथा भवत्येवं रूपयति-विमोहयति यत्तत्कुरूपं भाण्डादिकरम्म मायाविशेष एव्। ... "जिम्हेऽत्ति येन परवञ्चनाभिप्रायेण जैह्यं-क्रियासु मान्द्यमालम्बते स भावो जैहयमेवेति 'किव्विसेऽत्तियतो मायाविशेषाजन्मान्तरेऽत्रैव वाभवे किल्बिषः-किल्बिषिको भवतिस किल्बिष एवेति, 'AyaraNaya'ttiyato मायाविशेषादादरणं-अब्युपगमकस्यापिवस्तुनः करोत्यसावादरणं, तात्प्रत्ययस्यचस्वार्थिःकत्वाद् आयरणया, आचरणंवा-परप्रतारणाय विविधक्रियाणामाचरणं, 'गूढनया' गूहनं गोपायनं स्वरूपस्य 'वंचणया' वञ्चनं-परस्य प्रतारणं पलिउंचणया प्रतिकुञ्चनं सरलतया प्रवृत्तस्य वचनसय्खण्डनं 'साइजोगेऽत्ति अविश्रम्मभसम्बन्धः सातिशयेन वा द्रव्येण निरतिशयस्य योगस्तप्रतिरूपकरणमित्यर्थः, मायैकार्था वैते ध्वनय इति॥ . 'लोभेत्तिसामान्यंइच्छादयस्तद्विशेषाः, तत्रेच्छा-अभिलाषमात्रं मुच्छा कंखा gehI'tti मूर्छा-संरक्षणानुबन्धः काङ्क्षा-अप्राप्तार्थाशंसा 'गेहित्ति गृद्धि प्राप्तार्थेष्वासक्ति 'taNha'tti तृष्णा-प्राप्तानामव्ययेच्छा 'bhijJa'tti अभि-व्याप्तया विषयाणां ध्यानं तदेकाग्रत्वमभिध्यापिधानादिवदकारलोपाद्भिध्या 'abhijjha'ttinabhidhyA अभिध्या भिध्यासशं भावान्तरं, तत्र दृढाभिनिवेशो भिध्या ध्यानलक्षणत्वात्तस्याः, अढाभिनिवेशस्त्वभिध्या चित्तलक्षणत्वात्तस्याः ध्यानचित्तयोस्त्वयं विशेषः-"जं थिरमज्झवसाणं तं झाणं जं चलं तयं cittaM"ti 'AsAsaNaya'tti आशंसनं-मम पुत्रस्य शिष्यस्य वा इदमिदं च भूयादित्यादिरूपा आशीः 'patthaNaya'ttiprArthaHnaM-परंप्रतीष्टार्थःयाचा 'lAlapyaNaya'tti प्रार्थःनमेव भृसंलपनतः 'kAmAsa'tti शब्दरूपप्राप्तिसम्भावना bhogAsa'tti गन्धादिप्राप्तिसम्भावना 'jIvitAsa'tti जीवितव्यप्राप्तिसम्भावना, 'maraNAsa'tti कस्याञ्चिदवस्थायां मरणप्राप्तिसम्भावना, इदं च कवचिन्न दृश्यते. 'नंदिरागेऽत्ति समृद्धौ सत्यां रागो-हर्षो नन्दिरागः, 'पेज्जे त्ति प्रेम-पुत्रादिविषयः स्नेहः 'दोसेऽत्ति अप्रीति कलहः-इहप्रेमहासादिप्रभवंयुद्धं, यावत्करणात् अब्भक्खाणेपेसुन्ने अरैरईपरपरिवाए मायामो से त्ति dRshym। अथोक्तानामेवाष्टादशानां प्राणातिपातादिकानां पापस्थानानां ये विपर्यास्तेषां स्वरूपाभिधानायाह- 'अहेऽत्यादि, 'अवन्नेऽत्ति वधादिविरमणानि जीवोपयोगस्वरूपाणि Page #76 -------------------------------------------------------------------------- ________________ शतकं-12, वर्गः-, उद्देशकः-5 73 जीवोपयोगश्चामूर्तोऽमूर्त्तत्वाच तस्य वधादिविरमणानाममूर्त्तत्वं तस्माच्चावर्णादित्वमिति । जीवस्वरूपविशेषमेवाधिकृत्याह-'उप्पत्तियत्तिउत्पत्तिरेवप्रयोजनंयस्याः साअउत्पत्तिकी, ननु क्षयोपशमः प्रयोजनमस्याः? सत्यं, स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छस्त्रकर्माभ्यासादिकमपेक्षत इति, 'veNaiya'tti विनयो-गुरुशुश्रूषा स कारणमस्यास्तप्रधाना वा वैनयिकी, 'kammaya'tta अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं वा कर्म शिल्पं तु नित्य-व्यापारः, ततश्च कर्मणो जाता कर्मजा, 'pAriNAmiya'tti परि-समन्तानमनं परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्मआत्मधर्मस कारणंयस्याः सा पारिणामिकी बुद्धिरिति वाक्यशेषः, इयमपि वर्णादिरहिता जीवधर्मत्वेनामूर्तत्वात् । जीवधर्माधिकारादवग्रहादिसूत्रं कादिसूत्रं च, अमूर्त्ताधिकारादवकाशान्तर सूत्रं अमूर्त्तत्वविपर्ययात्तनुवातादिसूत्राणि चाह-तत्रच 'सत्तमेणंभंते! उवासंतरेऽत्तिप्रथमद्वितीयपृथिव्योर्यदन्तराले आकाशखण्डं तत्प्रथमं तदपेक्षया सप्तमं सप्तम्या अधस्तात्तस्योपरिष्टात्सप्तमस्तनुवातस्तस्योपरि सप्तमो धनवातस्तस्याप्युपरि सप्तमो धनोदधिस्तस्याप्युपरि सप्तमी पृथिवी, तनुवातादीनांचपञ्चवर्णादित्वंपउद्गलिकत्वेनमूर्तत्वात्, अष्टस्पर्शत्वंचवादरपरिणामत्वात्, अष्टौ च स्पर्शा shiitossnnsnigdh-रूक्स्स्मूदुक्त्थिन्ल्घुगुरूभेदादिति। जम्बूद्वीपे इत्यत्रं यावत्करणाल्लवणसमुद्रादीनि पदानि वाच्यानि 'जाव वेमाणियावासा' इह यावत्करणादसुरकुमारावासादिपरिग्रहः,ते च भवनानि नगराणि विमानानि तिर्यगलोके तन्नगर्यश्चेति । 'वेउब्वियतेयाइं paDucca'tti वैक्रियतैजसशरीरे हि बादरपरिणामपुद्गलरूपे ततो वादरत्वात्तयो रकाणामष्टस्पर्शत्वं, 'कम्मगं paDucca'tti कार्मणं हि सूक्ष्मपरिणामपुद्गलरूपमतश्चतुःस्पर्श, ते च shiitossnnsngdhruukssaaH| 'धम्मत्थिकाए' इह यावत्करणादेवं दृश्यम्-'अधम्मत्थिकाए आगासत्थकाए पोग्गलस्थिकाए अद्धासमए आवलिया मुहुत्तेऽइत्यादि, 'दव्वलेसं paDucca'tti इह द्रव्यलेश्यावर्ण : 'भावलेसं paDucca'tti भावलेश्या-आन्तरः परिणामः, इहच कृष्णलेश्यादीनि परिग्रहसज्ञाऽवसानानि अवर्णादीनि जीवपरिणामत्वात्, औदारिकादीनि चत्वारि शरीराणि पञ्चवर्णादिविशेषणानि अष्टस्पर्शानि च बादरपरिणामपुद्गलरूपत्वात्, सर्वत्र च चतुःस्पर्शत्वे सूक्ष्मपरिणामः कारणं अष्टस्पर्शत्वेचबादरपरिणामः कारणंवाच्यमिति, 'savvadavya'tti सर्वद्रव्याणिधर्मास्तिकायादीनि 'अत्थेगैया सव्वदव्या पंचवन्ने' त्यादि बादरपुद्गलद्रव्याणि प्रतीत्योक्तं सर्वद्रव्याणां मध्ये कानिचिधर्मास्तिकायादीनि अत्थेगैया सव्वदव्वापंचवन्नेऽत्यादि वादरपुद्गलद्रव्याणिप्रतीत्योक्तं सर्वद्रव्याणां मध्ये कानिचित्पञ्चवर्णादीनीति भावार्थः 'चउफासा' इत्येतच्च पुद्गलद्रव्याण्येव सूक्ष्माणि प्र्तीत्योक्त्ण्। "एगगंधे' त्यादिच परमाण्वादिद्रव्याणि प्रतीत्योक्तं, यदाह परमा- nnudrvymaashrity||1|| "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरस वर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च । / " इति, स्पर्शद्वयंचसूक्ष्मसम्बन्धिनां चतुर्णा स्पर्शानामन्यतरदविरुद्धं भवति, तथाहि-स्निग्धोष्णलक्षणं स्निग्धशीतलक्षणं वा रूक्षशीतलक्षणं रूक्षोष्णलक्षणं वेति, 'अवण्णेऽत्यादि च धर्मास्तिकायादिद्रव्याण्याश्रित्योक्तं, द्रव्याश्रितत्वात्प्रदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रं, तत्र च Page #77 -------------------------------------------------------------------------- ________________ 74 भगवतीअङ्गसूत्रं (2) 12/-/5/543 प्रदेशा-द्रव्यस्य निर्विभागा अंशाः पर्यवास्तुधर्मा, ते चैवंकरणादेवं वाच्याः 'सव्वपएसा णं भंते ! कैवण्णा ? पुच्छा, गोयमा ! अत्थेगैया सव्वपएसा पंचवन्ना जाव अट्ठफासाऽइत्यादि । एवं च पर्यवसूत्रमपि, इह च मूर्तद्रव्याणां प्रदेशाः पर्यवाश्च मूर्तद्रव्यवत्पञ्चवर्णादयः, अमूर्तद्रव्याणां चामूर्तद्रव्यवदवर्णदय इति । अतीताद्धादित्रयं चामूर्तत्वादवर्णादिकम् । वर्णाद्यधिकारादेवेदवाह मू. (544) जीवेणंभंते! गभंवक्कममाणे कतिवन्नं कतिगंधंकतिरसंकतिफासंपरिणाम परिणमै?, गोयमा ! पंचवन्नं पंचरसं दुगंधं अट्ठफासं परिणामं परिणमै । _ वृ. 'जीवे Na'mityAdi, 'परिणामं परिणमैत्ति स्वरूपं गच्छति कतिवर्णादिना रूपेण परिणमतीत्यर्थः 'पंचवन्नति गर्भव्युक्रमकालेजीवशरीरस्य पञ्चवर्णादित्वात् गर्भव्युत्क्रमणकाले जीवपरिणामस्य पञ्चवर्णादित्वमवसेयमिति । अनन्तरं ग व्युत्क्रामन् जीवो वर्णादिभिर्विचित्रं परिणामं परिणमतीत्युक्तम्, अथ विचित्रपरिणाम एव जीवस्य यो भवति तदर्शयितुमाह मू. (545) कम्मओणंभंते! जीवे नोअकम्मओ विभत्तिभावंपरिणमै कम्मओणंजए नो अकम्मओ विभत्तिभावं परिणमै ?, हंता गोयमा ! कम्मओ णं तं चेव जाव परिणमै नो अकम्मओ विभत्तिभावं परिणमै, सेवं भंते ! सेवं भ्ण्तेत्ति॥ . वृ. 'कम्मओ Na'mityAdi, कर्मतः सकाशानो अकर्मतः-न कर्माणि विना जीवो 'विभक्तिभावं' विभागरूपं भावं नारकतिर्यगमनुष्यामरभवेषु नानारूपं परिणाममित्यर्थः 'परिणमति' गच्छति तथा । 'कम्मओ णं जएऽत्ति गच्छति तांस्तान्नारकादिभावानिति 'जगत्' जीवसमूहो जीवद्रव्यस्यैव वा विशेषो जङ्गमाभिधानो 'जगन्ति' jaGgamAnyAhu'riti व्च्नादिति। शतकं-12 उद्देशकः-5 समाप्तः -:शतकं-12 उद्देशकः-6:वृ.जगतो विभक्तिभावः कर्मत इति पञ्चमोद्देशकान्ते, उक्तं, सच राहुग्रसने चन्द्रस्यापि स्यादिति शङ्कानिरासाय षष्ठोद्देशकमाह, तस्य चेदमादिसूत्रम् मू. (546) रायगिहे जाव एवं वयासी-बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेइ-एवं खलु राहू चंदं गेण्हति एवं02, से कहमेयं भंते! एवं?, गोयमा! जन्नं से बहुजणे णं अन्नमन्नस्स जाव मिच्छं ते एव माह्ण्सु। अहं पुण गोयमा ! एवमाइक्खामि जव एवं परूवेमि-एवं खलु राहू देवे महिडिए जाव महेसक्खे वरवत्थधरे वरमल्लधरे वरगंधधरे वराभरणधारी, राहुस्स णं देवस्स नव नामधेजा पन्नत्ता, तंजहा-सिंघाडए 1 जडिलए 2 खंभए 3 खरए 4 ददरे 5 मगरे 6 मच्छे 7 कच्छमे 8 कण्हसप्पे 9 / राहुस्सणंदेवस्स विमाणापंचवन्नापन्नत्ता, तंजहा-किण्हा नीला लोहिया हालिद्दा सुक्कल्ला, अत्थि कालए राहुविमाणे खंजणवन्नाभे पन्नत्ते अस्थि नीलए राहुविमाणे लाउयवन्नाभे pa0 अस्थि लोहिए राहुविमामे मंजिट्ठवन्नाभेपं0 अस्थिपीतए राहुविमाणे हालिद्दवन्नाभे पन्नत्ते अस्थि सुकिल्लए राहुविमाणे भासरासि वन्नाभे पन्नत्ते । जयाणं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा Page #78 -------------------------------------------------------------------------- ________________ शतकं-12, वर्गः-, उद्देशकः-6 परियारेमाणे वा चंदलेस्सं पुरिच्छमेणं आवरेत्ताणं पञ्चच्छिमेणं वीतीवयै तदा णं पुरच्छिमेणं चंदे उवदंसेति पञ्चच्छिमेणं आवरेत्ताणंपुरच्छिमेणं वीतीवयति तदाणं पञ्चच्छिमेणंचंदे उवदंसेति वा परियारेमाणे चंदलेस्सं पञ्चच्छिमेणं आवरेत्ताणं पुरच्छिमेणं वीतीवयति तदा णं पञ्चच्छिमेणं चंदे उवदंसेति पुरच्छिमेणं राहू । एवं जहा पुरच्छिमेणं पञ्चच्छिमेणं दो आलावगा भणिया एवं दाहिणेणं उत्तरेण य दो आलावगाभा0 एवं उत्तरपुरच्छिमेण दाहिणपच्छच्छिमेण यदोआलावगाभा0 दाहिणपुरछिमेणं उत्तरपुरच्छिमेणं दो आलावगा bhA0 एवं चेव जाव तदा णं उत्तरपञ्चच्छिमे णं चंदे उवदंसेति दाहिणपुरच्छिमेणं राहू। जदा णं राहू आगच्छमाणे वा गच्छमाणे विउव्व0 परियारेमाणे चंदलेस्सं आवरेमाणे 2 चिट्ठति तदाणंमणुस्सलोए मणुस्सा वदंति-एवं खलु राहू चंदंगे0 एवं0, जदाणंराहू आगच्छमाणे 4 चंदस्स लेस्सं आवरेत्ताणं पासेणं वीइवयै तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना एवं0, जदा णं राहू आगच्छमाणे वा 4 / चंदस्स लेस्सं आवरेत्ताणं पच्चोसक्कै तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहुणा चंदे वंते, एवं0, जदा णं राहू आगच्छमाणे वा 4 जाव परियारेमाणे वा चंदलेस्सं.अहे सपक्खि संपडिदिसिंआवरेत्ताणं चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहुणा चंदे घत्थे evN0| . कतिविहे णं भंते ! राहू पन्नत्ते? गोयमा! दुविहे राहू पन्नत्ते?, तंजहा-धुवराहू पव्वराहू य, तत्थणंजे से धुवराहू सेणं बहुलपक्खस्स पाडिवए पन्नरसतिभागेणंपनसइभागं चंदस्सलेस्सं आवरेमाणे 2 चिट्ठति, तंजहा-पढमाए पढमंभागंबितियाए बितियं भागंजाव पन्नरसेसुपन्नरसमं भागं, चरिमसमये चंदे रत्तेभवति अवसेसे समये चंदे रत्ते य विरतेय भवति । तमेव सुक्कपक्खस्स उवदंसेमाणे uva02 चिट्ठति पढमाए पढमं भागंजाव पन्नरसेसुपन्नरसमं भागं, चरिमसमये चंदे विरत्ते भवै अवसेसे समये चंदे रत्ते य विरत्ते य भवै, तत्थ णं जे से पव्वराहू से जहन्नेणं छण्हं मासाणं उक्कोसेणं बायालीसाए मासाणं चंदस्स अडयालीसाए संवच्छराणं सूर्स्स्। वृ. 'रायगिहे' इत्यादि, 'मिच्छंते एवमाहसुत्ति, इह तद्वचनमिथ्यात्वमप्रमाणकत्वात् कुप्रवचन-संस्कारोपनीतत्वाच्च, ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं, नच विमानयोग्रासकग्रसनीयसम्भवोऽस्ति आश्रयमात्रत्वानरभवनानामिव, अथेदं गृहमनेन ग्रस्तमिति दृष्टस्तद्वयवहारः?, सत्यं, सखल्वाच्छाद्याच्छादकभावे सति नान्यथा, आच्छादनभावेन च ग्रासविवक्षायामिहापिन विरोध इति । अथ यदत्र सम्यक् तद्दर्शयितुमाह-'अहं पणेऽत्यादि । 'खंजणवन्नाभेऽत्ति खञ्जनं दीपमल्लि- कामलस्तस्य यो वर्णस्तद्वदाभा यस्य तत्तथा लाउयवन्नाभेऽत्ति 'लाउयंति तुम्बिका तच्चेहाप्कावस्थं ग्राह्यमिति 'भासरासिवण्णाभेऽत्ति भस्मराशिवर्णाभं, ततश्च किमित्याह - _ 'जया ण मित्यादि, 'आगच्छमाणे वत्ति गत्वाऽतिचारेण तत प्रतिनिवर्तमानः कृष्णवदिना विमानेनेति शेषः 'gacchamANeva'tti स्वभावचारेण चरन्, एतेन च पदद्वयेन स्वाभाविकी गतिरुक्ता, 'विउव्वमाणे वत्ति विकुर्वणां कुवन् 'परियारेमाणे वत्ति परिचारयन् कामक्रडां कुर्वन्, एतस्मिन् द्वयेऽतित्वरयाप्रवर्त्तमानोविसंस्थुलचेष्टया स्वविमानमसमञ्जसं वलयति, एतच्च द्वयमस्वाभाविकविमानगतिग्रहणायोक्तमिति, 'चंदलेसंपुरच्छिमेणं आवरेत्ताणं ति स्वविमानेन Page #79 -------------------------------------------------------------------------- ________________ 76 भगवतीअङ्गसूत्रं (2) 12/-/6/546 चन्द्रविमानावरणेचन्द्रदीप्तेरावृत्तत्वाचन्द्रलेश्यांपुरस्तादावृत्य 'पञ्चच्छिमेणंवीइवयैत्तिचन्द्रापेक्षया परेण यातीत्यर्थः 'पुरच्छिमेणं चंदे उवदंसेइ पच्चच्छिमेणं राहुत्ति राह्यपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुपदर्शयीत्यर्थः । एवंविधस्वभावत्यांच राहोश्चन्द्रस्य यद्भवति तदाह-'जया Na'mityAdi, 'आवरेमाणे' इत्यत्र द्विवचनं तिष्ठतीति क्रियाविशेषणत्वात् 'चंदेण राहुस्स कुच्छी bhinna'tti राहोरंशस्य मध्येन चन्द्रोगत इति वाच्यं, चन्द्रेण राहोः कुक्षिभिन्न इतिव्यपदिशन्तीति, पच्चोसक्कैऽत्ति 'प्रत्यवसप्रपति' व्यावर्त्तते ऽवंतेऽत्ति 'वान्तः परित्यक्तः, 'संपक्खि sapaDidisaM"tisapakSa-समानदिग्यथा भवति सप्रतिदिक्-समानविदिक्च यथा भवतीत्येवं चन्द्रलेश्यां 'आवृत्त्य' अवष्टभ्य तिष्ठतीत्येवं योगः, अत आवरणमात्रमेवेदं वैनसिकं चन्द्रस्य राहुणा ग्रसनं न तु कार्म्न्न्मिति। ___ अथ राहोर्भेदमाह-'कैविहेण मित्यादि, यश्चन्द्रस्य सदैवसंनिहितः संचरति सध्रुवराहुः, आह c॥1॥ किण्हं राहुविमाणं निचं चंदेण होइ अविरहियं । . चौरंगुलमप्पत्तं हेट्ठा चंदस्स तं च्रि॥इति यस्तु पणि-पौर्णमास्यामावास्ययोश्चन्द्रादित्ययोरुपरागं करोति स पर्वराहुरिति । 'तत्थ मंजे से धुवराहू इत्यादि 'पाडिवएऽत्ति प्रतिपद आरभ्येति शेषः पञ्चदशभागेन स्वकीयेन करणभूतेन paJcadazabhAgaM'caMdassalessaMtivibhaktivyatyayAcandrasya लेश्यायाः चन्द्रबिम्बसम्बन्धिनमित्यर्थः आवृण्वन् 2 प्रत्यहं तिष्ठति, 'पढमाएऽत्तिप्रथमतिथौ, 'pannarasesu'tti पञ्चदशसु दिनेषुअमावास्यायामित्यर्थः 'पन्नरसमंभाग' 'आवरित्ताणंचिट्ठइत्तिवाक्यशेषः, एवं च यद्भवति तदाह-'चरिमेऽत्यादि, चरमसमये पञ्चदशभागोपेतस्य कृष्णपक्षस्यान्तिमे काले कालविशेषे वा चन्द्रो रक्तो भवति-राहुणोपरक्तो भवति सर्वथाऽप्याच्छादित इत्यर्थः, अवशेषे समये प्रतिपदादिकाले चन्द्रो रक्तो वा विरक्तो वा भवति, अंशेन राहुणोपरक्तोऽशान्तरेण चानुपरक्तः आच्छादिता- नाच्छादित इत्य्र्थ्ः॥ ___'tameva'ttitameva चन्द्रलेश्यापञ्चदशभागंशुक्लपक्षस्य प्रतिपदादिष्वितिगम्यते ऽउपदर्शयन् 2' पञ्चदशभागेन स्वयमपसरणतःप्रकटयन्प्रकटयंस्तिष्ठति, 'चरिमसमयेऽत्ति पौर्णमास्यां चन्द्रो विरक्तो भवति सर्वथैव शुक्लीभवतीत्यर्थः सर्वथाऽनाच्छादितत्वादिति, इह चायं भावार्थःषोडशभागीकृतस्य चन्द्रस्यषोडशोभागोऽवस्थित एवास्ते,ये चान्येभागास्तनाहुः प्रतितिथ्येकैकं भागं कृष्णपक्षे आवृणोति शुक्ले तु विमुञ्चतीति, उक्तञ्च ज्योतिस्स्क्र्न्न्द्द्के॥1॥ "सोलसभागे काऊण उडुवई हायएत्थ pnnrsN। tattiyamette भागे पुणोवि परिवढई जोण्हा ॥ " इति, इहतुषोडशभाकल्पना न कृता व्यवहारिणांषोडशभागस्यावस्थितस्यानुपलक्षणादिति सम्भावयाम इति, ननु चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वाद् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशे दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् ? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिकं, ततश्चं राहोर्ग्रहस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये पुनराहुः-लघीयसोऽपि Page #80 -------------------------------------------------------------------------- ________________ शतकं - 12, वर्गः-, उद्देशकः-6 राहुविमानस्य महता तमिस्नरश्मिजालेन तदाब्रियत इति, ननु कतिपयान् दिवसान् यावद् ध्रुवराहुविमानं वृत्तमुपलभ्यते ग्रहण इव कतिपयांश्च न तथेति किमत्र कारणम् ? अत्रोच्यते येषु दिवसेष्वत्यर्थं तमसाऽभिभूयते शशी तेषु तद्विमानं वृत्तमामाति येषु पुनर्नाभिभूयतेऽसौ विशुद्धयमानत्वात् तेषु न वृत्तमाभाति, तथा coktam"vaTTaccheo कैवैदिवसे धुवराहुणो विमाणस्स ! दीसइ परं न दीसइ जह गहणे पव्वराहुस्स । / " 119 11 ॥ 1 // आचार्य आह-"अच्चत्थं नहि तमसाऽभिभूयते जं ससी विसुज्झतो । तेण न वट्टच्छेओ गहणे उ तमो तमोबहुलो ॥ " इति 'तत्थ णं जे से पव्वे' त्यादि, 'बायालीसाए मासाणं' सार्द्धस्य वर्षत्रयस्योपरि चन्द्रस्य श्यामावृत्य तिष्ठतीति गम्यं, सूरस्याप्येवं नवरमुत्कृष्टतयाऽष्टचत्वारिंशता संवत्सराणामिति । अथ चन्द्रस्य 'ससि 'त्ति यदभिधानं तस्यान्वर्थाभिधानायाह 77 मू. (547) से केणट्टेणं भंते! एवं वुइ-चंदे ससी 2 ?, गोयमा ! चंदस्स णं जोइसिंदरस जोइसरन्नो मियंके विमाणे कंता देवी कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोवगरणाई अप्पणोवि य णं चंदे जोइसिंदे जोइसराया सोमे कंते सुभए पियदंसणे सुरूवे से तेणट्टेणं0 वृ. 'सेकेण 'मित्यादि, 'मियंके' त्ति मृगचिह्नत्वात् मृगाङ्के विमानेऽधिकरणभूते 'सोमे' त्ति 'सौम्यः' अरौद्राकारो नीरोगो वा 'कंते' त्ति कान्तियोगात् 'सुभए' त्ति सुभगः - सौभाग्ययुक्तत्वाद्वल्लभो जनस्य 'पियदंसणेऽत्ति प्रेमकारिदर्शन:, कस्मादेवम् ? अत आह- सुरूपः 'से तेण 'मित्यादि अथ तेन कारणेनोच्यते 'sasI'ti सह श्रिया वर्त्तत इति सश्रीः तदीयदेवादीनां स्वस्य च कान्त्यादियुक्तत्वादिति, प्राकृत भाषापेक्षया च ससीति सिद्धम् । अथादित्यशब्दस्यान्वर्थाभिधानायाह मू. (548) से केणट्टेणं भंते! एवं बुच्चै - सूरे आइये सूरे0 2?, गोयमा ! सूरादिया णं समयाइ वा आवलियाइ वा जाव उस्सप्पिणी वा अवसप्पिणीइ वा से तेणट्टेणं जाव आइचे0 2 वृ. 'सेकेण' मित्यादि, 'sUrAIya'tti सूरः आदि-प्रथमो येषां ते सूरादिकाः, के ? ityAha'samayAi व 'त्ति समयाः - अहोरात्रादिकालभेदानां निर्विभागा अंशाः, तथाहि -सूर्योदयमवधिं कृत्वाऽहोरात्रारम्भकः समयो गण्यते आवलिका मुहूर्त्तादयश्चेति 'से तेण 'मित्यादि अथ तेनार्थेन सूर आदित्य इत्युच्यते, आदौ अहोरात्रसमयादीनां भव आदित्य इति व्युत्सेः, त्यप्रत्ययश्चेहार्षत्वादिति अथ तेयोरेवाग्रमहिष्यादिदर्शनायाह मू. (549) चंदस्स णं भंते! जोइसिंदस्स जोइसरन्नो कति अग्गमहिसीओ पन्नत्ताओ जहादसमसए जाव नो चेव णं मेहुणवत्तियं । सूरस्सवि तहेव । चंदमरिया णं भंते! जोइसरायाणो केरिसए कामभोगे पञ्चणुब्भवमाणा विहरंति ? गोयमा ! से जहानामाए केइ पुरिसे पढमजोव्वणुट्टाणबलत्ते पढमजोव्वणुट्ठाणबलट्ठाए भारियाए सद्धिं अचिरवत्तविवाहकज्जे अत्थगवेसणयाए सोलवसासविप्पवासिए से णं तओ लट्ठे कयकज्जे अणहसमग्गे पुनरवि नियगगिहं हव्वमागए कयबलिकम्मे कयकौयमंगलपायच्छित्ते सव्वालंकारविभूसिए मणुन्नं थालिपागसुद्धं अट्ठारसवंजणाकुल भोयणं भुत्ते समाणे Page #81 -------------------------------------------------------------------------- ________________ 78 भगवतीअङ्गसूत्रं (2) 12/-/6/549 तंसि तारिसगंसि वासधरंसि वन्नओ महब्बले कुमारे जाव सयणोवयारकलिएताए तारिसियाए भारियाए सिंगारागारचारुवेसाए जाव कलियाए अनुरत्ताए अविरत्ताए मनानुकूलाए सद्धिं इढे सद्दे फरिसे जाव पंचविहे माणुस्सए कामभोगे पञ्चणुभवमाणे विह्र्ति। सेणंगोयमा! पुरिसेविउसमणकालसमयंसिकेरिसयंयासोक्खं पञ्चणुब्भवमाणो विहरति ओरालंसमणाउसो!, तस्सणंगोयमा! पुरिसस्स कामभोगेहितो असुरिंदवज्जियाणंभवणवासीणं देवाणं एत्तो अनंतगुणविसिट्टतराए चेव कामभोगा, असुरिंदवज्जियाणं भवणवासियाणं देवाणं कामभोगेहितो असुरकुमाराणं देवाणं एत्तो अनंतगुणविसिट्टतराए चेव काम्भोगा। असुरकुमाराणं देवाणं कामभोगेहितो गहगणनक्खत्ततारारूवाणं जोतिसियाणं देवाणं एत्तोअनंतगुणविसिट्टतराएचेव कामभोगा, गहगणनक्खत्तजाव कामभोगेहितोचंदिमसूरियाणं जोतिसियाणं जोतिसराईणं एत्तो अनंतगुणविसिट्टयरा चेव कामभोगा, चंदिमसूरियाणं गोयमा जोतिसिंदा जोतिसरायाणो एरिसे कामभोगे पच्चणुब्भवमाणा विर्ह्ति। सेवं भंते ! सेवं भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव विह्रि॥ .... वृ. 'चंदस्से त्यादि, 'पढमजोव्वणुट्ठाणबलत्थेत्ति प्रथमयौवनोत्थाने' प्रथमयौवनोद्गमे यदलं-प्राणस्तत्र यस्तिष्ठति स तथा 'अचिरवृत्तविवाहकजे' अचिरवृत्तविवाहकार्य 'वन्नओ महाबलेऽत्ति महाबलोद्देशके वासगृहवर्णको दृश्य इत्यर्थः 'अनुरत्ताएऽत्ति अनुरागवत्या 'अविरत्ताएऽत्ति विप्रियकरणेऽप्यविरक्तया 'मनानुकूलाएऽत्ति पतिमनसोऽनुकूलवृत्तिकया 'विउसमणकालसमयंसित्ति व्यवशमनं-पुंवेदविकारोपशमस्तस्य यः कालसमयः स तथा तत्र रतावसान इत्यर्थः । इति भगवता पृष्टो गौतम आह-'ओरालं समणाउसोऽत्ति, 'तस्सणं गोयमा पुरिसस्स कामभोगेहितो' इहाग्रेतनः 'एत्तोऽत्तिशब्दोयोज्यतेततश्चैतेभ्यौक्तस्वरूपेभ्योव्यन्तराणां देवानाम-नन्तगुणविशिष्टतया चैव कामभोगा भवन्तीति, क्वचित्तु एत्तोशब्दो नाभिधीयते । शतकं-12 उद्देशकः-6 समाप्तः -शतकं-12 उद्देशकः-7:वृ. अनन्तरोद्देशक चन्द्रादीनामतिशयसौख्यमुक्तं, तेच लोकस्यांशे भवन्तति लोकांशे जीवस्य जन्ममरणवक्तव्यताप्ररूपणार्थः सप्तमोद्देशक उच्यते, तस्य चेदमादिसूत्रम् मू. (550) तेणं कालेणं 2 जाव एवंवयासी-केमहालएणंभंते! लोए पन्नत्ते?, गोयमा महतिमहालए लोए पन्नत्ते, पुरच्छिमेणंअसंखेजाओजोयणकोडाकोडीओदाहिणेणं असंखिजाओ एवं चेव एवं पञ्चच्छिमेणवि एवं उत्तरेणवि एवं उर्दपि अहे असंखेजाओ जोयणकोडाकोडीओ आयाम्विक्ख्ण्भेन्न्ण्। एयंसिणं भंते ! एमहालगंसि लोगंसि अत्थि केइ परमाणुपोग्गलमेत्तेवि पएसे जत्थ णं अयंजीवे नजाएवानमए वावि?, गोयमा! नोइणढे समढे, सेकेणटेणंभंते! एवंवुच्चइएयसि णंएमहालगंसि लोगंसि नत्थि केइ परमाणुपोग्गलमेतेतवि पएसे जत्थणंअयंजीवेन जाए वान मए वावि? गोयमा! से जहानामए-केइ पुरिसे अयासयस्सएगंमहं अयावयं करेजा, सेणंतत्थ जहन्नेणं एक्कोवा दो वा तिन्नि वा उक्कोसेणं अयासहस्संपक्खिवेजाताओणंतत्थपौरगोयराओ पुरपाणियाओ जहन्नेणं एगाहं वा बियाहं वा तियाहं वा उक्कोसेणं छम्मासे प्रिव्सेजा। Page #82 -------------------------------------------------------------------------- ________________ 79 शतकं-12, वर्गः:, उद्देशकः-7 ___ अस्थिणंगोयमा! तस्सायावयस्स केई परमाणुपोग्गलमेत्तेविपएसेजेणंतासिंअयाणं उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा चम्मेहिं वा रोमेहिं वा सिंगेहिं वा खुरेहिं वा नहेहिं वा अनाकंतपुव्वे भवै? भगवं! नोतिणढे समझे, होजाविणंगोयमा! तस्सायावयस्स केईपरमाणुपोग्गलमेत्तेवि पएसेजेणंतासिं अयाणंउच्चारेण वाजाव नहेहिं वा अणकंतपुव्वे नो चेवणंएयंसि एमहालगंसि लोगंसि लोगस्स य सासयं भावं संसारस्स य अनादिभावं जीवस्स य निच्चभावं कम्मबहुत्तं जम्मणमरणबाहुलंच पडुच्च नत्थि केइ परमाणुपोग्गलमेत्तेवि पएसे जत्थणं अयंजीवे न जाए वा नमए वावि, से तेणडेणं तं चेव जाव न मए वावि । - वृ. 'teNa'mityAdi, 'परमाणुपोग्गलमेत्तेवित्ति इहापि सम्भावनायां 'ayAsayassa'tti षष्ठयाश्चतुर्थ्यःत्वाद् अजाशताय 'अयावयंति अजाव्रजम् अजावाटकमित्यर्थः 'उक्कोसेणं अयासहस्सं pakkhiveja'tti यदिहाजाशतप्रायोग्ये वाटके उत्कर्षेणाजासहस्रप्रक्षेपणमभिहितं तत्तासामति- सङ्कीर्णतयाऽवस्थानख्यानार्थःमिति, 'पउमरगोयराओ पौरपाणीयाओऽत्ति प्रचुरचरणभूमयः प्रचुरपानीयाश्च, अनेन च तासांप्रचुरमूत्रपुरीषसम्भवो बुभुक्षापिपासाविरहेण सुस्थतया चिरंजीवित्वं चोक्तं nahehiva'ttinakhAH-खौराग्रभागास्तैः "नोचेवणंएयंसिएमहालयंसि लोगंसि' इत्यस्य 'अस्थिकेइ परमाणुपोग्गलमेत्तेविपएसे' इत्यादिना पूर्वोक्ताभिलापेन सम्बन्धः महत्वाल्लोकस्य, कथमिदमिति चेदत आह 'लोगस्सेऽत्यादिक्षयिणो ह्येवंनसंभवतीत्यत उक्तलोकस्य शाश्वतभावंप्रतीत्येतियोगः, शाश्वतत्वेऽपि लोकस्य संसारस्य सादित्वे नैवं स्यादित्यनादित्वं तस्योक्तं, नानाजीवापेक्षया संसारस्यानादित्वेऽपि विवक्षितजीवस्यानित्यत्वे नोक्तोऽर्थः स्यादतो जीवस्य नित्यत्वमुक्तं, नित्यत्वेऽपि जीवस्य कर्माल्पत्वे तथाविधसंसरणाभावत्रोक्तं वस्तु स्यादतः कर्मबाहुल्यमुक्तं, कर्मबाहुल्येऽपि जन्मादेरल्पत्वे नोक्तोऽर्थः स्यादिति ज्ञ्मादिबाहुल्य्मुक्त्मिति। एतदेव प्रपञ्चयन्नाह 'भू (551) कति णं भंते! पुढवीओ पन्नताओ?, गोयमा ! सत्त पुढवीओ पन्नत्ताओ जहा पढमसएपंचमौद्देसए तहेव आवासा ठावेयव्वा जाव अनुत्तरविमाणेत्तिजाव अपराजिए सव्वट्ठसिद्धे । अयन्नं भंते ! जीवे इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि पुढविकाइयत्ताए जाव वणस्सैकाइयत्ताए नरगत्ताए नेरइयत्ताए उववन्नपुवे?, हंता गोयमा! असैंगोयमा! अदुवाअनंतखुत्तो, अयन्नं भंते! जीवे सक्करप्पभाए पुढवीए पणवीसा एवं जहा रयणप्पभाए तहेव दो आलावगा भाणियव्वा, एवं जाव घूम्प्प्भाए। अयन्नं भंते ! जीवे तमाए पुढवीए पंचूणे निरयावाससयसहस्से एगमेगंसि सेसं तं चेव, अयन्नं भंते! जीवे अहेसत्तमाए पुढवीएपंचसुअनुत्तरेसुमहतिमहालएसुमहानिरएसु एगमेगंसि निरयावासंसि सेसंजहारयणप्पभाए, अयन्नं भंते! जीवे चोसठ्ठीए असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि पुढविकाइयत्ताए जाव वणस्सैकाइयत्ताए देवत्ताए देवीत्ताए आसणसयणभंडमत्तोवगरणत्ताए उववन्नपुव्वे ?, हंता गोयमा! जाव अनंत खुत्तो । सव्वजीवाविणं भंते! एवं चेव, एवं थणियकुमारेसु, नाणत्तंआवासेसु, आवासा पुव्वभ Page #83 -------------------------------------------------------------------------- ________________ 80 भगवतीअङ्गसूत्रं (2) 12/-/7/551 णिया, अयन्नंभंते! जीवे असंखेज्जेसु पुढविक्काइयावाससयसहस्सेसुएगमेगंसि पुढविकाइयावासंसि पुढविकाइयत्ताएजाव वण0 उववनपुव्वे?, हंता गोयमा! जावानंत खुत्तो एवं सव्वजीवावि एवं जाव वणस्सैकाइएसु । अयन्नं भंते! जीवे असंखेज्जेसु बेंदियावाससयसहस्सेसु एगमेगंसि वेदियावासंसि पुढविकाइयत्ताए जाव वणस्सैकाइयत्ताए बेइंदियत्ताए उववन्नपुव्वे ?, हंता गोयमा ! जाव खुत्तो, सव्वजिवावि णं एवं चेव एवं जाव मणुस्सेसु, नवरं तांदियएसु जाव वणस्सैकाइयत्ताए तेंदियत्ताए चौरिदिएसु चौरिदियत्ताए पंचिंदियतिरिक्खजोणिएसु पंचिंदियतिरिक्खजोणिएसुपंचिंदियतिरिक्खजोणियत्ताए मणुस्सेसुमणुस्सत्ताएसेसंजहा बेंदियाणं वाणमंतरजोइसियसोहम्मीसाणेसुयजहाअसुरकुमाराणं, अयन्नं भंते! जीवेसणंकुमारे कप्पे बारसस विमाणावाससयसहस्सेसु एगमेगंसि विमाणियावासंसि पुढविकाइयत्ताए सेसं जहा असुरकुमाराणं जाव अनंतखुत्तो, नो चेव णं देवीत्ताए, एवं स्व्व्जीवावि॥ एवंजाव आणयपाणएसु, एवंआरणच्चुएसुवि, अयनं भंते! जीवे तिसुविअट्ठारसुत्तरेसु गेविजविमाणावाससयेसु एवं चेव, अयन्नं भंते ! जीवे पंचसु अनुत्तरविमाणेसु एगमेगंसि अनुत्तरविमाणंसिपुढवितहेव जावानंतखुत्तोनो चेवणंदेवत्ताएवादेवीत्ताएवाएवंसव्वजीवावि ___ अयन्नभंते! जीवेसव्वजीवाणंनाइत्ताए पियत्ताएभाइत्ताए भगिनित्ताएभज्जत्ताए पुत्तत्ताए घूयत्ताए सुण्हत्ताए उववन्नपुव्वे ?, हंता गोयमा ! असई अदुवा अनंतखुत्तो, सव्वजीवाविणं भंते ! इमस्स जीवस्स माइत्ताए जाव उववन्नपुवे?, हंता गोयमा! जाव अनंतखुत्तो, अयन्नं भंते ! जीवे सव्वजीवाणं अरित्ताए वेरियत्ताए घायकत्ता वहगत्ताए पडिनीयत्ताए पञ्चामित्तत्ताए उववनपुवे?, हंता गोयमा! जीवा अनंतखुत्तो, सव्वजीवाविणं भंते ! एवं चेव्॥ अयन्नं भंते ! जीवे सव्वजीवाणं रायत्ताए जुवरायत्ताए जाव सत्यवाहत्ताए उववन्नपुब्वे हंता गोयमा! असतिं जाव अनंतखुत्तो, सव्वजीवाणं एवं चेव । अयन्नं भंते! जीवे सव्वजीवाणंदासत्ताए पेसत्ताए भयगत्ताएभाइल्लगत्ताए भोगपुरिसत्ताए सीसत्ताए वेसत्ताए उववन्नपुव्वे?, हंतागोयमा! जाव अनंतखुत्तो, एवंसव्वजीवाविअनंतखुत्तो सेवं भंते ! सेवं भंतेत्ति जाव विह्रि। वृ. 'कै Na'mityAdi, 'नरगत्ताएऽत्ति नरकावासपृथिवीकायिकतयेत्यर्थः 'असइंति असकृद्-अनेकशः 'aduva'tti अथवा अनंतखुत्तोत्तिअनन्तकृत्वः-अनन्तवारान् असंखेज्जेसु puDhavikAiyAvAsasayasahassesu'tti इहासङ्ख्यातेषु पृथिवीकायिकावासेषु एतावतैव सिद्धेर्यच्छतसहस्रग्रहणंतत्तेषामतिबहुत्वख्यापनार्थं, नवरं teiMdiesu'ityAdi त्रीन्द्रियादिसूत्रेषुद्वीन्द्रियसूत्रात् त्रीन्द्रियचतुरिन्द्रियेत्यादिनैव विशेष इत्यर्थः । नोचेवणं देवीत्ताएऽत्तिईशानान्तेष्वेव देवस्थानेषु देव्य उत्पद्यन्ते सनत्कुमारादिषु पुनर्तेतिकृत्वा 'नोचेवणं देवीत्ताए' इत्युक्तं 'नो चेवणं देवत्ताए देवीत्ताए वत्ति अनुत्तरविमानेष्वनन्तकृत्वो देवा नोत्पद्यन्ते देव्यश्च सर्वथैवेति 'नो चेव Na'mityAdhuktamiti, 'अरित्ताएऽत्ति सामान्यतः शत्रुभावेन 'वेरियत्ताएऽति वैरिकः-शत्रुभावानुबन्धयुक्तस्तत्तया 'घायगत्ताएऽत्ति मारकतया 'वहगत्ताएऽत्ति व्यधकतया ताडकतयेत्यर्थः 'पडिनीयत्ताएऽत्ति प्रत्यनीकतया-कार्योपघातकतया 'पच्चामित्तत्ताएऽत्ति amitrshaaytyaa। 'दासत्ताएऽत्ति गृहदासीपुत्रतया 'पेसत्ताएऽत्ति प्रेष्यतया आदेश्यतया "भयगत्ताएऽत्ति Page #84 -------------------------------------------------------------------------- ________________ शतकं-12, वर्गः-, उद्देशकः-7 भृतकतयादुष्कालादीपोषिततया 'भाइलगत्ताएऽत्ति कृष्यादिलाभस्य भागग्राहकत्वेन 'भोगपुरिसताएऽत्ति अन्यैरुपार्जितार्थानां भोगकारिनरतया "सीसत्ताएऽत्ति शिक्षणीयतया 'वेसत्ताएऽत्ति द्वेस्स्य्त्येति। शतकं-12 उद्देशकः-7 समाप्तः -शतकं-12 उद्देशकः-8:वृ. सप्तमे जीवानामुत्पत्तिश्चिन्तिता, अष्टमेऽपि सैव भङ्गयन्तरेण चिन्त्यते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (552) तेणं कालेणं तेणं समएणं जाव एवं वयासी-देवे णं भंते ! महड्डीए जाव महेसक्खे अनंतरं चयं चैत्ता बिसरीरेसु नागेसु उववजेजा हंता गोयमा! उव्व्जेजा। सेणं तत्थ अच्चियवंदियपूइयसक्कारियसम्माणिए दिव्वे सच्चे समोवाए संनिहियपाडिहरे याविभवेजा?, हंता भ्वेजा। सेणं भंते! तओहिंतो अनंतरं उव्वट्टित्ता सिझेजावुझेजा जाव अंतं करेज्जा ?, हंता सिज्झिज्जा जाव अंतं क्रेजा। देवेणं भंते ! महड्डीए एवं चेव जाव विसरीरेसुमणीसु उववजेजा, एवं चेव जहा नागाणं देवेणंभंते! महड्डीएजाव बिसरीरेसुरुक्खेसु उववज्जेज्जा ?, हंता उववज्जेज्जा एवं चेव, नवरं इमं नाणत्तंजाव सन्निहियपाडिहेरे लाउल्लोइयमहित्ते याविभवेजा?, हंता भवेज्जा सेसंतं चेव जाव अंतं क्रेजा। वृ. 'teNa'mityAdi, 'बिसरीरेसुत्तिद्वेशरीरे येषांतेद्विशरीरास्तेषु, ये हि नागशरीरं त्यक्त्वा मनुष्यशरीरमवाप्य सेत्स्यन्तितेद्विशरीराइति, नागेसुत्तिसप्रपेषुहस्तिषुवा 'tattha'ttinAgajanmani यत्र वा क्षेत्रेजातः 'अच्चिएऽत्यादि, इहार्चितादिपदानांपञ्चानां कर्मधारयः तत्र चार्चितश्चन्दनादिना वन्दितः स्तुत्यापूजितः पुष्पादिना सत्कारितो-वस्त्रादिना सन्मानितःप्रतिपत्तिविशेषेण 'दिव्वेत्ति प्रधानः 'सच्चेऽत्ति स्वप्नादिप्रकारेण तदुपदिष्टस्यावितथत्वात् 'सच्चोवाएऽत्ति सत्यावपातः सफलसेव इत्यर्थः, कुत एतत् ? इत्याह 'सन्निहियपाडिहेरे तिसन्निहितं-अदूरवर्तिप्रातिहार्य पूर्वसङ्गतिकादिदेवताकृतंप्रतिहारकर्म यस्य स तथा 'मणीसुत्ति pRthivIvAkAyavikAreSu'lAulloiyamahie'tti 'लाइयं तिछगणादिना भूमिकायाः संमृष्टीकरणं 'उल्लोइयं ति सेटिकादिना कुड्यानां धवलनं एतेनैव द्वयेन महितो यः स तथा, एतच्च विशेषणं वृक्षस्य पीठापेक्षया, विशिष्टवृक्षा हि बद्धपीठा भवन्तीति । मू. (553) अहं भंते! गोलंगूलवसभे कुक्कडवसभेमंडुक्कवसभेएएणं निस्सीला निव्वया निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमट्टितीयंसि नरगंसि नेरइयत्ताए उव्व्जेजा। समणे भगवं महावीरे वागरेइ-उववजमाणे उवन्नेत्ति वत्तव्वं सिया। अहं भंते ! सीहे वग्धे जहा उस्सप्पिणीउद्देसए जाव परस्सरे एएणं निस्सीला एवं चेव जाव वत्तव्वं सिया, अह भंते ! ढंके कंके विलए मग्गुए सिखीए, एएणं निस्सीला0, सेसंतंचेव जाव वत्तव्वं सिया। सेवं भंते ! सेवं भंते ! जाव विहरै । Page #85 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 12/-/8/553 वृ. 'गोलंगूलवसभे' त्ति गोलाङ्गूलानां वानराणां मध्ये महान् स एव वा विदग्धो विदग्धपययत्वाद्वृषभशब्दस्य एवं कुर्कुटवृषभोऽपि एवं मण्डूकवृषभोऽपि, 'निस्सील 'त्ति समाधानरहिताः 'nivvaya'tti अणुव्रतरहिताः 'nigguNa'tti गुणव्रतैः क्षमादिभिर्वा रहिताः 'नेरइयत्ताए उववज्जेज्जा' इति प्रश्नः, इह च 'उववज्रेज्जा' इत्येतदुत्तरं तस्य चासम्भवमाशङ्कमानस्तत्परिहारमाह * 'समणे' इत्यादि, असम्भवश्चैवं यत्र समये गोलाङ्गूलादयो न तत्र समये नारकास्ते अतः कथं ते नारकतयोत्पद्यन्ते इति वक्तव्यं स्याद् ? अत्रोच्यते - श्रमणो भगवान् महावीरो न तु * जमाल्यादि एवं व्याकरोति - यदुत उत्पद्यमानमुत्पन्नमिति वक्तव्यं स्यात्, क्रियाकालनिष्ठाकालयोरभेदाद्, अतस्ते गोलाङ्गूलप्रभृतयो नारकतयोत्पत्तुकामा नारका एवेतिकृत्वा सुट्ठूच्यते ऽनेरइयत्ताए uvavajjejja'tti, 'उस्सप्पिणिउद्देसए' त्ति सप्तमशतस्य षष्ठ इति ॥ शतकं - 12, उद्देशकः-8 समाप्तः 82 -: शतकं - 12 उद्देशकः - 9: वृ. अष्टमोद्देशके देवस्य नागादिषूत्पत्तिरुक्ता नवमे तु देवा एव प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (554) कैविहा णं भंते! देवा पन्नत्ता ?, गोयमा ! पंचविहा देवा पन्नत्ता, तंजहा- भवियदव्वदेवा 1 नेरदेवा 2 धम्मदेवा 3 देवाहिदेवा 4 भावदेवा 5, से केणट्टेणं भंते! एवं बुच्चै भवियदव्वदेवा भवियदव्वदेवा ?, गोयमा ! जे भविए पंचिंदियतिरिक्खजणिए वा मस्से वा देवेसु उववजित्तए से तेणट्टेणं गोयमा ! एवं वुच्चै भवियदव्वदेवा 2 / सेकेणट्टेणं भंते! एवं वुच्चै नरदेवा नरदेवा ?, गोयमा ! जे इमे रायाणो चाउरंतचक्कवट्टी उप्पन्नसमत्तचक्करयणप्पहाणा नवनीहीपइणो समिद्धकोसा बत्तीसं रायवरसहस्णुजायमग्गा सागरवरमेहलाहिवणो मणुस्सिदा से तेणट्टेणं जाव नरदेवा 2 / सेकेणणं भंते! एवं वृच्चै धम्मदेवा धम्मदेवा ?, गोयमा ! जे इमे अनगारा भगवंतो ईरियासमिया जाव गुत्तबंभयारी से तेणट्टेणं जाव धम्मदेवा 2 / भंते! एवं वृच्च देवाधिदेवा देवाधिदेवा ?, गोयमा ! जे इमे अरिहंता भगवंतो उप्पन्ननाणदंसणधरा जाव सव्वदरिसी से तेणट्टेणं जाव देनाधिदेवा 2 / सेकेणणं भंते! एवं वृच्चै - भावदेवा भावदेवा ?, गोयमा ! जे इमे भवणवैवाणमंतरजोइसवेमाणिया देवा देवगतिनामगोयाई कम्माइं वेदेंति से तेणट्टेणं जाव भावदेवा । वृ. 'कैविहाण 'मित्यादि, दीव्यन्ति - क्रीडां कुर्वन्ति दीव्यन्ते वा - स्तूयन्ते वाऽऽराध्यतयेति देवाः 'भवियदव्वदेव' त्ति द्रव्यभूता देवा द्रव्यदेवाः, द्रव्यता चाप्राधान्याद्भूतभावित्वाद्भाविभावत्वाद्वा, तत्राप्राधान्याद्देवगुणशून्या देवा द्रव्यदेवा यथा साध्वाभासा द्रव्यसाधवः, भूतभावपक्षे तु भूतस्य देवत्वपर्यायस्य प्रतिपन्नकारणा भावदेवत्वाच्युता द्रव्यदेवाः, भाविभावपक्षे तु भाविनो देवत्वपर्यायस्य योग्या देवतयोत्पस्यमाना द्रव्यदेवाः, तत्र भाविभावपक्षपरिग्रहार्थः माह - भव्याश्च ते द्रव्यदेवाश्चेति भव्यद्रव्यदेवाः । 'नरदेव' त्ति नराणां मध्ये देवा - आराधयाः क्रिडाकान्त्यादियुक्ता वा नराश्च ते देवाश्चेति वा नरदेवाः, 'धम्मदेव 'त्ति धर्मेण - श्रुतादिना देवा Page #86 -------------------------------------------------------------------------- ________________ शतकं-12, वर्गः-, उद्देशकः-9 धर्मप्रधानावादेवाधर्मदेवाः, devAideva'tti देवान् शेषानतिक्रान्ताः पारमार्थिःकदेवत्वयोगाद्देवा देवातिदेवाः, 'devAhideva'tti क्वचिद्दश्यते तत्र च देवानामधिकाः पारमार्थिःकदेवत्वयोगाद् देवा देवाधिदेवाः, 'bhAvadeva'tti भावेन-देवगत्यादिकर्मोदयजातपर्यायेण देवा भावदेवाः । 'जेभविए' इत्यादि,इहजातौ एकवचनमतोबहुवचनार्थे व्याख्येयं, ततश्चयेभव्याः योग्याः पञ्चेन्द्रियतिर्यग्योनिका वा मनुष्या वा देवेषूत्पत्तुंते यस्माद्भाविदेवभावा इति गम्यं अथ 'तेनार्थेन' तेन कारणेन हे गौम ! तान् प्रत्येवमुच्यते-भव्यद्रव्यदेवा इति । 'जे इमे' इत्यादि, 'cAuraMtacakkavaTTi'tti चतुरन्ताया भरतादिपृथिव्या एते स्वामिन इति चातुरन्ताः चक्रण वर्तनशीलत्वाचक्रवर्तिनस्ततः कर्मधारयः, चतुरन्तग्रहणेन च वासुदेवादीनां व्युदासः, त यस्मादिति वाक्यशेषः 'uppannasamattacakkarayaNappahANa'tti आर्षत्वानिर्देशस्योत्पन्नं समस्तरलप्रधानं चक्र येषां ते तथा 'सागरवरमेहलाविहइणोऽत्ति सागर एव वरा मेखला-काञ्ची यस्याः सा सागरवरमेखला-पृथ्वी तस्या अधिपतयो येते तथा, सागरमेखलान्तपृथिव्यधिपतय इति भावः, सेतेणटेणं तिअथ 'तेनार्थेन तेन कारणेन गौतम! तान प्रत्येवमुच्यते नरदेवा इति। ___'जे इमे' इत्यादि, ये इमेऽनगारा भगवन्तस्ते यस्मादिति वाक्यशेषः ईर्यासमिति इत्यादि 'से तेणटेणं ति अथ तेनार्थेन गौतम ! तान् प्रत्येवमुच्यते धर्मदेवा इति । 'जे इमे' इत्यादि, ये इमेऽर्हन्तो भगवन्तस्ते यस्मादुत्पन्नज्ञानदर्शनधरा इत्यादि 'seteNaTeNaM'tiatha तेनार्थेन तान्प्रति गौतम एवमुच्यते-देवातिदेवाइति । 'जे इमेऽइत्यादि, ये इमे भवनपतयस्ते यस्माद्देवगतिनागोत्रे कर्मणी वेदयन्ति अनेनार्थेन तान्प्रत्येवमुच्यते-भावदेवा इति । एवं देवान्प्ररूप्य तेषामेवोत्पादं प्ररूपयन्नाह मू. (555) भवियदव्वदेवाणंभंते! कओहिंतो उववजंति? किं नेरइएहिंतो उववजंति तिरिक्ख0 मणुस्स0 देवेहिंतो उववजंति ?, गोयमा ! नेरइएहिंतो उववजंति तिरि0 मणु0 देवेहिंतोवि उववज्रतिभेदोजहा वक्कतीए सव्वेसु उववाएयव्वाजाव अणुत्तरोववाइयत्ति । नवरं असंखेज्जवासाउयाकम्मभूमगांतर दीवसव्वट्ठीसिद्धवजजावापराजियदेवे-हिंतोविउववजंति, नो सव्वट्ठसिद्धदेवेहिंतो उववजंति । नरदेवाणं भंते ! कओहिंतो उववज्जं-ति ? किं नेरतिए0 पुच्छा, गोयमा! नेरतिएहितो वि उववजंति नो तिरि0 नो मणु0 देवेहिंतोवि उववजंति । जै नेरइएहिंतो उववजंति किं रयणप्पभापुढविनेरइएहिंतो उववजंति जाव अहे सत्तमापुढविनेरइएहित उववजंति ?, गोयमा! रयणप्पभापुढविनेरइएहितउववज्जंति नो सक्करजाव नो अहेसत्तमापुढविनेरइएहिंतो उवचजंति । जैदेवेहितौववजंतिकिंभवणवासिदेवेहितो उववजंति वाणमंतर0जोइसिय0 वैमाणियदेवेहितौववजंति?, गोयमा! भवणवासिदेवेहितोवि उववजंति वाणमंतर एवं सव्वदेवेसु अववाएयव्वा वक्कतीभेदेणं जाव स्व्व्त्त्त्थ्सिद्ध्त्ति। धम्मदेवाणंभंते!कओहिंतौववज्रतिवाणमंतर एवंसव्वदेवेसूववाएयव्वा वक्कतीभेदेणं जाव सव्वट्ठसिद्धत्ति, नवरं तमा अहेसत्तमाए नो उववाओ असंखिज्जवासाउयाकम्मभूमगांतरदीवगवजेसु ॥ देवानुधिदेवाणं भंते ! कतोहिंतो उवजंति किं नेरइएहितो उववजंति ? पुच्छा, गोयमा ! नेरइएहिंतो उववजंति नो तिरि0 नो मणु0 देवेहितोवि उववजंति । जै नेरइएहितो एवं तिसु पुढवीसु उववजंति संसाओ खोडेयव्वाओ, जै देवेहितो, Page #87 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं (2) 12/-/9/555 वेमाणिएसुसव्वेसु उववजंति जाव सव्वट्ठसिद्धत्ति, सेसा खोडेयव्वा । भावदेवा णं भंते ! कओहिंतो उववजंति?, एवं जहा वक्कतीए भवणवासीणं उववाओ तहा भान्निय्व्वो। वृ. 'भवियदव्वदेवाणंभंते!' इत्यादि, भेदोऽत्ति 'जइनेरइएहितउववजंतिकिंरयणप्पभापुढविनेरइएहितो' इत्यादि भेदो वाच्यः, 'जहा वक्तीएऽत्ति यथाप्रज्ञापनाषष्ठपदे, नवरमित्यादि, 'asaMkhejavAsAuya'tti असङ्ख्यातवर्षायुष्काः कर्मभूमिजाः पञ्चेन्द्रियतिर्यग्मनुष्याअसङ्ख्यातवर्षायुषामकर्मभूमिजादीनां साक्षादेव गृहीतत्वात् एतेभ्यश्चोदृत्ता भव्यद्रव्यदेवा न भवन्ति, भावदेवेष्वेव तेषामुत्पादात्, सर्वार्थःसिद्धिकास्तु भव्यद्रव्यसिद्ध एव भवन्तीत्यत एतेभ्योऽन्यो सर्वे भव्यद्रव्यदेवतयोत्पादनीया इति, धर्मदेवसूत्रे 'navara'mityAdi, 'tama'tti षष्ठपृथिवी तत उद्वृत्तानां चारित्रं नास्ति, तथाऽघःसप्तम्यास्तेजसो वायोरसङ्घयेयवर्षायुष्ककर्मभूमि-जेभ्योऽकर्मभूमिजेभ्योऽन्तरद्वीपजेभ्यश्चोदृत्तानां मानुषत्वाभावान्न चारित्रं, ततश्च न धर्मदेवत्वमिति देवाधिदेवसूत्रे ऽतिसु पुढवीसु uvavajaMti'tti तिसृभ्यः पृथिवीभ्य उद्वृत्ता देवातिदेवा उत्पद्यन्ते ऽसेसाओ खोडेयव्वाओऽत्ति शेषाः पृथिव्यो निषेधयितव्या इत्यर्थः ताभ्य उद्वृत्तानां देवाधिदेव-त्वस्याभावादिति । 'भावदेवा णमित्यादि, इह च बहुतरस्थानेभ्य उद्वृत्ता भवनवासितयोत्पद्यन्ते असज्ञिनामपि तेषूत्पादाद् अत उक्तं 'जहा वकंतीए भवणवासीणं उववाओऽइत्यादि । / अथ तेषामेव स्थितिं प्ररूपयन्नाह . मू. (556) भवियदव्वदेवाणं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि प्लिओव्माइण्। नरदेवाणं पृच्छा गोयमा! जहन्नेणं सत्तवाससयाइंउक्कोसेणंचौरासीईपुव्वसयसहस्साई धम्मदेवाणं भंते ! पुच्छा, गोयमा ! जहन्नेणं अतोमुहुत्तं उक्कोसेणं देसूणा पुब्बकोडी, देवाधिदेवाणं पुच्छा गोयमा! जहन्नेणं बावत्तरिंवासाइं उक्कोसेणं curaasiiiNpuvvsyshssaaiN| भावदेवाणं पुच्छा गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं साग्रोव्माई। वृ. bhaviyadavvadevANa'mityAdi, 'जहन्नेणंअंतोमुहुत्तं तिअन्तर्मुहूर्तायुषः पञ्चेन्द्रियतिरश्चो देवेषूत्पादाद्भव्यद्रव्यदेवस्य जघन्याऽन्तर्मुहूर्त्तस्थिति, 'उक्कोसेणं तिन्नि पलिओवमाईति उत्तरकुर्वादिमनुजादीनां देवेष्वेवोत्पादात् ते च भव्यद्रव्यदेवाः तेषांचोत्कर्षतो यथोक्ता स्थितिरिति । 'सत्त वाससयाईति यथा ब्रह्मदत्तस्य 'चौरासीपुव्वसयसहस्साईति यथा भरतस्य । धर्मदेवानां जहन्नेणंअंतोमुहुत्तंतियोऽन्तर्मुहूर्तावशेषायुश्चारित्रं प्रतिपद्यतेतदपेक्षमिदं, 'उक्कोसेणंदेसूणा puvvakoDI'tituyo देशोनपूर्वोकोट्यायुश्चारित्रप्रतिपद्यतेतदपेक्षमिति, ऊनता चपूर्वकोट्या अष्टाभिर्वषैः अष्टवर्षस्येव प्रव्रज्याहत्वात्, यच्च षड्वर्षस्त्रिवर्षोवा प्रव्रजितोऽतिमुक्तको वैरस्वामी वा तत्कादाचित्कमिति न सूत्रावतारीति । देवाधिदेवानां 'जहन्नेणं बावत्तरि वासाइंति श्रीमन्महावीरस्येव 'उक्कोसेणं छौरा सीइ पुव्वसयसहस्साइंति ऋषभस्वामिनो यथा भावदेवानां 'जहन्नेणं दस vAsasahassAI'ti यथा व्यन्तराणां 'उक्कोसेणं तेत्तीसं सागरोवमाइंति यथा सर्वार्थःसिद्धदेवानां ॥अथ् तेषामेव विकुर्वणां प्ररूपयन्नाह । For Pre Page #88 -------------------------------------------------------------------------- ________________ शतकं - 12, वर्गः, उद्देशक:- 9 85 मू. (557) भवियदव्वदेवा णं भंते! किं एगत्तं पभू विउव्वित्तए पुहुत्तं पभू विउव्वित्तए गोयमा ! एगत्तंपि पभू विउब्वित्तए पुहुत्तंपि पभू विउव्वित्तए, एगत्तं विउव्वमाणे एगिंदियरूवं वा जाव पंचिंदियरूवं वा पुहुत्तं विउव्वमाणे एगिंदियरूवाणि वा जाव पंचिंदियरूवाणि वा ताई संखेजाणिवा असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा सरिसाणि वा असरिसाणि वा विउव्वंति विउव्वित्ता तओ पच्छा अप्पणो जहिच्छियाइं कज्जाई करेति एवं नरदेवावि, एवं धम्मदेवावि देवाधिदेवाणं पुच्छा, गोयमा ! एगत्तंपि पभू विउव्वित्तए पुहुत्तंपि पभू विउव्वित्तए नो चेव णं संपत्तीए विउव्विंसु वा विउव्विंति वा वा विउव्विस्संति वा । भावादेवाणं पुच्छा जहा भवियदव्वदेवा । वृ. 'भवियव्वदव्वदेवा ण 'मित्यादि 'एगत्तं पभू विउव्वित्तए' त्ति भव्यद्रव्यदेवो मनुष्यः पञ्चेन्द्रियतिर्यग्वा वैक्रियलब्धिसम्पन्नः 'एकत्वम्' एकरूपं 'प्रभुः' समर्थों विकुर्वयितुं 'पुहुत्तं 'ति नानारूपाणि, देवाधिदेवास्तु सर्वथा औत्सुक्यवर्जितत्वान्न विकुर्वते शक्तिसद्भावेऽपीत्य उच्यते-'नो चेव Na'mityAdi, 'संपत्तीए ऽत्ति वैक्रियरूपसम्पादनेन, विकुर्वणशक्तिस्तु विद्यते, तल्लब्भिमात्रस्य विद्यमानत्वात् । मू. (558) भवियदव्वदेणं भंते 1 अनंतरं उव्वट्टित्ता कहिं गच्छंति ? कहिं उववज्र्ज्जति ? किं नेरइएस उववज्रंति ? जाब देवेसु उववज्रंति ?, गोयमा ! नो नेरइएसु उववज्जंति नो तिरि0 नो मणु0 देवेसु उववज्जंति, जै देवेसु उववज्जति सव्वदेवेसु उववज्जंति जाव सव्वट्टसिद्धत्ति । नरदेवा णं भंते ! अनंतरं उवट्टित्ता पुच्छा, गोयमा ! नेरइएसु उववज्रंति नो तिरि0 नो मणु0 नो देवेसु उववज्जंति, जै नेरइएसु उववज्जंति0, सत्तसुवि पुढवीसु उववज्र्ज्जति । धम्मदेवा णं भंते ! अनंतरं पुच्छा, गोयमा ! नो नेरइएसु उववज्जेज्जा नो तिरि0 नो मणु0 देवेसु उववज्जंति, जै देवेसु उववज्ज्रंति किं भवणवासि पुच्छा, गोयमा ! नो भवणवासिदेवेसु उववज्जति नो वाणमंतर0 नो जोइसिय0 वैमाणियदेवेस उववज्रंति, सव्वेसु वेमाणिएसु उववज्रंति जाव सव्वट्ठसिद्धानुत्तरोववाइएसु जाव उववज्रंति, अत्थेगैया सिज्झंति जाव अंतं करेंति । देवाधिदेवा अनंतंर उववट्टित्ता कहिं गच्छति कहिं उववज्रंति ?, गोयमा ! सिज्झंति जाव अंतं करेति । भावदेवा णं भंते ! अनंतरं उव्वट्ठित्ता पुच्छ जहा वक्कंतीए असुरकुमाराणं उव्वट्टणा तहा भाणियव्वा । भवियदव्वदेवे णं भंते! भवियदव्वदेवेत्ति कालओ केवचिरं होइ ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई, एवं जहेव ठिई सच्चेव संचिट्ठणावि जाव भावदेवस्स, नवरं धम्मदेवस्स जह0 एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी । भवियदव्वदेवस्स णं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! जह0 दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं अनंतं कालं वणस्सैकालो । नेरदेवाणं पुच्छा, गोयमा ! जहन्त्रेणं सातिरेगं सागरोवमं उक्कोसेणं अनंतं कालं अवडुं पोग्गलपरियट्टं देसूणं । धम्म देवस्स णं पुच्छा, गोयमा ! जहन्त्रेणं पलिओवमपुहुत्तं उक्कोसेणं अनंतं कालं जाव अवडुं पोग्गलपरियट्टं देसूणं । देवाधिदेवाणं पुच्छा, गोयमा ! नत्थि अंतरं । भावदेवस्स णं पुच्छा, गोयमा ! जहन्नेणं Page #89 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 12/-/9/558 अंतोमुहत्तं उक्कोसेणं अनंतं कालं वणस्सैकालो । एएसिणंभंते ! भवियदव्वदेवाणं नरदेवाणं जाव भावदेवाण य कयरे 2 जाव विसेसाहिया वा ?, गोयमा! सव्वत्थोवा नरदेवा देवाधिदेवा संखेजगुणा धम्मदेवा संखेज्जगुणा भवियदव्वदेवा असंखेज्जगुणा भावदेवा असंखेज्जगुणा भावदेवा अस्ण्खेज्ज्गुन्ना। वृ.अथतेषामेवोद्वर्तनांप्ररूपयन्नाह-'भवियदव्वेऽत्यादि, इहचभविकद्रव्यदेवानांभाविदेव भवस्वभावनत्वान्नारकादिभवत्रयनिषेधः । नरदेवसूत्रेतु neraiesuuvavajaMti'ttiatyaktakAmabhogA नरदेवा नैरयिकेषूत्पद्यन्ते शेषत्रये तु तनिषेधः, तत्र च यद्यपि केचिच्चक्रवर्त्तिनो देवेषूत्पद्यन्ते तथाऽपि ते नरदेवत्वत्यागेन धर्मदेवत्व- प्राप्ताविति न दोषः, 'जहा वक्कंतीए असुरकुमाराणं uvvaTTaNAtahAbhANiyavva'ttiasurakumArA बहुषुजीवास्थानेषु गच्छन्तीतिकृत्वातैरतिदेशः कृतः, असुरादयो हीशानान्ताः पृथिव्यादिष्वपि गच्छन्तीति । / अथ तेषामेवानुबन्धं प्ररूपयन्नाह । _ 'भवियदव्वदेवेण मित्यादि, bhaviyadavvadevei'ttibhavyadravyadeva इत्यमुंपर्यायमत्यजनित्यर्थः 'jahanneNamaMtomuhutta'mityAdi पूर्ववदिति । एवं जहेव ठिई सच्चेव saMciTThANavi'tti 'एवम्' अनेन न्यायेन यैव 'स्थिति' भवस्थिति प्राग वर्णिता सैवैषां संस्थितिरपि तत्पर्यायानुबन्धोऽपीत्यर्थः, विशेषं त्वाह-'navara'mityAdi, धर्ममदेवस्य, जघन्येनैकं समयं स्थिति अशुभभावं गत्वा ततो निवृत्तस्य सुभभावप्रतिपत्तिसमयानन्तरमेव मरणादिति ॥अर्थ्तेस्सामेवान्त्र्ण् प्र्रूप्य्न्नाः। "भवियदव्वदेवस्सणंभंते!' इत्यादि, jahanneNaMdasavAsasahassAiMaMtomuttamamahiyAI'ti भव्यद्रव्यदेवस्यान्तरं जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्ताभ्यधिकानि, कथं ?, भव्यद्रव्यदेवो भूत्वादशवर्षसहस्रस्थितिषुव्यन्तरादिषूत्पद्य च्युत्वाशुभपृथिव्यादौ गत्वाऽन्तर्मुहूर्तस्थित्वापुनर्भव्यद्रव्यदेव एवोपजायत इत्येवं, एतच्च टीकामुपजीव्य व्याख्यातं, इह कश्चिदाह-ननु देवत्वाच्युतस्यानन्तरमेव भव्यद्रव्यदेवतयोत्पत्तिसम्भवाद्दशवर्षसहस्राण्येव जघन्यतस्यस्यान्तरं भवत्यतः कथमन्तर्मुहू-भ्यिधिकानितान्युक्तानि इति, अत्रोच्यते-सर्वजघन्यायुर्देवश्च्युतः सन्शुभपृथिव्यादिषूत्पद्य भव्यद्रव्यदेवेषूत्पद्यत इति टीकाकारमतभवसीयते, तथा च यथोक्तमन्तरं भवतीति, अन्ये पुनराहुः-इह बद्धायुरेव भव्यद्रव्यदेवोऽभिप्रेतस्तेन जघन्यस्थितिकाद्देवत्वाच्युत्वाऽन्तमुहूर्तस्थितिकभव्यद्रव्यदेवत्वेनोत्पन्नस्यान्तर्मुहूर्तोपर देवायुषोबन्धनायथोक्तमन्तरंभवतीति, अथवा भव्यद्रव्यदेवस्य जन्मनोर्मरणयोर्वाऽन्तरस्य ग्रहणाद् यथोक्तमन्तरमिति । 'naradevANa'mityAdi, 'जहन्नेणं साइरेगं सागरोवमंति, कथम् ?, अपरित्यक्तसङगाश्चक्रवर्त्तिनोनरकपृथिवीषूत्पद्यन्ते, तासुचयथास्वमुत्कृष्टस्थितयो भवन्ति, सातिरेकत्वंच नरदेवभवे चक्ररलोत्पत्तेरर्वाचीनकालेन द्रष्टव्यं, उत्कृष्टतस्तु देशोनं पुद्गलपरावर्तार्द्ध कथं?, चक्रवर्त्तित्वं हि सम्यग्दृष्टय एव निवर्तयन्ति, तेषां च देशोनापार्द्धपुद्गलपरावर्त एव संसारो भवति, तदन्त्यभवे च कश्चिन्नरदेवत्वं लभत इत्येवमिति । 'धम्मदेवस्स ण' मित्यादि, 'जहन्नेणं paliovamapuhattaM'ti, कथं ?, चारित्रवान् कश्चित् सौधर्मे पल्योपमपृथक्त्वायुष्केषूत्पद्य ततश्चयुतो धर्मदेवत्वं लभत इत्येवमिति, यच्च मनुजत्वे उत्पन्नश्चारित्रं विनाऽऽस्ते तदधिकमपि सत् पल्योपमपृथक्त्वेऽन्तर्भावितमिति । 'भावदेवस्स Na'mityAdi, 'जहन्नेणं aMtomuhuttaM'ti, कथं ?, भावदेवश्चयतोऽन्तर्मुहूर्तमन्यत्र स्थित्वा पुनरपि Page #90 -------------------------------------------------------------------------- ________________ शतकं-12, वर्गः-, उद्देशकः-9 भावदेवो जात इत्येवं जघन्येनान्तर्मुहूर्तमन्तरमिति ॥अथैतेस्सामेवाल्प्व्हुत्व्ण् प्ररूपयन्नाह मू. (559) एएसिणंभंते! भावेदेवाणंभवनवासीणं वाणमंतराणंजोइसियाणंवेमामियाणं सोहम्मगाणं जाव अच्चुयगामंगेवेजगाणं अनुत्तरोववाइयाण य कयरे 2 जाव विसेसाहिया वा गोयमा! सव्वत्थोवा अनुत्तरोववाइया भावदेवा उवरिमगेवेजाभावदेवा संखेनगुणामज्झिमगेवेजा संखेज्जगुणा हेट्ठिमगेवेज्जा संखेनगुणा अच्चुएकप्प देवा संखेनगुणाजावआणयकप्पे देवासंखेजगुणा एवं जहा जीवाभिगमे तिविहे देवपुरिसे अप्पाबहुयं जाव जोतिसिया भावदेवा असंखेनगुणा । सेवं भंते !2 / वृ. 'एएसि Na'mityAdi, 'सव्वत्थोवा naradeva'tti भरतैरवतेशु प्रत्येकं द्वादशानामेव तेषामुत्पत्तेर्विजयेषु च वासुदेवसम्भवात् सर्वेष्वेकदाऽनुत्पत्तेरति । 'देवाइदेवा saMkhejjaguNa'tti भरतादिषु प्रत्येकं तेषां चक्रवर्त्तिभ्यो द्विगुणतयोत्पत्तेर्विजयेषु च वासुदेवोपेतेष्वप्युत्पत्तेरिति । 'धम्मदेवा saMkhejaguNa'tti साधूनामेकदाऽपि कोटीसहस्रपृथक्त्वसद्भावादिति, भवियदव्वदेवा asaMkhejjaguNa'tti देशविरतादीनां देवगतिगामिनामसङ्ख्यातत्वात्, 'भावदेवा असंखेनगुणत्ति स्वरूपेणैव तेस्साम्तिभुत्वादिति॥ अथ भावदेवविशेषाणां भवनपत्यादीनामल्पबहुत्वप्ररूपणायाह-एएसि णमित्यादि, 'जहाजीवाभिगमेतिविहे' इत्यादि, इह च 'तिविहेऽत्ति त्रिविधजीवाधिकार इत्यर्थः देवपुरुषाणामल्पबहुत्वमुक्तंतथेहापि वाच्यं, तच्चैवं-'सहस्सारेकप्पे देवा असंखेज्जगुणा महासुक्केअसंखेजगुणा लंतए असंखेजगुणा बंभलोए देवा असंखेनगुणा माहिदे देवा असंखेज्जगुणा सणंकुमारे कप्पे देवाअसंखेज्जगुणाईसाणे देवाअसंखेज्जगुणा सोहम्मेदेवासंखेज्जगुणा भवणवासिदेवाअसंखेज्जगुणा वाणमंतरा देवा asNkhejjgunn'tti| शतकं-12 उद्देशकः-9 समाप्तः -शतकं-12 उद्देशकः-10:वृ.नवमोद्देशके देवा उक्तास्तेचात्मन इत्यात्मस्वरूपस्यभेदतोनिरूपणाय दशमोद्देशकमाह, तस्य चेदमादिसूत्रम् मू. (560) कैविहा णं भंते ! आया पन्नत्ता?, गोयमा ! अट्ठविहा आया पन्नत्ता, तंजहा-दवियाया कसायाया योगाया उवओगाया नाणाया दंसणाया चरित्ताया वीरियाया। जस्सणं भंते ! दवियाया तस्स कसायाया जस्स कसायाया तस्स दवियाया?, गोयमा! जस्स दवियाया तस्स कसायाया सिय अस्थि सिय नत्थि जस्स पुण कसायाया तस्स दवियाया नियमास्थि । जस्सणंभंते! दवियाया तस्स जोगाया? एवं जहा दवियाया कसायाया भणिया तहा दवियाया जोगाया भान्निय्व्वा। जस्स णं भंते ! दवियाया तस्स उवओगाया एवं सव्वत्थ पुच्छा भाणियव्वा, गोयमा! जस्स दवियाया तस्स उवओगाया नियमं अस्थि, जस्सवि उवओगाया तस्सवि दवियाया नियम अस्थि । जस्स दवियाया तस्सणाणाया भयणाएजस्स पुण नाणाया तस्सदवियाया नियमात्थि, जस्स दवियाया तस्स दसणाया नियमं अस्थि जस्सवि दंसणाया तस्स दवियाया नियमं अस्थि, जस्सदवियायातस्स चरित्ताया भयणाए जस्स पुण चरित्ताया तस्स दवियाया नियमास्थि, एवं Page #91 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 12/-/10/560 वीरियायाएवि smN। जस्सणंभंते! कसायाया तस्स जोगाया पुच्छा, गोयमा! जस्स कसायाया तस्सजोगाया नियमात्थि, जस्स पुण जोगाया तस्स कसायाया सियाथिसिय नस्थि, एवं उवओगायाएवि समंकसायाया नेयव्वा, कसायाया य नाणायाय परोप्परं दोवि भइयव्वाओ, जहा कसायायाय उवओगाया यतहा कसायायायदंसणायाय कसायायायचरित्तायाय दोविपरोप्परंभइयव्वाओ, जहा कसायायायजोगायायतहा कसायायायवीरियाया यभाणियव्वाओ, एवंजहा कसायायाए वत्तव्वया भणिया तहा जोगायाएवि उवरिमाहिं स्म्ण्भान्निय्व्वाओ। जहा दवियायाए वत्तव्वयाभणिया तहा उवयोगायाएवि उवरिल्लाहिं समंभाणियव्वा । - जस्स चरित्ता या सिय अस्थि सिय नत्थि जस्स पुण चरित्ताया तस्स नाणाया नियम अस्थि, नाणाया वीरियाया दोवि परोप्परं भयणाए । जस्स दंसणाया तस्स उवरिमाओ दोवि भयणाए, जस्सपुण ताओतस्सदंसणाया निय्मत्थि। जस्स चरित्तायातस्स वीरियाया नियम अस्थि जस्स पुण वीरियाया तस्स चरित्ताया सिय अस्थि सिय न्त्थि। एयासिणंभंते ! दवियायाणं कसायायाणं जाव वीरियायाण य कयरे 2 जाव विसेसा0 गोयमा! सव्वत्थोवाओ चरित्तायाओनाणायाओ अनतगुणाओ कसायाओ अनंत जोगायाओ vi0 वीरियायाओवि उवोगदवियदसणायाओ तिन्निवि तुल्लाओ vi0| वृ. 'कैविहा ण मिति, 'Aya'tti अतति-सन्ततं गच्छति अपरापरान् स्वपरपर्यायानित्यात्मा,अथवा अतधातोर्गमनार्थःत्वेन ज्ञानार्थःत्वादतति-सन्ततमवगच्छति उपयोगलक्षण-. त्वादित्यात्मा, प्राकृतत्वाच्च सूत्रे स्त्रीलिङ्गनिर्देशः, तस्य चोप्योग्ल्क्स्स्न्न्त्वात्सामान्येनैक्विध्त्वेऽप्युपाधिभेदाद्स्स्त्त्घात्व्ण्। तत्र 'daviyAya'tti द्रव्यं-त्रिकालानुगाम्युपपसर्जनीकृतकषायादिपर्यायं तद्रूप आत्मा द्रव्यात्मा सर्वेषां जीवानां, 'kasAyAya'tti द्रव्यं-त्रिकालानुगाम्युपसर्जनीकृतकषायादिपर्यायं तद्रूपआत्मा द्रव्यात्मा सर्वेषांजीवानां, 'kasAyAya'tti क्रोधादिकषायविशिष्ट आत्मा कषायात्मा अक्षीणानुपशान्तकषायाणां, 'jogAya'tti योगा-मनःप्रभृतिव्यापारास्तप्रधान आत्मायोगात्मा योगवतामेव, 'उवओगायाऽत्ति उपयोगः-साकारानाकारभेदस्तप्रधान आत्मा उपयोगात्मा सिद्धसंसारिस्वरूपः सर्वजीवानां, अथवा विवक्षितवस्तूपयोगापेक्षयोपयोगात्मा, 'nANAya'tti ज्ञानविशेषित उपसर्जनीकृतदर्शनादिरात्मा ज्ञानात्मा सम्यगद्दष्टेः, एवं दर्शनात्मादयोऽपि नवरं दर्शनात्मा सर्वजीवानां, चारित्रात्मा विरतानां, वीर्य-उत्थानादि तदात्मा सर्वसंसारिणामिति, उक्त्न्य्च्॥1॥ "जीवानां द्रव्यात्मा ज्ञेयः सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् । / ॥ 2 ॥ ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् । / इति । / एवमष्टघाऽऽत्मानं प्ररूप्याथ यस्मात्मभेदस्य यदन्यदात्मभेदान्तरंयुज्यते च न युज्यतेच तस्य तद्दर्शयितुमाह-'जस्स णमित्यादि, इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेषैः सप्तभिः Page #92 -------------------------------------------------------------------------- ________________ - शतकं-12, वर्गः:, उद्देशकः-10 89 सह चिन्त्यते, तत्रयस्यजीवस्य 'द्रव्यात्मा' द्रव्यात्मत्वंजीवत्वमित्यर्थः तस्य कषायात्मा 'स्यादस्ति' कदाचिदस्ति सकषायावस्थायां 'स्यानास्ति' कदाचिन्नास्ति क्षीणोपशान्तकषायावस्थायां, यस्य पुनः कषायात्माऽस्ति तस्य द्रव्यात्मा द्रव्यात्मत्वं-जीवत्वं नियमादस्ति, जीवत्वं विना क्स्सायान्नाम्भावादिति|त्था यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिव, नास्ति चायोगिसिद्धानामिव, तथा यस्य योगात्मा तस्य द्रव्यात्मा नियमादस्ति, जीवत्वं विना योगानामभावात्, एतदेव पूर्वसूत्रोपमानेन दर्शयन्नाह-'एवं जहा दवियायेत्यादि । तथा यस्य जीवस्य द्रव्यात्मा तस्यनियमादुपयोगात्मा, यस्याप्युपयोगात्मातस्यनियमाइव्यात्मा, एतयोः परस्परेणाविनाभूतत्वाद् यथा सिद्धस्य, तदन्यस्य च द्रव्यात्माऽस्त्युपयोगात्मा चोपयोगलक्षणत्वाज्जीवानां, etadevAha'jassa द्वियायेऽत्यादि। __ तथा 'जस्स दवियाया तस्स नाणाया भयणाए जस्स पुण नाणाया तस्स दवियाया नियम atthi'tti यस्य जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा स्यादस्ति यथा स्मयग्दृष्टीनां स्यान्नास्ति यथा मिथ्यादृष्टीनामित्येवं भजना, यस्य तु ज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा सिद्धस्येति । 'जस्स दयियाया तस्सदसणाया नियमं अस्थित्तियथा सिद्धस्य केवलदर्शनं 'जस्सविदंसणाया तस्सदवियाया niyamaatthi'tti यथा चक्षुर्दर्शनादिदर्शनवतांजीवत्वमिति, तथा 'जस्सदवियाया तस्स चरित्ताया भयणाएऽत्ति यतः सिद्धस्याविरतस्य वा द्रव्यात्मत्वे सत्यपि चारित्रात्मा नास्ति विरतानांचास्तीति भजनेति, एवंवीरियातेविसमंतियथाद्रव्यात्मनश्चारित्रात्मनासह भजनोक्ता नियमश्चैवं वीर्यात्मनाऽपिसहेति, तथाहि-यस्य द्रव्यात्मा तस्य वीर्यात्मा नास्ति, यथा सकरणवीयपिक्षया सिद्धस्य तदन्यस्य त्वस्तीति भजना, वीर्यात्मनस्तुद्रव्यात्माऽस्त्येव यथा संसारिणामिति ___अथ कषायात्मना सहान्यानिषट्पदानि चिन्त्यन्ते-'jassaNa'mityAdi, यस्य कषायात्मा तस्य योग्तामाऽस्त्येव, नहि सकषायोऽयोगी भवति, यस्य तु योगात्मा तस्य कषायात्मा स्याद्वा न वा, सयोगानां सकषायाणामकषायाणां च भावादिति, "एवं उवओगाया, एवी' त्यादि, अयमर्थः-यस्य कषायात्मा तस्योपयोगात्माऽवश्यं भवति, उपयोगरहितस्य कषायाणामभावात्, यस्य पुनरुपयोगात्मा तस्य कषायात्मा भजनया, उपयोगात्मतायां सत्यामपि कषायिणामेव कषायात्मा भवति निष्कषायाणां तु नासाविति भ्ज्ञेति। तथा 'कसायाया यनाणायायपरोप्परंदोविभैयव्वाओऽत्ति, कथम्?, यस्य कषायात्मा तस्यज्ञानात्मा स्यादस्ति, यतः कषायिणः सम्यग्दृटेआनात्माऽस्ति मिथ्याटेस्तुतस्य नास्त्यसाविति भजना, तथा यस्य ज्ञानात्मास्ति तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, ज्ञानिनां कषायभावात् तदभावाचेति भजनेति, 'जहा कसायाया उवओगाया य तहा कसायाया य दंसणाया यत्ति अतिदेशः, तस्माच्चेदंलब्भं-'जस्स कसायाया तस्स दंसणाया नियमात्थि' दर्शनरहितस्यघटादेः कषायात्मनोऽभावात् 'जस्स पुण दंसणाया तस्स कसायाया सिय अस्थि सिय नत्थि' दर्शनवतां कषायसद्भावात्तदभावाच्चेति, दृष्टान्तार्थःस्तु प्राक् प्रसिद्ध एवेति । 'कसायायाय चरित्ताया यदोवि परोप्परं भइयव्याओऽत्ति, भजनाचैवं-यस्य कषायात्मा तस्य चारित्रात्मास्यादस्ति स्यान्नास्ति, कयं?,कषायिणांचारित्रस्य सद्भावात्प्रमत्तयतीनामिव तदभावाचासंयतानामिवेति, तथा यस्य चारित्रात्मा तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, कथं Page #93 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 12/-/10/560 सामायिकादिचारित्रिणांकषायाणांभावाद् यथाख्यातचारित्रिणांचतदभावादिति, 'जहा कसायाया यजोगाया यतहा कसायायावीरियाया य भाणियव्वाओऽत्ति दृष्टान्तःप्राक्-प्रसिद्धः, दार्टान्तिकस्त्वेवंयस्य कषायात्मा तस्य वीर्यात्मा नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति, यस्य पुनर्वीर्यात्मा स्य कषायात्मा भजनया, यतो वीर्यवान् नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति, यस्य पुनर्वीर्यात्मा तस्य कषायात्मा भजनया, यतो वीर्यवान् सकषायोऽपि स्याद् द्यथा संयतः अकषायोऽपि स्याद् यथा केवलीति 6 / अथ योगात्माऽग्रेतनपदैः पञ्चभिः सह चिन्तनीयस्तत्रच लाघवार्थःमतिदिशन्नाह-'एवं जहा कसायायाए वत्तव्वया भणियातहाजोगायाएविउवरिमाहिं samaMbhANiyavva'tti, साचैवम्यस्य योगात्मा तस्योपयोगात्मा नियमाद् यथा सयोगानां, यस्य पुनरुपयोगात्मा तस्य योगात्मा स्यादस्ति यथा सयोगानां स्यानास्ति यथाऽयोगिनां सिद्धानां चेति, तथा यस्य योगात्मा तस्य ज्ञानात्मास्यादस्ति सम्यग्दृष्टीनामिव स्यानास्ति मिथ्यादृष्टीनामिव, यस्यज्ञानात्मा तस्यापियोगात्मा स्यादस्ति सयोगिनामिव स्यान्नास्त्ययोगिना मिवेति, तथा यस्य योगात्मा तस्य दर्शनात्माऽस्त्येव योगिनामिव यस्य च दर्शनात्मा तस्य योगात्मा स्यादस्ति योगवतामिव स्यानास्ययोगिनामिव, तथा यस्य योगात्मा तस्य चारित्रात्मा स्यादस्ति विरतानामिव स्यानास्त्यविरतानामिव, यस्यापि चारित्रात्मा तस्य योगात्मा स्यादस्ति सयोगचारित्रवतामिव स्यान्नास्त्ययोगिनामिवेति । वाचनान्तरे पुनरिदमेवंद्दश्यते-'जस्सचरित्ताया तस्स जोगाया नियमतितत्रचचारित्रस्य प्रत्युपेक्षणादिव्यापाररूपस्य विवक्षितत्वात्तस्य च योगाविनाभावित्वात् यस्य चारित्रात्मा तस्य योगात्मा नियमादित्युच्यत इति, तथा यस्य योगात्मा तस्य वीर्यात्माऽस्त्येव योगसद्भावे वीर्यस्यावश्यम्भावात्, यस्य तु वीर्यात्मा तस्य योगात्मा भजनया यतो वीर्यविशेषवान् सयोग्यपि स्याद् यथा सयोगकेवल्यादि अयोग्यपि स्याद् यथाऽयोगिकेवलीति 5 / अथोपयोगात्मना सहान्यानि चत्वारि यथा सम्यग्दृशां स्यान्नास्ति यथा मिथ्याशां, यस्य चज्ञानात्मा तस्यावश्यमुपयोगात्मा सिद्धानामिवेति 1,तता यस्योपयोगात्मा तस्यदर्शनात्माऽस्त्येव यस्यापि दर्शनात्मा तस्योपयोगात्माऽस्त्येव यथा सिद्धादीनामिवेति 2, तथा यस्योपयोगात्मा तस्य चारित्रात्मा स्यादस्ति स्यान्नास्ति यथा संयतानामसंयतानांच, यस्य तु चारित्रात्मा तस्योपयोगात्माऽस्त्येवेति यथा संयतानां 3, तथायस्योपयोगात्मातस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव यस्य पुनर्वीर्यात्मा तस्योपयोगात्माऽस्त्येव संसारिणामिवेति 4 / / अथ ज्ञानात्मना सहान्यानि त्रीणि चिन्त्यन्ते-'जस्स नाणेऽत्यादि, तत्र यस्य ज्ञानात्मा तस्य दर्शनात्माऽस्त्येव सम्यग्दृशामिव, यस्य च दर्शनात्मा तस्य ज्ञानात्मा स्यादस्ति यता सम्यग्दृशां स्यान्नास्ति यथा मिथ्याशामत एवोक्तं 'भयणाएऽत्ति 1 / तथा 'जस्सनाणाया तस्स चरित्ताया siyaatthi'ttisaMyatAnAmiva 'सिय नत्थित्तासंयतानामिव 'जस्सपुण चरित्ताया तस्स नाणाया नियमं asthi'tti ज्ञानं विना चारित्रस्या- भावादिति 2, तथा 'नाणायेऽत्यादि अस्यार्थः यस्य ज्ञानात्मातस्य वीर्यात्मा स्यादस्ति केवल्यादी-नामिव स्यान्नास्ति सिद्धानामिव, यस्यापि वीर्यात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टेरिव स्यान्नास्ति मिथ्याशय इवेति 3 / अथदर्शनात्मना सह द्वे चिन्त्येते-'जस्स दंसणाये' त्यादि, भावनाचास्य-यस्य दर्शनात्मा Page #94 -------------------------------------------------------------------------- ________________ शतकं - 12, वर्ग:-, उद्देशकः - 10 तस्य चारित्रात्मा स्यादस्ति संयतानामिव स्यान्नास्त्यसंयतानामिव, यस्य च चारित्रात्मा तस्य दर्शनात्माऽस्त्येव साधूनामिवेति ?, तथा यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव, यस्य च वीर्यात्मा तस्य दर्शनात्माऽस्त्वेव संसारिणामिवेति 2 / अथान्तिमपदयोर्योजना- 'जस्स चरिते' त्यादि, यस्य चारित्रात्मा तस्य वीर्यात्माऽस्त्येव, वीर्यं विनाचारित्रस्याभावात्, यस्य पुनर्वीर्यात्मा तस्य चारित्रात्मा स्यादस्ति साधूनामिव स्यान्नास्त्यसंयतानामिवेति । 91 ॥ 2 ॥ अधुनैषामेवात्मनामल्पबहुत्वमुच्यते - 'सव्वत्थोवाओ चरित्तायाओऽत्ति चारित्रिणां सङ्ख्यातत्वात् 'नाणायाओ अनंतगुणाओ ऽत्ति सिद्धादीनां सम्यग्ध्शां चारित्रेभ्योऽनन्तगुणत्वात् 'कसायाओ अनंतगुणाओ' त्ति सिद्धेभ्यः कषायोदयवतामनन्तगुणत्वात् 'जोगायाओ विसेसाहियाओऽत्ति अपगतकषायोदयैर्योगवद्भिरधिका इत्यर्थः ' वीरियायाओ विसेसाहियाओ' त्ति अयोगिभिरधिका इत्यर्थः, अयोगिनां वीर्यवत्त्वादिति, 'उवओगदवियदंसणायाओ तिन्निवि तुल्लाओ विसेसाहियाओऽत्ति परस्परापेक्षया तुल्याः, सर्वेषां सामान्यजीवरूपत्वात्, वीर्यात्मभ्यः सकाशादुपयोगद्रव्यदर्शनात्मानो विशेषाधिका यतो वीर्यात्मानः सिद्धाश्च मीलिता उपयोगाद्यात्मानो भवन्ति, तेच वीर्यात्मभ्यः सिद्धराशिनाऽधिका भवन्तीति, भवन्ति चात्र gAthAH"koDIsaharasapuhuttaM जईण तो थोवियाओ चरणाया । नाणायाऽनंतगुणा पडुच्च सिद्धे य सिद्धाओ ॥ होति कसायायाओऽनंतगुणा जेण ते सरागाणं । जगाया भणियाओ अयोगिवज्जाण तो अहिया ॥ सेलेसियाणवि लद्धी विरियं तओ समहियाओ । उवओगदवियदंसण सव्वजिया णं ततो अहिया । / इति । 119 11 ॥ 3 ॥ मू. (561) आया भंते! नाणे अन्नाणे ?, गोयमा ! आया सिय नाणे सिय अन्नाणे नाणे पुण नियमं आया । आया भंते ! नेरइयाणं नाणे अन्ने नेरइयाणं नाणे ? गोयमा ! आया नेरइयाणं सिय नाणे सिय अन्नाणे नाणे पुण से नियमं आया एवं जाव थणियकुमाराणं । आया भंते! पुढवि0 अन्नाणे अन्ने पुढविकाइयाणं अन्नाणे ? गोयमा ! आया पुढविकाइयाणं नियमं अन्नाणे अन्नाणेवि नियमं आया, एवं जाव वणस्सैका0 बेइंदियतेइंदिय जाव वेमाणियाणं जहा नेरइयाणं । आया भंते! दंसणे अन्ने दंसणे ? गोयमा !, आया नियमं दंसणे दंसणेवि नियमं आया । आया भंते ! नेर0 दंसणे अन्ने नेरइयाणं दंसणे ?, गोयमा ! आया नेरइयाणं नियमा दंसणे दंसणेवि से नियमं आया एवं जाव वेमा0 निरंतरं दंडओ । वृ. अथात्मना एव स्वरूपनिरूपणायाह - 'आया भंते! नाणे' इत्यादि, आत्मा ज्ञानं योऽयमात्माऽसौ ज्ञानं न तयोर्भेदः अथात्मनोऽन्यज्ज्ञानमिति प्रश्नः, उत्तरंतु - आत्मा स्याज्ज्ञानं सम्यक्त्वे सति मत्यादिज्ञानस्वभावत्वात्तस्य, स्यादज्ञानं मिथ्यात्वे सति तस्य मत्यज्ञानादिस्वभावत्वात्, ज्ञानं पुनर्नियमादात्मा आत्मधर्मत्वाज्ज्ञास्य, न च सर्वथा धर्मो धर्मिणो भिद्यते, सर्वथा भेदे हि विप्रकृष्टगुणिनो गुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य Page #95 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 12/-/10/561 भेदाविशेषात्, दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसररन्ध्रोदरान्त रतः किमपि शुक्लं पश्यति तदा किमियं पताका किमियं बलाका इत्येवं प्रतिनियतगुणिविषयोऽसौ, नापि धर्मिणो धर्म सर्वथैवाभिन्नः, सर्वथैवाभेदे हि संशयानुत्पत्तिरेव, गुणग्रहणत एव गुणिनोऽपि गृहीतत्वादतः कथञ्चिदभेदपक्षमाश्रित्य ज्ञानं पुनर्नियमादात्मेत्युच्यत इति, इह चात्मा ज्ञानं व्यभिचरति ज्ञानं त्वात्मानं न व्यभिचरति खदिरवनस्पतिवदिति सूत्रगर्भार्थः इति ॥अमुमेवार्थ्ण् दण्डके निरूपयन्नाह ! - आयेऽत्यादि, नारकाणां 'आत्मा' आत्मस्वरूपं ज्ञानं उतान्यनारकाणां ज्ञानं ? तेभ्यो व्यतिरिक्तमित्यर्थः इतिप्रश्नः, उत्तरंतुआत्मा नारकाणांस्याज्ज्ञानं सम्यग्दर्शनभावात् स्यादज्ञानं मिथ्यादर्शनभावात्, ज्ञानं पुनः 'सेऽत्ति तनारकसम्बन्धि आत्मा न तद्वयतिरिक्तमित्यर्थः । 'आया भंते ! पुढविक्काइयाण मित्यादि, 'आत्मा' आत्मस्वरूपमज्ञानमुतान्यत्तत्तेषां ?, उत्तरंतु-आत्मा तेषामज्ञानरूपो नान्य्त्त्त्तेभ्यितिभावार्थ्ः। एवंदर्शनसूत्राण्यपि, नवरंसम्यग्दृष्टिमिथ्याध्टयोर्दशनस्याविशिष्टत्वादात्मा दर्शनं दर्शनमप्यात्मैवेति वाच्यं, यत्र हि धर्मे विपर्ययो नास्तितत्र नियम एवोपनीयतेन व्यभिचारो, यथेहैवदर्शने, यत्रतु विपर्ययोऽस्तितत्र व्यभिचारो नियमश्चयथा ज्ञाने, आत्मा ज्ञानरूपोऽज्ञानरूपश्चेति व्यभिचारः, ज्ञानं त्वात्मैवेति नियम इति । मू. (562) आया भंते ! रयणप्पभापु0 अन्ना रयणप्पभा पुढवी!, गोयमा! रयणप्पभा सिय आया सिय नो आया सिय अवत्तव्वंआयाति य नो आयाइय, से केणडेणं भंते! एवं वुच्चै रयणप्पभा पुढवी सिय आया सियनो आया सिय अवत्तव्वं आतातिय नो आतातिय?, गोयमा अप्पणो आदिढे आया परस्स आदिढे नो आया तदुभयस्स आदिढे अवत्तव्वं रयणप्पभा पुढवी आयातिय नो आयाति य से तेणटेणं तं चैव जाव नो आयातिय्॥ .. आया भंते! सक्करप्पभापुढवी जहा रयणप्पभा पुढवी तहा सक्करप्पभाएविएवंजाव अहे सत्तमा । आया भंते ! सोहम्मकप्पे पुच्छा, गोयमा ! सोहम्मे कप्पे सियआया सिय नो आया जाव नो आयाति य, से केणतुणं भंते ! जाव नो आयातिय?, गोयमा! अप्पणो आइढे आया परस्स आइट्टे नो आया तदुभयस्स अवत्तव्वं आताति य नो आताति य, से तेणद्वेणं तं चेव जाव नो आयाति य, एवं जाव अच्चुए कप्पे आया भंते ! गेविजविमाणे अन्ने गेविजविमाणे एवं जहा रयणप्पभा तहेव, एवं अनुत्तरविमाणावि, एवं इसिप्ब्भारावि। आया भंते ! परमाणुपोग्गले अन्ने परमाणुपोग्गले ?एवं जहा सोहम्मे कप्पे तहा परमाणुपोग्गलेवि भाणियब्वे ॥आया भंते ! दुपएसिए खंधे अन्ने दुपएसिए खंधे?, गोयमा! दुपएसिए खंधे सिय आया 1 सिय नो आया 2 सिय अवत्तव्वं आयाइ य नो आयातिय 3 सिय आया य नो आया ya4 सिय आया य अवत्तव्वं आयातिय नो आयाति य 5 सिय नो आया य अवत्तव्वं आयाति य नो आयाति य 6|से केणटेणं भंते! एवं तं चेव जाव नो आयाति य अवत्तव्वं आयाति य नो आयाति य गोयमा ! अप्पणो आदिढे आया 1 परस्स आदिढे नो आया 2 तदुभयस्सआदिद्वेअवत्तव्वंदुपएसिए खंधे आयाति य नो आयातिय 3 देसे आदितु सब्भावपज्जवे देसे आदिढे असब्भावपजवे दुप्पएसिए खंधे आया य नो आया य 4 देसे आदिढे सब्भावपज्जवे देसे आदिढे तदुभयपजवे दुपएसिए खंधे आया य अवत्तव्वं आयाइ य नो आयाइ ya 5 dese Page #96 -------------------------------------------------------------------------- ________________ 93 शतकं-12, वर्गः-, उद्देशकः-10 आदिढे असब्भावपञ्जवे देसे आदितु तदुभयपज्जवे दुपएसिएखंधे नो आया यावत्तव्वं आयाति य नो आयाति य 6 से तेणटेणं तं चेव जाव नो आयातिय्। आया भंते ! तिपएसिए खंधे अन्ने तिपएसिए कंधे ?, गोयमा! तिपएसिए खंधे सिय आया 1 सिय नो आया 2 सिय अवत्तव्यं आयाति य नो आयातिय 3 सिय आया य नो आया य 4 सिय आया य नो आयाओ य 5 सिय आयाउ य नो आया य 6 सिय आया य अवतव्वं आयाति य नो आयाति य 7 सिय आयाइय अवत्तव्वाइं आयाओ य नो आयाओ य 8 सिय आयाओ य अवत्तव्वं आयाति य नो आयाति य 9 सिय नो आया य अवत्तव्वं आयाति य नो आयातिय 10 सिय आयाय अवत्तव्वाइंआयाओयनो आयाओय 11 सिय नो आयाओ य अवत्तव्यं आयाइयनो आयाइय 12 सिय आयाय नो आया य अवत्तव्वं आयाइयनो आयाइ y13|से केणटेणं भंते! एवं वुच्चै तिपएसिएखंधे सियआया एवं चैव उच्चारेयव्वं जाव सिय आया य नो आया य अवत्तव्वं आयाति य नो आयाति य?, गोयमा ! अप्पणो आइढे आय 1 परस्स आइडे नो आया 2 तदुभयस्स आइढे अवत्तव्वं आयाति य नो आयाति य 3 देसे आइटे सब्भावपज्जवे देसे आदिढे असब्भावपज्जवे तिपएसिए खंधे आयाय नो आया य 4 देसे आदिढे सब्भावपज्जवे देसा आइट्ठाअसब्भावपज्जवेतिपएसिएखंधे आयायनोआयाओय 5 देसाआदिट्ठा सब्भावपजवे देसे आदिढे असन्भावपज्जवे तिपएसिए खंधे आयाओ य नो आया य 6 देसे आदितु सब्भावपज्जवे देसे आदितु तदुभयपजवे तिपएसिएखंधे आया य अवत्तव्वं आयाइयनो आयाइ य 7 देसे आदितु सब्भावपज्जवे देसा आदिवा तदुभयपज्जवा तिपएसिए खंदे आया य अवत्तव्वाइंआयाउ य नो आयाउ ya8____ -देसा आदिवा सब्भावपजवा देसे आदितु तदुभयपजवे तिपएसिए खंधे आयाउ य अवत्तव्वं आयाति य नोआयातिय 9 एए तिन्नि भंगा, देसे आदिढे असब्भावपज्जवे देसे आदिढे तदुभयपज्जवे तिपएसिए खंधे नो आया य अवत्तव्वं आयाइ य नो आयाति य 10 देसे आदिढे असब्भावपज्जवे देसा आदिट्ठातदुभयपज्जवा तिपएसिएखंधे नो आया य अवत्तव्वाइंआयाउ य नो आयाउ य 11 देसा आदिट्ठा असब्भावपजवा देसे आदिढे तदुभयपज्जवेतिपएसिएखंधे नो आयाउ य अवत्तव्वं आयाति य नो आयाति य 12 देसे आदितु सब्भावपज्जवे देसे आदिढे असब्भावपज्जवे देसे आदिढे तदुभयपज्जवे तिपएसिए खंधे आया य नो आया य अवत्तव्वं आयाति यनो आया इय 13 सेतेणडेणं गोयमा ! एवं वुच्चै तिपएसिए कंधे सियआया तंचेव जाव नो आयातिय आया भंते! चउप्पएसिए खंधे ane0 पुच्छा, गोयमा! चउप्पएसिएखंधे सियआया 1 सिय नो आया रसिय अवत्तव्यं आयातिय नोआयातिय 3 सिय आया यनो आया य 4 सिय आयाय अवत्तव्वं 4 सिय नो आया य अवत्तव्वं 4 सिय आया यनो आया य अवत्तव्वं आयाति य नो आयाओ य अवत्तव्वं आयाति य नो आयातिय 18 सियआयाओय नो आया य अवत्तव्वं आयाति य नो आयाति य 19 / सेकेणट्टणं भंते! एवं वुच्चै चउप्पएसिएखंधे सियआया य नो आया य अवत्तव्वंतं चेव अढे पडिउच्चारेयव्वं? गोयमा ! अप्पणो आदिढे आया 1 परस्स आदिढे नो आया 2 तदुभयस्स आदिढे अवत्तव्वं आयाति य नो आयाति य 3 देसे आदिढे For P Page #97 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 12/-/10/562 सब्भावपज्जवे देसे आदिट्टे असब्भावपज्जवे चउभंगो, सम्भावपज्जवेणं तदुभयेण य चउभंगो असम्भावेणं तदुभयेण य चउभंगो, देसे आदिट्ठे सब्भावपज्जवे देसे आदिट्टे असब्भावपज्जवे देसे आदिट् तदुभयपज्जवे चउप्पएसिए खंधे आया य नो आया य अवत्तव्वं आयाति य नो आयाति य, देसे आदिट्ठे सब्भावपज्जवे देसे आदिट्ठे असब्भावपज्जवे देसा आदिट्ठा तदुभयपज्जवा चउप्पएसिए खंधे भवै आया य नो आया य अवत्तव्वाइं आयाओ य नो आयाओ य 17 --देसे आदिट्ठे सब्भावपज्जवे देसा आदिट्ठा असब्भावपज्जवा देसे आदिट्ठे तदुभयपज्जवे चउप्पएसिए खंधे आया य नो आयाओ य अवत्तव्वं आयाति य नोआयाति य 17 देसा आइट्ठा सब्भावपज्जवा देसे आइट्टे असब्भावप0 देसे आइट्टे तदुभयपज्जवे चउप्पएसिए खंधे आयाओ य नोआया य अवत्तव्वं आयाति य नो आयाति य 19 से तेणट्टेणं0 एवं वुच्चै चउप्पएसिए खंधे सिय आया सिय नो आया सिय अवत्तव्वं निक्खेवे ते चेव भंगा उच्चारेयव्वा जाव नो आयाति य आया भंते! पंचपएसिए खंधे अने पंचपएसिए खंधे ?, गोयमा ! पंचपएसिए खंधे सिय आया 1 सिय नो आया 2 सिय अवत्तव्वं आयाति य नो आयाति य 3 सिय आया य नो आया य सिय अवत्तव्वं 4 नो आया य अवत्तव्वेण य 4 तियगसंजोगे एक्कोन पडै, से केणट्टेणं भंते! तं चेव पडिउच्चारेयव्वं ?, गोयमा ! अप्पणो आदिट्टे आया 1 परस्स आदिट्ठे नो आया 2 तदुभयस्स आदिट्ठे अवत्तव्वं 3 देसे आदिट्टे सब्भावपज्जवे देसे आदिट्टे असब्भावपज्जवे एवं दुयगसंजोगे सव्वे पडंति तियगसंजोगे एक्कोन पडै । छप्पएसियस्स सव्वे पडंति जहा छप्पएसिए एवं जाव अनंतपएसिए । सेवं भंते! सेवं भंतेत्ति जाव विहरति । 94 वृ.आत्माधिकाराद्रनप्रबादिभावानात्मत्वादिभावेन चिन्तयन्नाह - 'आया भंते!' इत्यादि, अतति-सततं गच्छति तांस्तान् पर्यायानित्यात्मा ततश्चात्मा - सद्रूपा रत्नप्रभा पृथिवी 'anna'tti अनात्मा असद्रूपेत्यर्थः 'सिय आया सिय noAya'tti स्यात्सती स्यादसती 'सिय अवत्तव्वं ति आत्मत्वेनानात्मत्वेन च व्यपदेष्टुमशक्यं वस्त्विति भावः, कथमवक्तव्यम् ? इत्याह-आत्मेतिच नोआत्मेति च वक्तुमशक्यमित्यर्थः, 'अप्पणो आइट्टे' त्ति आत्मनः - स्वस्य रत्नप्रभाया एव वर्णादिपर्यायैः 'आदिष्टे' आदेशे सति तैर्व्यपदिष्टा सतीत्यर्थः आत्मा भवति, स्वपर्यायापेक्षया सतीत्यर्थः, 'परस्स आइट्ठे noAya'tti परस्य शर्करादिपृथिव्यन्तरस्य पर्यायैरादिष्टे - आदेशे सति तैर्व्यपदिष्टा सतीत्यर्थः नोआत्मा - अनात्मा भवति, पररूपापेक्षया' सतीत्यर्थः । 'तदुभयस्स आइट्ठे अवत्तव्वं 'ति तयोः - स्वपरयोरुभयं तदेव वोभयं तदुभयं तस्य पर्यायैरादिष्टे - आदेशे सति तदुभयपर्यायैर्व्यपदिष्टेत्यर्थः 'अवक्तव्यम्' अवाच्यं वस्तु स्यात्, तथाहिन ह्यसौ आत्मेति वक्तुं शक्या, परपर्यायापेक्षयाऽनात्मत्वात्तस्याः, नाप्यनात्मेति वक्तुं शक्या,स्वपर्यायापेक्षया तस्या आत्मत्वादिति, अवक्तव्यत्वं चात्मानात्मशब्दापेक्षयैव न तु सर्वथा, अवक्तव्यशब्देनैव तस्या उच्यमानत्वाद्, अनभिलाप्यभावामपि भावपदार्थः वस्तुप्रभृतिशब्दैरनमिलाप्यशब्देन वाऽभिलाप्यत्वादिति । एवं परमाणुसूत्रमपि । द्विप्रदेशिकसूत्रे षड् भङ्गाः, तत्राद्यायः सकलस्कन्धापेक्षाः पूर्वोक्ता एव तदन्ये तु त्रयो देशापेक्षाः, तत्र च 'गोयमेऽत्यत आरभ्य व्याख्यायते - 'अप्पणो' त्ति स्वस्य पर्यायैः 'आदिट्टेऽत्ति आदिष्टे - आदेशे सति आदिष्ट इत्यर्थः द्विप्रदेशिकस्कन्ध आत्मा भवति 1 एवं परस्य पर्यायैरा Page #98 -------------------------------------------------------------------------- ________________ शतकं - 12, वर्गः-, उद्देशकः - 10 दिष्टोऽनात्मा 2 तदुभयस्य - द्विप्रदेशिकस्कन्धतदन्यस्कन्धलक्षणस्य पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्यात्, कथम् ?, आत्मेति चानात्मेति चेति 2 / तथा द्विप्रदेशत्वात्तस्य देश एक आदिष्टः, सद्भावप्रधानाः-सत्तानुगताः पर्यवा यस्मिन् स सद्भावपर्यवः, अथवा तृतीयाबहुवचनमिदं स्वपर्यवैरित्यर्थः, द्वितीयस्तु देश आदिष्टः असद्भावपर्यवः परपर्यायैरित्यर्थः, परपर्यवाश्च तदीयद्वितीयदेशसम्बन्धिनो वस्त्वन्तरसम्बन्धिनो वेति, ततश्चासौ द्विप्रदेशिकः स्कन्धः क्रमेणात्मा चेति नोआत्मा चेति 4, तथा तस्य देश आदिष्टः सद्भावपर्यवो देशश्चोभयपर्यवस्ततोऽसावात्मा चावक्तव्यं चेति 5, तथा तस्यैव देश आदि टोऽसद्भावपर्यवो देशस्तूभयपर्यवस्ततोऽसौ नोआत्मा चावक्तव्यं च स्यादिति 6, सप्तमः पुनरात्मा च नोआत्मा चावक्तव्यं चेत्येवंरूपो न भवति द्विप्रदेशिके इयंशत्वादस्य त्रिप्रदेशिकादौ तु स्यादिति सप्तभङ्गी । त्रिप्रदेशिकस्कन्धे तु त्रयोदश भङ्गास्तत्र पूर्वोक्तेषु सप्तस्वाद्याः सकलादेशायस्तथैव, तदन्येषु तु त्रिषु त्रयम्रय एकवचनबहुवचनभेदात्, सप्तमस्त्वेकविधि एव यच्चेह प्रदेशद्वयेऽप्येकवचनं क्वचित्तत्तस्य प्रदेशद्वयस्यैकप्रदेशावगाढत्वाहेतुनैकत्वविवक्षणात्, भेदविवक्षायां च बहुवचनमिति चतुष्प्रदेशिकेऽप्येवं नवरमेकोनविंशतिर्भङ्गाः, तत्र त्रयः सकलादेशाः तथैव शेषेषु चतुर्षु प्रत्येकं चत्वारोविकल्पाः, ते चैवं चतुर्थादिषु त्रिषु - सप्तमस्त्वेवम्- / पञ्चप्रदेशिकेतु द्वाविंशति- स्तत्राद्यास्त्रयस्तथैव, तदुत्तरेषु च त्रिषु प्रत्येकं चत्वारो विकल्पास्तथैव, सप्तमे तु सप्त, तत्र त्रिकसंयोगे किलाष्टौ भङ्गका भवन्ति, तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु न पतत्यसम्भवात् । इदमेवाह-'तिगसंजोगेऽत्यादि, षटप्रदेशिके त्रयोविंशतिरिति । शतकं -9 9-12 उद्देशकः - 10 समाप्तः गम्भीररूपस्य महोदधेपतः परं पारमुपैति मङ्क्षु । गतावशक्तोऽपि निजप्रकृत्या, कस्याप्यष्टस्य विजृम्भितं तत् । शतकं - 12 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे अभयदेवसूरि विरचिता द्वादशशतकस्य टीका परिसमाप्ता । शतकं - 13 वृ. व्याख्यातं द्वादशं शतं तत्रचानेकधा जीवादयः पदार्था उक्ताः, त्रयोदशशतेऽपि त एव भङ्गयन्तरेणोच्यन्त इत्येवं सम्बन्धमिदं व्याख्यायते, तत्र पुनरियमुद्देशकसङ्ग्रहगाथा - मू. (563) पुढवी 1 देव 2 मनंतर 3 पुढवी 4 आहारमेव 5 उववाए 6 / भासा 7 कम 8 अनगारे केयाघडिया 9 समुग्धाए 10 / 95 वृ. पुढवी' त्यादि, 'पुढवी 'ति नरकपृथिवीविषयः प्रथमः 1, 'देव' त्ति देवप्ररूपणार्थो द्वितीयः 2 'anaMtara'tti अनन्तराहारा नारका इत्याद्यर्थः प्रतिपादनपरस्तृतीयः 3, 'पुढवि' त्ति पृथिवीगतवक्तव्यताप्रतिबद्धश्चतुर्थः 4, ' आहारे' त्ति नारकाद्याहारप्ररूपणार्थः पञ्चमः 5, 'उववाए' त्ति नारका Page #99 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 13/-/-/563 धुपपातार्थः षष्ठः 6, "bhAsa'tti भाषार्थः सप्तमः 7 'kamma'tti कर्मप्रकृतिप्ररूपणार्थोऽष्टमः 8, 'अनगारे keyAghaDiya'tianagAro भावितात्मा लब्भिसामर्थ्यात 'keyAghaDiya'tti रज्जुबद्धघटिकाहस्तः सन् विहायसि व्रजेदित्याद्यर्थःप्रतिपादनार्थो नवमः 9, 'समुग्घाएऽत्ति समुद्घातप्रतिपादनार्थो दशम इति। -शतकं-13 उद्देशकः-1:मू. (564) रायगिहे जाव एवं वयासी-कतिणंभंते! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभाजाव अहेस्त्त्मा। इमीसेणंभंते! रयणप्पभाए पढवीए केवतिया निरयावाससयसहस्सापण्णता?,गोयमा तीसं निरयावाससयसहस्सा पन्नत्ता, ते णं भंते! किं संखेजवित्थडा असंखेजवित्थडा?, गोयमा संखेजवित्थडावि अस्ण्खेज्वित्थ्द्दावि। इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएसु एगसमएणं केवतिया नेरइया उववजंति 1? केवतिया काउलेस्सा उववजंति 2? केवैया कण्हपक्खिया उववजंति 3? केवतिया सुक्कपक्खिया उववजंति 4? केवतिया सन्नी उववजंति 5? केवतिया असन्नी उववजंति 6? केवतिया भवसिद्धया uva07? केवतिया अभवसिद्धीया उवव08? केवतिया आभिनिबोहियनाणी uva09?.. _ -केवैया सुयनाणी uva0 10? केवैया ओहिनाणी उवव 11? केवैया मैअन्नाण उवव0 12? केवैया सुयान्नाणी uva013? केवैया विब्भंगनाणी उवव014? केवैया चक्खुदंसणी उवव0 15? केवैयाअचक्खुदंसणी उवव016? केवैयाओहिदसणी उवव0 17? केवैया आहारसनोवउत्ता उवव0 18? केवैया भयसन्नोवउत्ता uva0 19 / -केवैया मेहुणसन्नोवउत्ता उवव 20? केवैया परिग्गहसन्नोवउत्ता उवव021? केवैया इथिवेयगा उवव0 22? केवैया पुरिसवेदगा उवव0 23? केवैया नपुंसगवेदगा उवव0 24? केवैया कोहकसाई उवव025? जाव केवैया लोभकसायी उवव028? केवैया सोइंदियउवउत्ता uva0 29 / -जाव केवैया फासिंदियोवउत्ता uva0 33? केवैया नोइंदियोवउत्ता uva0 34? केवतिया मणजोगी उवव0 35? केवतिया वैजोगी उवव0 36? केवतिया कायजोगी उवव0 37? केवतिया सागारोवउत्ता उवव038? केवतिया अणनगारोवउत्ता उवव039 गोयमा! इमीसे णं रयणप्पभाए पुढवीएतीसाए निरयावाससयसहस्सेसुसंखेजवित्थडेसु नरएसु जहन्नेणं एक्कोवा दो वा तिन्नि वा उक्कोसेणं संखेजा नेरइया उवव0, जहन्नेणं एक्कोवा दो वा तिन्नि वा उक्को0 संखेज्जा काउलेस्सा uva0, जहन्नेणं एको वा दो वा तिन्नि वा उक्कसेणं संखेज्जा कण्हपक्खिया uva0, एवं सुक्कपक्खियावि, एवं सन्नी एवंअसन्नीविएवं भवसिद्धीया एवंअभवसिद्धिया आभिनिबोहियना0 सुयना0 ओहिना0 मैअन्नाणी सुयान्नाणी विभंगना0 चक्खुदसणी णौवव0 जहन्नेणंएक्कंवा दोवातिन्निवा उक्कोसे0 संखे0 अचखासणीउवव0 एवंओहिदंसणीवि आहारसन्नोवउत्तावि जाव परिग्गहसन्नोवौ0 इत्थीवेयगा न uva0 पुरिसवेयगावि न uva0 जहन्नेणं एक्कं वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा नपुंसगवेदगा उवव0 एवं कोहकसाई Page #100 -------------------------------------------------------------------------- ________________ 97 शतकं-13, वर्गः-, उद्देशकः-1 जाव लोभ0 सोइंदियउवउत्ता न उवव0 एवंजाव फासिंदिओवउत्ता न उवव0 जहन्नेणं एकंवा दोवातिन्निवा उक्कोसेणंसंखेज्जा नोइंदिओवउत्ताउववजंति मणजोगीण उववजंति एवंवैजोगिवी जहन्नेणं एक्कं वा दो वा तिन्नि वा उक्कोसेणं संखेजा कायजोगी उववजंति एवं सागरोवउत्ताविएवं अनागारोवुत्तावि। इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएसुएगसमएणं केवैया नेरइया उववद्वृति? केवतिया काउलेस्सा उववर्ल्डति? जाव केवतिया अनागारोवउत्ता उव्वटुंति ?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेञ्जवित्थडेसु नरएसु एगसमएणं जहन्नेणं एक्कं वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा नेरइया उववति, एवंजाव सन्नी, असन्नी न उव्वदृति, जहन्नेणं एकंवा दो वा तिनि वा उक्कोसेणं संखेजा भवसिद्धीया उव्वटुंति एवं जाव सुयान्नाणी विभंगनाणी न उव्व्द्व्ण्ति। . चक्खुदसणीन उव्वदृति, जहन्नेणं एकंवा दो वा तिन्नि वा उक्कोसेणंसंखेजाअचक्खुदसणी उव्वदृति, एवं जाव लोभकसायी, सोइंदियउवउत्ता न उव्वटुंति एवं जाव फासिदियोवउत्तान उव्वदंति, जहन्नेणं एक्को व दो वा तिन्नि वा उक्कासेणं संखेजा नोइंदियोवउत्ता उव्वटुंति मणजोगी न उव्वटुंति एवं वैजोगीवि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा कायजोगी उबटुंति वं सागारोवउत्ता अनागारोवुत्ता। इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखजवित्थडेसु नरएसु केवैया नेरइया पन्नत्ता? केवैया काउलेस्सा जाव केवतिया अनागारोवउत्ता पन्नत्ता? केवतियाअनंतरोववन्नगा पन्नत्ता 1? केवैया परंपरोववन्नगा पन्नत्ता 2? केवैयाअनंतरोगाढा पन्नत्ता3? केवैया परंपरोगाढा pa04? केवैया अनंतराहारा paM05? केवतिया परंपराहारा 6? केवतिया अनंतरपज्जत्ताप07? केवतिया परंपरपज्जत्ता पन्नत्ता 8? केवतिया चरिमा pa0 9? केवतिया अचरिमा paM0 10? गोयमा! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएसु संखेजा नेरतिया pa0 संखेज्जा काउलेसा pa0 एवं जाव संखेजा सन्नी pa0, असन्नी सिय अस्थि सिय नत्थि जै अस्थि जहन्नेणं एक वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा pa0, संखेजा भवसिद्धी pa0 एवं जाव संखेज्जा परिग्गहसन्नोवउत्ता pa0 इस्थिवेदगा नत्थि पुरिसवेदगा नस्थि संखेज्जा नपुंसगवेदगा pa0, एवं कोहकसायीवि मानकसाई जहा असन्नी एवं जाव लोभक0 संखेज्जा सोइंदियोवउत्ता pa0 एवं जाव फासिंदियोवउत्ता नोइंदियोवउत्ता जहा असन्नी संखेजा मणजोगी pa0 एवंजाव अणागा-रोवउत्ता, अणंतरोववन्नगा सिय अस्थि सिय नत्थि जै अस्थि जहाअसन्त्री, संखेजा परंपरोववन्न0 pa0, एवंजहाअनंतरोववन्नगा तहाअनंतरोगाढगाअनंतराहारगा अनंतरपज्जत्तगा परंपरोगाढगा जाव अचरिमा जहा प्र्ण्प्रोव्व्न्न्गा। इमीसे णं भंते! रयणप्पभाए पुढवीएतीसाए निरयावाससयसहस्सेसुअसंखेजवित्थडेसु एगसमएणं केवतिया नेरइया उववजंति जाव केवतिया अनागारोवउत्ता उववजंति?, गोयमा इमीसेरयणप्पभाए पढवीएतीसाए निरयावाससयसहस्सेसुअसंखेज्जवित्थडेसुनरएसुएगसमएणं 57 Page #101 -------------------------------------------------------------------------- ________________ 98 भगवतीअङ्गसूत्रं (2) 13/-/1/564 जह0 एक्कं वा दो वा तिन्नि वा उक्को0 असंखेजा नेरइया उवव0, एवं जहेव संखेज्जवित्थडेसु तिन्नि गमगा तहा असंखेजवित्थडेसुवि तिनि गमगा, नवरं असंखेज्जा bhA0 सेसं तं चैव जाव असंखेज्जा अचरिमा pa0, नाणत्तं लेस्सासु, लेसाओ जहा पढमसए नवरं संखेज्जवित्थडेसुवि असंखेजवित्थडेसुवि ओहिनाणी ओहिदसणी य संखेज्जा उव्वट्टावेयव्वा, सेसंतं चेव । सक्करप्पभाएणंभंते! पुढवीए केवतिया निरयावास0 पुच्छा, गोयमा! पणवीसंनिरयावाससयसहस्सा पन्नता, ते णं भंते ! किं संखेज्जवित्थडा असंखेजवित्थडाएवंजहारयणप्पभाए तहा सक्करप्पभाएवि, नवरं असन्नी तिसुवि गमएसुन भन्नति, सेसंतं चेव । वालुयप्पभाएणंपुच्छा, गोयमा! पनरसनिरयावाससयसहस्सा pa0 सेसंजहासकरप्पभाए नाणत्तं लेसासु लेसाओ जहा पढमसए । पंकप्पभाए पुच्छा, गोयमा ! दस निरयावास0, एवं जहा सक्करप्पभाए नवरं ओहिनाणी ओहिदंसणी य न उव्वटुंति, sesNtNcev। धूमप्पभाए णं पुच्छा, गोयमा! तिनि निरयावाससयसहस्सा एवं जहा प्ण्क्प्प्भाए। तमाए णं भंते ! पुढवीए केवतिया निरयावास0 पुच्छा, गोयमा ! एगे पंचूणे निरयावाससयसहस्से पण्णत्ते, सेसं जहा प्ण्क्प्प्भाए। __अहेसत्तमाए णं भंते ! पुढवीए कति अनुत्तरा महतिमहालया महानिरया pa0 go0?, पंच अनुत्तराजाव अपित्त्त्थान्ने। .. ते णं भंते ! किं संखेजवित्थडा असंखेज्जवित्थडा ?, गोयमा ! संखेज्जवित्थडे य असंखेज्जवित्थडाय, अहेसत्तमाएणभंते! पुढवीएपंचसुअनुत्तरेसुमहतिमहालयाजावमहानिरएसु संखेज्जवित्थडे नरए एगसमएणं केवतिया uva0?, एवं जहा पंकप्पभाए नवरं तिसु नाणेसु न उवव0 न उवट्ट0, पन्नत्त एसुतहेवास्थि, एवं असंखेज्जवित्थडेसुविनवरं असंखेजाभाणियचो . वृ. तत्र प्रथमोद्देशके किंञ्चिल्लिख्यते-'केवै काउलेसा uvavajaMti'tti रत्नप्रभापृथिव्यां कापोतलेश्याएवोत्पद्यन्तेन कृष्णलेश्यादयैतिकापोतलेश्यानेवाश्रित्य प्रश्नःकृत इति। केवैया कण्हपक्खिएऽइत्यादि, एषां ca lkssnnmidN॥1|| "जेसिमवड्डो पोग्गलपरियट्टो सेसओ उ स्ण्सारो। ___ ते सुक्कपक्खिया खलु अहिगे पुण कण्हपक्खीया । " चक्खुदंसणी न uvavajjati'tti इन्द्रियत्यागेन तत्रोत्पत्तेरिति, तर्हि अचक्षुर्दशनिनः कथमुत्पद्यन्ते?,उच्यते, इन्द्रियानाश्रितस्य सामान्योपयोगमात्रस्याचक्षुर्दर्शनशब्दाभिधेयतस्योत्पादसमयेऽपि भावादचक्षुर्दर्शनिनौत्पद्यन्तैत्युच्यत इति, इत्थीवेयगेऽत्यादि, स्त्रीपुरुषवेदानोत्पद्यन्ते भवप्रत्ययानपुंसकवेदत्वात्तेषां, सोइंदिओवउत्ताऽइत्यादि श्रोत्राघुपयुक्ता नोत्पद्यन्ते इन्द्रियाणां तदानीमभावात् 'नोइंदिओवउत्ताउववजंति त्तिनोइन्द्रियं-मनस्तत्रच यद्यपि मनःपर्याप्तयभावे द्रव्यमनोनास्ति तथाऽपिभावमनसश्चैतन्यरूपस्य स्दाभावात्तेनोप्युक्तानामुत्प्त्तेनोइन्द्रियोप्युक्ता उत्पद्यन्त इत्युच्यत इति, 'manajogI'tyAdimanoyogino वाग्योगिनश्चनोत्पद्यन्ते, उत्पत्तिसमयेऽपर्याप्तकत्वेन मनोवाचोरभावादिति, 'kAyajogIuvavajaMti'tti सर्वसंसारिणांकाययोगस्य सदैव भावादिति। अथ रत्नप्रभानारकाणामेवोद्वर्त्तनामभिधातुमाह-'इमीसे Na'mityAdi, 'असन्नी न Page #102 -------------------------------------------------------------------------- ________________ 99 शतकं-13, वर्गः-, उद्देशकः-1 uvavaTuMti'tti उद्धर्तना हि परभवप्रथमसमयेस्यात्नचनारकाअसज्ञिषूत्पद्यन्ते'-तस्तेऽसचिनः सन्तो नोद्वर्त्तन्त इत्युच्यते, एवं "विभंगनाणी न uvavaEtI' त्यपि भावनीयं, शेषाणि तु पदान्युत्पादवद्वयाख्येयानि, उक्तञ्च चूआम्॥1॥ - "असन्निणो य विमंगिणो य उव्वट्ठणाइ व्जेजा। दोसुविय चक्खुदसणी मणवै तह इंदियाई वा ॥ " इति । / अनन्तरं रत्नप्रभनारकाणामुत्पादे उद्वर्तनायां च परिमाणमुक्तमथ तेषामेव सत्तायां तदाह-'इमीसेण मित्यादि, केवैया anaMtarovavannaga'tti कियन्तःप्रथमसमयोत्पन्नाः? इत्यर्थः 'paraMparovavannaga'ttiutpattisamayApekSayA द्वयादिसमयेषु वर्तमानाः 'anaMtarAvagADha'ttivivakSitakSetre प्रथमसमयावगाढाः paraMparogADha'ttivivakSitakSetredvitIyAdikaH समयोऽवगाढे येषांतेपरम्परावगाढाः 'केवैया carima'tti चरमो नारकभवेषु स एव भवो येषां ते चरमाः, नारकभवस्य वा चरमसमये वर्तमानाश्चरमाः, अचरमास्त्वितरे, 'असन्नी सिय अस्थि सिय natthi'tti असज्ञिभ्य उदृत्य ये नारकत्वेनोत्पन्नास्तेऽपर्याप्तकावस्थायामसज्ज्ञिनो भूतभावत्वात्ते चाल्पा इति कृत्वा 'सियात्थी' त्याद्युक्तं, मानमायालोभकषायोपयुक्तानांनोइन्द्रियोपयुक्तानमनन्तरोपपन्नानामनन्तरावगाढानामनन्तराहारकाणामनन्तरपर्याप्तकानांच कादाचित्कत्वात् 'सिय अस्थि' इत्यादि वाच्यं, शेषाणां तु बहुत्वात्सङ्ख्याता इति वाय्मिति। अनन्तरं सङ्ख्यातविस्तृतनरकावासनारकवक्तव्यतोक्ता, अथ तद्विपर्यवक्तव्यतामभिधातुमाह- 'इमीसे Na'mityAdi, 'तिन्नि gamaga'tti 'उववजंति उव्वटुंति pannatta'tti एते त्रयो गमाः, 'ओहिनाणी ओहिदंसणी य संखेज्जा uvvaTTAveyavya'tti कथं?, ते हि तीर्थःङ्करादय एव भवन्ति, तेच स्तोकाः स्तोकत्वाच्च सङ्ख्याता एवेति, 'नवरं असन्नीतिसुवि गमएसुन भन्नति' कस्मात् ?, उच्यते-असज्ञिनः प्रथमायामेवोत्पद्यन्ते 'असन्नी खलु पढमं' इति वचनादिति, 'नाणत्तंलेसासुलेसाओजहा पढमसएऽत्ति, इहाद्यपृथिवीद्वयापेक्षया तृतीयादिपृथिवीषुनानात्वं लेश्यासु भवति, ताश्च यथा प्रथमशते तथाऽध्येयाः, tatra ca snggrhgaatheyN||1|| "काऊ दोसु तैयाइ मीसिया नीलिया चुत्थीए। पंचमिए मीसा कण्हा तत्तो परमकण्हा । / " इति । 'नवरंओहिनाणीओहिदसणीयन uvavajaMti'tti, कस्मात्?,उच्यते, तेहिप्रायस्तीर्थःकरा एव,तेचचतुर्थ्या उद्वृत्तानोत्पद्यतैति, 'जाव अपइट्ठाणेऽत्तीह यावत्करणात् 'काले महाकाले रोरुएमहारोरुएऽत्तिदृश्यम् इह चमध्यम एव सङ्खयेयविस्तृतैति, 'नवरंतिसुनाणेसुनौववजंति न uvvadvRti'tti सम्यक्त्वभ्रष्टानामेव तत्रोत्पादात् तत उद्वर्तनाच्चाद्येषु त्रिषु ज्ञानेषु नोत्पद्यन्ते नापि चोद्वर्तन्त इति 'पन्नत्ताएसु तहेव अस्थिति एतेषु पञ्चसु नरकावासेषु कियन्त आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च प्रज्ञप्ताः ? इत्यत्र तृतीयगमे तथैवप्रथमादिपृथिवीष्विव सन्ति, तत्रोत्पन्नानांसम्यग्दर्शनलाभेआभिनिबोधिकादिज्ञानत्रयभावादिति मू. (565)इमीसेणंभंते! रयणप्पभाए पुढवीएतीसाएनिरयावाससयसहस्सेसुसंखेजवि0 नरएसु किं सम्मबीट्ठी नेरतिया उवव0 मिच्छदिट्ठी ne0 uva0 सम्मामिच्छदिट्ठी नेर0 uva0?, गोयमा! सम्मदिट्ठीवि नेरइया uva0 मिच्छादिट्ठीवि नेरइया uva0 नो सम्मामिच्छदिट्ठी uva0 / Page #103 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 13/-/1/565 इसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएसु किं सम्मदिट्ठी नेर0 उव्वट्टंति एवं चेव । इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडा नरगा किं सम्मद्दिट्ठीहिं नेरइएहिं अविरहिया मिच्छादिट्ठीहिं नेरइएहिं अविरहिया सम्मामिच्छदिट्ठीहिं नेरइएहिं अविरहिया वा ?, गोयमा ! सम्मद्दिट्ठीहिंवि नेरइएहिं अविरहिया मिच्छादिट्ठीहिंवि अविरहिया सम्मामिच्छादिट्ठीहिं अविरहिया विरहिया वा, एवं असंखेज्जवित्थडेसुवि तिन्नि गमगा भाणियव्वा, एवं सक्करप्पभाएवि, एवं जाव तमाएवि । अहेसत्तमाए णं भंते! पुढवीए पंचसु अनुत्तरेसु जाव संखेज्जवित्थडे नरए किं सम्मद्दिट्ठीनेरइया पुच्छा, गोयमा ! सम्मद्दिट्ठीनेरइया न उवव0 मिच्छादिट्ठीनेरइया उवव0 सम्मामिच्छदिट्ठी नेरइया न उवव0 एवं उववट्टंतिवि अविरहिए जहेव रयणप्पभाए, एवं असंखेज्जवित्थडेसुवि तिन्निगमगा वृ. अथ रत्नप्रभादिनारकवक्तव्यतामेव सम्यग्दृष्टयादीनाश्रित्याह- 'इमीसे ण' मित्यादि, 'नो सम्मामिच्छादिट्ठी उववज्रंति' त्ति "न सम्ममिच्छो कुणै काल" मिति वचनात् मिश्रध्ष्टयो न म्रियन्ते नापि तद्भवप्रत्ययं तेषामवधिज्ञानं स्यात् येन मिश्रध्ष्ट्यः सन्तस्ते उत्पद्येरन्, 'सम्मामिच्छदिट्ठीहिं नेरइएहिं अविरहिया विरहिया व 'त्ति कादाचित्कत्वेन तेषां विरहसंम्भवादिति अथ नारकवक्तव्यताव भङ्गयन्तरेणाह 100 मू. (566 ) से नूनं भंते ! कण्हलेस्से नीललेस्से जाव सुक्कलेस्से भवित्ता कण्हलेस्सेसु नेरइएसु उवव0 ?, हंता गोयमा ! कण्हलेस्से जाव उववज्रंति, से केणट्टेणं भंते! एवं वुच्चै कण्ह - लेस्से जाव उववज्जंति ?, गोयमा ! लेस्सट्ठाणेसु संकिलिस्समाणेसु संकि0 2 कण्हलेसं परिणमै कण्ह0 2 कण्हलेसेसु नेरइएसु उववज्रंति से तेणद्वेणं जाव उववज्रंति । से नूनं भंते! कण्हलेस जाव सुक्कले स्से भवित्ता नीललेस्सेसु नेरइएसु उववज्रंति ?, हंता गोयमा ! जाव उववज्रंति, से केणट्टेणं जाव उववज्रंति ?, गोयमा ! लेस्सट्ठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु नीललेस्सं परिणमंति नील0 2 नीललेस्सेसु उवव से तेणट्टेणं गोयमा जाव उवव0 / से नूणं भंते! कण्हलेस्से नील जाव भवित्ता काउलेस्सेसु नेरइएसु उवव0 एवं जहा नीललेस्सा तहा काउलेस्सावि भाणियव्वा जाव से तेणद्वेणं जाव उववज्जंति । सेवं भंते! सेवं भंत वृ. 'सेनून' मित्यादि, 'लेसट्ठाणेसु' त्ति लेश्याभेदेषु 'संकिलिस्समाणेसु' त्ति अविशुद्धिं गच्छत्सु 'कण्हलेसं परिणमैऽत्ति कृष्णलेश्यां याति ततश्च 'कण्हलेसे' त्यादि । 'संकिलिस्समाणेसु वा विसुद्धमाणेसु व 'त्ति प्रशस्तलेश्यास्थानेषु अविशुद्धिं गच्छत्सु अप्रशस्तलेश्यास्थानेषु च विशुद्धिं गच्छत्सु, नीललेश्यां परिणमतीति भावः । शतकं - 13 उद्देशकः-1 समाप्तः -: शतकं - 13 उद्देशकः-2 : वृ. प्रथमोद्देशके नारका उक्ताः द्वितीये त्वौपपातिकत्वसाधम्यार्ददेवा उच्यन्ते इत्येवंसम्बन्धस्यास्येदं सूत्रम् मू. (567) कैविहा णं भंते ! देवा पन्नत्ता ?, गोयमा ! चउव्विहा देवा पन्नत्ता, तंजा-भवणवासी वाणमंतरा jo0 वेमा0 / भवणवासी णं भंते! देवा कतिविहा पन्नत्ता ?, Page #104 -------------------------------------------------------------------------- ________________ शतकं-13, वर्गः-, उद्देशकः-2 101 गोयमा ! दसविहा पन्नत्ता, तंजहा-असुरकुमारा एवं भेओ जहा बितियसए देवुद्देसए जाव अपराजिया svvtttthsiddhgaa| केवैया णं भंते ! असुरकुमारावाससयसहस्सा पन्नत्ता?, गोयमा ! चोसहि~ असुरकुमारावाससयसहस्सा पन्नत्ता, ते णं भंते ! किं संखेजवित्थडा असंखेजवि0 ?, गोयमा ! संखेजविस्थाविअसंखेज्जवि0 चोसट्ठीणं भंते! असुरकुमारावाससयसहस्सेसुसंखेजवित्थडेसु असुरकुमारावासेसु एगसमएणं केवतिया असुरकुमारा उवव0 जाव केवतिया तेउलेसा उवव0 केवतिया कण्हपक्खिया उववजंति एवं जहा रयणप्पभाए तहेव पुच्छा तहेव वागरणं नवरं दोहिं वेदेहिं उववजंति, नपुंसगवेयगान उवव0, सेसंतं0 उव्वटुंतगावि तहेव नवरं असन्नी उव्वटुंति, ओहिनाणी ओहिदंसणी य न उव्वदंति, सेसंतंचेव, पन्नत्तएसुतहेव नवरं संखेज्जगा इत्थिवेदगा पन्नत्ता एवं पुरिसवेदगावि, नपुंसगवेदगा नत्थि, कोहकसाई सिय अत्थि सिय नत्थि जै अस्थि जह0 एकं वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा पन्नत्ता एवं माण माया संखेजा लोभकसाई पन्नता सेसंतं चेव तिसुवि गमएसु संखेज्जेसु चत्तारि लेस्साओ भाणियव्वाओ, एवं असंखेज्जवित्थडेसुवि नवरं तिसुवि गमएसु असंखेजा भाणियव्वा जाव असंखेज्जा अचरिमा पन्नत्ता । केवतिया णं भंते! नागकुमारावास0? एवं जाव थणियकुमारा नवरंजत्थ जत्तिया भ्व्न्ना। केवतिया णं भंते ! वाणमंतरावाससयसहस्सा पन्नत्ता?, गोयमा! असंखेज्जा वाणमंतरावाससयसहस्सापन्नत्ता, ते णंभंते! किंसंखेजवित्थडाअसंखेजवित्थडा?, गोयमा! संखेजवित्थडा नोअसंखेजवित्थडा, संखेजेसुणं भंते! वाणंतरावाससयसहस्सेसु एगसमएणं केवतिया वाणमंतरा उवव0?,एवंजहाअसुरकुमाराणं संखेजवित्थडेसु तिन्नि गमगातहेव भाणियव्वा वाणमंतराणवि तिनिग्म्गा। केवतियाणंभंते !जोतिसियविमाणावाससयसहस्सा पन्नत्ता?, गोयमा! असंखेजा जोइसियविमाणावाससयसहस्सा पण्णत्ता, तेणंभंते! किंसंखेजवित्थडा0?, एवंजहावाणमंतराणं तहाजोइसियाणवि तिनिगमगा भाणियव्वा नवरंएगा तेउलेस्सा, उववजंतेसुपन्नत्तेसुयासन्नी नत्थि, सेसंतं चैव्। . सोहम्मे णं भंते ! कप्पे केवतिया विमाणावाससयसहस्सा पन्नत्ता?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता, तेणं भंते ! किं संखेजवित्थडा असंखेजवित्थडा?, गोयमा! संखेजवित्थडावि असंखेजवित्थडावि, सोहम्मेणं भंते! कप्पेबत्तीसाए विमाणावाससयसहस्सेसु संखेजवित्थडेसु विमाणेसु एगसमएणं केवतिया सोहम्मा देवा उववजंति? केवतिया तेउलेसा उववजंति ? एवं जहा जोइसियाणं तिन्नि गमगा तहेव तिन्नि गमगा भाणियव्वा नवरं तिसुवि संखेज्जा भाणियव्वा, ओहिनाणी ओहिदसणी य चयावेयव्वा, सेसंतं चेव । असंखेजवित्थडेसु एवं चेव तिन्नि गमगा नवरं तिसुवि गमएसु असंखेज्जा भाणियव्वा, ओहिनाणी य ओहिदसणी य संखेज्जा चयंति, सेसंतं चेव, एवं जहा सोहम्मे वत्तव्वया भणिया तहाईसाणेवि छ गमगा भाणियव्वा, सणंकुमारे एवं चेव नवरं इत्थीवेयगा न उववजंति पन्नत्तेसु य न भण्णंति, असन्त्री तिसुवि गमएसु न भण्णंति, सेसं तं चेव, एवं जाव सहस्सारे, नाणत्तं विमाणेसु लेस्सासु य, सेसं तं चेव्। आणयपाणयेसुणं भंते! कप्पेसु केवतिया विमाणावाससया पन्नत्ता?, गोयमा! चत्तारि Page #105 -------------------------------------------------------------------------- ________________ 102 भगवतीअङ्गसूत्रं (2) 13/-/2/567 विमाणावाससया पन्नत्ता, ते णंभंते! किंसंखेज0 असंखे0 गोयमा! संखेज वित्थ0 असंखेजवि0 एवं संखेजवित्थडेसुतिनिगमगा जहा सहस्सारे असंखेजवित्थडे0 उववजंतेसुयचयंतेसुय एवं चेव संखेज्जा भाणियव्वा पन्नत्तेसुअसंखेज्जा नवरं नोइंदियउत्ताअनंतरोववन्नगाअनंतरोगाढगा अनंतराहारगा अणंतरपज्जत्तगाय एएसिंजहन्नेणं एकंवा दो वा तिन्निवा उक्कोसेणं संखेजापा सेसा असंखेज्जा भान्निय्व्वा। आरणच्चुएसु एवं चेव जहा आणयपाणएसु नाणत्तं विमाणेसु, एवं गेवेज्गावि। कति णं भंते ! अनुत्तरविमाणा पन्नत्ता?, गोयमा ! पंच अनुत्तरविमाणा पन्नत्ता, ते णं भंते ! किं संखेजवित्थडा असंखेजवित्थडा?, गोयमा! संखेजवित्थडे य असंखेजवित्थडा y। पंचसु णं भंते ! अनुत्तरविमाणेसु संखेजवित्थडे विमाणे एगसमएणं केवतिया अनुत्तरोववाइया देवा उवव0?, केवतिया सुक्कलेस्सा उवव0 ? पुच्छा, तहेव गोयमा ! पंचसुणं अनुत्तरविमाणेसु संखेजवित्थडे अनुत्तरविमाणे एगसमएणं जह0 एकं वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा अनुत्तरोववाइया देवा उववजंति एवंजहा गेवेजविमाणेसु संखेजवित्थडेसु नवरं किण्हपक्खिया अभवसिद्धिया तिसु अन्नाणेसु एए न उववजंति न चयंति न पन्नत्तएसु भाणियव्वा अचरिभावि खोडिजंति जाव संखेज्जा चरिमा paM0 सेसंतं0, असंखेज्जवित्थडेसुवि एएन भन्नति नवरं अचरिमा अस्थि, सेसं जहा गेवेज्जएसुअसंखेजवित्थडेसुजाव असंखेजा अचरिमा pa0 / ___चोसट्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु संखेजवित्थडेसु असुरकुमारावासेसु किं सम्मदिट्टी असुरकुमारा उवव0 मिच्छादिट्ठी एवं जहा रयणप्पभाए तिन्नि आलावगा भणिया तहाभाणियव्वा, एवं असंखेजवित्थडेसुवि तिनि गमगा, वंजाव गेवेजवि0 अनुत्तरवि0 एवं चेव, नवरं तिसुवि आलावएसु मिच्छादिट्ठी सम्मामिच्छादिट्ठी य न भन्नति, सेसं तं चेव । से नूनंभंते! कण्हलेस्सा नीलजाव सुक्कलेस्से भवित्ता कण्हलेस्सेसुदेवेसु उवव0?,हंता गोयमा! एवंजहेव नेरइएसु पढमे उद्देसए तहेव भाणियब्वं, नीललेसाएविजहेवनेरइयाणं जहा नीललेस्साए,एवं जाव पम्हलेस्सेसु सुक्कलेस्सेसु एवं चेव, नवरं लेस्सट्ठाणेसु विसुज्झमाणेसु vi0 2 सुक्कलेस्सं परणमति su02 सुक्कलेस्सेसु देवेसु उववजंति, से तेणटेणं जाव उववजंति । सेवं भंते ! सेवं भ्ण्ते!| वृ. 'कैविहेऽत्यादि, 'संखेजवित्थडावि असंखेज्जवित्थडावित्ति इह गाथा॥1॥ "जंबुद्दीवसमा खलु भवणा जे हुंति स्व्व्खुद्द्द्दागा। संखेजवित्थडा मज्झिमा उ सेसा असंखेज्जा । / इति 'दोहिवि वेदेहिं uvavajaMti'ttidvayorapi स्त्रीपुंवेदयोरुत्पद्यन्ते, तयोरेवतेषुभावात्, 'असन्नी uvvaTuMti'tti असुरादीशानान्तदेवानामसजिअष्वपिपृथिव्यादिषूत्पादात्, 'ओहिनाणीओहिदंसणी यन uvvadRti'tti असुराधुवृत्तानां तीर्थःकरादित्वालाभात् तीर्थःकरादीनामेवावधिमतामुद्वृत्तेः, 'pannattaesutaheva'tti प्रज्ञप्तकेषु' प्रज्ञप्तदोपलक्षितगमाधीतेष्वसुरकुमारेषुतथैव यथाप्रथमोद्देशके 'kohakasAI'ityAdi, क्रोधमानमायाकषायोदयवन्तो देवेषु कादाचित्का अत उक्तं 'सिय अत्थी' त्यादि, लोभकषायोदयवन्तस्तु सार्वदिका अत उक्तं 'संखेज्जा लोभकसाई pannatta'tti, 'तिसुविगमएसुचत्तारिलेसाओ भाणियव्याओऽत्ति 'उववजंति उव्वऌति पन्नत्ता' इत्येवंलक्षणेषु Page #106 -------------------------------------------------------------------------- ________________ शतकं - 13, वर्ग:, उद्देशकः - 2 103 त्रिष्वपि गमेषु चतो लेश्यास्तेजोलेश्यान्ता भणितवयाः, एता एव हि असुरकुमारादीनां भवन्तीति, 'जत्थ जत्तिया bhavaNa'tti यत्र निकाये यावन्ति भवनलक्षाणि तत्र तावन्त्युच्चारणीयानि, यथा119 11 "चउसट्ठी असुराणं नागकुमाराण होइ चुलसीई । बावत्तरि कणगाणं वाउकुमाराण छन्नउई ॥ दीवदिसाउदहीणं viz2उकमारिंदथणियमग्गीणं । जुयलाणं पत्तेयं छावत्तरिमो सयहस्सा ॥ - व्यन्तरसूत्रे ऽसंखेज्जवित्थड 'त्ति, इह गाथा - "जंबुद्दीवसमा खलु उक्कोसेणं हवंति ते नगरा । खुड्डा खेत्तसमा खलु विदेहसमगा उ मज्झिमगा ॥ " ज्योतिष्कसूत्रे सङ्ख्यातविस्तृता विमानावासाः 'एगसट्ठिभागं काऊण जोयण' मित्यादिना ग्रन्थेन प्रमातव्याः 'नवरं एगा तेउलेस्स' त्ति व्यन्तरेषु लेश्याचतुष्टयमुक्तमेतेषु तु तेजोलेश्यैवैका वाच्या, तथा 'उववज्रंतेसु पन्नत्तेसु य असन्नी नत्थि 'त्ति व्यन्तरेष्वसञ्ज्ञिन उत्पद्यन्त इत्युक्तमिह तु तन्निषेधः, प्रज्ञप्तेष्वपीह तन्निषेध उत्पादाभावादिति । सौधर्म्मसूत्रे 'ओहिनाणी' ततश्च्युता यतस्तीर्थःकरादयो भवन्त्यतोऽवधिज्ञाना-दयश्चयावयितव्याः 'ओहिनाणी ओहिदंसणीय संखेज्जा चयति' त्ति सङ्ख्यातानामेव तीर्थःक- रादित्वेनोत्पादादिति । 'छ gamaga'tti उत्पादादययः सङ्ख्यातविस्तृतानाश्रित्य अत एव च त्रयोऽसङ्ख्यातविस्तृतानाश्रित्य एवं षड् गमाः, 'नवरं इत्थिवेयगे' त्यादि, स्त्रियः सनत्कुमारादिषु नोत्पद्यनेत न च सन्ति उवृत्तौ तु स्यु 'असन्नी तिसुवि गमएसु न भन्नै' त्ति सनत्कुमारादिदेवानां सञ्ज्ञिभ्य एवोत्पादेन च्युतानां च सञ्ज्ञिष्वेव गमनेन गमत्रयेष्वसञ्ज्ञित्वस्याभावादिति । 'एवं जाव सहस्सारे' त्ति सहस्रारान्तेषु तिरश्चामुत्पादेनासङ्ख्यातानां त्रिष्वपि गमेषु भावादिति 'नाणत्तं विमाणेसु लेसासु ya'tti तत्र विमानेषु नानात्वं 'बत्तीस अट्ठवीसे' त्यादिना ग्रन्थेन समवसेयं, लेश्यासु पुनरिदं ॥ 2 ॥ ॥ 1 ॥ 119 11 ते 1 तेऊ 2 तहा तेउ पम्ह 3 तम्हा 4 य पम्हसुक्क आय 5 / सुक्का 6 परमसुक्का 7 सुक्काइविमाणवासीणं । इति, इह च सर्वेष्वपि शुक्रादिदेवस्तानेषु परमशुक्लेति ॥ आनतादिसूत्रे 'संखेजवित्थडेसु' इत्यादि, उत्पादेऽवस्थाने च्यवने च सङ्ख्यातविस्तृतत्वाद्विमानानां सङ्ख्याता एव भवन्तीति भावः, असङ्ख्यातविस्तृतेषु पुनरुत्पादच्यवनयोः सङ्ख्याता एव, यतो गर्भजमनुष्येभ्य एवानतादिषूत्पद्यन्ते ते च सङ्ख्याता एव, तथाऽऽनतादिभ्यश्च्युता गर्भजमनुष्येष्वेवोत्पद्यन्तेऽतः समयेन सङ्ख्यातानामेवोत्पादच्यवनसम्भवः, अवस्थितिस्त्वसङ्ख्यातानामपि स्यादसङ्ख्यातजीवितत्वेनैकदैव जीवितकालेऽसङ्घयातानामुत्पादादिति । 'पन्नत्तेसु असंखेज्जा नवरं नोइंदिओवउत्ते' त्यादि प्रज्ञप्तकगमेऽसङ्घयेया वाच्याः केवलं नोइंद्रियोपयुक्तादिषु पञ्चसु पदेषु सङ्ख्याता एव, तेषामुत्पादावसर एव भावाद्, उत्पत्तिश्च सङ्ख्यातानामेवेति दर्शितं प्रागिति, 'पंच anuttarovavAiya'tti तत्र मध्यमं सङ्ख्यातविस्तृतं योजनलक्षप्रमाणत्वादिति । 'नवरं कण्हपक्खिएऽत्यादि, इह सम्यग्ध्ष्टीनामेत्पादात् कृष्णपाक्षिकादिपदानां गमन्नयेऽपि Page #107 -------------------------------------------------------------------------- ________________ 104 . भगवतीअङ्गसूत्रं (2) 13/-/2/567 निषेधः, 'अचरिमावि khoDijaMti'ttiyeSAMcaramo'nuttaradevabhavaHsaevatecaramAstaditaretvacaramAste च निषेधनीयाः, यतश्चरमा एव मध्यमे विमाने उत्पद्यन्त इति । 'असंखेजवित्थडेसुवि एए न भन्नति ति इहैते कृष्णपाक्षिकादयः 'नवरं अचरिमा अस्थिति यतो बाह्यविमानेषु पुनरुत्पद्यन्त इति । 'तिन्नि AlAvaga'tti सम्यग्दृष्टिमिथ्याष्टिसम्यग्मिथ्याष्टिविषया इति । ___'navaraMtisuviAlAvagesu'ityAdi, उप्पत्तीएचवणे पन्नत्तालावए यमिथ्याधुष्टि सम्यग्मिध्याष्टिश्च न वाच्यः, अनुत्तरसुरेषु तस्यासम्भवादिति । त्रयोदशशते द्वितीयः । शतकं-13 उद्देशकः-2 समाप्तः ... -शतक-13 उद्देशकः-3:वृ.अनन्तरोद्देशके देववक्तव्यतोक्ता, देवाश्च प्रायः परिचारणावन्त इति परिचारणानिरूपणार्थं तृतीयोद्देशकमाह, तस्य चेदमादि सूत्रम् मू. (568) नेरइयाणंभंते! अनंतराहाराततो निव्वत्तणयाएवं परियारणापदं निरवसेसं भाणियव्वं । सेवं भंते ! सेवं भंते ! / वृ. 'नेरइया Na'mityAdi, anaMtarAhAra'tti उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, 'तओ nivvattaNaya'tti ततः शरीरनिर्वृत्ति, 'एवं परियारणेऽत्यादि, परिचारणापदं-प्रज्ञापनायां चतुशित्तमं, तच्चैव- 'तओ परियाइयणया तओ परिणामणया तओ परियारणया तओ पच्छा विउव्वणया हंता गोयमाऽइत्यादि । 'तओ परियाइयणयत्त ततः पर्यापानम्-अङ्गप्रत्यङ्गैः समन्तादापानमित्यर्थः 'तओ परिणाम-Naya'ttitata आपीतस्य-उपात्तस्य परिणतिरिन्द्रियादिविभागेन 'तओ pariyAraNaya'tti ततः शब्दादिविषयोपभोग इत्यर्थः 'तओ पच्छा viuvvaNaya'tti ततो विक्रया नानारूपा इत्यर्थः इति॥ शतकं-13 उद्देशकः-3 समाप्तः _ -शतकं-13 उद्देशकः-4:वृ.अनन्तरोद्देशके परिचारणोक्ता, सा च नारकादीनां भवतीति नारकाद्यर्थःप्रतिपादनार्थं चतुर्थोद्देशकमाह, तस्य चेदमादिसूत्रम् । मू. (569) 'कतिणं भंते! पुढवीओ पन्नत्ताओ?, गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तंजहा- रयणप्पभा जाव अहे स्त्त्मा। अहेसत्तमाए णं भंते ! पुढवीए पंच अनुत्तरा महतिमहालया जाव अपित्त्त्थान्ने। तेणं नरगा छट्ठीए तमाए पुढवीए नरएहितो महंततरा चेव 1 महाविच्छिन्नतरा चेव 2 महावासतरा चेव 3 महापैरिक्कतरा चेव 4, नो तहा महापवेसणतरा चेव 1 नो आइन्नतरा चेव 2 नो आउलतरा चेव 3 अनोयणतरा चेव 4 / / तेसु णं नरएसु नेरतिया छट्ठीए तमाए पुढवीए नेरइएहिंतो महाकम्मतरा चेव 1 महाकिरियतरा चेवर महासवतरा चेव 3 महावेयणतराचेव 4 नो तहा अप्पकम्मतराचेव 1 नो अप्पकिरियतरा चेव 2 नो अप्पासवरा चेव 3 नो अप्पवेदणतरा चेव 4 अप्पड्डियतरा चेव 1 Page #108 -------------------------------------------------------------------------- ________________ शतकं-13, वर्ग:-, उद्देशकः-4 105 अप्पजुत्तियतरा चेव 2 नो तहा महड्डियता चेव 1 नो महजुइयतरा चेव । छट्ठीएणतमाए पुढवीएएगे पंचूणे निरयावाससयसहस्से पन्नत्ते, तेणंनरगाअहेसत्तमाए पुढवीए नेरइएहितो नो तहा महत्तरा चेव महाविच्छिन्न0 4 महप्पवेसणतराचेव आइन04 तेसु णं नरएसुणं नेरतिया अहेसत्तमाए पुढवीए नेरइएहितो अप्पकम्मतरा चैव अप्पकिरि0 4 नो तहा महाकम्मतरा चेव महाकिरिय 4 महड्डियतरा चेव महाजुइयतरा चेव नो तहा अप्पड्डियतरा चेव अप्पजुइयतरा चेव्। छट्ठीए णं तमाए पुढवीए नरगा पंचमाए धूमप्पभाप pu0 नरएहिंतो महत्तरा चेव 4 नो तहामहप्पवेसणतराचेव4, तेसुणंनरएसुनेरतियापंचमाएधूमप्पभाएपुढवीएहितोमहाकम्मतरा चेव 4 नो तहा अप्पकम्मतरा चेव 4 अप्पड्डियतरा चेव 2 नो तहा महड्डियतरा चेव 2 / पंचमाए णं धूमप्पभाए पुढवीए तिनि निरयावाससयसहस्सा पन्नत्ता एवं जहा छडीए भणिया एवं सत्तवि पुढवीओ परोप्परं भण्णंति जाव रयणप्पभंति जाव नो तहा महड्डियतराचेव अप्पजुत्तियतरा चेव्। वृ. 'kaiNa'mityAdi, इह च द्वारगाथे क्वचिद् दृश्येते, त्द्य्था॥1॥ "नेरइय 1 फास 2 पणिहो 3 निरयंते 4 चेव लोयमझे य 5 / दिसिविदिसाण य पवहा 6 पवत्तणं अत्थिकाएहिं 7 ॥ ॥ 2 ॥ . अत्थी पएसफुसणा 8 ओगाहणया य जीवमोगाढा । __ अस्थि पएसनिसीयण बहुस्समे लोगसंठाणे । / इति अनयोश्चार्थः उद्देशकार्थाधिगमावगम्यएवेति, mahaMtatarAceva'ttiAyAmataH विच्छिन्नतरा ceva'tti विष्कम्भतः 'mahAvAsatarAceva'tti अवकाशो-बहूनां विवक्षितद्रव्याणामवस्थानयोग्यं क्षेत्रं महानवकाशो येषु ते महावकाशाः अतिशयेन महावकाशा महावकाशतराः, तेच महाजनसङ्कीर्णा अपि भवन्तीत्यत उच्यते ऽमहापैरिक्कतरा ceva'tti महत्प्रतिरिक्तं-विजनमतिशयेन येषुते तथा 'नो तहा mahApavesaNatarAceva'tti 'नो' नैव तथा' तेनप्रकारेण यथा षष्ठपृथिवीनरका अतिशयेन महप्रवेशनं-गत्यन्तरानरकगतौ जीवानां प्रवेशो येषु ते तथा, षष्ठपृथिव्यपेक्ष्याऽसङ्खयगुणहीनत्वात्तन्नारकाणामिति, नोशब्द उत्तरपदद्वयेऽपिसम्बन्धनीयः, यतएव नो महाप्रवेशनतराअत एवं 'नो AinnatarAceva'ttinAtyantamAkIrNA-सङ्कीर्णा नारकैः 'नो AulatarAceva'tti इतिकर्तव्यतयायेआकुलानारकलोकास्तेषामतिशयेनयोगादाकुलतरास्ततो नोशब्दयोगः, किमुक्तं भ्व्ति। ___ 'अनोमानतरा ceva'tti अतिशयेनासङ्कीर्णा इत्यर्थः- क्वचित्पुनरिदमेवं dRzyate'anoyaNatAceva'tti तत्र चानोदनतराः व्याकुलजनाभावातिशयेन परस्परंनोदनवर्जिता इत्यर्थः 'mahAkammatara'ttiAyuSkavedanIyAdikarmaNAM महत्त्वात् 'mahAkiriyatara'tti कायिक्यादिक्रयाणां महत्वात् तत्काले कायमहत्वात्पूर्वकाले च महार्भादित्वाद् अत एव महाश्रवतरा इति 'mahAveyaNatara'tti महाकर्मत्वात्, 'नो तहेऽत्यादिना निषेधतस्तदेवोक्तं, विधिप्रतिषेधतो वाक्यप्रवृत्तेः, नोशब्दश्चेह प्रत्येकंसम्बन्धनीयः पदचतुष्टयैति, तथा appaDDiyatara'ttiavadhyAdiRddheralpatvAt 'appaJjuiyatara'tti दीप्तेरभावात् For Page #109 -------------------------------------------------------------------------- ________________ 106 भगवतीअङ्गसूत्रं (2) 13/-/4/569 एतदेव व्यतिरेकेणोच्यते-'नो तहामहडिए' इत्यादि, नोशब्दः पदद्वयेऽपि सम्बन्धनीयः मू. (570) रयणप्पभापुढविनेरइयाणंभंते! केरिसयंपुढविफासंपञ्चणुब्भवमाणाविहरंति ?, गोयमा! अनि जाव अमणामं एवं जाव अहेसत्तमपुढविनेरइया एवं आउफासं एवं जाव व्न्न्स्सिफास्ण्। वृ. स्पर्शद्वारे ऽएवं जाव vaNassaiphAsaM'ti इह यावत्करणात्तेजस्कायिकस्पर्शसूत्रं वायुकायिकस्पर्शसूत्रं च सूचितं, तत्र च कश्चिदाह-ननु सप्तस्वपि पृथिवीषु तेजस्कायिकवर्जपृथिवीकायिकादिस्पर्शोनारकाणांयुक्तः येषांतासुविद्यमानत्वात् बादरतेजसांतुसमयक्षेत्र एव सद्भावात् सूक्ष्मतेजसांपुनस्तत्र सद्भावेऽपि sprshnendriyvissytvaaditi| अत्रोच्यते, इह तेजस्कायिकस्येव परमाधार्मिकविनिर्मितज्वलनसद्दशवस्तुनः स्पर्श तेजस्कायिकस्पर्शैति व्याख्येयंन तुसाक्षात्तेजस्कायिकस्यैव असंभवात् अथवाभवान्तरानुभूत- . तेजस्कयिकपर्यायपृथखिवीकायिकादिजीवस्पपिक्षयेदं व्याख्येय्मिति॥ मू. (571) इमाणंभंते! रयणप्पभापुढवी दोच्चं सक्करप्पभंपुढविं पणिहायसव्वमहंतिया बाहल्लेणं सव्वखुड्डिया सव्वंतेसु एवं जहा जीवाभिगमे बितिए नेरियुद्देसे। वृ.प्रणिधिद्वारे 'paNihAya'ttipraNidhAya-प्रतीत्य savvamahaMtaya'tti, सर्वथामहती अशीतिसहनाधिकयोजनलक्षप्रमाणत्वाद्रत्नप्रभाबाहल्यस्यशक0 राप्रभाबाहल्यस्य चद्वात्रिंशत्सहनाधिकयोजनलक्षमानत्वात् 'सव्वखुड्डिया savvaMtesu'tti सर्वथा लध्वी 'सन्तेइषु पूर्वापरदक्षिणोत्तरविभागेषु, आयामविष्कम्भाभ्यां रज्जुप्रमाणत्वाद्रलप्रभायासततो महत्तरत्वात् शर्कराप्रभायाः, 'एवं जहा जीवाभिगमे इत्यादि । अनेन च यत्सूचितं तदिदं-'हंता गोयमा ! इमाणं रयणप्पभा पुढवी दोच्चं पुढविं पणिहायजावसव्वखुड्डिया सव्वंतेसु । दोच्चा णं भंते! पुढवी तच्चं पुढविंपणिहाय सव्वखुड्डिया जाव सव्वंतेसु, एवं एएणं अभिलावेणं जाव छट्ठिया पुढवी अहे सत्तमं पुढविं पणिहाय जाव सव्वखुड्डिया svvNtesuti॥ mU. (572) इमीसे णं भंते ! रयणप्पभाए पुढवीए निरयपरिसामंतेसु जे पुढविक्काइया एवं जहा नेरइयउद्देसए जाव अहेस्त्त्माए। वृ. निरयान्तद्वारे ऽनिरयपरिसामंतेसुत्ति निरयावासानां पार्श्वत इत्यर्थः 'जहा नेरइयउद्देसएऽत्तिजीवा भिगमसम्बन्धिनि, तत्र चैवमिदं सूत्रम्-'आउक्काइया तेउक्काइया वाउक्काइया वणस्सैकाइया, ते णंजीवा महाकम्मतरा चेव जाव महावयणतरा चेव?, हंता गोयमा!' / मू. (573) कहिणंभंते! लोगस्स आयाममझे पन्नत्ते?, गोयमा! इमीसेणं रयणप्पभाए उवासंतरस्स असंखेजतिभागं ओगाहेत्ता एत्थ णं लोगस्स आयाममज्झे प्न्न्त्ते। ___ कहिणंभंते! अहेलोगस्स आयाममज्झे पन्नते?, गोयमा! चउत्थीए पंकप्पभाए पुढवीए उवासंतरस्स सातिरेगं अद्धं ओगाहित्ता एत्थ णं अहेलोगस्स आयाममझे प्न्न्ते। कहिणं भंते ! उड्डलोगस्स आयाममज्झे पन्नते?, गोयमा ! उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हेडिं बंभलोए कप्पे रिट्ठविमाणे पत्थडे एत्थ णं उड्डलोगस्स आयाममझे प्न्न्त्ते। कहिन्नं भंते! तिरियलोगस्सआयाममज्झेपन्नत्ते?, गोयमा! जंबूद्दीवे 2 मंदरस्स पव्वयस्स बहुमजदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिमहेडिल्लेसु खुड्डागपयरेसु एत्थ णं Page #110 -------------------------------------------------------------------------- ________________ शतकं-13, वर्गः-, उद्देशकः-4 107 तिरियलोगस्समझे अट्ठपएसिए रुयए पन्नत्ते, जओ णंइमाओ दस दिसाओ पवहंति, तंजहापुरच्छिमा पुरच्छिमदाहिणा एवं जहा दसमसए नाम्धेअण्ति। वृ. लोकमध्यद्वारे ऽचउत्थीए पंकप्पभाएऽइत्यादि, रुचकस्याधो नवयोजनशतान्यतिक्रम्याधोलोको भवति लोकान्तं यावत्, सच सातिरेकाः सप्त रज्जवस्तन्मध्यभागःचतुर्थ्याः पञ्चम्याश्च पृथिव्या यदवकाशान्तरं तस्य सातरेकमर्द्धमतिवाह्य भवतीति । तथा रुचकस्योपरि नवयोजनशतान्यतिक्रम्योर्द्धलोको व्यपदिश्यते लोकान्तमेव यावत्, स च सप्त रज्जवः किञ्चिन्यूनास्तस्य च मध्यभागप्रतिपादनायाह-'उप्पिं सणंकुमारमाहिंदाणं kppaann'mityaadi| तथा 'उवरिमहिहिलेसु खुड्डागपयरेसुत्ति लोकस्य वज्रमध्यत्वाद्रत्नप्रभाया रत्नकाण्डे सर्वक्षुल्लकंप्रतरद्वयमस्ति, तयोश्चोपरिमो यतआरभ्यलोकस्योपरिमुखावृद्धि हेहिल्लैऽत्तिअधस्तनो यत आरभ्य लोकस्याधोमुखा वृद्धि तयोरुपरिमाधस्तनयोः 'khuDDAgapayaresu'tti क्षुल्लकप्रतरयोः सर्वलघुप्रदेशप्रतरयोः । "एत्थ NaM'ti प्रज्ञापकेनोपायतः प्रदर्श्यमाने तिर्यग्लोकमध्येऽष्टप्रदेशको रुचकः प्रज्ञप्तः, यश्च तिर्यग्लोकमध्ये प्रज्ञप्तः स सामर्थ्यात्तिर्यग्लोकायाममध्यं भवत्येवेति, किम्भूतोऽसावष्ट-प्रदेशिको रुचकः ? इत्याह-'जओ णं इमाओ' इत्यादि - मू. (574) इंदा णं भंते ! दिसा किमादीया किंपवहा कतिपदेसादीया कतिपदेसुत्तरा कतिपदेसीया किंपज्जवसिया किंसंठिया पन्नत्ता?, गोयमा! इंदाणं दिसा रुयगादीयारुयगप्पवहा दुपएसादीया दुपएसुत्तरा लोगं पडुच्च असंखेज्जपएसिया अलोगं पडुच्च अनंतपएसिया लोगं पडुच्च साईया सपज्जवसिया अलोगंपडुच्च साईया अपज्जवसियालोगं पडुच्च मुरजसंठिया अलोगं पडुच्च सगडुद्धिसंठिया प्न्न्त्ता। अग्गेयी णं भंते ! दिसी किमादीया किंपवहा कतिपएसादीया कतिपएसविच्छिन्ना कतिपएसीया किंपज्जवसिया किंसंठिया पन्नत्ता?, गोयमा! अग्गेयीणंदिसा रुयगादीयारुयगप्पवहा एगपएसादीया एगपएसविच्छिन्ना अनुत्तरा लोगं पडुच्च असंखेज्जपएसीया अलोगं पडुच्च अनंतपएसीया लोगं पडुच्च साइया सपज्जव0 अलोगं पडुच्च साइया अपज्जवसिया छिन्नमुत्तावलिसंठिया प्न्न्त्ता। जमा जहा इंदा, नेरइया जहा अग्गेयी, एवं जहा इंदा तहा दिसाओ चत्तारि जहा अग्गेई तहा चत्तारिवि विदिसाओ। विमला णं भंते! दिसा किमादीया0?, पुच्छा जहा अग्गेयीए, गोयमा! विमलाणं दिसा रुयगादीया रुयगप्पवहा चउप्पएसादीया दुपएसविच्छिन्ना अनुत्तरा लोगंपडुच्च सेसंजहाअग्गेयीए नवरं रुयगसंठिया पन्नत्ता एवं त्मावि। वृ. दिगविदिक्प्रवहद्वारे 'kimAiya'ttika आदि:-प्रथमो यस्याः सा किमादिका आदिश्च विवक्षया विपर्ययेणापि स्यादित्यत आह-'kiMpavaha'tti प्रवहति-प्रवर्तते अस्मादितिप्रवहः कः प्रवहो यस्याः सा तथा 'katipaesAiya'tti कति प्रदेशा आदिर्यस्याः सा कतिप्रदेशादिका 'katipaesuttara'tti कतिप्रदेशा उत्तरे-वृद्धौ यस्याः सा। __तथा 'लोकं paDuccamurajasaMThiya'ti लोकान्तस्य परिमण्डलाकारत्वेन मुरजसंस्थानता दिशः स्यात्ततश्च लोकान्तं प्रतीत्य मुरजसंस्थितेत्युक्तं, एतस्य च पूर्वां दिशमाश्रित्य चूर्णिकारकृतेयं Page #111 -------------------------------------------------------------------------- ________________ 108 भगवतीअङ्गसूत्रं (2) 13/-/4/574 भावना-'पुव्वुत्तराए पएसहाणीए तहा दाहिणपुव्वाए रुयगदेसे मुरजहेटु दिसि अंते चउप्पएसा दट्ठव्या मज्झे यतुंडं hvi'tti। 'अलोगंपडुच्च sagaDuddhisaMThiya'tirucake तुतुण्डं कल्पनीयं आदौ संकीर्णत्वात् तत उत्तरोत्तरं विस्तीर्णत्वादिति, "एगपएसविच्छिन्नत्ति, कथम् ? अत Aha'anuttara'tti वृद्धिवर्जिता यत इति । मू. (575) किमियं भंते ! लोएत्ति पवुच्चै?, गोयमा! पंचत्थिकाया, एसणं एवतिए लोएत्ति पवुच्चै, तंजहा-धम्मत्थिकाए अहम्मस्थिकाए जाव पोग्ग्ल्त्थिकाए। धम्मत्थिकाएणं भंते! जीवाणं किंपवत्तति?, गोयमा! धम्मत्थिकाएणंजीवाणं आगमणगमण भासुम्मेसमणजोगा वैजोगा कायजोगा जे यावन्ने तहप्पगारा चला भावा सव्वे ते धम्मत्थिकाए पवत्तंति, गैलक्खणेणं ध्म्म्त्थिकाए। - अहम्मत्थिकाएणं जीवाणं किं पवत्तति ?, गोयमा ! अहम्मत्थिकाएणं जीवाणं ठाणनिसीयणतुयट्टण मणस्स य एगत्तीभावकरणताजेयावन्ने थिराभावासव्वेतेअहम्मत्थिकाये पवत्तंति, ठाणलक्खणे णं अहम्मत्थिकाए । आगासत्थिकाएणं भंते ! जीवाणं अजीवाण य किं पवत्तति?, गोयमा! आगासस्थिकाएणं जीवदव्वाण य अजीवदव्वाण य भायणभूए वृ.प्रवर्त्तनद्वारे आगमणगमणे' इत्यादि, आगमनगमने प्रतीतेभाषा-व्यक्तवचनं 'भाष व्यक्तायांवाचि' इतिवचनात् उन्मेषः-अक्षिव्यापारविशेषःमनोयोगवाग्योगकाययोगाःप्रतीता एव तेषां च द्वन्द्वस्ततस्ते, इह च मनोयोगादयः सामान्यरूपाः आगामनादयस्तु तद्विशेषा इति भेदेनोपात्ताः, भवति च सामान्यग्रहणेऽपि विशेषग्रहणं तत्स्वरूपोपदर्शनार्थःमिति । जे यावन्ने tahappagAra'tti 'ये चाप्यन्ये' आगमनादिभ्योऽपरे 'तथाप्रकाराः' आगमनादिसशाः भ्रमणचलनादयः 'जला bhAva'tti चलस्वभावाः पर्यायाः सर्वे ते धर्मास्तिकाये सति प्रवर्त्तन्ते, कुत? इत्याह 'गिल्क्ख्न्नेन्न्ण्ध्म्म्स्थिकाएऽत्ति। 'ठाण निसीयण" 'कायोत्सर्गासनशयनानिप्रथमाबहुवचनलोपदर्शनातू, तथा मनसश्चानेकत्वस्यैकत्वस्य भवनमेकत्वीभावस्तस्य यत्करणंतत्तथा _ 'AgAsasthikAeNa'mityAdi, जीवद्रव्याणांचाजीवद्रव्याणांचभेदेन भाजनभूतः, अनेन चेदमुक्तं भवति-एतस्मिन् सति जीवादीनामवगाहः प्रवर्त्तते एतस्यैव प्रश्नितत्वादिति, भाजनभावमेवास्य दर्शयन्नाहमू. (576) एगेणवि से पुन्ने दोहिवि पुन्ने सयंपि माएजा। कोडिसएणवि पुन्ने कोडिसहस्संपि माएज्जा । __ अवगाहणालक्खणे णं आगास्त्थिकाए। वृ. 'एगेणवी' त्यादि, एकेन-परमाण्वादिना 'सेऽत्ति असौ आकाशास्तिकायप्रदेश इति गम्यते पूर्ण' भृतस्तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः, कथमेतत् ?,परिणामभेदात् यताऽपवरकाकाशमेकप्रदीपप्रभाटलेनापि पूर्यते द्वितीयमपि तत्तत्र माति यावच्छतमपि तेषां तत्र माति । तथौषधिविशेषापादितपरिणामादेकत्र पारदकर्षे सुवर्णकर्षशतं प्रविशति, पारदकर्षीभूतं च सदौषधिसामर्थ्यात पुनः पारदस्य कर्ष सुवर्णस्य च कर्षशतं भवति विचित्र्त्वात्पुद्ग्प्रिन्नाम्स्येति। Page #112 -------------------------------------------------------------------------- ________________ शतकं - 13, वर्ग:, उद्देशकः-4 109 मू. (577) जीवत्थिकाएणं भंते! जीवाणं किं पवत्तति ?, गोयमा ! जीवत्थिकाएणं जीवे अनंतानं आभिनिबोहियनाणपजवाणं अनंताणं सयनाणपज्जवाणं एवं जहा वितियसए अत्थिकायौद्देसए जाव उवओगं गच्छति, उवओगलक्खणे णं जीवे । पोग्गलत्थिकाए णं पुच्छा, गोयमा ! पोग्गलत्थिकाएणं जीवाणं ओरालियवेउव्विय आहारए सोइंदियचक्खिदियधाणिंदियजिम्भिदियफासिंदयमणजोगवयजोगकाजोगआणा तेयाकम्मए पाणूणं च गहणं पवत्तति, गहणलक्खणे णं पोग्गलत्थिकाए ॥ वृ. 'अवगाहणालक्खणे NaM'ti इहावगाहना - आश्रयभावः ॥ 'jIvatthikAeNa'mityAdi, जीवास्तिकायेनेति अन्तर्भूतभावप्रत्ययत्वाज्जीवास्तिकायत्वेन जीवतयेत्यर्थः भदन्त ! जीवानां किं प्रवर्त्तते ? इति प्रश्नः, उत्तरं तु प्रतीतार्थः मेवेति । 'पोग्गलत्थिकाएण' मित्यादि, इहौदारिकादिशरीराणां श्रोत्रेन्द्रियादीनां मनोयोगान्तानामानप्राणानां च ग्रहणं प्रवर्त्तते इति वाक्यार्थः, पुद्गलमयत्वादौदारिकादीनामिति । अस्तिकायप्रदेशस्पर्शद्वारे मू. (578) एगे भंते! धम्मत्थिकायपदेसे केवतिएहिं धम्मत्थिकायपएसेहिं पुट्टे ?, गोयमा ! जहन्नपदे तिहिं उक्कोसपदे छहिं । ' केवतिएहिं अहम्मत्थिकायपएसेहिं पुट्टे ?, गोयमा ! जहन्नपए चौहिं उक्कोसपए सत्तहिं । केवतिएहिं आगासत्थिकायपएसेहिं पुढे ?, गोयमा ! सत्तहिं केवतिएहिं जीवत्थिकायपएसेहिं पुट्ठे ?, गोयमा ! अनंतेहिं । केवतिएहिं पोग्गलत्थिकायपएसेहिं पुट्टे ?, गोयमा ! अनंतेहिं । केवतिएहिं अद्धासमएहिं पुढे ?, सिय पुढे सिय नो पुट्टे जै पुट्ठे नियमं अनंतेहिं । एगे भंते! अहम्मत्थिकायपएसे केवतिएहिं पुट्ठे ? जहन्नपए तिहिं उक्कसपए छहिं सेसं जहा धम्मत्थिकायस्स । एगे भंते! आगासत्थिकायपएसे केतविएहिं धम्मत्थिकायपएसेहिं पुढे गोयमा ! सिय पुट्ठे सिय नो पुट्ठे, जै पुट्ठे जहन्नपदे एक्केण वा दोहिं वा तीहिं वा चौहिं वा उक्कोसपए सत्तहिं, एवं अहम्मत्थिकायप्पएसेहिवि । केवतिएहिं आगासत्थिकाय0 ? कहिं, केवतिएहिं जीवत्थिकायपएसेहिं पुढे ?, सिय पुट्टे सिय नो पुट्ठे, जै पुट्ठे नियमं अनंतेहिं । एवं पोग्गलश्चिकायपएसेहिवि अद्धासमएहिवि । वृ. 'एगे bha'te ! धम्मत्थिकायप्पएसे' इत्यादि, 'जहन्नपए तिहिं 'ति जघन्यपदं लोकान्तनिष्कुटरूपं यत्रैकस्य धर्मास्तिकायादिप्रदेशस्यातिस्तौ कैरन्यैः स्पर्शना भवति तच्च भूम्यासन्नापवरककोणदेशप्रायं, इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत एको विवक्षितः प्रदेशः स्पृष्टः, एवं जघन्येन त्रिभिरिति । 'उक्कोसपए छहिं' ति विवक्षितस्यैक उपर्युकोऽधस्तनश्चत्वारो दिक्षु इत्येवं षड्भिःरिदं च प्रतरमध्ये, / 'जहन्नपदे चौहिं' ति धर्मास्तिकायप्रदेशो जघन्यपदेऽधर्मास्तिकायप्रदेशैश्चतुर्भिः स्पृष्ट इति, कथं ?, तथैव त्रयः, चतुर्थः स्तु धर्मास्तिकायप्रदेशस्थानस्थित एवेति, उत्कृष्टपदे सप्तभिरिति कथं ?, षड् दिषट्के, सप्तमस्तु धर्मास्तिकायप्रदेशस्थ एवेति 2 / , आकाशप्रदेशैः सप्तभिरेव, लोकान्तेऽप्यलोकाकाशप्रदेशानां विद्यमानत्वात् 3 / 'केवतिएहिं जीवत्थिकाए' इत्यादि 'अनंतेहिं 'ति अनन्तैरनन्तजीवसम्वन्धिनामनन्तानां Page #113 -------------------------------------------------------------------------- ________________ 110 भगवती अङ्गसूत्रं (2) 13/-/4/578 प्रदेशानां तत्रैकधर्मास्तिकायप्रदेशे पार्श्वतश्च दिकत्रयादौ विद्यमानत्वादिति 4 एवं पुद्गलास्तिकायप्रदेशैरपि 5 / 'केवतिएहिं अद्धासमएहिं' इत्यादि, अद्धासमयः समयक्षेत्र एव न परतोऽतः स्यात्स्पृष्टः स्यान्नेति, 'जै पुट्ठे नियमं अनंतेहिं' ति अनादित्वादद्धासमयानां अथवा वर्त्तमानसमयालिङ्गिता- न्यनन्तानि धर्मास्तिकायप्रदेशस्पर्शनाऽनुसारेणावसेया 6 ॥ 'एगे भंते! आगासत्थिकायपएसे ' इत्यादि, 'सिय पुढे' त्ति लोकमाश्रित्य 'सिय नो पुट्ठे' त्ति अलोकमाश्रित्य 'जै पुट्ठे' इत्यादि यदि स्पृष्टस्तदा जघन्यपदे एकेन धर्मास्तिकांयप्रदेशेन स्पृष्टः, कथम् ?, एवंविधलोकान्तवर्त्तिना धर्मास्तिकाययैकप्रदेशेन शेषधर्मास्तिकायप्रदेशेभ्यो निर्गतेनैकोऽग्रभागवर्त्यलोकाकाशप्रदेशः स्पृष्टथे वक्रगतस्त्वसौ द्वाभ्यं यस्य चालोकाकाशप्रदेशस्याग्र तोऽधस्तादुपरि च धर्मास्तिकाय्रदेशाः सन्ति स त्रिभिर्धर्मास्तिकायप्रदेशैः स्पृष्टः, स चैवम्यस्त्वेवं- लोकान्ते कोणगतो व्योमप्रदेशोऽसावेकेन धर्मास्तिकायप्रदेशेन तदवगाढेनान्येन चोपरिवर्त्तिनाऽधोवर्तिना वा द्वाभ्यां च दिग्द्वयावस्थिताभ्यां स्पृष्ट इत्येवं चतुर्भि यश्चाध उपरिच तथा दिग्द्वये तत्रैव वर्त्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स पञ्चभिः य पुनरध उपरि च तथा दिक्त्रये तत्रैव च प्रवर्त्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स षड्भिः, यश्चाध उपरि च तथा दिक्चतुष्टये तत्रैव च वर्त्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स सप्तभिर्धर्म्मास्तिकायप्रदेशः स्पृष्टो भवतीति 1, एवमधर्मास्तिकायप्रदशैरपि 2 / 'केवइएहिं आगासत्थिकायपएसेहिं ?, 'छहिं' ति एकस्य लोकाकाशप्रदेशस्यालोकाकाशप्रदेशस्य वा षडदिग्व्यवस्थितैरेव स्पर्शनात् षङ्भिरित्युक्तम् 3 जीवास्तिकायसूत्रे ऽसिय पुट्ठे ऽत्ति यद्यसौ लोकाकाशप्रदेशो विवक्षितस्ततः स्पृष्टः 'सियनो पुढे ऽति यद्यसावलोकाकाशप्रदेशविशेषस्तदा न स्पष्टो जीवानां तत्राभावादिति 4-5 एवं पुद्गलाद्धाप्रदेशैः 6 ॥ मू. (579) एगं भंते! जीवत्थिकायपएसे केवतिएहिं धम्मत्थि0 पुच्छा जहन्नपदे चौहिं उक्कसपए सत्तहिं, एवं अहम्मत्थिकायपएसेहिवि । केवतिएहिं आगासत्थि0 ?, सत्तहिं । केवतिएहिं जीवत्थि0 ?, सेसं जहा धम्मत्थिकायस्स एगे भंते! पोग्गलत्थिकायपएसे केवतिएहिं धम्मत्थिकायपए0 ? एवं जहेव जीवत्थिकायस्स दो भंते! पोग्गलत्थिकायप्पएसा केवतिएहिं धम्मत्थिकायपएसेहिं पुट्ठा ?, जहन्नपए छहिं उक्कोसपए बारसहिं, एवं अहम्मत्थिकायप्पएसेहिवि । केवतिएहिं आगासत्थिकाय0 ?, बारसहिं, सेसं जहा धम्मत्थिकायस्स । तिन्नि भंते! पोग्गलत्थिकायपएसा केवतिएहिं धम्मत्थि0 ?, जहन्नपए अट्ठहिं उक्कोसपए सत्तरसहिं । एवं अहम्मत्थिकायपएसेहिवि । केवतिएहिं आगासत्थि0 ?, सत्तरसहिं, सेसं जहा धम्मत्थिकायस्स । एवं एएणं गमेणं भाणियव्वं जाव दस, नवरं जहन्नपदे दोन्नि पक्खिवियव्वा उक्कोसपए पंच । चत्तारि पोग्गलत्थिकायस्स0, जहन्नपए दसहिं उक्को0 बावीसाए, पंच पुग्गल0 जह0 बारसहिं उक्कोस0 सत्तावीसाए, छपोग्गल0 जह0 चोद्दसहिं उक्को0 बत्तीसाए, सत्त po0 जहन्नेणं सोलसहिं उक्कोस सत्ततीसाए, अट्ठ po0 जहन्न0 अट्ठारसहिं उक्कोसे णं बायालीसाए, नव po0 जहन्न0 वीसाए उक्को0 सीयालीसाए, दस जह0 बावीसाए उक्को0 बावन्नाए । Page #114 -------------------------------------------------------------------------- ________________ शतकं - 13, वर्ग:-, उद्देशकः - 4 आगासत्थिकायस्स सव्वत्थ उक्कोसगं भाणियव्वं ॥ संखेज्जा भंते! पोग्गलत्थिकायपएसा केवतिएहिं धम्मत्थिकायपएसेहिं पुट्ठा ?, जहन्नपदे तेणेव संखेज्जएणं दुगुणेणं दुरूवाहिएणं उक्कोसपए तेणेव संखेज्जणं पंचगुणं दुरूवाहिएणं, केवतिएहिं अधम्मत्थिकायएहिं एवं चेव, केवतिएहिं आगासत्थिकाय तेणेव संखेज्जएणं पंचगुणेणं दुरूवाहिएणं, केवइएहिं जीवत्थिकाय0 ?, अनंतेहिं, केवइएहिं पोग्गलत्थिकाय ?, अनंतेहिं, केवइएहिं अद्धासमएहिं ?, सिय पुट्ठे सिय नो पुट्ठे जाव अनंतेहिं । 999 असंखेज्जा भंते ! पोग्गलत्थिकायप्पएसा केवतिएहिं धम्मत्थि0 ?, जहन्नपए तेणेव असंखेज्जएणं दुगुणेणं दुरूवाहिएणं उक्को0 तेणेव असंखेज्जएणं चंपगुणेणं दुरूवाहिएणं, सेसं जहा संखेजाणं जाव नियमं अनंतेहिं । अनंता भंते! पोग्गलत्थिकायपएसा केवतिएहिं धम्मत्थिकाय0, एवं जहा असंखेज्जा तहा अनंतावि निरवसेसं । एगे भंते ! अद्धासमए केवतिएहिं धम्मत्थिकायपएसेहिं पुट्ठे ?, सत्तहिं, केवतिएहिं अहम्मत्थि0 ?, एवं चेव एवं आगासत्थिकाएहिवि, केवतिएहिं जीव0 ?, अणंतेहिं, एवं जाव अद्धासमएहिं । / धम्मत्थिकाए गंभंते! केवतिएहिं धम्मत्थिकायप्पएसेहिं पुट्टे ?, नत्थि एक्केणवि, केवतिएहिं अधम्मत्थिकायप्पएसेहिं ?, असंखेज्जेहिं, केवतिएहिं आगासत्थि0 pa0 ?, असंखेज्जेहिं, केवतिएहिं जीवत्थिकायपए0 ?, अनंतेहिं, केवतिएहिं पोग्गलत्थिकायपएसेहिं ?, अनंतेहिं, केवतिएहिं अद्धासमएहिं ?, सिय पुट्ठे सिय नो पुट्ठे, जै पुट्ठे नियमा अनंतेहिं । अहम्मत्थिकाणं भंते! केव0 धम्मत्थिकाय0 ?, असंखेज्जेहिं, केवतिएहिं अहम्मत्थि0 नत्थि एक्केनवि, सेसं जहा धम्मत्थिकायस्स, एवं एएणं गमएणं सव्वेवि सट्ठाणए नत्थि एक्केणवि पुट्ठा, परट्ठाणए आदिल्लएहिं तिहिं असंखेज्जेहिं भाणियव्वं, पच्छिल्लएसु अनंता भाणियव्वा, जाव अद्धासमयोत्ति, जाव केवतिएहिं अद्धासमएहिं पुढे ?, नत्थि एक्केणवि ॥ वृ. 'एगे भंते! जीवत्थिकायप्पएसे' इत्यादि, जघन्यपदे लोकान्तकोणलक्षणे सर्वाल्पत्वात्तत्र स्पर्शकप्रदेशानां चतुर्भिरिति कथम्?, अध उपरि वा एको द्वौ च दिशोरेकस्तु यत्र जीवप्रदेश एवावगाढ इत्येवं, एकश्च जीवास्तिकायप्रदेश एकत्राकाशप्रदेशादौ केवलिसमुद्घात एव लभ्यत इति, 'उक्कोसपए सत्तहिं ति पूर्ववत्, 'एवं अहम्मे ऽत्यादि पूर्वोक्तानुसारेण भावनीयम् 6 ॥ धर्मास्तिकायादीनां 4 पुद्गलास्तिकायस्य चैकैकप्रदेशस्य स्पर्शनोक्ता, अथ तस्यैव द्विप्रदेशादिस्कन्धानां तां दर्शयन्नाह 'दो भंते!' इत्यादि, चूर्णिकारव्याख्यानमिदं - लोकान्ते द्विप्रदेशिकः स्कन्ध एकप्रदेशसमवगाढः स च प्रतिद्रव्यावगाहं प्रदेश इति नयमताश्रयणेनावगाहप्रदेशस्यैकस्यापि भिन्नत्वाद् द्वाभ्यां स्पृष्टः, तथा यस्यस्योपर्यधस्ताद्वा प्रदेशस्तस्यापि पुद्गलद्वयस्पर्शनेन नयमतादेव भेदाद् द्वाभ्यां तथा पार्श्वप्रदेशावेकैकमणुं स्पृशतः परस्परव्यवहितत्वाद् इत्येवं जघन्यपदे षड्भिःर्धर्मास्तिकाय- प्रदेशैद्व्यणुकस्कन्धः स्पृश्यते, नयमतानङ्गीकारणे तु चतुर्भिरेव द्वयणुकस्य जघन्यतः स्पर्शना स्यादिति " | वृत्तिकृता त्वेवमुक्तम्- "इह यद्विन्दुद्वयं तत्परमाणुद्वयमिति मन्तव्यं तत्र चार्वाचीनः परमाणुर्धर्मास्तिकायप्रदेशेनार्वास्थितेन स्पृष्टः, परभागवर्त्ती च परतः स्थितेन एवं द्वौ, तथा Page #115 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 13/-/4/579 ययोः प्रदेशयोर्मध्ये परमाणू स्थाप्येते तयोरग्रेतनाभ्यां प्रदेशाभ्या तौ स्पृष्टौ एकेनैको द्वितीयेन च द्वितीय इति चत्वारो द्वौ चावगाढत्वादेव स्पृष्टावित्येवं षट् । 'उक्कोसपए बारसहिं' ति, कथं ?, परमाणुयेन द्विप्रदेशावगाढत्वात्स्पृष्टौ द्वौ चाधस्तनौ उपरितनौ उपरितनौ च द्वौ पूर्वापरपार्श्वयोश्च 2 दक्षिणोत्तरपार्श्वयोश्चैकैक इत्येवमेते द्वाशेति 1 / एवमधर्मास्तिकायप्रदेशैरपि 2 / 'केवतिएहिं आगासत्थिकायप्पएसेहिं ?, 'bArasahiM'ti इह जघन्यपदं नास्ति लोकान्तेऽप्याकाशप्रदेशानां विद्यमानत्वादिति द्वादशमिरित्युक्तं 3, 'सेसं जहा dhammatthikAyassa'tti, ayamarthaH'do भंते! पोग्गलत्थिकायप्पएसा केवतिएहिं जीवस्थिकायप्पएसेहिं पुट्ठा ?, go0 अणंतेहिं 4 / एवं पुद्गलास्तिकायप्रदेशैरपि 5, अद्धासमयैः स्यात् स्पृष्टौ स्यान, यदि स्पृष्टौ तदा नियमादनन्तैरिति 6 / 'तिन्निभंते!' इत्यादि, 'जहन्नपए अट्ठहिं' ति, कथं ?, पूर्वोक्तनयमतनावगाढप्रदेशस्त्रिधा अधस्तनोऽप्युरितनोऽपि वा त्रिधा द्वौ पार्श्वत इत्येवमष्टी, 'उक्कोसपए सत्तरसहिं' ति प्राग्वद्भावनीयं, इह च सर्वत्र जघन्यपदे विवक्षितपरमाणुभ्यो द्विगुणा द्विरूपाधिकाश्च स्पर्शकाः प्रदेशा भवन्ति, उत्कृष्टपदे त विवक्षितपरमाणुभ्यः पञ्चगुणा द्विरूपाधिकाश्च ते भवन्ति, तत्र काणोद्विगुणत्वे द्वौ द्वयसहित्वे च चत्वारो जघन्यपदे स्पर्शकाः प्रदेशाः, उत्कृष्टपदे त्वेकाणोः पञ्चगुणत्वे द्विकसहित्वे च सप्त स्पर्शकाः प्रदेशा भवन्ति, एवं द्वयणुकत्र्यणुकादिष्वपि । एतदेवाह--'एवं एएणं गमएण' मित्यादि, 'आगासत्थिकायस्स सव्वत्थ उक्कोसपयं bhANiyavvaM'ti'sarvatra' एकप्रदेशिकाद्यनन्तप्रदेशिकान्ते सूत्रगणे उत्कृष्टपदमेव न जघन्यकमित्यर्थः आकाशस्य सर्वत्र विद्यमानत्वादिति । 112 'संखेज्जा भंते!' इत्यादि, 'तेणेव 'त्ति यत् सङ्घयेयकमयः स्कन्धस्तेनैव प्रदेशसङ्घयेयकेन द्विगुणेन द्विरूपाधिकेन स्पृष्टः इह भावा - विंशतिप्रदेशिकः स्कन्धो लोकान् एकप्रदेशे स्थितः स चनयमतेन विंसत्याऽवगाढप्रदेशैः विंशत्यैव च नयमतेनैवाधस्तनैरुपरितनैर्वा प्रदेशैः द्वाभ्यांच पार्श्वप्रदेशाभ्यां स्पृश्यत इति, उत्कृष्टपदे तु विंशत्या निरुपचरितैरवगाढप्रदेशैः, एवमधस्तनै 20 रुपरितनैः 20 पूर्वापरपार्श्वयोश्च विंशत्या 20 द्वाभ्यां च दक्षिणोत्तरपार्श्वस्थिताभ्यां स्पृष्टस्ततश्च विंशतिरूपः सङ्घयाताणुकः स्कन्धः पञ्चगुणया विंशत्या प्रदेशानां प्रदेशद्वयेन च स्पृष्ट इति, अत एव चोक्तम् 'उक्कोसपए तेणेव संखेज्जएणं पंचगुणेणं durUvAhieNaM'ti / 'असंखेज्जा' इत्यादौ षटसूत्री तथैव । 'अनंता भंते!' इत्यादिरपि षटसूत्री तथैव, नवरमिह यथा जघन्यपदे औपचारिका अवगा - हप्रदेशा अघरतना उपरितना वा तथोत्कृष्टपदेऽपि न हि निरुपचरिता अनन्ता आकाशप्रदेशा अवगाहतः सन्ति, लोकस्याप्यसङ्ख्यातप्रदेशात्मकत्वादिति इह च प्रकरणे इमे वृद्धोक्तगाथे भवतः 119 11 "धम्माइपएसेहिं दुपएसाई जहन्नयपयम्मि । दुगुणदुरूवहिणं तेणेव कहं नु हु फुसेज्जा । / 'एगे भंते! अद्धासमए' इत्यदि, इह वर्त्तमानसमयविशिष्टः समयक्षेत्रमध्यवर्ती परमाणुरद्धासमयो ग्राह्यः, अन्यथा तस्य धर्मास्तिकायादिप्रदेशैः सप्तभिः स्पर्शना न स्यात्, इह च जघन्यपदं नास्ति, मनुष्यक्षेत्रमध्यवर्त्तित्वादद्धासयमस्य जघन्यपदस्य च लोकान्त एव सम्भवादिति, तत्र सप्तभिरिति, कथम्?, अद्धासमयविशिष्टं परमाणुद्रव्यमेकत्रधर्मास्तिकायप्रदेशेऽवगाढमन्ये च Page #116 -------------------------------------------------------------------------- ________________ शतकं - 13, वर्ग:-, उद्देशकः - 4 113 तस्य षट्सु दिक्ष्विति सप्तेति, जीवास्तिकायप्रदेशैश्चानन्तैरेकप्रदेशेऽपि तेशामनन्तत्वात्, 'एवं जाव addhAsamaehiM'ti / इहयावत्करणादिदं सूचितम् - एकोऽद्धासमयोऽनन्तैः पुद्गलास्तिकायप्रदेशैरद्धासमयैश्च स्पृष्ट इति, भावना चास्यैवम् - अद्धासमयविशिष्टमणुद्रव्यमद्धासमयः, स चैकः पुद्गलास्तिकायप्रदेशैरनन्तैः स्पृश्यते, एकद्रव्यस्य स्थाने पार्श्वतश्चानन्तानां पुद्गलानां सद्भावात्, तथाऽद्धासमयैरनन्तैरसी स्पृश्यते अद्धासमयविशिष्टानमनन्तानामप्यणुद्रव्याणामद्धासमयत्वेन विवक्षितत्वात् तेषां च तस्य स्थाने तत्पार्श्वतश्च सद्भावादिति । धर्मास्तिकायादीनां प्रदेशतः स्पर्शनोक्ताऽथ द्रव्यतस्तामाह - 'धम्मत्थिकाएण' मित्यादि, 'नत्थि एगेणवि 'त्ति सकलस्य धर्मास्तिकायद्रव्यस्य प्रश्नितत्वात् तद्वयतिरिक्यस्य च धर्मास्तिकायप्रदेशस्याभावादुक्तं नास्ति - न विद्यतेऽयं पक्षो यदुत एकेनापि धर्मास्तिकायप्रदेशेनासौ धर्मास्तिकायः स्पृष्टैति, तथा धर्मास्तिकायोऽधर्मास्तिकायप्रदेशैरसङ्घयेयैः स्पृष्टथे, धर्मास्तिकायप्रदेशानन्तर एव व्यवस्थितत्वादधर्मास्तिकायसम्बन्धिनामसङ्ख्यातानामपि प्रदेशानामिति, आकाशास्तिकायप्रदेशैरप्यसङ्घयेयैः, असङ्खयेयप्रदेशस्वरूपलोकाकाशप्रमाणत्वाद्धर्मास्तिकायस्य, जीवपुद्गलप्रदेशैस्तु धर्मास्तिकायोऽनन्तैः स्पृष्टः, तद्वयाप्तया धर्मास्तिकायस्यावस्थितत्वात्तेषां चानन्तत्वात्, अद्धासमयैः पुनरसौ स्पृष्टश्चास्पृष्टश्च तत्र यः स्पृष्टः सोऽनन्तैरिति । एवमधर्मास्तिकायस्य 6 आकाशास्तिकायस्य 6 जीवास्तिकायस्य 6 पुद्लास्तिकायस्य 6 अद्धासमयस्य च 6 सूत्राणि वाच्यानि, केवलं यत्र धर्मास्तिकायादिस्तत्प्रदेशैरेव चिन्त्यते तत्स्वस्थानमितरच्च परस्थानं, तत्र स्वस्थाने 'नत्थि एगेणवि पट्टे' इति निर्वचनं वाच्यं परस्थाने चधर्मास्तिकायादित्रयसूत्रेषु 3 असङ्खयेयैः स्पृष्ट इति वाच्यं, असङ्ख्यातप्रदेशत्वाद्धर्माधर्मास्तिकाययोस्तत्संस्पृष्टथकाशस्य च, जीवादित्रयसूत्रेषु चानन्तैः प्रदेशैः स्पृष्ट इति वाच्यं, अनन्तप्रदेशत्वात्तेषामिति, एतदेव दर्शयन्नाह 'एवं एएणं गमएण' मित्यादि, इह चाकाशसूत्रेऽयिं विशेषो द्रष्टव्यः - आकाशास्तिकायो धर्मास्तिकायादिप्रदेशैः स्पृष्टश्चास्पृष्टश्च तत्र यः स्पृष्ट सोऽसङ्ख्येयैर्धर्माधर्मास्तिकाययोः प्रदेशैर्जीवास्तिकायादीनां त्वनन्तैरिति, 'जाव अद्धासमओ' त्ति अद्धासमयसूत्रं यावत् सूत्राणी वाच्यानीत्यर्थः, 'जाव केवइएहिं' इत्यादी यावत्करणादद्धासमयसूत्रे आद्यं पदपञ्चं सूचितं षष्ठं तु लिखितमेवास्ते, तत्र तु 'नत्थि एक्केणवि' त्ति निरुपचरितस्याद्धासमयस्यैकस्यैव भावात्, अतीतानागतसमययोश्च विनष्टानुत्पन्नत्वेनासत्त्वान्न समयान्तरेण स्पृष्टताऽस्तीति । अथावगाहद्वारं, तत्र - मू. (580) जत्थ णं भंते! एगे धम्मत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थिकायप्पएसा ओगाढा ?, नत्थि एक्कोवि, केवतिया अहम्मत्थिकायप्पएसा ओगाढा ?, एक्को, केवतिया आगासत्थिकाय 0 ?, एक्को, केवतिया जीवत्थि0 ? अनंता, केवतिया पोग्गलत्थि0 ?, अनंता, केवतिया अद्धासमया ?, सिय ओगाढा सिय नो ओगाढा जै ओगाढा अनंता । जत्थ णं भंते ! एगे अहम्मत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थि0 ?, एक्को, केवतिया अहम्मत्थि0 ?, नत्थि एक्कवि, सेसं जहा धम्मत्थिकायस्स 68 Page #117 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 13/-/4/580 जत्थ णं भंते! एगे आगसत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थिकाय0 ?, सिय ओगाढा सिय नो ओगाढा, जै ओगाढा एक्को, एवं अहम्मत्थिकायपएसावि, केवैया आगासत्थिकाय0 ?, नत्थि एक्कोवि, केवतिया जीवत्थि0 ?, सिय ओगाढा सिय नो ओगाढा, जै ओगाढा अनंता, एवं जाव अद्धासमया । जत्थ णं भंते ! एगे जीवत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थि0 ?, एक्को, एवं अहम्मत्थिकाय0 एवं आगासत्थिकायपएसावि, केवतिया जीवत्थि0 ?, अनंता, सेसं जहा धम्मत्थि - कायस्स । जत्थ णं भंते! एगे पोग्गलत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थिकाय0 एवं जहा जीवत्थिकायपएसे तहेव निरवसेसं । जत्थ णं भंते! दो पोग्गलत्थिकायपदेसा ओगाढा तत्थ केवतिया धम्मत्थिकाय0 ?, सिय एक्कोसिय दोन्नि, एवं अहम्मत्थिकायस्सि, एवं आगासत्थिकाय- स्सवि, सेसं जहा धम्मत्थिकायस्स । जत्थ णं भंते! तिन्नि पोग्गलत्थि0 तत्थ केवैया धम्मत्थिकाय 0 ?, सिय एक्कोसिय दोन्नि सिय तिन्नि, एवं अहममत्थिकायस्सवि, एवं आगासत्थिकायस्सवि, सेसं जहेव दोण्हं, एवं एक्केको वड्डियव्वो पएसो आइल्लएहिं तिहिं अत्थिकाएहिं, सेसं जहेव दोण्हं जाव दसण्ह सिय एक्कोससय दोन्नि सिय तिन्नि जाव सिय दस, संखेज्जाणं सिय एक्केसय दोन्नि जाव सिय दस सिय संखेज्जा, असंखेज्जाणं सिय एक्क जाव सिय संखेज्जा सिय असंखेज्जा, जहा असंखेज्जा एवं अनंतावि । जत्थ णं भंते ! एगे अद्धासमए ओगाढे तत्थ केवतिया धम्मत्थि0 ?, एक्को, केवतिया अहम्मत्थि0 ?, एक्को, केवतिया आगासत्थि0 ?, एक्को, केवैया जीवत्थि0 ?, अनंता, एवं. जाव अद्धासमया । जत्थ णं भंते! धम्मत्थिकाए ओगाढे तत्थ केवतिया धम्मत्थिकायप0 ओगाढा नत्थि एक्कोवि, केवतिया अहम्मत्थिकायं 0 ?, असंखेज्जा, केवतिया आगास0 ?, असंखेज्जा, केवतिया जीवत्थिकाय0 ?, अनंता, एवं जाव अद्धासमया । 114 जत्थ णं भंते ! अहम्मत्थिकाए ओगाढे तत्थ केवतिया धम्मत्थिकाय0 ?, असंखेज्जा, केवतिया अहम्मत्थि0 ?, नत्थि एक्कोवि, सेसं जहा धम्मत्थिकायस्स, एवं सव्वे, सट्टाणे नत्थि एक्कोवि भाणियव्वं, परट्ठाणे आदिल्लगा तिन्नि असंखेज्जा भाणियव्वा, पच्छिल्ला तिन्नि अनंता भाणियव्वा जाव अद्धासमओत्ति जाव केवतिया अद्धासमया ओगाढा नत्थि एक्कोवि । जत्थणं भंते! एगे पुढविकाइए ओगाढे तत्थ णं केवतिया पुढविक्कोइया ओगाढा ?, असंखेज्जा, केवतिया आउक्कोइया ओगाढा ?, असंखेज्जा, केवैया तेउकाइया ओगाढा ?, असंखेजा, केवैया vAu0 ओगाढा ?, असंखेज्जा, केवतिया वणस्सैकाइया ओगाढा ?, अनंता । जत्थ णं भंते! एगे आउकाइए ओगाढे तत्थ णं केवतिया पुढवि0 असंखेज्जा, केवतिया Au0 असंखेज्जा, एवं जहेव पुढविकाइयाणं वत्तव्वता तहेव सव्वेसिं निरवसेसं भाणियव्वं जाव वणस्सैकाइयाणं जाव केवतिया वणस्सैकाइया ओगाढा ?, अनंता ॥ वृ. 'जत्य णं भंते! ' इत्यादि, यत्र प्रदेशे एके धर्मास्तिकायस्य प्रदेशोऽवगाढस्तत्रान्यस्तप्रदेशो नास्तीति कृत्वाऽऽह - 'नत्थि ekkovi'tti, धर्मास्तिकायप्रदेशस्थानेऽधर्मास्तिकायप्रदेशस्य विद्यमानत्वादाह- 'एक्कोऽत्ति, एवमाकाशास्तिकायस्याप्येक एव, जीवास्तिकायपुद्गलास्तिकाययोः पुनरनन्ताः प्रदेशा एकैकस्य धर्मास्तिकायप्रदेशस्य स्थाने सन्ति तैः प्रत्येकमनन्तैर्व्याप्तोऽसावत Page #118 -------------------------------------------------------------------------- ________________ शतकं-13, वर्गः-, उद्देशकः-4 115 उक्तम्-'anaMta'tti, अद्धासमयास्तु मनुष्यलोक एव सन्ति न परतोऽतो धर्मास्तिकायप्रदेशे तेषामवगाहोऽस्ति नास्तिच, यत्रास्तितत्रानन्तानांभावनातुप्राग्वत्, एतदेवाह-'अद्धासमयेत्यादि ___'jatthaNa'mityAdInyadharmAstikAyasUtrANi षड् धर्मास्तिकायसूत्राणीव वाच्यानि, आकाशास्तिकायसूत्रेषु 'सियओगाढा सिय noogADha'ttilokAlokarUpatvAdAkAzasya लोकाकाशेऽवगाढा अलोकाकाशे तु न तदभावात् । / जत्थणं भंते ! पोग्गलत्थिकायपएसे' त्यादि, सियो एक्को सियदोन्नित्तियदैकत्राकाशप्रदेशेद्वयणुकः स्कन्धोऽवगाढः स्यात्तदा तत्रधर्मास्तिकायप्रदेश एक एव, यदा तु द्वयोराकाशप्रदेशयोरसाववगाढः स्यात्तदा तत्र द्वा धर्मप्रदेशाववगाढौ स्यातामिति, एवमवगाहनानुसारेणाधर्मास्तिकायाकाशास्तिकाययोरपि स्यादेकः स्याद्दाविति भावनीयं, सेसं जहा dhammatthikAyassa'ti शेषमित्युक्तापेक्षयाजीवास्तिकायपुद्गलास्तिकायाद्धासमयलक्षणंत्रयं यथा धर्मास्तिकायप्रदेशवक्तव्यतायामुक्तं तथा पुद्गल-प्रदेशद्वयवक्तव्यतायामपि, पुद्गलप्रदेशद्वयस्थानेतदीयाअनन्ताःप्रदेशाअवगाढा इत्यर्थः |pudglprdeshtrysuutressu 'सिय ikka'ityAdi, यदात्रयोऽप्यणव एकत्रावगाढास्तदा तत्रैकधर्मास्ति-कायप्रदेशोऽवगाढः, यदा तु द्वयो 112 स्तदा द्वाववगाढौ, यदा तु त्रिस्सु।1।11। तदा त्रय इति, एवमधर्मास्तिकायस्याकाशास्तिकायस्य च वाच्यं । "सेसं जहेव दोण्हंति 'शेषं' जीवपुद्गलाद्धासमयाश्रितं सूत्रत्रयं यथैव द्वयोः पुद्गलप्रदेशयोरवगाहचिन्तायामधीतंतथैव पुद्गलप्रदेशत्रयतिन्तायामप्यध्येयं, पुद्गलप्रदेशत्रयस्थानेऽनन्ता जीवप्रदेशा अवगाढा इत्येव्म्ध्येय्मित्य्र्थ्ः॥ एवं एक्केक्कोवड्ढयव्वो पएसो आइल्लेहिं तिहिं 2 अत्थिकाएहिंति यथा पुद्गलप्रदेशत्रयावगाहचिन्तायां धर्मास्तिकायादिसूत्रत्रये एकैकःप्रदेशो वृद्धिं नीतः एवं पुद्गलप्रदेशचतुष्टयाद्यवगाहचिन्तायामप्येकैकस्तत्र वर्द्धनीयः, तथाहि- . _ 'जत्थणंभंते! चत्तारिपुग्गलत्थिकायप्पएसा ओगाढा तत्थ केवैया धम्मत्थिकायप्पएसा ओगाढा ?, सिय एक्को सिय दोन्नि सिय तिन्नि सिय चत्तारि' इत्यादि, भावना चास्य प्रागिव, 'सेसेहिं jahevadoNhaM'tizeSeSu जीवास्तिकायादिषु त्रिषुसूत्रेषुपुद्गलप्रदेशचतुष्टयचिन्तायांतथा वाच्यं यथा तेष्वेव पुद्गलप्रदेशद्वावगाहचिन्तायामुक्तं, तच्चैवं___ 'जत्थणंभंते! चत्तारिपोग्गलत्थिकायप्पएसाओगाढातत्थ केवतियाजीवत्थिकायप्पएसा ओगाढा?, अनंता' इत्यादि, 'जहा असंखेज्जा एवं अनंतावित्ति, अस्यायं भावार्थ: 'जत्थणंभंते!अनतापोग्गलत्थिकायप्पएसाओगाढातत्थ केवतियाधम्मत्थिकायप्पएसा ओगाढा ?, सिय एक्को सिय दोन्नि जाव सिय असंखेज्जाऽएतदेवाध्येयं न तु 'सिय अनंत त्ति, धर्मास्तिकायाधर्मास्तिकायलोकाकाशप्रदेशानामनन्तानामभावादिति । अथ प्रकारान्तरेणावगाहद्वारमेवाह-'jatthaNa'mityAdi, धर्मास्तिकायशब्देन समस्ततादेशसङ्ग्रहात् प्रदेशान्तराणां चाभावादुच्यते यत्र धर्मास्तिकायोऽवगाढस्तत्र नास्त्येकोऽपि तत्प्रदेशोऽवगाढ इति, अधर्मास्तिकायाकाशास्तिकाययोरसङ्ख्येयाः प्रदेशाअवगाढा असङ्खयेयप्रदेशत्वादधर्मास्तिकायलोकाकाशयोः, जीवास्तिकायसूत्रेचानन्तास्तप्रदेशाः, अनन्तप्रदेशवाज्जीवास्तिकायस्य, पुद्गलास्तिकायसूत्राद्धासूत्रयोरप्येवं, एतदेवाह-'एवंजाव addhAsamaya'tti Page #119 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 13/-/4/580 अथैकस्य पृथिव्यादीजीवस्य स्थाने कियन्तः पृथिव्यादिजीवा अवगाढाः ? इत्येवमर्थं 'जीवमोगाढ' त्ति द्वारं प्रतिपादयितुमाह- ' जत्थ णं भंते! एगे पुढविक्काइए' इत्यादि, एकपृथिवीकायिकावगाहेऽसङ्घयेयाः प्रत्येकं पृथिवीकायिकादयश्चत्वारः सूक्ष्मा अवगाढाः, यदाह--' जत्थ एगो तत्थ नियमा असंखेज्ज' त्ति, वनस्पतयस्त्वनन्ता इति ॥ अथास्तिकायप्रदेशनिषदनद्वारं, तत्र च 116 मू. (581) एयंसि णं भंते! धम्मत्थिकाय0 अधम्मत्थिकाय0 आगासत्थिकायंसि चक्किया केई आसइत्तए वा चिट्ठित्तए वा निसीइत्तए वा तुइट्टित्तए वा ?, नो इणट्टे समट्ठे, अनंता पुण तत्थ जीवा ओगाढा, सेकेणट्टेणं भंते! एवं वुच्चै एतंसि णं धम्मत्थि0 जाव आगासत्थिकायंसि नो चक्किया केई आसइत्तए वा जाव ओगाढा ? गोयमा ! से जहा नामए- कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा जहा रायप्प - सेणइजे जाव दुवारवयणाई पिहेइ du0 2 तीसे कूडागारसालाए बहुमज्झदेसभाए जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं पदीवसहस्सं पलीवेज्जा से नूणं गोयमा ! ताओ पदीवलेस्साओ अन्नमन्नंबद्धाओ अन्नमन्त्रपुट्ठाओ जाव अन्नमन्नघडत्ता चिट्ठति ?, हंता चिट्ठति, चक्किया णं गोयमा ! केई तासु पदीवलेस्सासु आसइत्तए वा जाव तुयट्टित्तए वा ?, भगवं ! नो तिणट्टे समट्ठे, अनंता पुण तत्थ जीवा ओगाढा, से तेणट्टेणं गोयमा ! एवं वुच्चै जाव ओगाढा ॥ वृ. 'एयंसि ण' मित्यादि, एतस्मिन् णमित्यलङ्कारे 'cakkiya'tti शक्नुयात्कश्चित् पुरुषः ॥ अथ बहुसमेति द्वारं, तत्र - मू. (582) कहि णं भंते! लोए बहुसमे ? कहि णं भंते! लोए सव्वविग्गहिए pa0 ? गोयमा ! इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्लेसु खुड्डागपयरेसु एत्थ णं लोए बहुसंमे एत्थ लोए सव्वविग्गहिए पन्नत्ते । कहि णं भंते! विग्गहविग्गहिए लोए पन्नत्ते ?, गोयमा ! विग्गहकंडए एत्थ णं विग्गहविग्गहिए लोए पन्नत्ते ॥ वृ. 'कहि ण 'मित्यादि, 'बहुसमे' त्ति अत्यन्तं समः, लोको हि क्वचिद्धर्द्धमानः क्वचिद्धीयमानोऽतस्तन्निषेधाद्बहुसमो वृद्धिहानिवर्जित इत्यर्थः 'सव्वविग्गहिए ऽत्ति विग्रहो वक्र लघुमित्यर्थः तदस्यास्तीति विग्रहिकः सर्वथा विग्रहिकः सर्वविग्रहिकः सर्वसङ्क्षिप्त इत्यर्थः । 'उवरिमहेडिल्ले खुड्डागपयरेसु' त्ति उपरिमोयमवधीकृत्योर्द्ध प्रतरवृद्धि प्रवृत्ता, अधस्तनश्च यमवधीकृत्याधः प्रतरप्रवृद्धि प्रवृत्ता, ततस्तयोरुपरितनाधस्तनयोः क्षुल्लकप्रतरयोः शेषापेक्षया लघुतरयो रज्जुप्रमाणायामविष्कम्मयोस्तिर्यग्लोकमध्यभागवर्त्तिनोः । 'एत्थ णं' ति एतयोः - प्रज्ञापकेनोपदर्श्यमानतया प्रत्यक्षयोः 'विग्गहविग्गहिए' त्तिविग्रहोवक्र यदयुक्तो विग्रहः - शरीरं यस्यास्ति स विग्रहविग्रहिकः । 'विग्गहकंड ' त्तिविग्रहो - वक्रं कण्डकं - अवयवो विग्रहरूपं कण्डकं - विग्रहकण्डकं तत्र ब्रह्मलोककूपर इत्यर्थः यत्र वा प्रदेशवृद्धया हान्या वा वक्र भवति तद्विग्रहकण्डकं, तच्च प्रायौ लोकान्तेष्वस्तीति । अथ लोकसंस्थानद्वारं, तत्र च - मू. (583) किंसंठिए णं भंते! लोए पन्नत्ते ?, गोयमा ! सुपइट्ठियसंठिए लोए पन्नत्ते, Page #120 -------------------------------------------------------------------------- ________________ 117 शतकं-13, वर्गः-, उद्देशकः-4 हेट्ठा विच्छिन्ने मज्झे जहा सत्तमसए पढमुद्देसे जाव अंतं करेति ॥ एयस्सणंभंते! अहेलोगस्स तिरियलोगस्स उड्ढलोगस्सयकयरे शहिंतोजावविसेसाहिया वा?, गोयमा! सव्वत्थोवे तिरियलोए उड्डलोए असंखेज्जगुमे अहेलोए विसेसाहिए । सेवं भंते सेवं भ्ण्तेत्ति॥ वृ. 'सव्वत्थोवेतिरियलोएऽत्तिअष्टादशयोजनशतायामत्वात्, 'उड्डलोए असंखेज्जगुणेऽत्ति किञ्चिन्यूनसप्तरज्जूच्छ्रितत्वात् 'अहे लोए विसेसाहिएऽत्ति किञ्चित्समधिकसप्तरज्जूच्छ्रितत्वादिति शतकं-13 उद्देशकः-4 समाप्त -शतकं-13 उद्देशकः-5:- . वृ. अनन्तरोद्देशके लोकस्वरूपमुक्तं, तत्र च नारकादयो भवन्तीति नारकादिवक्तव्यतां पञ्चमोद्देशकेनाह, तस्य चेदमादिसूत्रम् मू. (584) नेरइया णं भंते ! किं सचित्ताहारां अचित्ताहारा मीसाहारा?, गोयमा! नो सचित्ताहारा अचित्ताहारा नो मीसाहारा, एवं असुरकुमारा पढमो नेरइयउद्देसओ निरवसेसो भाणियव्यो । सेवं भंते ! सेवं भ्ण्तेत्ति॥ वृ. 'नेरइया णं भंते !'इत्यादि, 'पढमो नेरइयउद्देसओऽइत्यादि, अयं च प्रज्ञापनायामटाविंशतितमस्याहारपदस्य प्रथमः, सचैवंदृश्यः-'नेरइयाणंभंते! किंसचित्ताहाराअचित्ताहारा मीसाहारा?, गोयमा ! सचित्ताहारा अचित्ताहारा नो मीसाहारा । ' 'एवं असुरकुमारे' त्यादीति॥ . शतकं-13 उद्देशकः-5 समाप्तः -शतक-13 उद्देशकः-6:वृ. अनन्तरोद्देशके नारगादिवक्तव्यतोक्ता षष्ठेऽपि सैवोच्यते इत्येवंसम्बन्धस्यास्ये- . दमादिसूत्रम् मू. (585) रायगिहे जाव एवं वयासी-संतरंभंते ! नेरतिया उववजंति निरतंर नेरइया उववजंति?, गोयमा! संतरंपि नेरइया उवव0 निरतरंपि नेरइया उव्व्ज्ण्ति। एवं असुरकुमारावि, एवं जहा गंगेये तहेव दो दंडगा जाव संतरंपि वेमाणिया चयंति निरंतरंपिवेमाणिया cyNti॥ vR. 'रायगिहेऽइत्यादि, 'गंगेएऽत्ति नवमशतद्वात्रिंशत्तमोद्देशकाभिहिते ऽदो daMDaga'ti उत्पत्तिदण्डक उद्वर्तनादण्डकश्चेति ॥अन्न्त्र्ण्वैमानिकानाण्च्य्व्न्मुक्त्ण्, तेचदेवा इति देवाधिकाराच्चमराभिधानस्य देवविशेषस्यावासविशेषप्ररूपणायाह मू. (586) कहनं भंते! चमरस्स असुरिंदस्स असुररन्नो चमरचंचा नामं आवासे पन्नत्ते गोयमा ! जंबुद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे एवं जहा बितियए सभाएउद्देसएवत्तव्वया सच्चेव अपरिसेसा नेयव्वा नवरं इमंनाणत्तंजाव तिगिच्छकूडस्स उप्पायपव्वयस्स चमरचंचाए रायहाणीए चरमचंचस्स आवासपव्वयस्स अन्नेसिंच बहूणं सेसं तं चेव जाव तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसा0 प्रिक्खेवेन्न्ण्। तीसे णं चमरचंचाए रायहाणीए दाहिणपञ्चच्छिमेणं छक्कोडिसए पणपन्नं च कोडीओ Page #121 -------------------------------------------------------------------------- ________________ 118 भगवतीअङ्गसूत्रं (2) 13/-/6/586 पणतीसंच सयसहस्साइं पन्नासंच सहस्साइंअरुणोदगसमुदं तिरियं वीइवैत्ता एत्य णंचमरस्स असुरिंदस्सासुरकुमाररन्नो चमरचंचे नामंआवासेपन्नत्ते, चौरासीइंजोयणसहस्साइंआयामविक्खंभेणं दो जोयणसयसहस्सा पन्नहिं च सहस्साइं छच्चबत्तीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं से णं एगेणं पागारेणं सव्वओ संमता संपरिस्खित्ते, से णं पागारे दिवढं जोयणसयं उर्ल्ड उच्चत्तेणंएवंचमरचंचाए रायहाणीएवत्तव्वयाभाणियव्वासभाविहूणाजाव चत्तारिपासायपंतीओ चमरे णं भंते ! असुरिंदे असुरकुमारराया चमरचंचे आवासे वसहिं उवेति?, नो तिणढे समढे, सेकेणंखाइ अटेणं भंते! एवं वुच्चै चमरचंचे आवासेच02?, गोयमा! सेजहानामए-इहं मणुस्सलोगंसिउवगारियलेणाइ वा उज्जाणियलेणाइ वा निजाणियलेणाइ वाधारिवारियलेणाइ वातत्थणंबहवेमणुस्सायमणुस्साओयआसयंति सयंति जहा रायप्पसेणइजेजाव कल्लाणफलवित्तिविसेसं पच्चणुब्भवमाणा विहरंति अन्नत्थ पुण वसहिं उवेंति । एवामेव गोयमा ! चमरस्स असुरिंदस्स असुरकुमाररनोचमरचंचे आवासे केवलं किड्डारतिपत्तियं अन्नत्थपुण वसहि उति से तेण0 जाव आवासे, सेवं भंते ! सेवं भेतेत्ति जाव विहरै ॥ . वृ. 'कहिन्नं भंते!' इत्यादि, 'sabhAvihUrNa'ti सुधर्माद्याः पञ्चेह सभा न वाच्याः, कियडूरं यावदियमिह चमरचंचाराजधानीवक्तव्यताभणितव्या? इत्याह-'जाव चत्तारिपासायपंतीओऽत्ति ताश्चप्राक्प्रदर्शिता एवेति। 'uvagAriyaleNAiva'tti औपकारिकलयनानि' प्रासादादिपीठकल्नि 'ujjANiyaleNAiva'tti उद्यानगतजनानामुपकारिकगृहाणिनगरप्रदेशगृहाणिवा निजाणियलेणाइ वत्तिनगर-निर्गमगृहाणि 'धारिवारियलेणाइ वत्तिधाराप्रधानं वारिजलंयेषुतानिधारावारिकाणि तानिचतानिलयनानिचेति वाक्यम् AsayaMti'tti आश्रयन्ते' ईषद्भजन्ते sayaMti'tti श्रयन्ते'. अनीस्स्द्भ्ज्ञ्ते। -अथवा 'आसयंति' ईषत्स्वपन्ति 'सयंति' अनीषत्स्वपन्ति 'जहा रायप्पसेणइज्जेऽत्ति अनेन यत्सूचितंतदिदं-'चिटुंति' ऊर्ध्वस्थानेन तेषुतिष्ठन्ति 'निसीयंति' उपविशन्ति 'तुयटुंति' निषण्णा आसते 'हसंति' परिहासंकुर्वन्ति रमन्ते' अक्षादिना रतिंकुर्वन्ति 'ललन्ति' ईप्सितक्रयाविशेषान् कुर्वन्ति कीलंति' कामक्रिडां कुर्वन्ति किडंति' अन्तर्भूतकारितार्थःत्वादन्यान् क्रिडयन्ति 'मोहयन्ति' मोहनं-निधुवनं विद्ध्ति। 'purAporANANaMsucinnANaMsuparikaMtANaMsubhANaMkaDANaMkammANaM'tivyAkhyAcAsya प्राग्वदिति, 'वसहिं uti'tti वासमुपयान्ति, 'एवामेवे' त्यादि, 'एवमेव' मनुष्याणामौपकारिकादिलयनवच्चमरस्य 3 चमरचञ्च आवासो न निवासस्थानं केवलं किन्तु 'किड्डारैपत्तियंति कडायां रति-आनन्दः क्रीडारति अथवा क्रीडा च रतिश्च क्रडिआरती सा ते वा प्रत्ययोनिमिततं यत्र तत् क्रीडारतिप्रत्ययं तत्रागच्छतीति शेषः । अनन्तरमसुरकुमारविशेषावासवक्तव्यतोक्ता, असुरकुमारेषुच विराधितदेशसर्वसंयमा उत्पद्यन्ते ततश्च तेषु योऽत्र तीर्थे उत्पन्नस्तदर्शनायोपक्रमते मू. (587) तएणंसमणेभगवं महावीरे अन्नया कयाइरायगिहाओ नगराओगुणसिलाओ ऽजावविहरै । तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था वन्नओपुग्नभद्दे चेइए वन्नओ, तए Page #122 -------------------------------------------------------------------------- ________________ शतकं - 13, वर्ग:-, उद्देशकः - 6 119 णं समणे भगवं महावीरे अन्नया कदाइ पुव्वाणुपुव्विं चरमाणे जाव विहरमाणे जेणेव चंपा नगरी जेणेव पुन्नभद्दे चेतिए तेणेव उवाग0 2 जाव विहरै । तेणं कालेणं 2 सिंधुसोवीरेसु जणवएसु वीतीभए नामं नगरे होत्था वन्नओ, तस्स णं वीतीभयस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं मियवणे नामं उज्जाणे होत्था सव्वौय0 वन्नओ, तत्थ णं वीतीभए नगरे उदायणे नामं राया होत्था महया वन्नओ, तस्स णं उदायणस्स रन्नो पभावती नामं देवी होत्था सुकुमाल0 वन्नओ । तस्स णं उदानमस्स रन्नो पुत्ते पभावतीए देवीए अत्तए अभीतिनामं कुमारे होत्था सुकुमाल जहा सिवभद्दे जाव पच्चुवेक्खमाणे विहरति, तस्स णं उदायणस्स रन्नो नियए भायणेज्जे केसीनामं कुमारे होत्था सुकुमाल जाव सुरूवे, से णं उदायने राया सिंधुसोवीरप्पामोक्खाणं सोलसहं जणवयाणं वीतीभयप्पामोक्खाणं तिण्हं तेसट्ठीगं नगरागरसयाणं महसेनप्पामोक्खाणं दसण्हं राईणं बद्धमौडाणं विदिन्नछत्तचामरवालवीयणाणं अन्नेसिं च बहूणं राईसरतलवरजाव सत्थवाहप्पभिईणं आहेवच्चं जाव कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव विहरै । तए णं से उदयणे राया अन्नया कयाइ जेणेव पोसहसाला तेणेव उवागच्छइ जहा संखे जाव विहरै । तए णं तस्स उदायणस्स रनो पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - धन्ना णं ते गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसा जत्थ णं समणे भगवं महावीरे विहरै, धन्ना णं ते राईसरतलवरजावसत्थवाहप्पभिईओ जे णं समणं भगवं महावीरं वंदंति nama'saMti जाव पज्जुवासंति । इस भगवं महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुगामं जाव विहरमांणे इहमागच्छेज्जा इह समोसरेज्जा इहेव वीतीभयस्स नगरस्स बहिया मियवणे उज्जाणे अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा जाव विहरेज्जा तो णं अहं समणं भगवं महावीरं वंदेज्जा नमसेज्जा जाव पज्जुवासेज्जा, तए णं समणे भगवं महावीरे उदायणस्स रन्नो अयमेयारूवं अब्भत्थियं जाव समुप्पन्नं वियाणित्ता चंपाओ नगरीओ पुन्नभद्दाओ चेइयाओ पडिनिक्खमति पडिनि0 2 पुव्वाणुपुव्विं चरमाणे गामाणु0 जाव विहरमाणे जेणेव सिंधुसोवीरे जणवए जेणेव वीतीभये नगरे जेणेव मियवणे उज्जाणे तेणेव uvA0 2 जाव विहरति । तए णं वीतीभये नगरे सिंघाडगजाव परिसा प्ज्जुवासि। तए णं से उदायणे राया इमीसे कहाए लट्ठे समाणे तुट्ठ0 कोडुंबियपुरिसे सद्दावेति ko0 2 एवं वयासी खिप्पामेव भो देवाणुप्पिया ! वीयीभयं नगरं सब्भितरबाहिरियं जहा कूणिओ उववाइए जाव पज्जुवासति, पभावतीपामोक्खाओ देवीओ तहेव जाव पज्जुवासंति, ध्म्म्खा। तए णं से उदायने राया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्ठतुट्टे उट्ठाए उट्ठेइ 2 समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी- एवमेयं भंते! तहमेयं भंते! जाव से जहेयं तुज्झे वदहत्तिकड जं नवरं देवाणुप्पिया ! अभीयिकुमारं रज्जे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतिए मुंडे भवित्ता जाव पव्वयामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं से उदायणे राया समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुट्टे समणं भगवं Page #123 -------------------------------------------------------------------------- ________________ 120 भगवतीअङ्गसूत्रं (2) 13/-/6/587 महावीरं वंदति नमंसति 2 तमेव आभिसेक्कं हत्थिं दुरूइह 2 त्ता समणस्स भगवओ महावीरस्स अंतियाओ मियवणाओ उजाणाओ पडिनिक्खमति pa02 जेणेववीतीभये नगरे तेणेव पहारेत्य गमणाए । तए णं तस्स उदायणस्स रनो अयमेयारूवे अब्मथिए जाव समुप्पज्जित्था-एवं खलु अभीयीकुमारेममंएगे पुत्ते इढे कंतेजावकिमंगपुण पासणयाए?,तंजतिणं अहंअभीयीकुमारं रज्जे ठावेत्तासमणस्स भगवओमहावीरस्स अंतियं मुंडे भवित्ताजावपव्वयामितोणंअभीयीकुमारे रज्जेयरटेयजावजणवए माणुस्सएसुय कामभोगेसु मुच्छिएगिद्धे गढिएअज्झोववन्ने अनादीयं अनवदग्गंदीहमद्धं चाउरंतसंसारकंतारं अनुपरियट्टिस्सइ, तंनो खलु मे सेयं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स जाव पव्वैत्तए, सेयं खलु मे नियगं भाइणेनं केसिं कुमारंरजे ठावेत्ता समणस्स भगवओ जाव पव्वैत्तए, एवं संपेहेइएवं संपे02 जेणेव वीतीभये नगरेतेणेव उवागच्छइ 2 वीतीभयंनगरंमज्झमझेणंजेणेवसएगेहेजेणेव बाहिरिया उवट्ठाणसाला तेणेव uvAga0.2 आभिसेक्कं हत्थिंठवेति आभि02 आभिसेक्काओ हत्थीओ paccorubhaiA0.2 जेणेव सीहासणेतेणेव उवागच्छति र सीहासनवरंसि पुरत्थाभिमुहे निसीति ni02 कोडुबियपुरिसे सद्दावेति ko02 एवं व्यासी। खिप्पामेव भो देवाणुप्पिया! वीतीभयं नगरंसभितरबाहिरियंजाव पच्चप्पिणंति, तएणं से उदायने रायादोचंपि कोडुबियपुरिसे सदावेति sa02 एवं वयासी-खिप्पामेवभो देवाणुप्पिया केसिस्स कुमारस्स महत्थं 3 एवं रायाभिसेओ जहासिवभद्दस्स कुमारस्स तहेव भाणियव्वो जाव परमाउं पालयाहि इट्ठजणसंपरिबुडे सिंधुसोवीरपामोक्खाणं सोलसण्हं जणवयाणं वीतीभयपामोक्खाणं0 महसेण0 राया अन्नेसिंचबहूणंराईसर जाव करेमाणे पालेमाणे विहराहित्तिकट्ट जयजयसदं पौंजंति । तएणं से केसीकुमारे राया जाए महया जाव विह्र्ति। . तए णं से उदायणे राया केसिं रायाणं आपुच्छइ, तए णं से केसीराया कोडुंबियपुरिसे सद्दावेति एवं जहाजमालिस्स तहेव सब्श्2इतरबाहिरियंतहेवजावनिक्खमणाभिसेयं उवट्ठवेति, तए णं से केसीराया अनेगणणायग जाव संपरिवुडे उदायनं रायं सीहसणवरंसि पुरत्याभिमुहे निसीयावेति 2 अट्ठसएणं सोवन्नियाणं एवं जहाजमालिस्स जाव एवं वयासी-भण सामी! किं देमो? किं पयच्छामो? किंणा वाते अट्ठो? / तएणं से उदायणे राया कैसिं रायंएवंवयासी-इच्छामिणं देवाणुप्पिया! कुत्तियावणाओ एवं जहा जमालिस्स नवरं पउमावती अग्गकेसे पडिच्छइ पियविप्पयोगदूसणा, तएणं से केसी राया दोच्चंपि उत्तरावक्कमणं सीहासणंरयावेति do02 उदायनं रायं सेयापीतएहिं कलसेहिं सेसं जहा जमालिस्स जाव सन्निसने तहेव अम्मधाती नवरं पउमावती हंसलक्खणं पडसाडगं गहाय सेसंतं चेव जाव सीयाओ पच्चोरुभति sI02 जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति vaM0 नम0 उत्तरपुरच्छिमं दिसीभागं अवक्कमति u02 सयमेव आभरणमल्लालंकारंतंचेवपउमावती पडिच्छति जाव घडियव्वं सामी! जावनो पमादेयव्वंतिकट्ट, केसी रायापउमावतीयसमणंभगवंमहावीरंवंदंति नमसंति 2 जावपडिगया तएणंसेउदायनेरायासयमेवपंचमुट्ठियंलोयंसेसंजहाउसभद्दत्तस्सजावसव्वदुक्खप्पहीणे मू. (588)तएणंतस्साभीयिस्स कुमारस्सान्नदा कयाइ पुव्वरत्तावरत्तकालसमयंसि Page #124 -------------------------------------------------------------------------- ________________ शतकं-13, वर्गः-, उद्देशकः-6 121 कुडुंबजागरियं जागरमाणस्सायमेयारूवे अब्भत्थिएजाव समुप्पञ्जित्था एवं खलुअहंउदायनस्स पुत्तेपभावतीए देवीए अत्तए-तएणं से उदायणे रायाममंअवहाय नियगंभायणिज्जं केसिकुमारं रज्जे ठावेत्तासमणस्स भगवओजाव पव्वइए, इमेणं एयारूवेणंमहयाअप्पत्तिएणंमणोमाणसिएणं दुक्खेणंअभिभूएसमाणेअंतेपुरपरियालसंपरिवुडे सभंडमत्तोवगरणमायाएवीतीभयाओनयराओ पडिनिग्गच्छंति पडिनि0 2 पुव्वाणुपुब्बिं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नयरी जेणेव कूणिए राया तेणेव uvA0 2 कूणियं रायं उवसंपज्जित्ताणं विह0 तत्थवि णं से विउलभोगसमितिसमन्नागए यावि होत्था। तएणं से अभीयीकुमारे समणोवासए यावि होत्था, अभिगय जाव विहरै, उदायनंमि रायरिसिमिसमनुबद्धवेरेयावि होत्था, तेणंकालेणं2 इमीसेरयणप्पभाए पुढवीए निरयपरिसामंतेसु चोसद्धिं असुरकुमारावाससयसहस्सा पन्नत्ता, तए णंसे अभीयीकुमारेबहूइंवासाइंसमणोवासगपरियागं पाउणति pA0 2 अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेएइ 2 तस्स ठाणस्स अनालोइयपडिक्कंते कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए तीसाए निरयपरिसामंतेसु चोयट्ठीए आयावा जाव सहस्सेसु अन्नयरंसि आयावा असुरकुमारावासंसि असुरकुमारदेवत्ताए uv0| तत्थ णं अत्थेग0 आयावगाणं असुरकुंमाराणं देवाणं एगं पलि0 ठिई pa0 तत्थ णं अभीयिस्सवि देवस्स कहिं ga0? कहिं uva0 ?, गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति, सेवं भंते ! सेवं भ्ण्तेत्ति॥ वृ. 'तए Na'mityAdi, 'siMdhusovIresu'tti सिन्धुनद्या आसन्नाः सौवीरा--जनपदविशेषाः सिन्धुसौवीरास्तेषु 'वीईभएऽत्ति विगता ईतयो भयानि च यतस्यद्वीतिभयं विदर्भेति केचित् 'सव्वौयवन्नओऽत्तिअनेनेदं सूचितं-'सव्वौयपुप्फफलसमिद्धे रम्मे नंदनवनप्पगासे इत्यादीति 'नगरागरसयाणं ति करादायकानि नगराणि सुवर्णाद्युत्पत्तिस्थानान्याकरा नगराणि चाकराश्चेति नगराकरास्तेषां शतानि नगराकरशतानि तेषां 'nagarasayANaM'ti क्वचित्पाठः, 'vidinnachattacAmaravAlavIyaNANaM'tivitIrNAnichatrANi चामररूपवालव्यजनिकाश्च येषां तेतथा तेषाम् । 'अप्पत्तिएणं मणोमाणसिएणंदुक्खेणं ति 'अप्रीतिकेन' अप्रीतिस्वभावेन मनसोविकारो मानसिकं मनसि मानसिं न बहिरुपलक्ष्यमाणविकारं यत्तन्मनोमानसिकं तेन, -केनैवंविधेन? इत्याह-दुःखेन, sabhaMDamattovagaraNamAyAya'tti स्वां-स्वकीयांभाण्डमात्रां भाजनरूपं परिच्छदं उपकरणं च-शय्यादि गृहीत्वेत्यर्थः, अथवा सह भाण्डमात्रया यदुपकरणं तत्तथातदादाय, समनुबद्धवेरित्तिअव्यवच्छिन्नवैरिभावः निरयपरिसामंतेसुत्ति नरकपरिपार्वतः 'चोयट्ठीए आयावा asurakumArAvAsesu'tti इह 'AyAva'tti असुरकुमारविशेषाः, विशेषतस्तु नावगम्यत इति ॥ शतकं-13 उद्देशकः-6 समाप्तः -शतकं-13 उद्देशकः-7:वृ. य एतेऽनन्तरोद्देशकेऽर्था उक्तास्ते भाषयाऽतो भाषायाएव निरूपणाय सप्तम उच्यते, तस्य चेदमादिसूत्रम् मू. (589) रायगिहे जाव एवं वयासी-आया भंते ! भासा अन्ना भासा?, गोयमा ! नो Page #125 -------------------------------------------------------------------------- ________________ 122 भगवती अङ्गसूत्रं (2) 13/-/7/589 आया भासा अन्ना भासा, रुविं भंते! भासा अरूविं भासा ?, गोयमा ! रूविं भासा नो अरूविं भासा, सच्चित्ता भंते! भासा अचित्ता भासा ?, गोयमा ! नो सचित्ता भासा अचित्ता भासा । जीवा भंते! भासा अजीवा भासा ?, गोयमा ! नो जीवा भासा अजीवा भासा । जीवाणं भंते! भासा अजीवाणं भासा ?, गोयमा ! जीवाणं भासा नो अजीवाणं भासा । पुव्विं भंते ! भासा भासिज्रमाणी भासा भासासमयवीतिक्कंता भासा ?, गोयमा ! नो पुव्विं भासा भासिज्रमाणी भासा नो भासासमयवीतिक्कंता भासा । पुव्वि भंते ! भासा भिजति भासिज्रमाणी भासा भिजति भासासमयवीतिक्कंता भासा भिज्जति ?, गोयमा ! नो पुव्विं भासा भिज्जति भासिज्जमाणी भासा भिज्जइ नो भासासमयवीतिक्कंता भासा भिज्जति । कतिविहा णं भंते ! भासा पन्नत्ता ?, गोयमा ! चउव्विहा भासा पन्नत्ता, तंजहा - सच्चा मोसा सच्चामोसा असच्चामोसा ॥ वृ. 'रायगिहेऽइत्यादि, 'आया भंते! भास' त्ति काकाऽध्येयं आत्मा - जीवो भाषा जीवस्वभावा भाषेत्यर्थः यतो जीवेन व्यापार्यते जीवस्य च बन्धमोक्षार्था भवति ततो जीवधर्मत्वाजीव इति व्यपदेशार्हा ज्ञानवदिति, अथान्या भाषा - न जीवस्वरूपा श्रोत्रेन्द्रिग्राह्यत्वेन मूर्ततयाऽऽत्मना चनिसृज्यमानत्वात्तथाविधलोष्ठादिवत् अचेतनत्वाच्चाकाशवत् यच्चोक्तं- जीवेन व्यापार्यमाणत्वाज्जीवः स्याज्ज्ञानवत्तदनैकान्तिकं, जीवव्यापारस्य जीवादत्यन्तं भिन्नस्वरूपेऽपि दात्रादौ दर्शनादिति । 'रूविं भंते ! bhAsa'tti रूपिणी भदन्त ! भाषा श्रोत्रस्यानुग्रहोपघातकारित्वात्तथाविधकर्णाभरणादिवत्, अथारूपिणी भाषा चक्षुषाऽनुपलभ्यत्वाद्धर्मास्तिकायादिवदिति शङ्का अतः प्रश्नः, उत्तरं तु रूपिणी भाषा, यच्च चक्षुरग्राह्यत्वमरूपित्वसाधनायोक्तं तदनैकान्तिकं, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुरग्राह्यत्वेनाभिमतत्वादिति । अनात्मरूपाऽपि सचित्तासौ भविष्यति जीवच्छरीरवदिति पृच्छन्नाह - ' सचित्ते ऽत्यादि, उत्तरं तु नो सचित्ता जीवनिसृष्टपुद्गलसंहतिरूपत्वात्तथाविधलेष्टुवत्, तथा 'जीवा भंते! ' इत्यादि, जीवतीति जीवा - प्राणधारणस्वरूपा भाषा उतैतद्विलक्षणेति प्रश्नः, अत्रोत्तरं नो जीवा, उच्छ्रवासादिप्राणानां तस्या अभावादिति । इह कैश्चिदभ्युपगम्यते अपौरुषेयी वेदभाषा, तन्मतं मनस्याधायाह-'jIvANa'mityAdi, उत्तरं तु जीवानां भाषा, वर्णानां ताल्वादिव्यापारजन्यत्वात् ताल्वादिव्यापरस्य च जीवाश्रितत्वात्, यद्यपि चाजीवेभ्यः शब्द उत्पद्यते तथाऽपि नासौ भाषा, भाषापर्याप्तिजन्यस्यैव शब्दस्य भाषात्वेनाभिमतत्वादिति । तथा 'puvvi'mityAdi, अत्रोत्तरं - नो पूर्वं भाषणाद् भाषा भवति मृत्पिण्डावस्थायां घट इव, भाष्यमाणा - निसर्गावस्थायां वर्त्तमाना भाषा घटावस्थायां धटस्वरूपमिव, 'नो' नैव भाषासम्यव्यतिक्रन्तिआ-भाषासमयो-- निसृज्यमानावस्थातो यावद्भाषापरिणामसमयस्तं व्यतिक्रिन्ता या सातथा भाषा भवति, घटसमयातिक्रिन्तघटवत् कपालावस्थ इत्यर्थः । 'पुव्विं भंते!' इत्यादि, अत्रोत्तरं - 'नो' नैव पूर्वं निसर्गसमयाभाषाद्रव्यभेदेन भाषा भिद्यते, भाष्यमाणा भिद्यते, अयमत्राभिप्रायः - इह कश्चिन्मन्दप्रयत्नो वक्ता भवति स चाभिन्नान्येव शब्दद्रव्याणि निसृजति, तानिच निसृष्टान्यसङ्घयेयात्मकत्वात् परिस्थूरत्वाच्च विभिद्यन्ते, विभिद्यमानानि Page #126 -------------------------------------------------------------------------- ________________ शतकं - 13, वर्गः-, उद्देशकः-7 123 च सङ्घयेयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नो भवति स खल्वादानविसर्गप्रयत्नाभ्यां भित्वैव विसृजति, तानि च सूक्ष्मत्वाद्बहुत्वाच्चानन्तगुणवृद्धया वर्द्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति, अत्रच यस्यामवस्थायां शब्दपरिणामस्तस्यां भाष्यमाणताऽवसेयेति, 'नोभासासमयवीइक्कंते ऽति परित्यक्तभाषापरिणामेत्यर्थः उत्कृष्टप्रयत्नस्य तदानीं निवृत्तत्वादितिभावः । अनन्तरं भाषा निरूपिता, सा च प्रायो मनः पूर्विका भवतीति मनोनिरूपणायाह मू. (590) आया भंते! मणे अन्ने मणे ?, गोयमा ! नो आया मणे अन्ने मणे जहा भासा तहा मणेवि जाव नो अजीवाणं मणे, पुव्विं भंते! मणे मणिज्ज्रमाणे मणे ? एवं जहेव भासा, पुव्विं भंते! मणे भिजति मणिज्रमाणे मणे भिजति मणसमयवीतिक्कंते मणे भिजति ?, एवं जहेव भासा । कतिविहे णं भंते! मणे पन्नत्ते ?, गोयमा ! चउव्विहे मणे पन्नत्ते, तंजहा - सच्चे जाव असच्चामोसे । वृ. 'आया भंते ! मणे' इत्यादि, एतत्सूत्राणि च भाषासूत्रवत्रेयानि, केवलमिह मनोद्रव्यसमुदयो मननोपकारी मनः - पर्याप्तिनामकर्मोदयसम्पाद्यो, भेदश्च तेषां विदलनमात्रमिति अनन्तरं मनो निरूपितं तच्च काये सत्येव भवतीति काय निरूपणायाह मू. (591) आया भंते! काये अन्ने काये ?, गोयमा ! आयावि काये अन्नेवि काये, रूविं भंते! काये अरूविकाये ?, पुच्छा, गोयमा ! रूविंपि काये अरूविंपि काए, एवं एक्कक्क पुच्छा, गोयमा ! सच्चित्तेवि काये अचित्तेवि काए, जीवेवि काएं अजीवेवि काए, जीवाणवि काए अजीवाणवि काए । पुव्विं भंते! काये पुच्छा, गोयमा ! पुव्विंपि काए कांयिज्जमाणेवि काए कायसमयवीतिक्कतेवि काये, पुव्विं भंते! काये भिज्जति पुच्छा, गोयमा ! पुव्विंपि काए कायिज्जमाणेवि काए कायसमयवीतिक्कंतेवि काये, पुव्विं भंते! काये पन्नत्ते ?, गोयमा ! सत्तविहे काये पन्नत्ते, तंजहा - ओराले ओरालियमीसए वेउव्विए वेउव्वियमीसए आहारए आहारगमीसए कम्मए ॥ वृ. 'आया भंते ! कायेऽइत्यादि, आत्मा कायः कायेन कृतस्यानुभवनातू, न ह्यन्येन कृतमन्योऽनुभवति अकृतागमप्रसङ्गात्, अथान्य आत्मनः कायः कायैकदेशच्छेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्नः, उत्तरं त्वात्माऽपि कायः कथञ्चित्तदव्यतिरेकात् क्षीरनीरवत् अग्न्ययस्पिण्डवत् काञ्चनोपलवद्वा, अत एव कायस्पर्शे सत्यात्मनः संवेदनं भवति, अत एव च कायेन कृतमात्मना भवान्तरे वेद्यते, अत्यन्तभेदे चाकृतगमप्रसङ्ग इति । 'अन्नेवि कार्येऽत्ति अत्यन्ताभेदे हि शरीरांशच्छेदे जीवांशच्छेदप्रसङ्गः, तता च संवेदनासम्पूर्णता स्यात्, तथा शरीरस्य दाहे आत्मनोऽपि दाहप्रसङ्गेन परलोकाभावप्रसङ्ग इत्यतः कथञ्चिदात्मनोऽन्योऽपि काय इति, अन्यैस्तु कार्म्मणकायमाश्रित्यात्मा काय इति व्याख्यातं, कार्मणकायस्य संसार्यात्मनश्च परस्पराव्यभिचरितत्वेनैकस्वरूपत्वात्, 'अन्नेवि काए ऽत्ति औदारिकादिकायापेक्षया जीवादन्यः कायस्तद्विमोचनेन तद्भेदसिद्धिरिति, 'रूविंपि काए' त्ति रूप्यपि कायः औदारिकादिकायस्थूलरूपापेक्षया, अरूप्यपि कायः कार्म्मणकायस्यातिसूक्ष्मरूपित्वेनारूपित्व-विवक्षणात् 'एवं एक्केक्के पुच्छ' त्ति पूर्वोक्तप्रकारेणैकैकसूत्रे पृच्छा विधेया, तद्यथा-'सचित्ते भंते ! Page #127 -------------------------------------------------------------------------- ________________ 124 भगवती अङ्गसूत्रं (2) 13/-/7/591 काये अचित्ते काये ?' इत्यादि, अत्रोत्तरं - ' सचित्तेविकाए' जीवदवस्थायां चैतन्यसमन्वितत्वात्, 'अचित्तेवि काए' मृतावस्थायां चैतन्यस्याभावात्, 'जीवेवि काये ऽत्ति जीवोऽपि विवक्षितोच्छासादिप्राणयुक्तोऽपि भवति कायः औदारिकादिशरीरमपेक्ष्य, 'अजीवेवि काये' त्ति अजीवोऽपि उच्छ्वासादिरहितोऽपि भवति कायः कार्म्मणशरीरमपेक्ष्य, 'जीवाणवि काये' त्ति जीवानां सम्बन्धी 'कायः शरीरं भवति, 'अजीवाणवि काये' त्ति अजीवानामपि स्थापनार्हदादीनां 'कायः शरीरं भवति शरीराकार इत्यर्थः । 'पुव्विपि काए ऽत्ति जीवसम्बन्धकालात्पूर्वमपि कायो भवति यथा भविष्यज्जीवसम्बन्धं मृतदर्दुरशरीरं 'काइजमाणेवि काए त्ति जीवेन चीयमानोऽपि कायो भवति यथा जीवच्छरीरं, 'कायसमयवीतिक्कंतेवि काए' त्ति कायसमयो - जीवेन कायस्य कायताकरणलक्षणस्तं व्यतिक्रान्तो यः स तथा सोऽपि काय एव मृतकडेवरवत्, 'पुव्विपि काए भिजइ' त्ति जीवेन कायतया ग्रहणसमयात्पूर्वमपि कायो मघुघटादिन्यायेन द्रव्यकायो भिद्यते प्रतिक्षणं पुद्गलचयापचयभावात्, 'काइजमाणेविकाए भिजइत्ति जीवन कायीक्रियमाणोऽपि कायो भिद्यते, सिकताकणकलापमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटनभावात्, 'कायसमयवीतिक्कंतेऽवि काये भिज्जइऽत्तिकायसमयव्यतिक्रनन्स्य च कायता भूतभावतया घृतकुम्भादिन्यायेन, भेदश्च पुद्गलानां तत्स्वभावतयेति, चूर्णिकारेण पुनः कायसूत्राणि कायशब्दस्य केवलशरीरार्थः त्यागेन चयमात्रवाचकत्वमङ्गीकृत्य व्याख्यातानि, यदाह 'कायसद्दो सव्वभावसामन्नसरीरवाई' कायशब्दः सर्वभावानां सामान्यं यच्छरीरं चयमात्रं तद्वाचक इत्यर्थः, एवं च 'आयावि काए सेसदव्वाणिविकाये' त्ति, इदमुक्तं भवति - आत्माऽपि कायः प्रदेशसञ्चय इत्यर्थः तदन्योऽप्यर्थः कायप्रदेशसञ्चयरूपत्वादिति, रूपी कायः पुद्गलस्कन्धापेक्षया, अरूपी कायो जीवधर्मास्तिकायाद्यपेक्षया, सचित्तः कायो जीवच्छरीरापेक्षया, अचित्तः कायोऽचेतनसञ्चयापेक्षया, जीवः कायः - उच्छ्वासादियुक्तावयवसञ्चयरूपः, अजीवः कायः तद्विलक्षणः, जीवानां कायो - जीवराशि, अजीवानां कायः - परमाण्वादिराशिरिति, एवं शेषाण्यपि अथ कायस्यैव भेदानाह- 'कैविहे ण 'मित्यादि, अयं च सप्तविधोऽपि प्राग् विस्तरेण व्याख्यातः इह तु स्थानाशून्यार्थं लेशतो व्याख्यायते, तत्र च 'ओरालिए' त्ति औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वादुपचीयमानत्वात्काय औदारिककायः, अयं च पर्याप्तकस्यैवेति, 'ओरालियमीसए' त्ति औदारिकश्चासौ मिश्रश्च कार्ममेनेत्यौदारिकमिश्रः, अयं चापर्याप्तकस्य, 'veubviya'tti वैक्रियः पर्याप्तकस्य देवादेः, 'वेउव्वियमीसए' त्ति वैक्रियश्चासौ मिश्रश्च कार्म्मणेनेति वैक्रियमिश्रः, अयं चाप्रतिपूर्णवैक्रियशरीरस्य देवादेः, 'आहारए' त्ति आहारकः आहारकशरीरनिर्वृत्ती, 'आहारगमीसएऽत्ति आहारकपरित्यागेनौदारिकग्रहणायोद्यतस्याहारकमिश्रो भवति मिश्रता पुनरौदारिकेणेति, 'कम्मएऽत्ति विग्रहगतौ केवलिसमुद्घाते वा कार्म्मणः स्यादिति । अनन्तरं काय उक्तस्तत्यागे च मरणं भवतीति तदाह मू. (592) कतिविहे णं भंते! मरणे पन्नत्ते ?, गोयमा ! पंचविहे मरणे पन्नत्ते, तंजहाआवीचियमरणे ओहिमरणे आदिंतियमरणे बालमरणे पंडियमरणे । आवीचियमरणे णं भंते! कतिविहे पन्नत्ते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा - दव्वावी - Page #128 -------------------------------------------------------------------------- ________________ 125 -- शतकं-13, वर्गः:, उद्देशकः-7 चियमरणे खेत्तावीचियमरणे कालावीचियमरणे भवावीचियमरणे भावावीविय्म्र्न्ने। __दव्वावीचियमरणे णं भंते ! कतिविहे पन्नते?, गोयमा ! चउविहे पन्नत्ते, तंजहानेरइयदव्वावीचियमरणे तिरिक्खजोणियदव्वावीचियमरणेमणुस्सदव्वावीचियमरणे देवदव्वावीचियमरणे, सेकेणद्वेणं भंते! एवं वुच्चै नेरइयदव्वावीचियमरणे नेरइयदव्वावीचियमरणे?, गोयमा! जण्णं नेरइया नेरइए दव्वे वट्टमाणाजाइंदव्वाइं नेरइयाउयत्ताए गहियाइं बद्धाइंपुट्ठाई कडाइंपट्टवियाईनिविट्ठाइंअभिनिविट्ठाइंअभिसमन्नागयाइंभवंतिताइंदव्वाइं आवीची अनुसमयं निरंतरं मरंतित्तिकट्ठसे तेणटेणंगोयमा! एवंवुच्चैनेरैयदव्वावीचियमरणे, एवंजाव देव्द्व्वावीचिय्म्र्न्ने। खेत्तावीचियमरणे णं भंते ! कतिविहे पन्नत्ते?, गोयमा! चउविहे पण्णत्ते, तंजहानेरइयखेत्तावीचियमरणे जाव देव0, से केणटेणं भंते ! एवं0 नेरइयखेत्तावीचियमरणे नेर0? जण्णं नेरइया नेरइयखेत्ते वट्टमाणा जाइं दव्वाइं नेरइयाउयत्ताए एवं जहेव दव्वावीचियमरणे तहेव खेतावीचियमरणेवि, एवं जाव भावावीचियमरणे । ओहिमरणे णं भंते! कतिविहे पन्नते?, गोयमा! पंचविहे पन्नत्ते, तंजहा-दव्वोहिमरणे खेत्तोहिमरणेजाव भावोहिमरणे |द्व्बोहिम्र्न्ने णंभंते! कतिविहे पन्नते?, गोयमा! चउविहे पन्नते, तंजहा-नेरइयदव्वोहिमरणेजाव देवदव्वोहिमरणे, सेकेणटेणं भंते! एवं vu0 नेरइयदव्वोहिमरणे 2?, गोयमा! जण्णं नेरइया नेरइयदव्वे वट्टमाणा जाई दव्वाइं संपयं मरंतिजण्णं नेरइयाताई दव्वाइं अनागए काले पुणोवि मरिस्संति से तेण0 गोयमा ! जाव दव्वोहिमरणे, एवं तिरिक्खजोणिय0 मणुस्स0 देवोहिमरणेवि, एवं एएणं गमेणं खेत्तोहिमरणेवि कालोहिमरणेवि भवोहिमरणेवि भावोहिम्र्न्नेवि। आइंतियमरणेणंभंते! पुच्छा, गोयमा! पंचविहे पन्नत्ते, taM0-दव्वादितियमरणेखेत्तादितियमरणे जाव भावादितियमरणे, दव्वादितियमरणे, से केणर्3he0 एवं vu0 नेरइयदव्वादितियमरणे नेर02?, go0! जण्णं नेरइया नेरइयदव्वे वट्टमाणा जाइंदव्वाइंसंपयं मरंतिजेणं नेरइया ताई दव्वाइं अनागए काले नो पुणोवि मरिस्संति से तेणटेणं जावमरणे, एवं तिरिक्ख0 मणुस्स0 देवाइंतियमरणे, एवं खेत्ताइंतियमरणेवि एवं जाव भावाइण्तिय्म्र्न्नेवि। बालमरणे णं भंते ! कतिविहे pa0?, go0! दुवालसविहे paM0 20-वलयमरणं जहा खंदए जाव गद्धपढे । पंडियमरणे णं भंते ! कैविहे पण्णत्ते?, गोयमा! दुविहे पण्णत्ते, तंजहापाओवगमणे य भत्तपञ्चक्खाणे य । पाओवगमणे णं भंते ! कतिविहे pa0?, गोयमा ! दुविहे pa0, taM0-नीहारिमे य अनीहारिमे य जाव नियमं अपडिकम्मे । / भत्तपञ्चक्खाणेणं भंते! कतिविहे pa0?, एवंतं चेव नवरं नियमसपडिकम्मे । सेवं भते वृ. 'कतिविहेणंभंते! मरणे' इत्यादि, आवीइयमरणेऽत्ति A-समन्ताद्वीचयः-प्रतिसमयमनुभूयमानायुषोऽपरापरायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिन् तदावीचिकंअथवाऽविद्यमानावीचि-विच्छेदोयत्रतदवीचिकंअवीचिकमेवावीचिकंतच्चतन्मरणं चेत्यावीचिकमरणं । 'ओहिमरणेऽत्ति अवधि-मर्यादा ततश्चावधिना मरणमवधिमरणं, यानि हि नारका Page #129 -------------------------------------------------------------------------- ________________ 126 भगवतीअङ्गसूत्रं (2) 13/-/7/592 दिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यते तदा तदवधिमरणमुच्यते, तदद्रव्यापेक्षया पुनस्तद्रहणावधिं यावजीवस्य मृतत्वात्, संभवति च गृहीतोज्झितानां कर्मदलिकानां पुनर्ग्रहणं परिणाम वैचित्र्यादिति ___ 'आइंतियमरणे' त्त अत्यन्तं भवमान्यन्तिकं तच्च तन्मरणं चेति वाक्यं, यानि हि नरकाद्यायुष्कतयाकर्मदलिकान्यनुभूयम्रियतेमृतश्चनपुनस्तान्यनुभूयपुनर्मरिष्यत इत्येवंयन्मरणं, तच तद्रव्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति 'बालमरणेऽत्ति अविरतमरणं पंडियमरणे तिसर्वविरतमरणं, तत्रावीचिकमरणंपञ्चधा द्रव्यादिभेदन, द्रव्यावीचिकमरणं च चतुर्द्धा नारकादिभेदात्, तत्र नारकदन्यावीचिकमरणप्रतिपादनायाह . 'jaNNa'mityAdi, 'यत्' यस्माद्धेतो.रयिका नारकत्वे द्रव्ये नारकजीवत्वेन वर्तमाना मरन्तीति योगः, 'नेरइयाउयत्ताएऽत्ति नैरयिकायुष्कतया 'गहियाइंति स्पर्शनतः 'बद्धाइंति बन्धनतः 'पुट्ठाईति पोषितानि प्रदेसप्रक्षेपतः 'कडाईति विशिष्टानुभागतः 'पट्टवियाईति स्थितिसम्पादनेन निविट्ठाईतिजीवप्रदेशेषु अभिनिविट्ठाइंति जीवप्रदेशेष्वभिव्याप्तया निविष्टानि अतिगाढतांगतानीत्यर्थः, ततश्च अभिसमन्नागयाइंति अभिसमन्वागतानि-उदयावलिकायामागतानि तानि द्रव्याणि 'आवीत्ति, किमुक्तं भवति अनुसमयंति anusmyN-prtikssnnm| ___ etacca कतिपयसमयसमाश्रयणतोऽपि स्यादत् आह-'निरंतरं maraMti'tti 'निरन्तरम्' अव्यवच्छेदेन सकलसमयेष्वित्यर्थः म्रियन्ते विमुञ्चन्तीत्यर्थः 'itikaTTha'tti इतिहेतोःरयिकद्रव्यावीचिकमरणमुच्यत इति शेषः, एतस्यैव निगमनार्थःमाह- से tennttenn'mityaadi| 'एवंजावभावावीचियमरणेऽत्तीहयावत्करणात् कालवीचिकमरणंभवावीचिकमरणं च द्रष्टव्यं, तत्र चैवं पाठः-'कालावीइयमरणे णं भंते ! कैविहे पन्नत्ते?, गोयमा ! चउविहे पन्नते, तंजहा-नेरइयकालावीइयमरणे4, सेकेणटेणं नेरइयकालावीचियमरणे 2?, गोयमा जन्नं नेरइया नेरइयकाले वट्टमाणा' इत्यादि, एवं भ्वावीचिक्म्र्न्न्म्प्य्ध्येय्म्। नैरयिकद्रव्यावधिमरणसूत्रे ऽजण्ण मित्यादि, एवं चेहाक्षरघटना-नैरयिकद्रव्ये वर्तमाना ये नैरयिका यानि द्रव्याणि साम्प्रतं म्रियन्ते त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्त इति गम्यं मरिष्यन्ते-त्यक्ष्यन्तीति यत्तन्नैरयिकद्रव्यावधिमरणमुच्यत इतिशेषः सेतेणटेण मित्यादि निगमनम् पण्डितमरणसूत्रे ऽनीहारिमे अनीहारिमेऽत्ति यत्पादपोपगमनमाश्रयस्यैकदेशे विधीयते तन्त्रिआरिमं, कडेवरस्या निर्हरणीयत्वात्, यच्च गिरिकन्दरादौ विधीयते तदनिर्दारिम, कडेवरस्यानिर्हरणीयत्वात्, 'निमंअप्पडिकम्मे त्ति शरीरप्रतिकर्मवर्जितमेव, चतुर्विधाहारप्रत्याख्याननिष्पन्नं चेदं भवतीति, 'taMceva'tikaraNAnnirhArimamanirhArimaMceti श्यं, सप्रतिकर्मैवचेदं भ्व्तीति॥ शतकं-13 उद्देशकः-7 समाप्तः -:शतकं-13 उद्देशक-8:वृ.अनन्तरोद्देशके मरणमुक्तं, तच्चायुष्कर्मस्थितिक्षयरूपमिति कर्मणां स्थितिप्रतिपादनार्थोऽष्टम उद्देशकस्तस्य चेदमादिसूत्रम् मू. (593) कति णं भंते ! कम्मपगडीओ पन्नत्ताओ?, गोयमा ! अट्ठ कम्पगडीओ Page #130 -------------------------------------------------------------------------- ________________ 127 शतकं-13, वर्गः-, उद्देशकः-8 पन्नताओ एवं बंधट्टीउद्देसो भाणियव्वो निरवसेसोजहा पन्नवणाए । सेवं भंते ! सेवं भ्ण्ते!| वृ. 'कति Na'mityAdi, 'एवं बंधठीउद्देसओऽत्ति 'एवम्' अनेन प्रश्नोत्तरक्रमेण बन्धस्य-कर्मबन्धस्य स्थितिबन्धस्थितिः कर्मस्थितिरित्यर्थः तदर्थः उद्देशको बन्धस्थित्युद्देशको भणितव्यः, सच प्रज्ञापनायास्त्रयोविंशतितमपदस्य द्वितीयः,इह वाचनान्तरेसङ्ग्रहणीगाथाऽस्ति, साचेय्ण्॥1॥ 'पयडीणं भेयठिई बंधोविय इण्दियान्नुवाएन्न्ण्। केरिसय जहन्नठीं बंधै उक्कोसियं वावि॥' अस्याश्चायमर्थः-कर्मप्रकृतीनां भेदो वाच्यः, सचैवं-'कैणंभंते! कम्मपयडीओप0 गोयमा ! अट्ठ कम्मपगडीओ pa0, taM0-नाणावरणिज्जं daMsaNAvaraNija'mityAdi, त्था। 'नाणावरणिज्जे णं भंते! कम्मे कतिविहे पन्नत्ते?, गोयमा ! पंचविहे पन्नत्ते, तंजहाआभिनिबोहियनाणावरणिज्जे सुयनाणावरणिज्जे' इत्यादि । तथा प्रकृतीनां स्थितिर्वाच्या। सा चैवं-नाणावरणिज्जस्स णं भंते! कम्मस्स केवैयं कालं ठिती पन्नत्ता?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तीसं सागरोवमकोडाकोडीओऽइत्यादि, तथा बन्धो ज्ञानावरणीयादिकर्मणामिन्द्रियानुपातेन वाच्यः, एकेन्द्रियादिर्जीवः कः कियतीं कर्मस्थितिंबध्नाति? इति वाच्यमित्यर्थः, स चैवम्-"एगिदिया णं भंते ! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधंति गोयमा! जहन्नेणंसागरोवमस्स तिन्निसत्तभागेपलिओवमस्स असंखेज्जेणंभागेणंऊणए उक्कोसेणं तेचेव पडिपुने bNdhti'ityaadi। तथाकीशोजीवो जघन्यांस्थितिंकर्मणामुत्कृष्टांवा बजातीतिवाच्यं, तच्चेदं- 'नाणावरणिजस्स णं भंते ! कम्मस्स जहन्नट्टीबंधए ka0?, गोयमा ! अन्नयरे सुहुमसंपरा उवसामए वा खवए वा एस णं go0 ! नाणावरणिजस्स कम्मस्स जहन्नट्टीबंधए तव्वैरिते अजहन्नेऽइत्यादि शतकं-13 उद्देशकः-8 समाप्तः -:शतकं-13 उद्देशकः-9:वृ.अनन्तरोद्देशके कर्मस्थितिरुक्ता, कर्मवशाच्च वैक्रिय करणशक्तिर्भवतीतितद्वर्णनार्थो नवम उद्देशकस्तस्य चेदमादिसूत्रम् मू. (594) रायगिहे जाव एवं वयासी-से जहानामए-केइ पुरिसे केयाघडियं गहाय गच्छेज्जा, एवामेव अनगारेवि भावियप्पाकेयाघडियाकिच्चहत्थगएणंअप्पाणेणंउडेवेहासंउप्पाएजा गोयमा ! हंता उप्पाएज्जा। __ अनगारेणंभंते! भावियप्पाकेवतियाइंपभूकेयाघडियाहत्थकिच्चगयाइंसवाइं विउवित्तए गोयमा! से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे एवं जहा तैयसएपंचमुद्देसए जाव नो चेव णं संपत्तीए विउव्विंसु वा विउब्बिति वा विउव्विस्संति वा। से जहानामए- केइ पुरिसे हिरन्नपेलं गहाय गच्छेज्जा एवामेव अनगारेवि भावियप्पा हिरण्णपेलहत्थकिच्चगएणं अप्पाणेणं सेसंतंचेव, एवंसुवन्नपेलं एवं रयणपेलं वैरपेलं वत्थपेलं आभरणपेलं, एवं वियलकिडं सुबकिहुं चम्मकिडं कंबलकिडं, एवं अयभारं तंबभारं तौयभारं Page #131 -------------------------------------------------------------------------- ________________ 128 भगवतीअङ्गसूत्रं (2) 13/-/9/594 सीसगभारं हिरन्नभारं सुवन्नभारं विर्भार्ण्। से जहानामए-वग्गुली सियादोविपाएउल्लंबिया 2 उखुपादाअहोसिरा चिटेजा एवामेव अनगारेवि भावियप्पा वग्गुलीकिच्चगएणं अप्पाणेणं उर्ल्ड वेहासं, एवं जन्नोवैयवत्तव्वया bha0 जाव विउव्विस्संति वा । से जहानामए-जलोया सिया उदगंसिकायं उबिहिया 2 गच्छेजा एवा -समेव सेसंजहा वग्गुलीए से जहानामए-बीयंबीयगसौणे सिया दोवि पाए समतुरंगेमाणे sa0 2 गच्छेज्जा एवाव अनगारे सेसंतं चैव । सेजहानामए-पक्खिविरालिएसियारुक्खाओ रुक्खंडेवेमाणे गच्छेज्जा एवामेव अनगारे सेसंतं चेव । से जहानामए-जीवंजीवगसौणे सिया दोवि पाए समतुरंगेमाणे sa0 2 गच्छेज्जा एवामेव अनगारे सेसं तं चेव । से जहानामए-हंसेसियातीराओ तीरं अभिरममाणे 2 गच्छेजा एवामेव अनगारे हंसकिच्चगएणं अप्पाणेणं सेसं तं.चेव, से जहानामए समुद्दवायसए सिया वीईओ वीइंडेवेमाणे गच्छेज्जा एवामेव थेव्। से जहानामए केइ पुरिसे चक्कं गहाय गच्छेज्जा एवामेव अनगारेवि भावियप्पा चक्कहत्यकिच्चगएणं अप्पाणेणं सेसं जहा केयाघडियाए, एवं छत्तं एवंचामरंसेजहानामए केइपुरिसे रयणं गहाय गच्छेज्जा एवं चेव, एवं वैरं वेरुलियंजाव रिठं, एवं उप्पलहत्थगं एवं पउमहत्यगं एवं कुमुदहत्थगं एवं जाव से जहानामए केइ पुरिसे सहस्सपत्तगं गहाय गच्छेजा एवं चेव । सेजहानामए-केइपुरिसे भिसंअवदालिय 2 गच्छेज्जा एवामेव अनगारेविभिसकिच्चगएणं अप्पाणेणंतंचेव, से जहानामए-मुणालिया सिया उदगंसि कायं उम्मज्जिय र चिट्ठिआ एवामेव सेसंजहा व्ग्गुलीए। . सेजहानामए-वनसंडे सिया किण्हे किण्होभासे जावनिकुरुंबभूए पासादीए4 एवामेव अनगारेवि भावियप्पा वणंडकिच्चगएणं अप्पाणेणं उर्ल्ड वेहासं उप्पाएजा सेसंतं चेव । से जहानामए-पुक्खरणी सिया चउक्कोणा समतीरा अनुपुव्वसुजायजावसहुन्नैयमहुरसरणादिया पासादीया 4 एवामेव अनगारेवि भावियप्पापोक्खरणीकिच्चगएणंअप्पाणेणं उर्ल्ड वेहासं उप्पएज्जा ?, हंता उप्पएज्जा, अनगारेणं भंते ! भावियप्पा केवतियाइं पभू पोक्खरणीकिच्चगयाइंरूवाइं विउवित्तए?, सेसंतं चेव जाव विउव्विस्संति वा। से भंते ! किं मायी विउव्वति अमायी विउव्वति?, गोयमा! मायी विउव्वै नो अमायी विउव्वै, मायीणं तस्स ठाणस्सानालोइय0 एवंजहा तैयसए चउत्थुद्देसए जाव अस्थितस्स आराहणा । सेवं भंते ! सेवं भंते ! जाव विहरैत्ति । वृ. 'रायगिहे' इत्यादि, 'केयाघडियंति रज्जुप्रान्तबद्धघटिकां 'keyAghaDiyAkiccahatthagaeNaM'ti केयाघटिकालक्षणं यत्कृत्यं-कार्यं तत् हस्ते गतं यस्य स तथा तेनात्मना 'vehAsaM'ti विभक्तिपरिणामात् 'विहायसि' आकाशे ऽकेयाधडियाकिच्चहत्थगयाइंतिकेयाघटिकालक्षणं कृत्यं हस्ते गतंयेषांतानि तथा, 'hirannapeDaM'ti हिरण्यस्य मञ्जूषां 'viyalakilaM'ti विदलानां वंशार्द्धानां यः कटः स तथा तं 'suMbakiDDu'ti वीरणकटं 'चम्मकिडेति चर्मव्यूतं खट्वादिकं 'कंबलकिडेति ऊर्णामयंकम्बलं जीनादि, वग्गुली तिचर्मपक्षः पक्षिविशेषः 'वग्गुलिकिच्चगएणं ति वग्गुलीलक्षणं कृत्यं-कार्यं गतं-प्राप्तं येन स तथा तद्रूपतां गत इत्यर्थः । Page #132 -------------------------------------------------------------------------- ________________ शतकं - 13, वर्ग:-, उद्देशक:- 9 129 'एवं जन्नोवैयवत्तव्वया भाणियव्वा' इत्यनेनेदं सूचितं- 'हंता उप्पएज्जा, अनगारे णं भंते! भावियप्पा केवैयाई पभू वग्गुलिरूवाइं विउव्वित्तए ?, गोयमा ! से जहानामएजुवतिं जुवाणे हत्थेणं हत्थे गिण्हेज्जा' इत्यादि, 'jaloya'tti जलौका द्वीन्द्रियजीवविशेषः 'uvvihiya'tti उद्बह्य 2 उत्प्रेर्य्य 2 इत्यर्थः 'बीयंबीयगसौणे' त्ति बीजंबीजकाभिधानः शकुनि स्यात् 'दोवि पाए' त्ति द्वावपि पादौ 'समतुरंगेमाणे' त्ति समौ - तुल्यौ तुरङ्गस्य - अश्वस्य समोत्क्षेपणं कुर्वन् सम तुरंगयमाणः समकमुत्पाटयन्नित्यर्थः 'पक्खिविरालए' त्ति जीवविशेषः 'डेवेमाणे' त्ति अतिक्रामन्नित्यर्थः, 'बीईओ वीइं' ति कल्लोलात् कल्लोलं, 'वेरुलियं' / इह यावत्करणादिदं दृश्यं - 'लोहियक्खं मसारगल्लं हंसगब्धं पुलगं सोगंधियं जोईरसं अंक अंजणं रयणं जायरूवं अंजणपुलगं फलिहं' ति, 'कुमुदहत्थगं' इत्यत्र त्वेवं यावत्करणादिदं dRzyaM'nalinahatthagaM सुभगहत्थगं सोगंधियहत्थगं पुंडरीयहत्थगं महापुंडरीयहत्थगं सयवत्तहत्थगं 'ति, 'visaM'ti विसं - मृणालम् 'avadAliya'tti अवदार्य- दारयितवा 'मुणालिय' त्ति नलिनी कायम् 'ummajiya'tti कायमुन्मज्जय-उन्मग्नं कृत्वा, 'किण्हे किण्होभासे' त्ति 'कृष्णः' कृष्णवर्णोऽअनवत्स्वरूपेण कृष्ण एवावभासते -द्रष्टृणां प्रतिभातीति कृष्णावभासः । इह यावत्कारणादिदं दृश्यं - 'नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए तिब्वे तिब्वच्छाए घणकडियकडिच्छाए रम्मे महामेहनिउरंबभूए' त्ति तत्र च 'नीले नीलोभासे' त्ति प्रदेशान्तरे ऽहरिए हरिओभासे ऽत्ति प्रदेशान्तर एव मीलश्च मयूरगलवत् हरितस्तु शुकपिच्छवथरितालाभ इति च वृद्धाः । 'सीए सीओभास' त्ती शीतः स्पर्शापेक्षया वल्लयाद्याक्रान्तत्वादिति च वृद्धाः 'निद्धे निद्धोभासे ऽति स्निग्धो रूक्षत्ववर्जितः 'तिब्वे तिब्वोभासे ऽति 'तीव्रः' वर्णादिगुणप्रकर्षवान् 'किण्हेकिण्हच्छाए ऽत्ति इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाह - कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, एवमुत्तरपदेष्वपि । 'घणकडियकडिच्छाए ऽत्ति अन्योऽन्यं शाखानुप्रवेशाद्बहलं निरन्तरच्छा इत्यर्थः, 'अनुपुव्वसुजाय' इत्यत्र यावत्करणादेवं दृश्यम् -'अनुपुव्वसुजायवप्पगंभीरसीयलजला' अनुपूर्वेण सुजाता वप्रा यत्र गम्भीरं शीतलं च जलं यत्र सा तथेत्यादि, 'sahunnaiyamahurasaranAiya'tti इदमेवं दृश्यं - 'सुयबरहिणमयणसालकोंचकोइलकोजकभिकारककोंडलकजीवंजीवकनंदीमुह कविलपिंग-लखगकारंडगचक्कवायकलहंससार anegasauNagaNamihuNaviraiyasahunnaiyamahurasarahanAiya'tti तत्र शुकादीनां सारसान्तानामनेकेषां शकुनिगणानां मिथुनैर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादितंलपितं यस्यां सा तथेति ॥ शतकं - 13 उद्देशक:- 9 समाप्तः -: शतकं - 13 उद्देशकः - 10: वृ. अनन्तरोद्देशके वैक्रयकरणमुक्तं तच समुद्घाते सति छद्मस्थस्य भवतीति छाद्मस्थिकसमुद्घाताभिधानार्थो दशम उद्देशकस्तस्य चेदमादिसूत्रम् मू. (595) कति णं भंते ! छाउमत्थियसमुग्धाया पन्नत्ता ?, गोयमा ! छ छाउमत्थिया 5 9 Page #133 -------------------------------------------------------------------------- ________________ 130 भगवतीअङ्गसूत्रं (2) 13/-/10/559 समुग्घाया पन्नत्ता, तंजहा-वेयणासमुग्घाए एवं छाउमत्थियसमुग्घाया नेयव्वा जहा पन्नवणाए जाव आहारगसमुग्धायेति । सेवं भंते ! सेवं भ्ण्तेत्ति॥ वृ. 'कै णमित्यादि, 'chAumatthiya'tti छद्मस्थः-अकेवली तत्र भवाश्छामस्थिकाः 'समुग्घा-येति 'हन हिंसागत्योः' हननं घातः सम्-एकीभावे उत्-प्राबल्ये ततश्चैकीभावेन प्राबल्येन चघातः समुद्घातः, अथ केन सहइकीभावगमनम्?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहइकीभावः, प्राबल्येन घातः कथम्? उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभ- वयोग्यानुदीराकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति-आत्मप्रदेशैः सह संश्लिष्टान् सातयतीत्यर्थः अतः प्राबल्येन घात इति, अयं चेह षड्विध इति भुव्च्न्ण्। तत्र 'वेयणासमुग्धाएऽत्तिएकः, एवंछाउमथिए' इत्यादिअतिदेशः, 'जहापन्नवणाएऽत्ति इह षट्त्रिंशत्तमपद इति शेषः, तेच शेषाः पञ्चैवं-'कसायसमुग्घाए 2 मारणंतियसमुग्घाए 3 वेउव्वियसमुग्घाए 4 तेयगसमुग्घाए 5 आहारगसमुग्धाए 6' ति। तत्र वेदनासमुद्घातः असद्वेद्याश्रयः कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकश्रियः मारणान्तिकसमुद्घातः अन्तर्मुहूर्तशेषायुष्ककर्माश्रयः वैकुर्विकतैजसाहार-कसमुद्घाताः शरीरनामकर्माश्रयाः,तत्रवेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं, मारणान्तिकसमुद्घातसमुद्धत आयुष्ककर्मपुद्गलशातंवैकुर्विकसमुद्घातसमुद्धतस्तुजीवप्रदेशान् शरीराद्वहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्खयेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् सातयति सूक्ष्मांश्चादत्ते, यथोक्तं । 'वेउव्वियसमुग्धाएणंसमोहणैसमोहणित्ता संखेज्जाइंजोयणाइंदंडं निसिरै 2 अहाबायरे पोग्गले परिसाडेइ 2 अहासुहुमे पोग्गले आइयैत्ति । एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति ॥ शतकं-13 उद्देशकः-10 समाप्तः त्रयोदशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदप्रसादात् । न ह्यन्धकारे विहितोद्यमोऽपि, दीपं विना पश्यति वस्तुजातम् । / शतकं-13 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे त्रयोदशशतस्य अभयदेवसूरि विरचिता टीका प्रिस्माप्ता। (शतकं-14) वृ.व्याख्यातं विचित्रार्थः त्रयोदशंशतम्, अथ विचित्राथमेवक्रमायातंचतुर्दशमारभ्यते, तत्र च दशोद्देशकास्तत्सङ्ग्रहगाथा चेयम्मू. (596)चर 1 उम्माद 2 सरीरे 3 पोग्गल 4 अगणी 5 तहा किमाहारे 6 / संसिट्ठ 7 मंतरे खलु 8 अणगारे 9 केवली चेव 10 / Page #134 -------------------------------------------------------------------------- ________________ शतकं-14, वर्गः-, उद्देशक: वृ. 'चरउम्माद सरीरेऽइत्यादि, तत्र 'चर' त्ति सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरमः प्रथम उद्देशकः, 'उम्माय' त्ति उन्मादार्थाभिधायकत्वादुन्मादोद्वितीयः, 'सरीरे' त्तिशरीरशब्दोपलक्षित्वाच्छरीरस्तृतीयः, 'पुग्गल 'त्ति पुद्गलार्थाभिधायकत्वात्पुद्गलश्चतुर्थः । 'अगणी 'ति अग्निशब्दोपलक्षितत्वादग्नि पञ्चमः, किमाहारे' त्ति किमाहार इत्येवंविधप्रश्नोपलक्षितत्वात्किमाहारः षष्ठः, 'संसिट्ठ' त्ति 'चिरसंसिट्ठोऽसि गोयम' त्ति इत्यत्र पदे यः संश्लिष्टशब्दस्तदुपलक्षितत्वात् संश्लिष्टोद्देशकः सप्तमः, 'अंतरे' त्ति पृथिवीनामन्तराभिधायकत्वादन्तरोद्देशकोऽष्टमः, 'अनगारे ऽत्ति अनगारेति पूर्वदत्वादनगारोद्देशको नवमः, 'केवलि' त्ति केवलीति प्रथमपदत्वात्केवली दशमोद्देशक इति । 131 -: शतकं 14 उद्देशकः -1 : मू. (597) रायगिहे जाव एवं वयासी - अणगारे णं भंते ! भावियप्पा चरमं देवावासं वीतिक्कंते परमं देवावासमसंपत्ते एत्थ णं अंतरा कालं करेज्जा तस्स णं भंते ! कहिं गती कहिं उववाए पन्नत्ते ?, गोयमा ! जे से तत्थ परियस्सओ तल्लेसा देवावासा तहिं तस्स उववाए पन्नत्ते । सेय तत्थ गए विराहेजा कम्मलेस्सामेव पडिमडै, से य तत्थ गए नो विराहेज्जा एयामेव लेस्सं उवसंपजित्ताणं विहरति । अनगारे णं भंते! भावियप्पा चरमं असुरकुमारावासं वीतिक्कंते परमासुरकुमारा0 एवं चेव एवं जाव थणियकुमारावासं जोइसियावासं एवं वेमाणियावासं जाव विहरै । / वृ. तत्र प्रथमोद्देशके किञ्चिल्लिख्यते- 'चरमं देवावासं वीतिक्कंते परमं देवावासं असंपत्ते' त्ति, 'चरमम्' अर्वाग्भागवर्तिनं स्थित्यादिभि 'देवावासं' सौधर्मादिदेवलोकं 'व्यतिक्रान्तः' लङ्घितस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षया 'परमं' परभागवर्त्तिनं स्थित्यादिभिरेव 'देवावासं' सनत्कुमारादिदेवलोकं 'असम्प्राप्तः' तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव । इदमुक्तं भवति - प्रशस्तेष्वध्यवसायस्थानेषूत्तरोत्तरेषु वर्त्तमान आराद्भागस्थितसौधर्मादिगतदेवस्थित्यादिबन्धयोग्यतामतिक्रन्तः परभागवर्त्तिसनत्कुमारादिगतदेवस्थित्यादिबन्धयोग्यतां चाप्राप्तः 'एत्थ णं aMtara'tti इहावसरे 'कालं करेज्ज' त्ति म्रियते यस्तस्य कोत्पादः इति प्रश्नः, उत्तरं तु 'जे से तत्थ' त्ति अथ ये तत्रेति तयोः चरमदेवावासपरमदेवावासयोः 'परिपार्श्वतः' समीपे सौधमदिरासन्नाः सनत्कुमारादेर्वा'' सन्नास्तयोर्मध्यभागे ईशानादावित्यर्थः 'तल्लेसा देवावास' त्ति यस्यां लेश्यायां वर्त्तमानः साधुर्मृतः सा लेश्या येषु ते तल्लेश्या देवावासाः 'तहिं' ति तेषु देवावासेषु तस्यानगारस्य गतिर्भवतीति । यत उच्यते-- "जल्ले से मरै जीवे तल्लेसे चेव उववज्जइ "त्ति 'से ya'tti स पुनरनगारस्तत्र मध्यमभागवर्त्तिनि देवावासे गतः 'विराहिज्ज 'त्ति येन लेश्यापरिणामेन तत्रोत्पन्नस्तं परिणामं यदि विराधयेत्तदा । 'कम्मलेस्सामेव 'त्ति कर्म्मणः सकाशाद्या लेश्या - जीवपरिणति सा कर्मेलेश्या भावलेश्येत्यर्थः 'तामेव प्रतिपतति' तस्या एव प्रतिपतति अशुभतरतां याति न तु द्रव्यलेश्यायाः प्रतिपतति सा हि प्राक्तन्येवास्ते द्रव्यतोऽवस्थितलेश्यत्वाद्देवानामिति । पक्षान्तरमाह-' से य तत्थेऽत्यादि, 'सः' अनगारः 'तत्र' मध्यमदेवावासे गतः सन् यदि न विराधयेत्तं परिणामं तदा तामेव च लेश्या ययोत्पन्नः 'उपसम्पद्य' आश्रित्य 'विहरति' आस्त इति Page #135 -------------------------------------------------------------------------- ________________ 132 भगवतीअङ्गसूत्रं (2) 14/-/1/597 इदं सामान्यं देवावांसमाश्रित्योक्तं । अथ विशेषितं तमेवाश्रित्याह- 'अनगारे णमित्यादि, ननु योभावितात्माऽनगारःस कथमसुरकुमारेषूत्पत्स्यते विराधितसंयमानांतत्रोत्पादादिति, उच्यते, पूर्वकालापेक्षया भावितात्मत्वम्, अन्तकाले च संयमविराधनासद्भावादसुरकुमारादितयोपपात इति न दोषः, बालतपस्वी वाऽयं भावितात्मा द्रष्टव्य इति। अनन्तरं देवगतिरुक्तेति गत्यधिकारान्नारकगतिमाश्रित्याह-'नेरइयाण' मित्यादि, कहं सीहा गैऽत्ति 'कथं' केन प्रकारेण कीदृशीत्यर्थः शीघ्रा गतिः, नारकाणामुत्पद्यमानानां शीघ्रा गतिर्भव-तीति प्रतीतं, याशेन च शीघ्रत्वेन शीघ्राऽसाविति च न प्रतीतमित्यतः प्रश्नः कृत्ः। _ 'कहंसीहेगइविसएऽत्तिकथमितिकीशः 'सीहे त्तिशीघ्रगतिहेतुत्वाच्छीघ्रोगतिविषयोगतिगोचरस्तद्धेतुत्वात्काल इत्यर्थः, कीशी शीघ्रा गति? कीशश्च तत्कालः? इति तात्पर्यं, 'तरुणेऽत्ति प्रवर्द्धमानवः, स च दुर्बलोऽपि स्यादत आह-'balavaM'ti.शारीरप्राणवान्, बलं च कालविशेषाद्विशिष्टं भवतीत्यत आह 'जुगवंतियुगं-सुषमदुष्षमादि कालविशेषस्तत्प्रशस्तं विशिष्टबलहेतुभूतं यस्यास्त्यसौ युगवान्, यावत्करणादिदं दृश्यं-'जुवाणे' वयःप्राप्तः 'अप्पायंके' अल्पशब्दस्याभावार्थःत्वादनातको-नीरोगः 'थिरग्गहत्थे स्थिराग्रहस्तः सुलेखकवत् 'दढपाणिपायपासपिटुंतरोरुपरिणए' दृढं पाणिपादं यस्य पाश्र्वी पृष्ठन्तरेच ऊरूच परिणते-परिनिष्ठिततां गते यस्य स तथा उत्तमसंहनन इत्यर्थः, 'तलजमलजुयलपरिधनिभबाहू तलौ-तालवृक्षौ तयोर्यमलं-समश्रेणीकं यद् युगलं-द्वयं परिघश्च-अर्गला तन्निभौ-तत्सदृशौ दीर्घसरलपीनत्वादिना बाहू यस्य स त्था। _ 'चम्मेठ्ठदुहणमुट्ठियसमाहयनिचियगायकाए' चर्मेष्टया द्रुघणेन मुष्टिकेन च समाहतानि अभ्यासप्रवृत्तस्य निचितानि गात्राणि यत्र स तथाविधःकायो यस्यसतथा, चर्मेष्टादयश्च लोकप्रतीताः, ओरसबलसमन्नागए' आन्तरबलयुक्तः 'लंघणपवणजइणवायामसमत्थे' जविनशब्दःशीघ्रवचनः 'छेए' प्रयोगज्ञः 'दक्खे' शीघ्रकारी 'पत्तट्टे' अधिकृतकम्मणि निष्ठां गतः 'कुसले' आलोचितकारी 'मेहावी' सकृतश्रुतदृष्टकर्मज्ञः 'निउणे' उपायारम्भकः, एवंविधस्यहि पुरुषस्य शीघ्रं गत्यादिकं भवतीत्यतो bhuvishessnnopaadaanmiti|| ___ 'आउंटियंति सङ्कोचितं 'vikkhinna'ti 'विकीर्णां प्रसारितां 'साहरेजत्ति "साहरेत्' सङ्कोचयेत् 'विक्खिरेज्जत्ति विकिरेत्-प्रसारयेत् 'ummisiya'ti 'उन्मिषितम्' उन्मीलितं 'nimiseja'tti निमीलयेत्, 'भवेयारूवेऽत्ति काक्वाध्येयं, काकुपाठे चायमर्थः स्यात् यदुतैवं मन्यसेत्वं गौतम! भवेत्तद्रूपं भवेत्स स्वभावःशीघ्रतायां नरकगतेस्तद्विषस्य च यदुक्तं विशेषणपुरुष- बाहुप्रसारणादेरिति, एवं गौतममतमाशङ्कय भगवानाह-नायमर्थः समर्थं, अथ कस्मादेवमित्याह मू. (598) नेरइयाणं भंते ! कहं सीहा गति कहं सीहे गतिविसए पन्नत्ते? गोयमा! से जहानामए-केइपुरिसे तरुणेबलवंजुगवंजाव निउणसिप्पोवगए आउट्टियं बाहं पसारेज्जापसारियंवा बाहं आउंटेजा विक्खिण्णं वा muhi~sAharejA साहरियंवा मुढि विक्खिरेज्जा उन्निमिसियं वा अछिं निम्मिसेज्जा निम्मिसियं वा अच्छि उम्मिसेज्जा, भवे एयासवे?, नोतिणद्वे समढे, नेरइया णं एगसमएण वा दुसमएण वा विसमएण वा विग्गहेणं उववजंति । Page #136 -------------------------------------------------------------------------- ________________ शतकं-14, वर्गः-, उद्देशकः-1 133 नेरइयाणं गोयमा ! तहा सीहा गती तहा सीहे गतिविसए पन्नत्ते एवं जाव वेमाणियाणं, नवरं एगिदियाणं चउसमइए विग्गहे भाणियव्वे । सेसंतं चेव ॥ वृ. नेरइयाण मित्यादि, अयमभिप्रायः-नारकाणांगतिरेकद्वित्रिसमयाबाहुप्रसारणादिका चासङ्खयेयसमयेति कथं ताशी गतिर्भवति नारकाणामिति, तत्र च 'एगसमएण वत्ति एकेन समयेनोपपद्यन्त इतियोगः,तेच ऋजुगतावेव, वाशब्दो विकल्पे, इहचविग्रहशब्दो नसम्बन्धितः, तस्यैकसामायिकस्याभावात्, 'dusamaeNava'ttidvau समयौ यत्रस द्विसमयस्तेन विग्रहेणेतियोगः, एवं त्रिसमयेन वा विग्रहेण-वक्रेण, तत्र द्विसमयो विग्रह एवं-यदा भरतस्य पूर्वस्या दिशो नरके पश्चिमायामुत्पद्यतेतदैकेनसमयेनाधोयातिद्वितीयेनतुतिर्यगुत्पत्तिस्थानमिति, त्रिसमयविग्रहस्त्वेवं __यदा भरतस्यपूर्वदक्षिणाया दिशोनारकेऽपरोततरायांदिशिगत्वोत्पद्यते तदैकेन समयेनाधः समश्रेण्या यातिद्वितीयेनच तिर्यक्पश्चिमायांतृतीयेनतुतिर्यगेव वायव्यां दिशिउत्पत्तिस्थानमिति, तदनेन गतिकाल उक्तः, एतदभिधानाच्च शीघ्रा गतिर्याशी तदुक्तमिति, अथ निगमयन्नाह 'neraiyANa'mityAdi, 'तहा सीहा गइत्ति यथोत्कृष्टतः समयत्रये भवति 'तहा सीहे गइविसएऽत्ति तथैव, त्रसनाड्या बहिस्तादधोलोके विदिशो दिशंयात्येकेन, जीवानामनुश्रेणिगमनात्, द्वितीयेनतुलोकमध्ये प्रविशतितृतीयेनोर्ध्वयाति चतुर्थेनतुत्रसनाडीतोनिर्गत्यदिग्व्यवस्थितमुत्पादस्थानं प्राप्नोतीति, एतच्च बाहुल्यमङ्गीकृत्योच्यते, अन्यथा पञ्चसमयोऽपि विग्रहोभवेदेके-i न्द्रयाणां, तथाहि-त्रसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन द्वितीयेन लोकमध्ये तृतीयेनोर्द्धलोके चतुर्थेन ततस्तिर्यक् पूर्वादिदिशो निर्गच्छति ततः पञ्चमेन विदिग्व्यवस्थितमुत्पत्तिस्थानं यातीति, उक्तञ्च ॥ 1 ॥ "विदिसाउ दिसिं पढमे बीए पइ सरै नाडिमज्झमि । .. उडे तइए तुरिए उनीइ विदिसंतु प्ण्च्मे|" इति 'सेसं तं ceva'tti 'पुढविक्काइयाणं भंते ! कहं सीहा गई ?' इत्यादि सर्वं यथा नारकाणां तथा वाच्यमित्यर्थः ॥ अनन्तरं गतिमाश्रित्य नारकादिदण्डक उक्तः, अथानन्तरोत्पन्नत्वादि प्रतीत्यापरं तमेवाह मू. (599) नेरइयाणंभंते! किंअनंतरोववन्नगा परंपरोववन्नगा अनंतरपरंपराणुववन्न गा?, गोयमा! नेर0 अनंतरोववन्नगावि परंपरोववन्नगावि अन्ण्त्र्प्र्ण्प्रन्नुव्व्न्न्गावि। से केण0 एवं vu0 जाव अनंतरपरंपराणुवनगावि?, गोयमा ! जेणं नेरइया पढमसमयोववन्नगातेणं नेरइया अनंतरोववनगा, जेणं नेरइया अपढमसमयोववनगातेणंनेरइया परंपरोववनगा, जेणं नेर0 विग्गहगैसमावन्नगा ते णं नेरइया अनंतरपरंपरानुववन्नगा, से तेणद्वेणं जाव अणुववन्नगावि, एवं निरंतरंजाव वेमा0? अनंतरववन्नगाणं भंते ! नेरइया किं नेरइयाउयं पकरेंति तिरिक्ख0 मणुस्स0 देवाउयं पकरेंति ?, गोयमा! नो नेरइयाउयं पकरेंति जाव नो देवाउयं पकरेंति । परंपरोववन्नगाणंभंते नेरइया किं नेरइयाउयं पकरेंति जाव देवाउयं पकरेंति ?, गोयमा ! नो नेरइयाउयं पकरेंति तिरिक्खजोणियाउयंपिपकरेंतितिरिक्खजोणियाउयंपि पकरेति मणुस्साउयंपिपकरेतिनो देवाउयं पकरेंति । अनंतरपरंपराणुववन्नगाणं भंते ! नेर0 किं नेरइयाउयं pa0 पुच्छा नो नेरइयाउयं Page #137 -------------------------------------------------------------------------- ________________ 134 भगवतीअङ्गसूत्रं 14/-/1/599 पकरेति जाव नो देवाउयं पकरेन्ति, एवं जाव वेमाणिया, नवरं पंचिंदियतिरिक्खजोणिया मगुस्सा य परंपरोववन्नगा चत्तारिवि आउयाइं pa0, सेसं तं चेव 2 ॥ नेरइया णं भंते! किं अनंतरनिग्गया परंपरनिग्गया अनंतरपरंपर अनिग्गया ?, गोयमा नेरइया णं अनंतरनिग्गयावि जाव अनंतरपरंपरनिग्गयावि, से केणट्टेणं जाव अनिग्ग यावि ?, गोयमा ! जे णं नेरइया पढमसमयनिग्गया ते णं नेरइया अनंतरनिग्गया जे गं नेरइया अपढमसमयनिग्गया ते णं नेरइया परंपरनिग्गया जे णं नेरइया विग्गहगतिसमावन्नगा ते णं नेरइया अनंतरपरंपर अणिग्गया, से तेणट्टेणं go0 ! जाव अणिग्गयावि, एवं जाव वेमाणिया 3 ॥ अनंतरनिग्गया णं भंते! नेरइया किं नेरइयाउयं पकरेति जाव देवाउयं पकरेंति ?, गोयमा ! नो नेरइयाउयं पकरेति जाव नो देवाउयं पकरेति । परंपरनिग्गया णं भंते! नेरइया किं नेरइयाउयं0 पुच्छा, गोयमा! नेरइयायंपि पकरेति जाव देवाउयंपि पकरेति । अनंतरपरंपरानिग्गया भंते! नेरइया पुच्छा, गोयमा ! नो नेरइयाउयं पकरेति जाव नो देवाउयं पकरेति, एवं निरवसेसं जाव वेमाणिया 4 / नेरइया णं भंते ! कं अनंतरं खेदोवन्नगा परंपरखेदोववन्नग अनंतरपरंपरखेदाणुववन्नगा?, go0 नेरइया0 एवं एएणं अभिलावेणं तं चेव चत्तारि दंडगा भाणियव्वा । सेवं भंते! वृ. 'नेरइया ण 'मित्यादि, 'anaMtarovavannaga'tti न विद्यते अन्तरं - समयादिव्यवधानं उपपन्ने - उपपाते येषां ते अनन्तरोपपन्नकाः 'paraMparovavannaga'tti परम्परा-द्वित्रादिसमयता उपपन्नेउपपाते येषां ते परम्परोपपन्नकाः, 'अनंतरपरंपराणुववन्नग' त्ति अनन्तरं - अव्यधानं परम्परं च - द्वित्रादिसमयरूपमविद्यमानं उत्पन्नं - उत्पादो येषां ते तथा, एते च विग्रहगतिकाः, विग्रहगतौ हि द्विविधस्याप्युत्पादस्याविधमानत्वादिति ॥ अथानन्तरोपपन्नादीनाश्रित्यायुर्बन्धमभिधातुमाह- 'अनंतरे' त्यादि, इह चानन्तरोपपन्नानामनन्तरपरम्परानुपपन्नानांच चतुर्विधस्याप्यायुषः प्रतिषेधोऽध्येतव्यः, तस्यामवस्थायां तथाविधाध्यवसायस्थानाभावेन सर्वजीवानामायुषो बन्धाभावात्, स्वायुषभागादौ च शेषे बन्धसद्भावात्, परम्परोपपन्नकास्तु स्वायुषः षण्मासे शेषे मतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहूर्ते शेषे भवप्रत्ययात्तिर्यग्मनुष्यायुषीएव कुर्वन्ति नेतरे इति, 'एवं जाव vemANiya'tti अनेनोक्तालापकत्रययुक्तश्चतुर्विंशतिदण्डकोऽध्येतव्य इति सूचितं, यश्चात्र विशेषस्तं दर्शयितुमाह- 'नवरं पंचिदिए ऽत्यादि । अथानन्तरनिर्गतव्तादिनाऽपरं दण्डकमाह - 'नेरइयाण' मित्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या गतं गमनं निर्गतं अनन्तरं - समयादिना निर्व्यवधानं निर्गतं येषां तेऽनन्तरनिर्गतास्ते च येषां नरकादुवृत्तानां स्थानान्तरं प्राप्तानां प्रथमः समयो वर्त्तते, तथा परम्परेण - समयपरम्परया निर्गतं येषां ते तथा, ते च येषां नरकादुवृत्तानामुत्पत्तिस्थानप्राप्तानां द्वयादयः समयाः, अनन्तरपरम्परानिर्गतास्तु ये नरकादुद्वृत्ताः सन्तो विग्रहगतौ वर्त्तन्ते न तावदुत्पादक्षेत्रमासादयन्ति तेषामनन्तरभावेन परम्परभावेन चोत्पादक्षेत्राप्राप्तत्वेन निश्चयेनानिर्गतत्वादिति । अथानन्तरनिर्गतादीनाश्रित्यायुर्बन्धमभिधातुमाह- 'अनंतरे' त्यादि, इह च परम्परानिर्गता नारकाः सर्वाण्यायूंषि बध्नन्ति यतस्ते मनुष्याः पञ्चेन्द्रियतिर्यञ्च एव च भवन्ति, ते च सर्वायुर्वन्धका Page #138 -------------------------------------------------------------------------- ________________ शतकं - 14, वर्गः-, उद्देशक :- 9 एवेति, एवं सर्वेऽपि परम्परनिर्गता वैक्रियजन्मानः, औदारिकजन्मानोऽप्युद्वृत्ताः केचिन्मनुष्यपश्चेन्द्रियतिर्यञ्चो भवन्त्यतस्तेऽपि सर्वायुर्बन्धका एवेति । 135 अनन्तरं निर्गता उक्तास्ते च क्वचिदुत्पद्यमानाः सुखेनोत्पद्यन्ते दुःखेन वेति दुःखोत्पन्नकानाश्रित्याह- 'नेरइये ऽत्यादि, 'अनंतरखेदोववन्नग' त्ति अनन्तरं - समयाद्यव्यवहितं खेदेनदुःखेनोपपन्नं - उत्पादक्षेत्रप्राप्तिलक्षणं येषां तेऽनन्तरखेदोपपत्रकाः खेदप्रधानोत्पत्तिप्रथमसमयवर्त्तिन इत्यर्थः ' परंपरक्खे ओववन्नग' त्ति परम्पराद्वित्रादिसमयता खेदेनोपपन्ने उत्पादे - येषां ते परम्पराखेदोपपन्नकाः । 'अनंतर परंपरखेदाणुववन्नग' त्ति अनन्तरं परम्परं च खेदेन नास्त्युपपन्नकं येषां ते तथा विग्रहगतिवर्त्तिन इत्यर्थः, 'ते चेव चत्तारि दंडगा bhANiyavva'tti त एव पूर्वोक्ता उत्पन्नदण्डकादयः खेदशब्दविशेषिताश्चत्वारो दण्डका भणितव्याः, तत्र च प्रथमः खेदोपपन्नदण्डको द्वितीयस्तदायुष्कदण्डकस्तृतीयः खेदनिर्गतदण्डकश्चतुर्थः स्तु तदायुष्कदण्डक इति ॥ शतकं - 14 उद्देशकः- 1' समाप्तः -: शतकं - 14 उद्देशकः-2H वृ. अनन्तरोद्देशकेऽनन्तरोपपन्ननैरयिकादिवक्तव्यतोक्ता, नैरयिकादयश्च मोहवन्तो भवन्ति, मोहश्चोन्माद इत्युन्मादप्ररूपणार्थो द्वितीय उद्देशकः, तस्य चेदमादिसूत्रम् मू. (600) कतिविहे णं भंते ! उम्मादे पन्नत्ते ?, गोयमा ! दुविहे उम्मादे पन्नत्ते, तंजहा- जक्खावेसे य मोहणिज्जस्स य कम्मस्स उदएणं, तत्थ णंजे से जक्खाएसे से णं सुहवेयणतराए चेव सुहविमोयणतराए चेव, तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं से णं दुहवेयणतराए चेव दुहविमोयणतराए चेव । नेरइयाणं भंते! कतिविहे उम्मादे पन्नत्ते ?, गोयमा ! दुविहे उम्मादे पन्नत्ते, तंजहाजक्खावेसे य मोहणिज्जस्स य कम्पस्स उदएणं, से केणट्टेणं भंते ! एवं बुच्चै नेरइयाणं दुविहे उम्मादे पन्नत्ते, तंजहा -- जक्खावेसे य मोहणिजस्स जाव उदएणं ?, गोयमा ! देवे वा से असुभे पोग्गले पक्खिवेज्जा । से णं तेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मादं पाउणेज्जा, मोहणिज्जस्स वा कम्मस्स उदएणं मोहणिज्जं उम्मायं पाउणेज्जा, से केणट्टेणं जाव उम्माए । असुरकुमाराणं भंते! कतिविहे उम्मादे पन्नत्ते ?, एवं जहेव नेरइयाणं नवरं देवे वा से महिड्डीयतराए असुभे पोग्गले पक्खिवेज्जा से णं तेसिं असुभाणंपोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मादं पाउणेज्जा मोहणिज्जस्स वा सेसं तं चेव, से तेणट्टेणं जाव उदएणं एवं जाव धणियकुमाराणं, पुढविकाइयाणं जाव मणुस्साणं एएसिं जहा नेरइयाणं । वाणमंतरजोइसवेमाणियाणं जहा असुरकुमाराणं ॥ वृ. 'कतिविहे Na'mityAdi, 'उन्मादः' उन्मत्तता विविक्तचेतनाभ्रंश इत्यर्थः 'जक्खाएसे ya'tti यक्षो - देवस्तेनावेशः- प्राणिनोऽधिष्ठानं यक्षावेशः । 'मोहणिजस्से' त्यादि तत्र मोहनीयं - मिथ्यात्वमोहनीयं तस्योदयादुन्मादो भवति यतस्तदुदयवर्त्ती जन्तुरतत्वं तत्वं मन्यते तत्वमपि चातत्वं, चारित्रमोहनीयं वा यतस्तदुदये जानन्नपि विषयादीनां स्वरूपमजानन्निव वर्त्तते, अथवा चारित्रमोहनीयस्यैव विशेषो वेदाख्यो मोहनीयं, Page #139 -------------------------------------------------------------------------- ________________ - 136 भगवतीअङ्गसूत्रं (2) 14/-/2/600 यतस्यदुदयविशेषेऽप्युन्मत्त एवं भवति, य्दाः॥1॥ "चिंतेइ 1 इटुमिच्छइ2 दीहं नीससइ 3 तहा जरे 4 दाहे 5 / भत्तारोअग 6 मुच्छा 7 उम्माय 8 नयाणई 9 मरणं 10 ॥ " इति। एतयोश्चोन्मादत्वे समानेऽपि विशेषं दर्शयन्नाह-'तत्थ णमित्यादि तत्र तयोर्मध्ये ऽसुहवेयणतराए ceva'tti अतिशयेन सुखेन-मोहजन्योन्मादापेक्षयाऽक्लेशेन वेदनं-अनुभवनं यस्यासौ सुखवेदनतरः स एव सुखवेदनतरकः, चैवशब्दः स्वरूपावधारणे, 'suhavimoyaNatarAeceva'tti अतिशयेन सुखेन विमोचनं वियोजनं यस्मादसौ सुखविमोचनतरः, कप्रत्यस्तथैव । ___ 'तत्थणमित्यादि,मोहजन्योन्मादैतरापेक्षयादुःखवेदनतरोभवत्यनन्तसंसारकारणत्वात्, संसारस्य च दुःखवेदनस्वभावत्वात्, इतरस्तु सुखवेदनतर एव, एकभविकत्वादिति, तथा मोहजोन्माद इतरापेक्षया दुःखविमोचनतरो भवति, विद्यामन्त्रतन्त्रदेवानुग्रहवतामपिवार्त्तिकानां तस्यासाध्यत्वात्, इतरस्तुसुखविमोचनतरएव भवतियन्त्रमात्रेणापि तस्य निग्रहीतुंशक्यत्वादिति, आह च ॥ 1 ॥ "सर्वज्ञमन्त्रवाद्यपि यस्य न सर्वस्य निग्रहे शक्तः । मिथ्यामोहोन्मादः सकेन किल कथ्यतां तुल्यः? ॥ " इदं च द्वयमपि चतुर्विंशतिदण्डके योजयन्नाह-'neraiyANa'mityAdi, 'puDhavikkAiyANa'mityAdau यदुक्तं 'जहा नेरइयाणं तितेन 'देवे वा से असुभे पोग्गले पक्खिवेजाऽइत्येतद्यक्षावेशे पृथिव्यादिसूत्रेषु अध्यापितं, 'वाणमंतरे' त्यादौ तु.यदुक्तं 'जहा asurakumArANaM'tena यक्षावेश एव व्यन्तरादिसूत्रेषु देवे वा स महड्डियतराएऽइत्येतध्यापितं, मोहोन्मादालापकस्तु सर्वसूत्रेषु समान इति । अनन्तरं वैमानिकदेवानां मोहनीयोन्मादलक्षणःक्रियाविशेष उक्तः, अथ वृष्टिकायकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् प्रस्तावनापूर्वकमाह मू. (601) अस्थि णं भंते! पजने कालवासे वुट्टिकायं पकरेंति?, हंता अस्थि। जाहेणं भंते! सक्कादेविंदे देवराया वुट्ठिकार्यकाउकामे भवति से कहमियाणि पकरेति गोयमा! ताहे चेवणं से सक्के देविंदे देवराया अभंतरपरिसएदेवे सद्दावेति, तएणते अभितरपरिसगा देवा सद्दाविया समाणा मज्झिमपरिसए देवे सदावेंति । तएणं ते मज्झिमपरिसगा देवा सहाविया समाणा बाहिरपरिसए देवेसद्दावेंति, तएणंते बाहिरपरिसगा देवा सदाविया समाणा बाहिरं बाहिरगा देवा सद्दावेति । तए णं ते बाहिरगा देवा सद्दाविया समाणा आभिओगिए देवे सद्दावेंति, तए णं ते जाव सद्दावियासमाणावुट्टिकाए देवे स्दावेति|तेन्न्ण्तेवुत्त्त्तिकाइया देवासद्दाविया समाणावुट्टिकायं पकरेंति, एवं खलु गोयमा ! सक्के देविंदे देवराया बुट्टिकायं प्क्रेति। अस्थि णं भंते! असुरकुमारावि देवा वुट्टिकायं पकरेंति?, हंता अस्थि, किं पत्तियन्नं भंते असुरकुमारा देवा वुट्टिकायंपकरेंति?, गोयमा! जेइमेअरहंता भगवंताएएसिणंजम्मणमहिमासु वा निक्खमणमहिमासु वा णनणुप्पायमहिमासु वा परिनिव्वाणमहिमासु वा एवं खलु गोयमा! असुरकुमारावि देवा वुट्टिकायं पकरेति । एवं नागकुमारावि एवं जाव थणियकुमारा वाणंमंतरजोइसियवेमाणिय एवं चेव ॥ Page #140 -------------------------------------------------------------------------- ________________ शतकं - 14, वर्ग:-, उद्देशकः - 2 137 वृ. 'अत्थिण' मित्यादि, 'अत्थि' त्ति अस्त्येतत् 'पञ्जन्ने' त्ति पर्जन्यः 'कालवासि' त्तिकालेप्रावृषि वर्षतीत्येवंशीलः कालवर्षी, अथवा कालश्चासौ वर्षी चेति कालवर्षी, 'वृष्टिकायं' प्रवर्षणतो जलसमूहं प्रकरोति प्रवर्षतीत्यर्थः, इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्यं, तत्र च पर्जन्यस्य प्रवर्षणक्रियायां तत्स्वाभाव्यतालक्षणो विधि प्रतीत एव, शक्रप्रवर्षणक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह - 'जाहे' इत्यादि, अथवा पर्जन्य इन्द्र एवोच्यते, स च कालवर्षी काले- जिनजन्मादिमहादौ वर्षतीतिकृत्वा, 'जाहेणं' ति यदा 'से कहमियाणिं पकरेइ' त्ति स शीक्र कथं तदानीं प्रकरोति ?, वृष्टिकायमिति प्रकृतम् । असुरकुमारसूत्रे ऽकिं पत्तियण्णं ति किं प्रत्ययं कारणमाश्रित्येत्यर्थः 'जम्मणमहिमासु va'tti जन्महिमासु जन्मोत्सवान् निमित्तीकृत्येत्यर्थः । देवक्रियाऽधिकारादिदमपरमाह मू. (602) जाहे णं भंते! ईसाणे देविंदे देवराया तमुक्कायं काउकामे भवति से कहमियाणिं पकरेति ?, गोयमा ! ताहे चेव णं से ईसाणे देविंदे देवराया अभितरपरिसए देवे सद्दावेति । तए णं ते अब्भितरपरिसगा देवा सद्दाविया समाणा एवं जहेव सक्कस्स जाव तए णं ते आभिओगिया देवा सद्दाविया समाणा तमुक्काइए देवे सद्दावेति । तए णं ते समुक्काइया देवा सद्दाविया समाणा तमुक्कायं पकरेति, एवं खलु गोयमा ! ईसाणे देविंदे देवराया तमुक्कायं पकरेति । अत्थि णं भंते ! असुरकुमारा देवा तमुक्कायं पकति ?, गोयमा ! किड्डारतिपत्तियं वा पडिणीयविमोहणट्टयाए वा गुत्तीसंरक्खणहेउं वा अप्पणो वा सरीरपच्छायणट्टयाए । एवं खलु गोयमा ! असुरकुमारावि देवा तमुक्कायं पकरेंति एवं जाव वेमाणिया । सेवं भंते 2 त्ति जाव विहरै ॥ वृ. 'जाहे Na'mityAdi, 'तमुक्काए' त्ति तमस्कायकारिणः 'किड्डारैपत्तियं' ति क्रडारूपा रति क्रीडारति अथवा क्रीडाच-खेलनं रतिश्च-निधुवनं क्रीडारती सैव ते एव वा प्रत्ययः - कारणं यत्र तत् क्रडारतिप्रत्ययं 'गुत्तीसंरक्खणहेउं व 'त्ति गोपनीयद्रव्यसंरक्षणहेतोर्वेति ॥ शतकं - 14 उद्देशकः - 2 समाप्तः -: शतकं - 14 उद्देशकः-3H द्वितीयोद्देशके देवव्यतिकर उक्तः, तृतीयेऽपि स एवोच्ये इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्मू. (603) देवे णं भंते! महाकाए महासरीरे अनगारस्स भावियप्पणो मज्झमज्झेणं वीइवएज्जा ?, गोयमा ! अत्थेगइए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा । ! एवं इ अत्थेगतिए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा ? गोयमा ! दुविहा देवा पन्नत्ता, तंजहा - मायीमिच्छादिट्ठीउववन्नगा य अमायीसम्म - दिट्ठीउववन्नगाय, तत्थ णं जे से मायी मिच्छद्दिट्ठी उववन्नए देवे से णं अनगारं भावियप्पाणं पासइ 2 नो वंदति नो nama'sati नो सक्कारेति नो कल्लाणं मंगलं देवयं चेइयं जाव पज्जुवासति, से गं अनगारस्स भावियप्पणो मज्झंमज्झेणं वीइवएज्जा, तत्थ णंजे से अमायी सम्मद्दिट्ठिउववन्नए देवे से णं अनगारं भावियप्पाणं पासइ पासित्ता वंदति nama'sati जाव पज्जुवासति, से णं अनगारस्स भावियप्पणो मज्झंमज्झेणं नो वीयीवएश्2A, से तेण0 गोयमा ! एवं वुच्चै जाव नो वीइवएज्जा । Page #141 -------------------------------------------------------------------------- ________________ वैमान्निए॥ 138 भगवतीअङ्गसूत्रं (2) 14/-/3/601 असुरकुमारे णं भंते ! महाकाये महासरीरे एवं चेव एवं देवदंडओ भाणियब्वो जाव 'देवेणमित्यादि, इह च क्वचिदियं द्वारगाथा dRshyte॥1॥ ___ "महक्काए सक्कारे सत्थेणं वीईवयंति देवाउ । वासंचेवय ठाणा नेरइयाणंतु परिणामे ॥ " इति । अस्याश्चार्थः उद्देशकार्थाधिगमावगम्य एवेति । 'mahAkAya'tti महान्-बृहन् प्रशस्तो वा कायो-निकायो यस्य स महाकायः, 'महासरीरेऽत्ति बृह्त्त्नुः। एवं देवदंडओभाणियव्वोत्ति नारकपृथिवीकायिकादीनामधिकृतव्यतिकरस्यासम्भवाद् देवानामेवच संभवाद्देवदण्डकोऽत्रव्यतिकरे भ्न्नित्व्यिति॥प्राग् देवानाश्रित्य मध्यगमनलक्षणो दुर्विनय उक्तः ॥ अथ नैरयिकादीनाश्रित्य विनयविशेषानाह____ मू. (604)अस्थिभंते! नेरइयाणं सक्कारेति वा सम्माणेति वा कीकम्मेइ वा अब्भुट्ठाणेइ वा अंजलिपग्गहेति वा आसणाभिग्गहेति वा आसणाणुप्पदाणेति वा इंतस्स पच्चुग्गच्छणया ठियस्स पज्जुवासणया गच्छंतस्स पडिसंसाहणया ?, नो तिणढे स्म्द्धे। अस्थिणं भंते! असुरकुमाराणं सकारेति वा सम्माणेति वा जाव पडिसंसाहणया वा?, हंताअंत्थि, एवंजाव थणियकुमाराणं, पुढविकाइयाणंजावचौरिदियाणंएएसिंजहा नेरइयाणं अस्थिणं भंते ! पंचिंदियतिरिक्खजोणियाणं सक्कारेइ वा जाव पडिसंसाहणया?, हंता अस्थि, नो चेव णं आसणाभिग्गहेइ वा आसणाणुप्पयाणेइ वा, मणुस्साणं जाव वेमाणियाणं जहा असुर्कुमारान्न्ण्॥ वृ. 'अत्थि Na'mityAdi, 'सक्कारेइ वत्ति सत्कारो-विनयाह्षु वन्दनादिनाऽऽदरकरणं प्रवरवस्त्रादिदानं वा 'सत्कारो पवरवत्थमाईहिं' इति वचनात् 'सम्माणेइ वत्ति सन्मानःतथाविधप्रतिपत्तिकरणं 'कीकम्मेइ वत्ति कृतिकर्मवन्दनं कार्यकरणं वा 'अब्भुट्ठाणेइ वत्ति अभ्युत्थानं-गौरवार्हदर्शने विष्टरत्यागः 'aMjalipaggaheiva'tti आलिप्र्ग्र्ह्ः-अन्य्ज्लिक्र्न्न्म्। _ 'आसणाभिग्गहेइ वत्ति आसनाभिग्रहः-तिष्ठत एव गौरव्यस्यासनानयनपूर्वकमुपविशतेति भणनं AsaNANuppayANeiva'tti आसनानुप्रदानं-गौरव्यमाश्रित्यासनस्य स्थानान्तरसञ्चारणं इंतस्स paccuggacchaNaya'ttiAgacchato गौरव्यस्याभिमुखगमनं ThiyassapajjuvAsaNaya'tti तिष्ठतौ गौरव्यस्य सेवेति 'गच्छतस्स paDisaMsAhaNaya'tti गच्छतोऽनुव्रजनमिति, अयं च विनयो नारकाणां नास्ति, स्त्त्ण्दुःस्थ्त्वादिति। " मू. (605) अप्पड्डीए णं भंते ! देवे महड्डियस्स देवस्स मझमझेणं वीइवएजा?, नो तिणढे समढे, समिड्डीए णं भंते ! देवे समड्डियस्स देवस्स मज्झमझेणं वीइवएज्जा, नो इणमट्टे समढे, पमत्तं पुण वीइवेज्जा। से णं भंते ! किं सत्थेणं अवक्कमित्ता पभूअणक्कमित्ता पभू?, गोयमा ! अवक्कमित्ता पभू नो अणकमित्ता पभू, सेणं भंते ! किं पुट्विं सत्थेणं अक्कमित्ता पच्छा वीयीवएजा पुट्विं वीईव0 पच्छा सत्थेणं अक्क्मेजा। एवं एएणं अभिलावेणं जहा दसमसए आइड्डीउद्देसए तहेव निरवसेसं चत्तारि दंडगा भाणियव्वा जाव महड्डिया वेमाणिणी अप्पड्डियाए वेमाणिणीए । Page #142 -------------------------------------------------------------------------- ________________ शतकं - 14, वर्ग:-, उद्देशकः - 3 139 वृ. पूर्वं विनय उक्तः, अथ तद्विपर्ययभूताविनयविशेषं देवानां परस्परेण प्रतिपादयन्नाह - 'अप्पड्डिए Na'mityAdi, एवं एएणं अभिलावेण 'मित्यादौ 'आइडिउद्देसए' त्ति दशमशतस्य तृतीयोद्देशके 'निरवसेसं' ति समस्तं प्रथमं दण्डकसूत्रं वाच्यं तत्र चाल्पर्द्धिकमहर्द्धिकालापकः समर्द्धिकालपकश्चेत्यालापकद्वयं साक्षादेव दर्शितं केवलं समर्द्धिकालापकस्यान्तेऽयं सूत्रशेषो दृश्यः " गोयमा ! पुव्वि सत्थेणं अक्कमित्ता पच्छा वीईवएजा नो पुव्विं वईवैत्ता पच्छा सत्थेणं अक्कमिज्जत्ति, तृतीयस्तु महर्द्धिकालापर्द्धिकालापक एवं - 'महड्डिए णं भंते! देवे अप्पड्डियस्स देवरस मज्झंमज्झेणं वीइवएज्जा ?, हंता वीइएज्जा, से णं भंते ! किं सत्थेणं अक्कमित्ता पभू अणक्कमित्ता पभू ?' शस्त्रेण हत्वा' हत्वा वेत्यर्थः, 'गोयमा ! अक्कमित्तावि पभू अणक्कमित्तावि पभू, से णं भंते! किं पुव्वि सत्थेणं अक्कमित्ता पच्छा वीइवएज्जा पुव्विं वीइवएज्जा पच्छा सत्थेणं अक्कमेज्जा ?, गोयमा ! पुव्विं वा सत्थेणं अक्कमित्ता पच्छा वीइवएज्जा पुव्विं वा वीइवैत्ता पच्छा सत्थेणं अक्कमिज 'त्ति, 'चत्तारि दंडगा भाणियव्व 'त्ति । [ तत्र प्रथमदण्डक उक्तालापकत्रयात्मको देवस्य देवस्य च, द्वितीयस्त्वेवंविध एव नवरं देवस्य च देव्याश्च, एवं तृतीयोऽपि नवरं देव्याश्च देवस्य च, चतुर्थोऽप्येवं नवरं देव्याश्च देव्याश्चेति, अत एवाहं-'जाव महड्डिया वेमाणिणी अप्पड्डियाए वेमाणिणीए ऽत्ति, 'मज्झंमज्झेण ' मित्यादि तु पूर्वोक्तानुसारेणाध्येयमिति । अनन्तरं देववक्तव्यतोक्ता । ] अथैकान्तदुःखितत्वेन तद्विपर्ययभूता नारका इति तद्गतवक्तव्यतामाह मू. (606) रयणप्पभापुढविनेरइया णं भंते! केरिसियं पोग्गलपरिणामं पच्चणुब्भवमाणा विहरंति ?, गोयमा ! अनिट्टं जाव अमणामं एवं जाव अहेसत्तमापुढविनेरइया । एवं वेदणापरिणामं एवं जहा जीवाभिगमे बितिए नेरइयउद्देसए जाव अहेसत्तमापुढविनेरइयाणं भंते! केरिसयं परिग्गहसन्नापरिणामं पच्चणुब्भवमाणा विहरंति ?, गोयमा ! अनिट्टं जाव अमणामं । सेवं भंते ! 2 त्ति ॥ वृ. 'रयणे' त्यादि. 'एवं वेयणापरिणामं ति पुद्गलपरिणामवद् वेदनापरिणामं प्रत्यनुभवन्ति नारकाः, तत्र चैवमभिलापः 'रयणप्पभापुढविनेरइया णं भंते ! केरिसयं वेयणापरिणामं पञ्चणुब्भवमाणा विहरंति ?, गोयमा ! अनिट्टं जाव अमणामं एवं जाव अहेसत्तमापुढविनेरइया' / शेषसूत्रातिदेशायाह - 'एवं जहा जीवाभिगमे' इत्यादि जीवाभिगमोक्तानि चैतानि विंशति पदानि, तद्यथा 119 11 "पोग्गलपरिणामं 1 वेयणाइ 2 लेसाइ 3 नामगोए य 4 / अरई 5 भए 6 सोगे 7 खुहा 8 पिवासाय 9 वाही य 10 ॥ ॥ 2 ॥ उसासे 11 अणुतावे 12 कोहे 13 माणे य 14 माय 15 लोभे य 16 / चत्तारिय सन्नाओ 20 नेरइयाणं परीणामे ॥ इति, तत्र चाद्यपदद्वयस्याभिलापो दर्शित एव, शेषाणि त्वष्टादशाद्यपदद्वयाभिलापेनाध्येयानीति ॥ शतकं - 14 उद्देशकः - 3 समाप्तः Page #143 -------------------------------------------------------------------------- ________________ 140 भगवती अङ्गसूत्रं (2) 14/-/4/607 -: शतकं-14 उद्देशकः-4: वृ. तृतीयोद्देशके नारकाणां पुद्गलपरिणाम उक्त इति, चतुर्थोद्देशकेऽप पुद्गलपरिणामविशेष एवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् - मू. (607) एस णं भंते! पोग्गले तीतमनंतं सासयं समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा ? पुव्विं च णं करणेणं अनेगवन्नं अनेगरूवं परिणामं परिणमति ?, अह से परिणामे निज्जिन्ने भवति तओ पच्छा एगवन्ने एगरूवे सिया ?, हंता गोयमा ! एस णं पोग्गले तीते तं चेव जाव एगरूवे सिया । एस णं भंते! पोग्गले पडुप्पन्नं सासयं समयं ? एवं चेव, एवं अनागयमनंतंपि ॥ एस णं भंते! खंधे तीतमनंतं ? एवं चेव खंधेवि जहा पोग्गले ॥ 119 11 वृ. 'एस णं भंते!' इत्यादि, इह पुनरुद्देशकार्थः सङ्ग्रहगाथा क्वचिद् दृश्यते, सा ceyaM"poggala 1 खंधे 2 जीवे 3 परमाणू 4 सासए य 5 चरमे य । दुविहे खलु परिणामे अजीवाणं च जीवाणं 6 ॥ " अस्याश्चार्थः उद्देशकार्थाधिगमावगम्य एवेति, पुग्गले' त्ति पुद्गलः परमाणुः स्कन्धरूपश्च 'तीतमनंतं सासयं samayaM'ti विभक्तिपरिणामादतीते अनन्ते अपरिमाणत्वात् शाश्वते अक्षयत्वात् 'समये' काले ऽसमयं lukkhI'ti समयमेकं यावद्रूक्षस्पर्शसद्भावाद्र्क्षी । तथा 'समयं अलुक्खी' त्ति समयमेकं यावदरूक्षस्पर्शसद्भावाद् 'अरूक्षी' स्निग्धस्पर्शवान् बभूव, इदं च पदद्वयं परमाणौ स्कन्धे च संभवति, तथा 'समयं लुक्खी वा अलुक्खी व 'त्ति समयमेव रूक्षश्चारूक्षश्च रूक्षस्निग्धलक्षणस्पर्शद्वयोपेतो बभूव, इदं च स्कन्धापेक्षं यतो द्वयणुकादिस्कन्धे देशो रूक्षो देशश्चारूक्षो भवतीत्येवं युगपद्रूक्षस्निग्धस्पर्शसम्भवः, वाशब्दौ चेह समुच्चयार्थी, एवंरूपश्च सन्नसौ किमनेकवर्णादिपरिणामं परिणमति पुनश्चैकवर्णादिपरिणामः स्यात् ? इति पृच्छन्नाह 'पुव्विं च णं करणेणं अनेगवन्नं अनेगरूवं परिणामं परिणमै' इत्यादि, 'पूरुवं च' एकवर्णादिपरिणामाप्रागेव 'करणेन' प्रयोगकरणेन विश्रसाकरणेन वा 'अनेकवर्णं' कालनीलादिवर्णभेदेनानेकरूपं गन्धरसस्पर्शसंस्थानभेदेन 'परिणाम' पर्यायं परिणमति अतीकालविषयत्वादस्य परिणतवानिति द्रष्टव्यं पुद्गल इति प्रकृतं, सच यदि परमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान्, यदि च स्कन्धस्तदा यौगपद्येनापीति । 'अह से ऽत्ति 'अथ' अनन्तरं सः - एष परमाणोः स्कन्धस्य चानेकवर्णादिपरिणामो 'निर्जीर्ण' क्षीणो भवति परिणामान्तराधायककारणोपनिपातवशात् 'ततः पश्चात्' निर्जरणानन्तरम् 'एकवर्ण' अपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात् 'siya'tti बभूव अतीतकालविषयत्वादस्येति प्रश्नः, इहोत्तरमेतदेवेति, अनेन च परिणामिता पुद्गलद्रव्यस्य प्रतिपादितेति । 'esaNa'mityAdi वर्त्तमानकालसूत्रं, तत्र च 'पडुप्पन्नं' ति विभक्तिपरिणामात् 'प्रत्युत्पन्ने' वर्त्तमाने 'शाश्वते' सदैव तस्य भावात् 'समये' कालमात्रे 'एवं चेव' त्ति करणात्पूर्वसूत्रोक्तमिदं दृश्यं-'समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा' इत्यादि, यच्चेहानन्तमिति नाधीतं तद्वर्त्तमानसमयस्यानन्तत्वासम्भवात्, अतीतानागतसूत्रयास्त्वनन्तामत्यघीत तयोरनन्त Page #144 -------------------------------------------------------------------------- ________________ शतकं - 14, वर्गः, उद्देशकः - 4 त्वसम्भवादिति । अनन्तरं पुद्गलस्वरूपं निरूपितं, पुद्गलश्च स्कन्धोऽपि भवतीति पुद्गलभेदभूतस्य स्कन्धस्य स्वरूपं निरूपयन्नाह - 'एस णं भंते! खंधे' इत्यादि ॥ स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादितीत्थमेव जीवस्वरूपं निरूपयन्नाह 141 मू. (608) एस णं भंते! जीवे तीतमनंतं सासयं समयं दुक्खी समयं अदुक्खी समयं दुक्खी वा अदुक्खी वा ? पुव्विं च करणेणं अनेगभूयं परिणामं परिणमै अह से वेयणिज्जे निज्जिन्ने भवति तओ पच्छा एगभावे एगभूए सिया ?, हंता गोयमा ! एसणं जीवे जाव एगभूए सिया, एवं पडुप्पन्नं सासयं समयं, एवं अनागयमनंतं सासयं समयं ॥ वृ. 'एसणं भंते! जीवे' इतयादि, 'एषः ' प्रत्यक्षो जीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी दुःखहेतुयोगात् समयं चादुःखी सुखहेतुयोगाद्बभूव समयमेव च दुःखी वाऽदुःखी वा, वाशब्दयोः समुच्चर्यार्थःत्वाद् दुःखी च सुखी च तद्धेतुयोगात्, न पुनरेकदा सुखदुःखवेदनमस्ति एकोपयोगत्वा जीवस्येति, एवंरूपश्च सन्नसौ स्वहेतुतः किमनेकभावं परिणामं परिणमति पुनश्चैकभावपरिणामः स्यात् ? इति पृच्छन्नाह 'पुव्विं च करणेणं अनेगभावं अनेगभूयं परिणामं परिणमै' 'पूर्वं च ' एकभावपरिणामाठ्प्रागेव करमेन कालस्वभावादिकारणसंवलिततया शुभाशुभकर्मवन्धहेतुभूतयाक्रिययाऽनेको भावः - पर्यायो दुःखित्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति योगः 'अनेगभूयं' ति अनेकभावत्वादेवानेकरूपं 'परिणामं' स्वभावं 'परिणमैऽत्ति अतीतकालविषयत्वादस्य 'परिण - तवान्' प्राप्तवानिति । 'अह से ऽत्ति अथ 'तत्' दुःखितत्वाद्यनेकभावहेतुभूतं 'वेयणिज्जे' त्ति वेदनीयं कर्म्म उपलक्षणत्वाच्चास्य ज्ञानावरणीयादि च 'निर्जीर्णं' क्षीणं भवति ततः पश्चात् 'एगभावे' त्ति एको भावः सांसारिकसुखविपर्ययात् स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एव 'एकभूतः ' एकत्वं प्राप्तः 'सि' त्ति बभूव कर्म्मकृतधर्म्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव । एवं प्रत्युत्पन्नानागतसूत्रे अपीति । पूर्वं स्कन्ध उक्तः, स च स्कन्धरूपत्यागाद्विनाशी भवति, एवं परमाणुरपि स्यान्न वा ? इत्याशङ्कायामाह - मू. (609) परमाणुपोग्गले णं भंते! किं सासए असासए ?, गोयमा ! सिय सासए सिय असासए, सेकेणणं भंते! एवं वुच्चै सिय सासए सिय असासए ?, गोयमा ! दव्वट्टयाए सासए वन्नपज्जवेहिं जाव फासपज्जवेहिं असासए से तेणद्वेणं जाव सिय सासए सिंय असासए । वृ. 'परमाणुपोग्गले णं' ति पुद्गलः स्कन्धोऽपि स्यादतः परमाणुग्रहणं 'सासए ऽत्तिशश्वद्भवनात् 'शाश्वतः' नित्यः अशाश्वतस्त्वनित्यः 'सिय सासए' त्ति कथञ्चिच्छाश्वतः 'दव्वट्टयाए' ति द्रव्यं - उपेक्षितपर्यायं वस्तु तदेवार्थो द्रव्यार्थः स्तद्भावस्तत्ता तया द्रव्यार्थः तया शाश्वतः स्कन्धान्तर्भावेऽपि परमाणुत्वस्याविनष्टत्वात् प्रदेशलक्षणव्यपदेशान्तरव्यपदेश्यत्वात् । 'vannapajjavehiM'ti परि-सामस्त्येनावन्ति - गच्छन्ति ये ते पर्यवा विशेषा धर्म्मा इत्यनर्थान्तरं तेच वर्णादिभेदादनेकध्येत्यतो विशेष्यते-वर्णस्य पर्यवा वर्णपर्यवा अतस्तैः, 'असासए' त्ति विनाशी, पर्यवाणां पर्यवत्वेनैव विनश्वरत्वादिति । / परमाण्वधिकारादेवेदमाह । Page #145 -------------------------------------------------------------------------- ________________ 142 भगवतीअङ्गसूत्रं (2) 14/-/4/610 मू. (610) परमाणुपोग्गले णं भंते ! किं चरमे अचरमे?, गोयमा! दव्वादेसेणं नो चरिमे अचरिमे, खेत्तादेसेणं सिय चरिमे सिय अचरिमे, कालादेसेणं सिय चरमे सिय अचरिमे, भावादेसेणं सिय चरिमे सिय अचरिमे ॥ वृ. 'paramANu'ityAdi, चरमेऽत्ति यः परमाणुर्यस्माद्विवक्षितभावाच्युतःसन् पुनस्तंभावं नप्राप्स्यतिस तद्भावापेक्षया चरमः, एतद्विपरीतस्त्वचरम इति, तत्र 'दव्वादेसेणं तिआदेशःप्रकारोद्रव्यरूपआदेशोद्रव्यादेशस्तेन नो चरमः, सहिद्रव्यतः परमाणुत्वाच्युतःसङ्घातमवाप्यापि ततश्च्युतः परमाणुत्वलक्षणं द्र्व्य्त्व्म्वाप्स्य्तीति॥ 'खेत्तादेसेणं ति क्षेत्रविशेषितत्वलक्षणप्रकारेण 'स्यात्' कदाचिच्चरमः, कथम् ?, यत्र क्षेत्रे केवलीसमुद्घातंगतस्तत्र क्षेत्रेयः परमाणुरवगाढोऽसौ तत्र क्षेत्रेतेन केवलिना समुद्घातगतेन विशेषितो न कदाचनाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवं क्षेत्रतश्चरमोऽसाविति, निर्विशेषणक्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य तेन ल्प्स्य्मान्त्वादिति। ___'kAlAdeseNaM'ti कालविशेषितत्वलक्षणप्रकारेण 'सिय चरमेऽत्ति कथञ्चिच्चरमः, कथम् यत्रकाले पूर्वाह्रादौ केवलिना समुद्घातः कृतस्तत्रैवयः पमराणुतया संवृत्तः सचतंकालविशेषं केवलिसमुद्घातविशेषितंन कदाचनापि प्राप्स्यतितस्य केवलिनः सिद्धिगमनेनपुनः परमाणुतया संवृत्तः स च तं कालविशेषं केवलिसमुद्घातविशेषितं न कदाचनापि प्राप्स्यति तस्य केवलिनः सिद्धिगमनेनपुनः समुद्घाताभावादिति तदपेक्षयाकालतश्चरमोऽसाविति, निर्विशेषणकालापेक्षया त्वचरम इति। bhAvAeseNaM'tibhAvo-वर्णादिविशेषस्तद्विशेषलक्षणप्रकारेण 'स्याच्चरमः' कथञ्चिच्चरमः, कथं ?, विवक्षितकेवलिसमुद्घातवसरे यः पुद्गलो वर्णादिभावविशेषं परिणतः स विवक्षितकेवलिसमुद्घातविशेषितवर्णपरिणामापेक्षयाचरमोयस्मात्तत्केवलिनिर्वाणेपुनस्तंपरिणाममसौ नप्राप्स्यतीति, इदंचव्याख्यानंचूर्णिकारमतमुपजीव्य कृत्मिति|अन्न्त्र्ण् परमाणोश्चरमत्वाचरमत्वलक्षणः परिणामः प्रतिपादितः, अथ परिणामस्यैव भेदाभिधानायाह मू. (611) कैविहे णं भंते ! परिणामे पन्नत्ते?, गोयमा ! दुविहे परिणामे पन्नत्ते, तंजहा-जीवपरिणामे य अजीवपरिणामे य, एवं परिणामपयं निरवसेसंभाणियब्वं । सेवं भते! 2 जाव विह्र्ति॥ वृ. 'कैविहे ण मित्यादि, तत्र परिणमनं-द्रव्यस्यावस्थान्तरगमनं परिणामः, आह c॥1॥ "परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । नतु सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥ " इति। 'परिणामपयंतिप्रज्ञापनायांत्रयोदशंपरिणामपदं,तच्चैवं-'जीवपरिणामेणंभंते! कैविहे पन्नते?,गोयमा! दसविहेपन्नत्ते, तंजहा गैपरिणामेइंदियपरिणामेएवं कसायलेसाजोगौवओगे नाणदसणचरित्तवेदपरिणामे ऽइत्यादि, तथा 'अजीवपरिणामेणंभंते! कैविहे पन्नत्ते?, गोयमा! दसविहेपन्नत्तेतंजहा-बंधपरिणामे 1 गैपरिणामे 2 एवं संठाण 3 भेय 4 वन्न 5 गंध 6 रस 7 फास 8 अगुरुलहुय 9 सद्दपरिणामे 10" इत्यादि। शतकं-14 उद्देशकः-4 समाप्तः Page #146 -------------------------------------------------------------------------- ________________ शतकं - 14, वर्गः, उद्देशकः - 5 143 -: शतकं - 14 उद्देशकः-5: वृ. चतुर्थोद्देशके परिणाम उक्त इति परिणामाधिकाराद्वयतिव्रजनादिकं विचित्रं परिणाममधिकृत्य पञ्चमोद्देशकमाह, तस्य चेदमादिसूत्रम् - 'मू. (612) नेरइए णं भंते ! अगनिकायरस मज्झंमज्झेणं वीइवएजा ?, गोयमा ! अत्थेगतिए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा, से केणट्टेणं भंते ! एवं वुच्चै अत्थेगइए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा- विग्गहगतिसमावन्नगा य अविग्गहगतिसमावन्नगा य, तत्थ णं जे से विग्गहगतिसमावन्नए नेरतिए से णं अगनिकायस्स मज्झंमज्झेणं वीइवएज्जा, से णं तत्थ झियाएजा ?, नो तिणट्टे समट्टे, नो खलु तत्थ सत्थं कमै, तत्थ णं जे से अविग्गहगैसमावन्नए नेरइए से णं अगनिकायस्स मज्झंमज्झेणं नो वीइवएज्जा, से तेणट्टेणं जाव नो वीइवएज्जा । असुरकुमारे णं भंते! अगनिकायस्स पच्छा, गोयमा ! अत्थेगतिए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा, से केणट्टेणं जाव नो वीइवएज्जा ?, गोयमा ! असुरकुमारा दुविहा पन्नत्ता, तंजहा-विग्गहगैसमावगन्नगा य अविग्गहगैसमावन्नगा य, तत्थ णं जे से विग्गहगैसमावन्नए असुरकुमारे से णं एवं जहेव नेरतिए जाव वक्कमति, तत्थ णं जे से अविग्गहगैसमावन्नए असुरकुमारे से णं अत्थेगतिए अगनिकायस्स मज्झंमज्झेणं वीतीवएज्जा अत्थेगतिए नो वीइव0, जेणं वीतीवएज्जा से णं तत्थ झियाएज्जा ? नो तिणट्टे समट्टे, नो खलु तत्थ सत्थं कमति, से तेणट्टेणं एवं जाव थणियकुमारे, एगिंदिया जहा नेरइया । बेइंदिया णं भंते! अगनिकायस्स मज्झंमज्झेणं जहा असुरकुमारे तहा बेइंदिएवि, नवरं जेणं वयीवएज्जा से णं तत्थ झियाएजा ?, हंता झियाएञ्जा, से णं तं चेव एवं जाव चौरिदिए । पंचिंदियतिरिक्खजोणिए णं भंते! अगनिकायपुच्छा, गोयमा ! अत्थेगतिए वीइवएजा अत्थेगतिए नो वीइवएज्जा, से तेणट्टेणं0 ?, गोयमा ! पंचिंदियतिरिक्खजोणिया दुविहा पन्नत्ता, तंजगा- विग्गहगतिसमावन्नगा य अविग्गहगैमासवन्नगाय, विग्गहगैमासवन्त्रए जहेव नेरइए जाव नो खलु तत्थ सत्थं कमै । अविग्गहगैसमावन्नगा पंचिंदियतिरिक्खजोणि दुविहा पन्नत्ता, तंजहा - इड्डिप्पत्ता य अणिड्डिप्पत्ता य, तत्थ मंजे से इड्डिप्पत्ते पंचिंदियतिरिक्खजोणिए से णं अत्थेगइए अगनिकायस्स मज्झमज्झेणं वीयीवएज्जा अत्थेगइए नो वीयीवएज्जा, जेणं वीयीवएज्जा से णं तत्थ झियाएजा नो तिणट्टे समट्टे, नो खलु तत्थ सत्थं कमै । तत्थ णं जे से अणिड्डिप्पत्ते पंचिंदियतिरिक्खजोणिए से णं अत्थेगतिए अगनिकायस्स मज्झंमज्झेणं वीयीवएज्जा अत्थेगतिए नो वीइवएज्जा, जेणं वीयीवएज्जा से णं तत्थ झियाएजा ?, हंता झियाएजा, से तेणट्टेणं जाव नो वीयीवएज्जा । एवं मणुस्सेवि, वाणमंतरजोइसियवेमाणिए जहा असुरकुमारे । / वृ. 'नेरइए ण 'मित्यादि, इह च क्वचिदुद्देशकार्थः सङ्ग्रहगाथा दृश्यते, सा चेयं119 11 "नेरइय अगणिमज्झे दस ठाणा तिरिय पोग्गले देवे । पव्वयभित्ती उल्लंघणा य पल्लंघणा चेव ॥ " इति । Page #147 -------------------------------------------------------------------------- ________________ 144 भगवतीअङ्गसूत्रं 14/-15/612 ___ अर्थःश्चास्या उद्देशकार्थावगमगम्य इति, नोखलु तत्थसत्थंकमैति विग्रहगतिसमापनो हि कार्मणशरीरत्वेन सूक्ष्मः, सूक्ष्मत्वाच्च तत्र 'शस्त्रम्' अग्न्यादिकं न कामति । 'तत्थणंजेसेऽइत्यादि, अविग्रहगतिसमापन्नौत्पत्तिक्षेत्रोपपन्नोऽभिधीयतेनतुऋजुगतिसमापन्नः तस्येह प्रकरणेऽनधिकृतत्वात्, स चाग्निकायस्य मध्येन न व्यतिव्रजति, नारकक्षेत्रे बादराग्निकायस्याभावात्, मनुष्यक्षेत्र एव तद्भावात्, यच्चोत्तराध्ययनादिषुश्रूयते-"हुयासणे जलंतंमि दडपुव्वो अनेग्सो|" इत्यादि तदग्निसशद्रहव्यान्तरापेक्षयाऽवसेयं, संभवन्ति च तथाविधशक्तिमन्ति द्रव्याणि tejoleshyaadrvyvditi| असुरकुमारसूत्रे विग्रहगतिको नारकवत्,अविग्रहगतिकस्तुकोऽप्यग्नेमध्येन व्यतिव्रजेत् यो मनुष्यलोकमागच्छति, यस्तुन तत्रागच्छति असौ न व्यतिव्रजेत्, व्यतिव्रजन्नपिचनध्यायते ध्यायते वा, यतो न खलु तत्र शस्त्रं क्रमते सूक्ष्मत्वाद्वैक्रयशरीरस्य शीघ्रत्वाच्च तद्गतेरिति । 'egidiyajahAneraiya'tti, कथम्?,यतोविग्रहे तेऽप्यग्निमध्येन व्यतिव्रजन्ति सूक्ष्मत्वान्न दह्यन्तेच, अविग्रहगतिसमापनकाश्चतेऽपि नाग्नेमध्येन व्यतिव्रजन्ति स्थावरत्वात्, तेजोवायूनां गतिसतयाऽग्नेमध्येन व्यतिव्रजनं यद्दश्यते तदिहन विवक्षिमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात्, स्थावरत्वे हि अस्ति कथञ्चित्तेषां गत्यभावो यदपेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्यपदेश्य निर्निबन्धनता स्यात्, तथा तद्वाय्वादिपारतन्त्रेण पृथिव्यादीनामग्निमध्येन व्यतिव्रजनं श्यते तदिह न विवक्षितं, स्वातन्त्र्यकृतस्यैवतस्यविवक्षणात्, चूर्णिकारः पुनरेवमाह 'एगिदियाण गईनस्थित्तितेन गच्छन्ति,एगेवाउक्काइया परपेरणेसुगच्छंतिविराहिज्जंति ya'tti, पञ्चेन्द्रियतिर्यक्सूत्रे ऽइटिप्पत्ता ya'tti वैक्रियलब्धिसम्पन्नाः 'अत्थेगइए अगनिकायस्सेऽत्यादि, अस्त्येककः कश्चित् पञ्चेन्द्रियतिर्यगयोनिको योमनुष्यलोकवर्तीस तत्राग्निकायसम्भवात्तन्मध्येनव्यतिव्रजेत्, यस्तु मनुष्यक्षेत्राद्वहिर्नासावग्नेमध्येन व्यतिव्रजेत्, अग्नेरेवतत्राभावात्, तदन्यो वातथाविधसामायभावात्, 'नो खलु तत्थ सत्थंकमैत्ति वैक्रियादिलब्धिमतिपञ्चेन्द्रियतिरश्चि नाग्न्यादिकं शस्त्रं क्रमत इति । / अथ दश स्थानानीति द्वारमभिधातुमाह मू. (613) नेरतिया दस ठाणाइंपञ्चणुब्भवमाणा विहरंति, तंजहा-अनिट्ठा सद्दा अनिट्ठा रूवा अनिट्ठा गंधा अनिट्ठा रसा अनिट्ठा फासा अनिट्ठा गती अनिट्ठा ठिती अनिटे लावन्ने अनिटे जसे कित्ती अनिटे उत्त्त्थान्न्क्म्म्ब्ल्वीरिय्पुरिस्क्कार्प्र्क्क्मे। असुरकुमारा दस ठाणाई पच्छणुब्भवमाणा विहरंति, तंजहा-इट्ठा सद्दा इट्ठा रूवा जाव इढे उहाणकम्मबलवीरियपुरिसक्कारपरक्कमे एवं जाव थणियकुमारा । पुढविक्काइयाछट्ठाणाई पच्चणुब्भवमाणा vi0, taM0-इट्ठानिट्ठा फासा इट्ठानिट्ठा गती एवं जाव परक्कमे, एवं जाव व्न्न्स्सिकाइया। बेइंदिया सत्तहाणाइंपच्चणुब्भवमाणाविहरंति, तंजहा-इट्ठानिट्ठा रसासेसंजहा एगिदियाणं, तेदिया णं अट्ठाणाइं पचणुभवमाणा vi0, taM0-इट्ठानिट्ठा गंधा सेसंजहा बेदियाणं चौरिदिया नवट्ठाणाई पच्चणुब्भवमाणा विहरंति, taM0-इट्ठानिट्ठा रूवा 'सेसं जहा तेंदियाणं । पंचिंदियतिरिक्खजोणिया दसठाणाई पच्चणुब्भवमाणा विहरंति, तंजहा-हानिहा सद्दा Page #148 -------------------------------------------------------------------------- ________________ शतकं-14, वर्गः-, उद्देशकः-5 145 . जाव परक्कमे, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणिया जहा असुर्कुमारा। वृ. 'नेरइया दस ThANAiM'ityAdi, तत्र 'अनिट्ठा गैऽत्ति अप्रशस्तविहायोगतिनामोदयसम्पाद्या नरकगतिरूपा वा, 'अनिट्ठा Thiti'tti प्राकृतत्वादनिष्टेति द्रष्टव्यं यशसा-सर्वदिग्गामिप्रख्यातिरूपेण पराक्रमकृतेन वा सह कीर्ति-एकदिग्गामिनी प्रख्यातिनिफलभूता वा यशःकीर्ति, अनिष्टत्वंचतस्यादुष्प्रख्यातिरूपत्वात्, अनिटेउट्ठाणेऽत्यादि, उत्थानादयो वीर्यान्तरायक्षयोपशमादिजन्यवीर्यविशेषाः, अनिष्टत्वं च तेषां कुत्सित्त्वादिति। - 'पुढविक्काइएऽत्यादि, 'छट्ठाणाइंतिपृथिवीकायिकानामेकेन्द्रियत्वेन पूर्वोक्तदशस्थानकमध्ये शब्दरूपगन्धरसा न विषय इति स्पर्शादीन्येव षट् ते प्रत्यनुभवन्ति, 'इट्ठानिट्ठा phAsa'tti सातासा-तोदयसम्भवात् शुभाशुभक्षेत्रोत्पत्तिभावाच्च, 'इट्ठानिट्ठा गइत्ति यद्यपितेषांस्थावरत्वेन गमनरूपा गतिर्नास्ति स्वभावतस्तथाऽपि परप्रत्ययासाभवतीति शुभाशुभत्वेनेष्टानिष्टव्यपदेशारे स्यात्, अथवायद्यपिपापरूपत्वात्तिर्यग्गतिरनिष्टैव स्यात्तथाऽपीषयाग्भाराऽप्रतिष्ठानादिक्षेत्रोत्पत्तिद्वारेणेप्टानिष्टगतिस्तेषां भाव्नीयेति। __ 'एवंजावपरक्कमे तिवचनादिदं दृश्यम्-'इट्ठानिट्ठा ThiI'sAcagativadbhAvanIyA 'इट्ठानिटे लावन्ने' इदंच maNyandhapASANAdiSubhAvanIyam'iTThAniDhejasokittI' इयंसप्रख्यात्यसप्रख्यातिरूपा मण्यादिष्वेवावसेयेति, 'इट्ठानिटे उट्ठाणजावपरक्कमे उत्थानादिच यद्यपितेषांस्थावरत्वान्नास्ति तथाऽपि प्राग्भवानुभूतोत्थानादिसंस्कारवशात्तदिष्टमनिष्टं वाऽवसेयमिति । बेंदिया sattaTThANAI'ti शब्दरूपग्2अन्धानां तदविषयत्वात्, रसस्पर्शादिस्थानानि च शेषाण्येकेन्द्रियाणामिवेष्टानिष्टान्यवसेयानि, गतिस्तु तेषां त्रसत्वाद्गमनरूपा द्विधाऽप्यस्ति, bhvgtistuutpttisthaanvishessennessttaanissttaa'vseyeti| .. अथ 'तिरियपोग्गले देवे' इत्यादिद्वारगाथोक्तार्थाभिधानायाह मू. (614) देवे णं भंते ! महिड्डीए जाव महेसक्खे बाहिरए पोग्गे अपरियाइत्ता पभू तिरियपव्वयं वा तिरियभित्तिं वा उल्लंघेत्तए वा पल्लंघेत्तए वा?, गोयमा! नो तिणढे समढे । देवे णं भंते ! महिड्डिए जाव महेसक्खे बाहिरए पोग्गले परियाइत्ता पभू तिरिय जाव पल्लंघेत्तए वा?, हंता प्भू। सेवं भंते भंतेत्ति ॥ वृ. 'देवे Na'mityAdi, 'बाहिरएऽत्ति भवधारणीयशरीरव्यतिरिक्तान् 'apariyAitta'tti 'अपर्यादाय' अगृहीत्वा 'तिरियपव्वयंति तिरश्चीनं पर्वतं गच्छतो मार्गावरोधकं तिरियं भित्तिं वत्तितिर्यग्भित्तिं-तिरश्चीनां प्राकारवरण्डिकाडिभित्तिं पर्वतखण्डंवेति उल्लंघेत्तएऽत्तिसकृदुल्लङ्घने ऽपल्लंघेत्तए वत्ति पुनः punrlngghneneti|| शतकं-14 उद्देशकः-5 समाप्तः -:शतकं-14 उद्देशकः-6:वृ. पञ्चमोद्देशके नारकादिजीववक्तव्यतोक्ता षष्ठेऽपि सैवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्[5]10] - " Page #149 -------------------------------------------------------------------------- ________________ 146 भगवतीअगसूत्रं (2) 14/-/6/615 मू. (615) रायगिहेजावएवंवयासी-नेरइयणंभंते! किमाहारा किंपरिमाणा किंजोणीया किंठितीया पन्नता?, गोयमा ! नेरइया णं पोग्गलाहारा पोग्गलपरिणामा पोग्गल-जोणिया पोग्गलद्वितीया कम्मोवगा कम्मनियाणा कम्महितीया कम्मुणामेव विप्परियासमेति एवं जाव वेमान्निया। वृ. 'रायगिहेऽइत्यादि, 'kimAhAra'ti किमाहारयन्तीति किमाहाराः 'kiMpariNAma'tti किमाहारितं सत्परिणामयन्तीति किंपरिणामाः 'kiMjoNIya'tti का योनि-उत्पत्तिस्थानं येषांते किंयोनिकाः, एवं किंस्थितिकाः, स्थितिश्च अवस्थानहेतुः, अत्रोत्तरं क्रमेणैव दृश्यं व्यक्तं च । __ नवरं 'puggalajoNIya'ttipudgalAH-शीतादिस्पर्शायोनी येषांतेतथा, नारकाहिशीतयोनय उष्णयोनयश्चेति, 'poggalaTThiiya'ttipudgalA-आयुष्ककर्मपुद्गलाः स्थितिर्येषांनरकेस्थितिहेतुवात्ते तथा, अथ कस्मात्ते पुद्गलस्थितयो भवन्तीत्यत आह ___ 'कम्मोवगेऽत्यादि कर्म-ज्ञानावरणादिपुद्गलरूपमुपगच्छन्ति-बन्धनद्वारेणोपयान्तीति कर्मोपगाः, कर्मनिदानं-नारकत्वनिमित्तं कर्म बन्धनिमित्तं वा येषां ते कर्मनिदानाः, तथा कर्मणः-कर्मपुद्गलेभ्यः सकाशास्थितिर्येषांतेकर्मस्थितयः, तथा कम्मुणामेव विप्परियासमेति' कर्मणैव हेतुभूतेन मकारआगमिकः विपर्यासं-पर्यायान्तरंपर्याप्तापर्याप्तादिकमायान्ति प्राप्नुवन्ति अतस्ते पुद्गलस्थितयो भवन्तीति । / आहारमेवाश्रित्याह . मू. (616) नेरइया णं भंते ! किं वीयीदव्वाइं आहारेंति अवीचिदव्वाइं आहारेंति ?, गोयमा ! नेरतिया वीचिदव्वाइंपि आहारैति अवीचिदव्वाइंपिआहारेति, से केणतुणं भंते ! एवं पुच्चै नेरतिया वीचि0 तं चेव जाव आहारेति? गोयमा ! जे णं नेरइया एगपएसूणाइंपि दव्वाइं आहारेति ते.णं नेरतिया वीचिदव्वाई आहारेति, जेणं नेरतिया पडिपुन्नाइंदव्वाइंआहारेति, ते णं नेरइया अवीचिदव्वाइंआहारेंति, से तेणटेणं गोयमा! एवं वुच्चै जाव आहारेति, एवं जाव वेमाणिया आहारेण्ति॥ वृ. neraiyANa'mityAdi, वीइदव्वाइंतिवीचि-विवक्षितद्रव्याणांतदवयवानांचपरस्परेण पृथग्भावः 'वीचिरपृथग्भावे इतिवचनात, तत्र वीचिप्रधानानिद्रव्याणिवीचिद्रव्याणिएकादिप्रदेशन्यूनानीत्यर्थः, एतन्निषेधादवीचिद्रव्याणि, अयमत्र भावः-यावता द्रव्यसमुदायेनाहारः पूर्यतेस एकादिप्रदेशोनो वीचिद्रव्याण्युच्यन्ते परिपूर्णस्त्ववीचिद्रव्याणीति त्तीकाकार्ः॥ चूर्णिकारस्त्वाहारद्रव्यवर्गणामधिकृत्येदं व्याख्यातवान्, तत्र च याः सर्वोत्कृष्टाहारद्ववर्गणास्ता अवीचिद्रव्याणि, यास्तु ताभ्य एकादिना प्रदेशेनहीनास्ता वीचिद्रव्याणीति, एगपएसऊणाइंपिदव्वाइंति एकप्रदेशोनान्यपि apishbdaadnekprdeshonaanypiiti|अन्न्त्र्ण्द्न्न्द्द्क्स्यान्ते वैमानिकानामाहारभोग उक्तः, अथ वैमानिकविशेषस्य कामभोगोपदर्शनायाह मू. (617) जाहे णंभंते! सक्छ देविंदे देवराया दिव्वाइं भोगभोगाई जिउंकामे भवति से कहमियाणिं पकरेंति ?, गोयमा! ताहे चेवणं से सक्के देविंदे देवराया एगं महं नेमिपडिरूवगं विउव्वति एगंजोयणसयसहस्सं आयामिक्खंभेणं तिनि जोयणसयसहस्साईजाव अद्धंगुलं च किंचिविसेसाहियं प्रिक्खेवेन्न्ण्। तस्सणं नेमिपडिरूवस्स उवरिंबहुसमरमणिज्जे भूमिभागे पत्रत्तेजाव मणीणं फासे, तस्स Page #150 -------------------------------------------------------------------------- ________________ शतकं-14, वर्गः-, उद्देशकः-6 147 णं नेमिपडिरूवगस्स बहुमज्झदेसभागे तत्थणं महंएगंपासायवडेंसगंविउव्वति पंचजोयणसयाई उर्ल्ड उच्चत्तेणं अड्डाइजाइंजोयणसयाई विक्खंभेणं अब्भुग्गयमूसियवन्नओ जाव पडिरूवं, तस्स पासायवडिंसगस्य उल्लोए पउमलयभत्तिचित्ते जाव पडिरूवे । तस्सणंपासायवडेंसगस्सांतोबहुसमरमणिज्जे भूमिभागेजावमणीणं फासे मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं, तीसे णं मणिपेढियाए उवरिं महं एगे देवसयणिज्जे विउव्वै सयणिज्जवन्नओजावपडिरूवे, तत्थणं से सक्के देविंदे देवराया अहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अनिएहिं नट्टाणिएण य गंधव्वाणिएण य सद्धिं महयाहयनट्टजाव दिव्वां भोगभोगाई भुंजमाणे विह्रि॥ जाहे ईसाणे देविंदे देवराया दिव्वाइजहा सक्के हाईसाणेविनिरवसेसं, एवंसणंकुमारेवि, नवरंपासायवडेंसओ छ जोयणसयाइं उद्धं उच्चत्तेणं तिन्नि जोयणसयाई विक्खंभेणं मणिपेढिया तहेव अत्त्त्थ्जोय्न्निया। तीसे णं मणिपेढियाए उवरि एत्थ णं महेगं सीहासणं विउव्वै सपरिवारं भाणियव्वं, तत्थ णं सणंकुमारे देविंदे देवराया बावत्तरीए सामानियसाहस्सीहिं जाव चौहिं बावत्तरीहिं आयरक्खदेवसाहस्सीहि य बहूहि सणंकुमारकप्पवासीहिं वेमाणिएहिं देवेहि य देवीहि य सद्धिं संपरिवुडे महया जाव विह्रि॥ एवंजहा सणंकुमारे तहाजाव पाणओअच्चुओ नवरंजोजस्स परिवारो सोतस्स भाणियव्वो पासायउच्चत्तं जं सएसु 2 कप्पेसु विमाणाणं उच्चत्तं अद्धद्धं वित्थारो जाव अच्चुयस्स नवजोयणसयाइं उडं उच्चत्तेणं अद्धपंचमाइं जोयणसयाइं विक्खंभेणं, तत्थ णं गोयमा! अच्चुए देविंदे देवराया दसहिं सामाणियसाहस्सीहिं जाव विहरै सेसंतं चेव सेवं भंते ! 2 ति॥ वृ. 'जाहे Na'mityAdi, जाहेत्ति यदा भोगभोगाईति भुज्यन्त इति भोगाः-स्पर्शादयः भोगार्हाभोगा भोगभोगाः मनोज्ञस्पर्शादय इत्यर्थः तान् से कहमियाणिंपकरेइतिअथ kathaM'kena प्रकारेण तदानीं प्रकरोति?-प्रवर्तत इत्यर्थः । 'nemipaDirUvagaM'tinemi-चक्रधारातद्योगाच्चक्रमपिनेमि-तप्रतिरूपकं-वृत्ततयातत्सद्दशं स्थानमिति शेषः, 'तिनि जोयणेऽत्यादौ यावत्करणादिदं दृश्यं-'सोलस यजोयमसहस्साइंदोय सयाइंसत्तावीसाहियाइंकोसतियंअट्ठावीसाहियं घनुसयंतेरसयांगुलाइंति, उवरिं तिउपरिष्टात् 'बहुसमरमणिज्जे त्तिअत्यन्तसमोरम्यश्चेत्यर्थः 'जावमणीणं फासोऽत्तिभूमिभाग-वर्णकस्तावद्वाचयो यावन्मणीनां स्पर्शवर्णक इत्यर्थः । सचायं-'से जहानामए-आलिंगपोक्खरेइवा मुइंगपोखरेइवाऽइत्यादि, आलिङ्गपुष्करं मुरजमुखपुटं-मईलमुखपुटं तद्वत्सम इत्यर्थः, तथा 'सच्छाएहिं सप्पभेहिं समरीईहिं सौज्जोएहिं नाणाविहपंचवन्नेहिंमणीहिंउवसोहिए तंजहा-किण्हेहिं 5'इत्यादि वर्णगन्धसस्पर्शवर्णकोमणीनां वाच्य इति। 'अब्भुग्गयमूसियवन्नओऽत्ति अभ्युद्गतोच्छ्रितादि प्रासादवर्णको वाच्य इत्यर्थः, स च पूर्ववत्, 'उल्लोएऽत्ति उल्लोकः उल्लोचो वा-उपरितलं 'पउमलयाभत्तिचित्तेऽत्ति पद्मानि लताश्च पद्मल-तास्तद्रूपाभिर्भक्तिभि-विच्छित्तिभिश्चित्रो यः स तथा, यावत्करणादिदं दृश्यं-'पासाइए Page #151 -------------------------------------------------------------------------- ________________ 148 भगवतीअङ्गसूत्रं (2) 14/-/6/617 दरिसणिज्जे अभिरूवेऽत्ति, मणिपेढियाअट्ठजोयणियाजहावेमाणियाणं ति मणिपीठिका वाच्या, साचायमविष्कम्भाभ्यामष्टयोजनिका यथावैमानिकानां सम्बधिनी नतु व्यन्तरादिसत्केव, तस्या अन्य्थास्व्रूप्त्वात्। ___sA पुनरेवं-'तस्सणं बहुसमरमणिज्जस्सभूमिभागस्स बहुमज्झदेसभाए एत्थणं महं एगं मणिपेढियं विउव्वै, साणं मणिपेढियाअट्ठजोयणाइंआयामविक्खंभेणंपन्नत्ताचत्तारिजोयणाई बाहल्लेणं सव्वरयणामईअच्छा जाव पडिरूवत्ति, सयणिज्जवन्नओऽतिशयनीयवर्णको वाच्यः, स चैवं- 'तस्स णं देवसयणिजस्स इमेयारूवे वन्नावासे पन्नत्ते' वर्णकव्यासः-वर्णकविस्तरः, 'तंजहा-नानामणिमया पडिपाया सोवन्निया पाया नानामणियाइं pAyasIsagAI'ityAdiriti, 'दोहियानीएहितिअनीकं-सैन्यं naTTANIeNaya'tti नाट्य-नृत्यं तत्कारकमनीकं-जनसमूहो नाट्यानीकं एवं गन्धर्वानीकं नवरं गन्धर्व-गीतं, महयेऽत्यादि यावत्करणादेवं दृश्य ___ 'mahayAhayanaTTagIyavAiyataMtItalatAlatuDiyaghaNamuiMgapaDuppavAiyaraveNaM'tivyAkhyA चास्य प्राग्वत्, इह च यत् शक्रस्य सुधर्मसभालक्षणभोगस्थानसद्भावेऽपि भोगार्थः नेमिप्रतिरूपकादिविकुर्वणं तज्जिनास्थामाशातनापरिहारार्थं, सुधर्मसभायां हि माणवके स्तम्भे जिनास्थीनि समुद्रकेषु सन्ति, तत्प्रत्यासत्तौ च भोगानुभवने तदबहुमानः कृतः स्यात स चाशातनेति । सिंहासणंविउव्वैत्तिसनत्कुमारदेवेन्द्र-सिंहासनं विकुरुतेनतुशक्रेशानाविव देवशयनीयं, स्पर्शमात्रेणतस्य परिचारकत्वान्नंशयनीयेनप्रयोजनमिति भावः, 'saparivAraM'tisvakIyaparivArayogyAsanaparikaritamityarthaH, 'नवरं जो जस्स परिवारो सो तस्स भाणियव्वोत्ति तत्र सनत्कुमारस्यपरिवार उक्तः, एवंमाहेन्द्रस्यतुसप्तति सामानिकसहस्राणि चतनश्चाङ्गरक्षसहानणां सप्ततयः, ब्रह्मणः षष्टि सामानिकसहस्राणां लान्तकस्य पञ्चाशत् शुक्रस्य चत्वारिंशत् सहारस्य त्रिंशत्प्राणतस्य विंशतिअच्युतस्य तु दश सामानिकसहस्राणि, सर्वत्रापिच सामानिकचतुर्गुणा आत्मरक्षा इति। ___ 'pAsAyauccataMja'mityAdi तत्र सनत्कुमारमाहेन्द्रयोः षड्योजनशतानि प्रासादस्योच्चत्वं ब्रह्मलान्तकयोः सप्त शुक्रसहारयोरष्टौ प्राणतेन्द्रस्याच्युतेन्द्रस्य च नवेति, इह च सनत्कुमारादयः सामानिकादिपरिवारसहितास्तत्र नेमिप्रतिरूपके गच्छन्ति, तत्समक्षमपि स्पर्शादिप्रतिचारणाया अविरुद्धत्वात्, शक्रेशानौतुनतथा, सामानिकादिपरिवारसमक्षंकायप्रतिचारणाया लज्जनीयत्वेन विरुद्ध्त्वादिति॥ शतकं-14 उद्देशकः-6 समाप्तः -शतकं-14 उद्देशकः-7:वृ. षष्ठोद्देशकान्ते प्रान्न्ताच्युतेन्द्र्योभोगानुभूतिरुक्ता, सा च तयोः कथञ्चित्तुल्येति तुल्यताऽभिधानार्थः सप्तमोद्देशकः, तस्य चेदमादिसूत्रम् मू. (618) रायगिहे जाव एवं वयासी परिसा पडिगया, गोयमादी समे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं व्यासी। चिरसंसिट्ठोऽसि मे गोयमा ! चिरसंथुओऽसि मे गोयमा ! चिरपरिचिओऽसि मे गोयमा चिरजुसिओऽसि मे गोयमा ! चिराणुगओऽसि मे गोयमा! चिराणुवत्तीसि मे गोयमा! अनंतरं Page #152 -------------------------------------------------------------------------- ________________ 1 4 शतकं-14, वर्ग:-, उद्देशकः-7 देवलोए अनंतरं माणुस्सए भ्वे। किं परं? मरणा कायस्स भेदा इओ चुत्ता दोवितुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो वृ. 'रायगिहेऽइत्यादि, तत्र किल भगवान् श्रीमन्महावीरः केवलज्ञानाप्राप्तया सखेदस्य गौतमस्वामिनः समाश्वासनायात्मनस्तस्य च भाविनीतुल्यतांप्रतिपादयितुमिदमाह-'गोयमे त्यादि "cirasaMsiTTho'si'tti चिरं बहुकालं यावत् चिरे वा-अतीते प्रभूते काले संश्लिष्ट:स्नेहात्संबद्धश्चिरसंश्लिष्टः 'असि' भवसि 'मे' मयामम वा त्वं हे गौतम!, 'चिरसंथुओऽत्ति चिरंबहुकालम् अतीतं यावत् संस्तुतः-स्नेहाप्रशंसितश्चिरसंस्तुतः, एवं 'चिरपरिचिएऽत्ति पुनः पुनर्दर्शनतः परिचितश्चिरपरिचितः, 'चिरजुसिएऽत्तिचिरसेविताश्चिरप्रीतो वा 'जुषीप्रीतिसेवनयोः' इति वचनात्, 'चिराणुगए तिचिरमनुगतो ममानुगतिकारित्वात्, 'चिराणुवत्तीसितिचिरमनुवृत्तिअनुकूलवर्त्तिता यस्यासौ चिरानुवृत्ति, इदं च चिरसंश्लिष्टत्वादिकं कासीत् ? इत्याह- . ____ 'अनंतरंदेवलोएऽत्तिअनन्तरं-निर्यवधानंयताभवत्येवं देवलोके अनन्तरे देवभवे इत्यर्थः ततोऽपि-अनन्तरं मनुष्यभवे, जात्यर्थःत्वादेकवचनस्य देवभवेषु मनुष्यभवेषु चेति द्रष्टव्यं, तत्रकिल त्रिपृष्ठभवे भगवतो गौतमः सारथित्वेन चिरसंश्लिष्टत्वादिधर्मयुक्तआसीत्, एवमन्येष्वपि भवेषु संभवतीति, एवं चयितव गाढत्वेन स्नेहस्य न केवलज्ञानमुत्पद्यते भविष्यति च तवापि स्नेहक्षये तदित्यधृति मा कृथा इति गम्यते, 'किं परं ?, maraNa'tti किं बहुना 'paraM'ti परतो 'मरणात्' मृत्योः, किमुक्तं भवति? कायस्य भेदाढेतोः 'iocuya'tti 'इतः' प्रत्यक्षान्मनुष्यभवाच्युतौ dovi'tti द्वावप्यावां तुल्यौ भविष्याव इति योगः, तत्र 'तुल्यौ' समानजीवद्रव्यौ "एकत्ति 'एकार्थी' एकप्रयोजनावनन्तसुखप्रयोजनत्वात् एकस्थौवा-एकक्षेत्राश्रितौ सिद्धिक्षेत्रापेक्षयेति avisesamaNANatta'tti 'अविशेष' निर्विशेषं यथा भवत्येवम् 'अनानात्वौ' तुल्यज्ञानदर्शनादिपर्यायाविति, इदं च किल यदा भगवता गौतमेन चैत्यवन्दनायाष्टापदं गत्वा प्रत्यागच्छता पञ्चदशतापसशतानि प्रव्राजितानि समुत्पन्नकेवलानि च श्रीमन्महावीरसमवरसरमणमानीतानि तीर्थःप्रणामकरणसमनन्तरं च केवलिपर्षदिसमुपविष्टानि, गौतमेन चाविदितत्केवलोत्पादव्यतिकरेणाभिहितानि यथा-आगच्छत भोः साधवः ! भगवन्तं वन्दध्वमिति, जिननायकेन च गौतमोऽभिहितो यथा-गौतम ! मा केवलिनामाशातनां कार्स्सी। ___ततो गौतमो मिथ्यादुष्कृतमदात्, तथा यानहं प्रव्राजयामि तेषां केवलमुत्पद्यते न पुनर्मम ततः किंतन्नोत्पत्स्यत एवेतिविकल्पादधृतिंचकार, ततोजगद्गुरुणा गदितोऽसौमनःसमाधानाय, यथा गौतम! चत्वारः कटा भवन्ति-सुम्बकटो विदलकटश्चर्मकटः कम्बलकटश्चेति, एवं शिष्या अपिगुरोः प्रतिबन्धसाधर्येण सुम्बकटसमादयश्चत्वार एव भवन्ति, तत्रत्वंमयिकम्बलकटसमान इत्येतस्यार्थःस्य समर्थःनाय भगवता त्दाऽभिहित्मिति। एवं भाविन्यामात्मतुल्यतायां भगवताऽभिहितायां 'atipriyamazraddheya'mitikRtvA यद्यन्योऽप्येनमर्थं जानाति तंदा साधुर्भवतीत्यनेनाभिप्रायेण गौतम एवाह मू. (619) जहाणं भंते! वयं एयमटुंजाणामोपासामो तहाणं अनुत्तरोववाइयाविदेवा एयमटुंजा0 pA0?,हंता गोयमा! जहाणं वयंएयमटुंजाणामोपासामोतहाअनुत्तरोववाइयावि Page #153 -------------------------------------------------------------------------- ________________ 150 भगवतीअङ्गसूत्रं (2)14/-/7/619 देवा एयमटुंजा0 paa0| सेकेणटेणंजाव पासंति?, गोयमा! अनुत्तरोववाइयाणंअनंताओमनोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, से तेणटेणं गोयमा! एवं वुच्चै जाव पास्ण्ति॥ वृ. 'जहाणमित्यादि, एयमटुंति एतमर्थःम्' आवयोर्भावितुल्यतालक्षणं वयंजाणामोऽत्ति यूयं च वयं चेत्येकशेषाद्वयं तत्र यूयं केवलज्ञानेन जानीथ वयं तुभवदुपदेशात् । तताऽनुत्तरोपपातिका अपि देवा एनमर्थं जानन्तीति ? प्रश्नः, अत्रोत्तरं-'हंता गोयमा इत्यादि, 'मणोदव्ववग्गणाओ लद्धाओऽत्ति मनोद्रव्यवर्गणा लब्धास्तद्विषयावधिज्ञानलब्धिमात्रापेक्षया पत्ताओऽत्तिप्राप्तास्दद्रव्यपरिच्छेदतः 'अभिसमन्नागयाओऽत्ति अभिसमन्वागताः त्द्रुन्न्प्र्याय्प्रिच्छेद्त्ः। __ अयमत्रगर्भार्थः-अनुत्तरोपपातिकादेवा विशिष्टावधिनामनोद्रव्यवर्गणाजानन्ति पश्यन्ति च, तासां चावयोरयोग्यवस्थायामदर्शनेन निर्वाणगमनं निश्चिन्वन्ति, ततश्चावयोर्भावितुल्यतालक्षणमर्थं जानन्ति पश्यन्ति चेति व्यपदिश्यत इति । / तुल्यताप्रक्रमादेवेदमाह. मू. (620) कैविहे णं भंते! तुल्लए पन्नत्ते?, गोयमा! छब्बिहे तुल्लए पन्नत्ते, तंजहादव्वतुल्लए खेत्ततुल्लए कालतुल्लए भवतुल्लए संठाणतुल्लए, से केणतुणं भंते ! एवं वुच्चै दव्वतुल्लए ?, गोयमा ! परमाणुपोग्गले परमामुपोग्गलस्स दव्वओ तुल्ले परमाणुपोग्गले परमाणुपोग्गलवैरित्तस्सदव्वओनोतुल्ले, दुपएसिएखंधे दुपएसियस्सखंधस्सदव्वओतुल्ले दुपएसिए खंधे दुपएसियवैरित्तस्स खंधस्स दव्वओ नो तुल्ले एवं जाव दसपएसिए, तुल्लसंखेजपएसिए खंधे तुल्लसंखेजपएसियस्स खंधस्स दव्वओ तुल्ले तुल्लसंखेज्जपएसिए खंधे तुल्लसंखेजपएसियवैरित्तस्स खंधस्स दव्वओ नोतुल्ले, एवंतुल्लासंखेजपएसिएविएवंतुल्लाणंतपएसिएवि, से तेणटेणं गौयमा ! एवं वुच्चै दव्वओ तुल्ले। . सेकेणटेणंभंते! एवंवुच्चैखेत्ततुल्लए र?, गोयमा! एगपएसोगाढे पोगलेएगपएसोगाढस्स पोग्गलस्स खेत्तओ तुल्ले एगपएसोगाढे पोग्गले एगपएसोगाढवैरित्तस्स पोग्गलस्स खेत्तओ नो तुल्ले, एवंजाव दसपएसोगाढे, तुल्लसंखेजपएसोगाढे तुल्लसंखेज0 एवं तुल्लासंखेजपएसोगादेवि, से तेणटेणं जाव खेत्त्तुल्ले। सेकेणतुणं भंते! एवं वुच्चै कालतुल्लए 2?, गोयमा! एगसमयठितीए पोग्गले ega02 कालओ तुल्ले एगसमयठितीए पोग्गले एगसमयठितीवैरिस पोग्गलस्स कालओ नोतुल्ले एवं जावदससमयहितीए तुलसंखेजसमयठितीएएवं चेव एवंतुल्लासंखेजसमयहितीएवि, से तेणटेणं जाव काल्तुल्ले। से केणटेणं भंते ! एवं वुच्चै भवतुल्लए?, गोयमा ! नेरइए नेरइयस्स भवठ्ठयाए तुल्ले नेरैयवैरित्तस्स भवट्ठयाए नो तुल्ले तिरिक्खजोणिए एवं चेव एवं मणुस्से एवं देवेवि, से तेणटेणं जाव भ्व्तुल्ले। से केणटेणं भंते ! एवं वुच्चै भावतुल्लए भावतुल्लए?, गोयमा! एगगुणकालए पोग्गले एगगुणकालस्स पोग्गलस्स भावओतुल्ले एगगुणकालएपोग्गले एगगुणकालगवैरित्तस्स पोग्गलस्स भावओणोतुल्ले एवंजाव दसगुणकालए एवंतुल्लसंखेनगुणकालए पोग्गले एवं तुल्लासंखेनगुण Page #154 -------------------------------------------------------------------------- ________________ शतकं - 14, वर्गः, उद्देशकः -7 कालएवि एवं तुल्लानंतगुणकालएवि । जहा काल एवं नीलए लोहियए हालिद्दे सुक्कल्ले, एवं सुब्भिगंधे एवं दुब्भिगंधे, एवं तित्ते जाव महुरे, एवं कक्खडे जाव लुक्खे, उदइए भावे उदैयस्स भावस्स भावओ तुल्ले उदइए भावे उदैयभाववैरित्तस्स भावस्स भावओ नो तुल्ले, एवं उवसमिए0 खइए0 खओवसमिए0 पारिणामिए0 संनिवाइए भावे संनिवाइयस्स भावस्स, से तेणेणं go0 ! एवं वुच्चै भावतुल्लए 2 / सेकेणट्टेणं भंते! एवं वुच्चै संठाणतुल्लए 2 ?, गोयमा ! परिमंडले संठाणे परिमंडलस्स संठाणसस संठाणओ तुल्ले परिमंडलसंठाणवैरित्तस्स संठाणओ नो तुल्ले एवं वट्टे तंसे चौरंसे आयए, समचौरंससंठाणे समचौरंसस्स संठाणस्स संठाणओ तुल्ले समचौरंसे संठाणे समचौरंससंठाणवैरित्तस्स संठाणस्स संठाणओ नो तुल्ले एवं परिमंडले एवं जाव हुंडे, से तेण0 जाव संठाणतुल्लए saM0 2 ॥ वृ. 'कैविहे' इत्यादि, तुल्यं समं तदेव तुल्यकं 'दव्वतुल्लए' त्ति द्रव्यतः - एकाणुकाद्यपेक्षया तुल्यकं द्रव्यतुल्यकम् अथवा द्रव्यं च तत्तुल्यकं च द्रव्यान्तरेणेति द्रव्यतुल्यकं विशेषणव्यत्ययात्, 'खेत्ततुल्लए ऽत्ति क्षेत्रतः - एकप्रदेशावगाढत्वादिना तुल्यकं क्षेत्रतुल्यकम्, एवं शेषाण्यपि, नवरं भवो - नारकादिः भावो-वर्णादिरौदयिकादिर्वा संस्थानं - परिमण्डलादि, इह च तुल्यव्यतिरिक्तमतुल्यं भवतीति तदपीह व्याख्यास्यते, 'तुल्लंखेज्जपएसिए' त्ति तुल्या-समानाः सङ्खयेयाः प्रदेशा यत्र स तथा, तुल्यग्रहणमिह सङ्ख्यातत्वस्य सङ्ख्यातभेदत्वान्न सङ्ख्यातमात्रेण तुल्यताऽस्य स्याद् अपि तु समानसङ्ख्यत्वेनेत्यस्यार्थः स्य प्रतिपादनार्थः m, एवमन्यत्रापीति, यच्चेहानन्तक्षेत्र प्रदेशावगाढ- त्वमनन्तसमयस्थायित्वं च नोक्तं तदवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्या- नन्तानामभावादिति । 151 'भवट्टयाए ऽत्ति भव एवार्थी भवार्थः स्तद्भावस्तत्ता तया भवार्थः तया, 'उदइए भावे' त्ति उदयः - कर्म्मणां विपाकः स एवौदयिकः - क्रियामात्रं अथवा उदयेन निष्पन्नः औदयिको भावोनारकत्वादिपर्यायविशेषः औदयिकस्य भावस्य नारकत्वादेर्भावतो - भावसामान्यमाश्रित्य तुल्यः-समः, 'एवंउवसमिए' त्ति औपशमिकोऽप्येवं वाच्यः, तथाहि - 'उवसमिए भावे उवसमियस्स भावस्स भावओ तुल्ले उवसमिए भावे उवसमियवैरित्तस्स भावस्स भावओ नो तुल्लेऽत्ति, एवं शेषेष्वपि वाच्यं । तत्रोपशमः - उदीर्णस्य कर्म्मणः क्षयोऽनुदीर्णस्य विष्कम्भितोदयत्वं स एवौपशमिक:क्रियामात्रं उपशमेन वा निर्वृत्तः औपशमिकः सम्यग्दर्शनादि, 'खइए' त्ति क्षयः - कर्माभावः स एव क्षायिक क्षयेण वा निर्वृत्तः क्षायिकः - केवलज्ञानादि, 'ओवसमिए' त्तिक्षयेण - उदयप्राप्तकर्मणो विनाशेन सहोपशमो - विष्कम्भितोदयत्वं क्षयोपशमः स एव क्षायोपशमिक:- क्रियामात्रमेव क्षयोपशमेन व निर्वृत्तः क्षायोपशमिकः - मतिज्ञानादिपर्यायविशेषः, नन्वौपशमिकस्य क्षायोपशमिकस्य च कः प्रतिविशेषः, उभयत्राप्युदीर्णस्य क्षयस्यानुदीर्णस्य चोपशमस्य भावात् उच्यते, क्षायोपशमिके विपाकवेदनमेव नास्ति प्रदेशवेदनं पुनरस्त्येव, औपशमिके तु प्रदेशवेदनमपि नास्तीति, 'पारिणामिए ऽत्ति परिणमनं परिणामः स एव पारिणामिकः, 'सन्निवाइए ऽत्ति सन्निपातः - औदयिकादिभावानां द्वयादिसंयोगस्तेन निर्वृत्तः सन्निपातिकः । Page #155 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 14/-/7/620 'संठाणतुल्लए' त्ति संस्थानं-आकृतिविशेषः, तच्च द्वेधा - जीवाजीवभेदात्, तत्राजीवसंस्थानं पञ्चधा, तत्र 'परिमंडले संठाणे' त्ति परिमण्डलसंस्थानं बहिस्तावृत्ताकारं मध्ये शुषिरं यथा वलयस्य, तच्च द्वेधा - घनप्रतरभेदात्, 'वट्टेऽत्ति वृत्तं - परिमण्डलमेवान्तः शुषिररहित यथा कुलालचक्रस्य, इदमपि द्वेधा- धनप्रतरभेदात्, पुनरेकैकं द्विधा - समसङ्घयविषमसङ्घयप्रदेशभेदात्, एवं त्र्यनं चतुरंच, नवरनं 'त्र्यनं' त्रिकोणं श्रृङ्गाटकस्येव चतुरं तु चतुष्कोणं यथा कुम्मिकायाः, आयतदीर्घ यथा दण्डस्य, तच्च त्रेधा श्रेण्यायतप्रतरायतघनायतभेदात्, पुनरेकैकं द्विधा - समसङ्घयविषमसङ्घयप्रदेशभेदात्, इदं च पञ्चविधमपि विश्रसाप्रयोगाभ्यां भवति । 152 जीवसंस्थानं तु संस्थानाभिधाननामकम्र्मोत्तरप्रकृत्युदयसम्पाद्यो जीवानामाकारः, तच्च षोढा, तत्राद्यं 'समचौरंसे' त्ति तुल्यारोहपरिणाहं सम्पूर्णाङ्गावयवं स्वाङ्गलाष्टशतोच्छ्रयं समचतुरस्रं, तुल्यारोहपरिणाहत्वेन समत्वात् पूर्णावयवत्वेन च चतुरत्वात्तस्य, चतुरं सङ्गतमिति पर्यायौ, एवं परिमंडलेवि' त्ति यथा समचतुरस्रमुक्तं तथा न्यग्रोधपरिमण्डलमपीत्यर्थः, न्यग्रोधो - वटवृक्षस्तद्वत्परिमण्डलं नाभीत उपरि चतुरस्रलक्षणयुक्तमधश्च तदनुरूपं न भवति तस्मात्प्रमाणाद्धीनतरमिति, 'एवं जाव हुंडे' त्ति इह यावत्करणात् 'साई खुजे वामणे' त्ति ध्यं तत्र 'साइ' ति सादि नाभीतोऽधश्चतुरलक्षणयुक्तमुपरि च तदनुरूपं न भवति, 'खुज्जी 'त्ति कुजं ग्रीवादी हस्तपादयोश्चतुर- श्रलक्षणयुक्तं सङ्क्षिप्तविकृतमध्यं, 'वामणे' ति वामनं लक्षणयुक्तमध्यं ग्रीवादी हस्तपादयोरप्या- दिलक्षणन्यूनं, 'हुंडे' त्ति हुण्डं प्रायः सर्वावययेष्वादिलक्षणविसंवादोपेतमिति । अनन्तरं संस्थानवक्तव्यतोक्ता, अथ संस्थानवतोऽनगारस्य वक्तव्यताविशेषमभिधातुकाम आह मू. (621) भत्तपच्चक्खाए णं भंते! अनगारे मुच्छिए जाव अज्झोववन्ने आहारमाहारेति अहे णं वीससाए कालं करेति तओ पच्छा अमुच्छिए अगिद्धे जाव अणज्झोववन्ने आहारमाहारेति ?, हंता गोयमा ! भत्तपच्चक्खायए णं अनगारे तं चेव । सेकेणट्टेणं भंते! एवं vu0 भत्तपच्चक्खायए णं तं चैव ?, गोयमा ! भत्तपच्चक्खायए णं अनगारे मुच्छिए जाव अज्झोववन्ने भवै अहे णं वीससाए कालं करेइ तओ पच्छा अमुच्छिए जाव आहारे भवै से तेणट्टेणं गोयमा ! जाव आहारमाहारेति ॥ वृ. 'भत्ते ऽत्यादि, तत्र 'भत्तपचक्खये णं' ति अनशनी 'मूर्च्छितः ' सञ्जातमूर्च्छा:जाताहारसंरक्षणानुबन्धः तद्दोषविषये वा मूढः 'मूर्च्छा मोहसमुच्छाययोः' इति वचनात् यावत्करणादिदं दृश्यं-'गढिए' ग्रथित आहारविषयस्नेहतन्तुभि संदर्भितः ग्रन्थ श्रन्थ संदर्भे इति वचनात् 'गिद्धे' गृद्धः प्राप्ताहारे आसक्तो' तृप्तत्वेन वातदाकाङ्क्षावान् गृध अभिकाङ्क्षायाम' इति वचनात् 'अज्झोववन्नेऽत्ति अद्युपपन्नः- अप्राप्ताहार चिन्तामाधिक्येनोपपन्नः । 'आहारं' वायुतैलाभ्यङ्गादिकमोदनादिकं वाऽभ्यवहार्यं तीव्रक्षुद्वेदनीयकर्मोदयादसमाधौ सति तदुपशमनाय प्रयुक्तम् 'आहारयति' उपभुङ्क्ते 'अहेणं' ति 'अथ' आहारानन्तरं 'विश्रसया' स्वभावत एव 'kAlaM'ti कालो - मरणं काल इव कालो मारणान्तिकसमुद्घातस्तं 'करोति' याति 'तओ paccha'tti ततो-मारणान्तिकसमुद्घातात् पश्चात् तस्मान्निवृत्त इत्यर्थः अमूर्च्छितादिविशेषणविशेषित आहारमाहारयति प्रशान्तपरिणामसद्भावादिति प्रश्नः, Page #156 -------------------------------------------------------------------------- ________________ शतकं-14, वर्गः-, उद्देशकः-7 153 अत्रोत्तरं-हंता गोयमा!' इत्यादि, अनेन तु प्रश्नार्थः एवाभ्युपगतः, कस्यापि भक्तप्रत्याख्यातुरेवंभूतभावस्य सद्भावादिति । अनन्तरं भक्तप्रत्याख्यातुरनगारस्य वक्तव्यतोक्ता, स च कश्चिदनुत्तरसुरेषूत्पद्यत इति तद्वक्तव्यतामाह मू. (622) अस्थिणंभंते! लवसत्तमादेवा la02?, हंता अस्थि, से केणटेणं भन्ते! एवं पुच्चै लवसत्तमा देवा la02? गोयमा ! जे जहानामए केइ पुरिसे तरुणे जाव निउणसिप्पोवगए सालीण वा वीहीण वा गोधूमाण वा जवाण वा जवजवाण वा पक्काणं परियाताणं हरियाणं हरियकंडाणं तिक्खेणं नवपज्जणएणंअसिअएणंपडिसाहरियाप02 पडिसंखिविया 2 जावइणामेव 2 त्तिकटुसत्तलवए लुएन्जा । जति णं गोयमा ! तेसिं देवाणं एवतिलं कालं आउए पहुप्पते तो णं ते देवा तेणं चैव भवग्गहणेणं सिझंता जाव अंतं करेंता, से तेणट्टेणं जाव लवसत्तमा देवा लव सत्तमा देवा वृ. 'अत्थि Na'mityAdi, लवाः-शाल्यादिकवलिकालवनक्रयाप्रमिताः कालविभागाः सप्त-सप्तसङ्ख्यामानं-प्रमाणंयस्य कालस्यासौ लवसप्तमस्तंलवसप्तमं कालं यावदायुष्यप्रभवति सति ये शुभाध्यवसायवृत्तयः सन्तः सिद्धिं न गता अपि तु देवेषूत्पन्नास्ते लवसप्तमाः, ते च सर्वार्थःसिद्धाभिधानानुत्तसुरविमाननिवासिनः, से जहा नामएऽत्ति 'सः' कश्चित् 'यथानामकः' अनिर्दिष्टनामा पुरुषः 'तरुणेऽइत्यादेव्याख्यानं प्रागिव 'pakkANaM'ti पक्वां 'pariyAyANaM'ti 'पर्यवगतानां' लवनीयावस्थांप्राप्तानां हरियाणं तिपिङ्गिभूतानां, तेच पत्रापेक्षयाऽपिभवन्तीत्याह ____हरियकंडाणं ति पिङ्गीभूतजालानां 'navapajaNapaeNaM'ti नवं-प्रत्यग्रं 'पज्जणयंति प्रतापितस्यायोधनकुट्टनेन तीक्ष्णीकृतस्य पायनं-जलनिबोलनंयस्यतन्नवपायनंतेन 'असियएणं ति दात्रेण paDisAhariya'ttipratisaMhatya विकीर्णनालान् बाहुनासंगृह्य 'पडिसंखि-viya'ttimuSTigrahaNena सङिप्य 'जाव इणामेवेऽत्यादि प्रज्ञापकस्य लवनक्रियाशीघ्रत्वोप- दर्शनपरचप्पुटिकादिहस्तव्यापारसूचकंवचनं सत्तलवेऽत्ति लूयन्त इति लवाः शाल्यादिना- लमुष्टयस्तान्लवान् 'lUena'tti लुनीयात्, तत्र च सप्तलवलवने यावान्कालो भवतीति वाक्यशेषो दृश्यः, ततः किमित्याह-'जै Na'mityAdi, 'tesiMdevANaM'tidravyadevatve साध्ववस्थायामित्यर्थः 'teNaMceva'tti यस्य भवग्रहणस्य सम्बन्धि आयुर्न पूर्णं तेनैव, मनुष्यभवग्रहणेनेत्यर्थः । मू. (623) अस्थि णं भंते ! अनुत्तरोववाइया देवा a02?, हंता अस्थि, से केणटेणं भंते ! एवं वुच्चै a0 2? गोयमा ! अनुत्तरोववाइयाणं देवाणं अनुत्तरा सद्दा जाव अनुत्तरा फासा, से तेणटेणं गोयमा! एवं वुच्चै जाव अणुत्तरोववाइया देवा a02| अनुत्तरोववाइया णं भंते ! देवा णं केवतिएणं कम्मावसेसेणं अनुत्तरोववाइयदेवत्ताए उववन्ना?, गोयमा! जावतियं छट्ठभत्तिए समणे निग्गंथे कम्मं निजरेतिएवतिएणं कम्मावसेसेणं अनुत्तरोववाइयदेवत्ताए उववना ?, गोयमा! जावतियंछट्ठभत्तिए समणे निग्गंथे कम्मं निजरेति एवतिएणं कम्मावसेसेणं अनुत्तरोववाइया देवा देवत्ताए उववन्ना । सेवं भंते ! 2 त्ति । / वृ.लवसप्तमाअनुत्तरोपपातिका ityanuttaropapAtikadevaprarUpaNAyasUtradvayamabhidhAtumAha'asthi Na'mityAdi, 'anuttarovavAiya'tti अनुत्तरः-सर्वप्रधानोऽनुत्तरशब्दादिविषययोगात् उपपातो-जन्म अनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः । Page #157 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 14/-/7/623 'जावैयं छट्ठभत्तिएऽइत्यादि किल षष्ठभक्तिकः सुसाधुर्यावत् कर्म क्षपयति एतावता कर्म्माविशेषेण अनिर्जीर्णेनानुत्तरोपपातिका देवा उत्पन्ना इति ॥ शतकं - 14 उद्देशकः:-7 समाप्तः 154 -: शतंक - 14 उद्देशकः-8 : वृ. सप्तमे तुल्यतारूपो वस्तुनो धर्मोऽभिहितः, अष्टमे त्वन्तररूपः स एवाभिधीयते इत्येवंसम्बधस्यास्येदमादिसूत्रम् मू. (624) इमीसे णं भंते! रयणप्पभाए पुढवीए सक्करप्पभाए य पुढवीए केवतियं अबाहाए अंतरे पन्नत्ते ?, गोयमा ! असंखेज्जाइं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते । सक्करप्पभाए णं भंते! पुढवीए वालुयप्पभाए य पुढवीए केवतियं एवं चैव एवं जाव तमाए असत्तमाए य । अहेसत्तमाए णं भंते! पुढवीए अलोगस्स य केवतियं आबाहाए अंतरे पन्नत्ते ?, गोयमा ! असंखेजाइं जोयणसहस्साइं आबाहाए अंतरे पन्नत्ते । इमीसे णं भंते! रयणप्पभाए पुढवीए जोतिसस्स य केवतियं पुच्छा, गोयमा सत्तनउए जोयणसए आबाहाए अंतरे पन्नत्ते, जोतिसस्स णं भंते ! सोहम्मीसाणाण य कप्पाणं केवतियं पुच्छा, गोयमा ! असंखेज्जाई जोयण जाव अंतरे पन्नत्ते । सोहम्मीसाणाणं भंते ! सणंकुमारमाहिंदाण य केवतियं एवं चेव, सणकुमारमाहिंदाणं भंते ! बंभलोगस्स कप्पस्स य केवतियं एवं चेव, बंभलोगस्स णं भंते! लंतगरस य कप्पस्स केवतियं एवं चेव । लंतयस्स णं भंते! महासुक्कस्स य कप्पस्स केवतियं एवं चैव, एवं महासुक्कस्स कप्परस सहस्सारस्स य, एवं सहस्सारस्स आणयपाणयकप्पाणं, एवं आणयपाणयाण य कप्पाणं आरणच्चुयाण य कप्पाणं । एवं आरणच्चुयाणं गेविज्जविमाणाण य, एवं विजविमाणाणं अनुत्तरविमाणाण y। अनुत्तरविमाणाणं भंते! ईसिंपन्भाराए य पुढवीए केवतिए पुच्छा। गोयमा ! दुवालसजोयणे अबाहाए अंतरे पण्णत्ते, ईसिंपन्भाराए णं भंते ! पुढवीए अलोगस्स य केवतिए अबाहाए पुच्छा, गोयमा ! देसूणं जोयणं अबाहाए अंतरे पण्णत्ते ॥ वृ. 'इमीसेण' मित्यादि, 'अबाहाए अंतरे' त्ति बाधा - परस्परसंश्लेषतः पीडनं न बाधाअबाधा तया अबाधया यदन्तरं व्यवधानमित्यर्थः, इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्त्तमानो दृष्टस्ततस्तद्वयवच्छेदेन व्यवधानार्थः परिग्रहार्थः मबाधाग्रहणं । 'असंखेज्जाई जोयणसहस्साइं 'ति इह योजनं प्रायः प्रमाणाङ्गुलनिष्पन्नं ग्राह्यं, "नगपुढविविमाणाइं मिणसु पमाणंगुलेणं तु । " इत्यत्र नगादिग्रहणस्योपलक्षणत्वादन्यताऽष् दित्यप्रकाशादेरपि प्रमाणयोजनाप्रमेयता स्यात्, तथा चाधोलोकग्रामेषु तत्प्रकाशाप्राप्ति प्राप्नोत्यात्माङ्गुलस्यानियतत्वेनाव्यवहाराङ्गतया रविप्रकाशस्योच्छ्रययोजनप्रमेयत्वात्, तस्य चातिलघुत्वेन प्रमाणयोजनप्रमितक्षेत्राणामव्याप्तिरिति, यच्चेहेषत्प्राग्भारायाः पृथिव्या लोकान्तस्य चान्तरं तदुच्छ्रयाङ्गलनिष्पन्नयोजनप्रमेयमित्यनुमीयते यतस्तस्य योजनस्योपरितनक्रशस्य षड्भागे सिद्धावगाहना धनुस्त्रिभागयुक्तत्रयस्त्रिंशदधिकधनुः शतत्रयमानाभिहिता । सा चोच्छ्रययोजनाश्रयणत एव युज्यत इति, उक्तञ्च Page #158 -------------------------------------------------------------------------- ________________ शतकं - 14, वर्ग:-, उद्देशकः-8 119 11 "ईसीपटमाराएं उवरिं खलु जोयणस्स जो कोसो । कोसरस य छब्भाए सिद्धाणोगाहणा भणिया ॥" इति । 155 'देसूणं जोयणं' ति इह सिद्ध्यलोकयोर्देशोनं योजनमन्तरमुक्तं आवश्यके तु योजनमेव, तत्र च किञ्चिन्यूनताया अविवक्षणात्र विरोधो मन्तव्य इति । अनन्तरं पृथिव्याद्यन्तरमुक्तं तच्च जीवानां गम्यमिति जीवविशेषगतिमाश्रित्येदं सूत्रत्रयमाह मू. (625) एसणं भंते! सालरुक्खे उण्हाभिहए तण्हाभिहए दवग्गिजालाभिहए कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववज्जिहिति ?, गोयमा ! इहेव रायगिहे नगरे सालरुक्खत्ताए पच्चायाहिति, सेणं तत्थ अच्चियवंदियपूइयसक्कारियसम्माणिए दिव्वे सच्चे सच्चोवाए सन्निहियपाडहेरे लाउल्लोइयमहिए यावि भविस्सइ, से णं भंते! तओहिंतो अनंतरं उव्यट्टित्ता कहिं गमिहिति कहिं उववज्जिहिति ?, गोयमा ! महाविदेहे वासे सिज्झिहितिजाव अंतं काहिति । एस भंते ! साललट्ठिया उण्हाभिहया तण्णाभिहया दवग्गिजालाभिहया कालभासे कालं किचा जाव कहिं उववज्जिहिति ?, गोयमा ! इहेव जंबूद्दीवे 2 भारहे वासे विञ्झिगिरिपायमूले महेसरिए नगरीए सामलिरुक्खत्ताए पच्चायाहिति, साणं तत्थ अधियवंदियपूइय जाव लाउल्लोइयमहिए यावि भविस्सइ, से णं भंते! तओहिंतो अनंतरं उव्वट्टित्ता सेसं जहा सालरुक्खस्स जाव अंतं काहिति । एस णं भंते! उंबरलट्ठिया उण्हाभिहया 3 कालमासे कालं किच्चा जाव कहिं उववज्जिहिति ?, गोयमा ! इहेव जंबुद्दीवे 2 भारहे वासे पाडलिपुत्ते नामं नगरे पाडलिरुक्खत्ताए पच्चायाहिति, सेणं तत्थ अचियवंदिय जाव भविस्सति, से णं भंते! अनंतरं उव्वत्तित्ता सेसं तं चेव जाव अंतं काहिति ॥ वृ. 'एसण' मित्यादि, 'दिव्वे ऽत्ति प्रधानः 'सच्चोवाए' त्ति 'सत्यावपातः ' सफलसेवः, कस्मादेवमित्यत आह- 'सन्निहियपाडिहेरे' त्ति संनिहितं विहितं प्रातिहार्यं - प्रतीहारकर्म्म सांनिध्यं देवेन यस्य स तथा । 'sAlalaTThiya'tti शालयष्टिका, इह च यद्यपि शालवृक्षादावनेके जीवा भवन्ति तथाऽपि प्रथमजीवापेक्षं सूत्रत्रयमभिनेतव्यं 1 / एवंविधप्रश्नाश्च वनस्पतीनां जीवत्वमश्रद्दधानं श्रोतामपेक्ष्य भगवता गौतमेन कृता इत्यवसेयमिति । गतिप्रक्रमादिदमाह मू. (626) तेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासीसया गिम्हकालसमयंसि एवं जहा उवावाइए जाव आराहगा । मू. (627) बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खइ एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे नगरे घरसए एवं जहा उववाइए अम्मडस्स वत्तव्वया जावं दड्डप्पइण्णो अंतं काहिति वृ. 'तेण' मित्यादि, 'एवं जहा उववाइए जाव आराहग' त्ति इह यावत्करणादिदमर्थः तो लेशेन दृश्यं - ग्रीष्मकालसमये गङ्गाया उभयकूलतः काम्पिल्यपुरात् पुरिमतालपुरं संप्रस्थितानि ततस्तेषामटवीमनुप्रविष्टानां पूर्वगृहीतमुदकं परिभुज्यमां क्षीणं ततस्ते तृष्णाभिभूता उदकदातारमलभमाना अदत्तं च तदगृह्णन्तोऽर्हन्नमस्कारपूर्वकमनशनप्रतिपत्या कालं कृत्वा ब्रह्मलोकं गताः परलोकस्य चाराधका इति । Page #159 -------------------------------------------------------------------------- ________________ 156 भगवतीअङ्गसूत्रं (2) 14/-18/627 'घरसए' इत्यत्र 'एवं जहेऽत्यादिना यत्सूचितं तदर्थःतो लेशेनैवं दृश्य-भुङ्को सति चेति, एतच्च श्रुत्वा गौतम आह-कथमेतद् भदन्त !, ततो भगवानुवाच-गौतम ! सत्यमेतेद्, यतस्तस्य वैक्रयलब्धिरस्तिततो जनविस्मापनहेतोरेवं कुरुते, ततो गौतम उवाच-प्रव्रजिष्यत्येव भगवतांसमीपे?, भगवानुवाच-चैव, केवलमयमधिगतजीवाजीवत्वादिगुणः कृतानशनोब्रह्मलोके गमिष्यति, तश्च्युतश्चमहाविदेहे दृढप्रतिज्ञाभिधानोमहर्द्धिको भूत्वा सेत्स्य्तीति|aymetcchissyaashc देवतयोत्पन्ना इति देवाधिकाराद्देववक्तव्यतासूत्राण्युद्देशकसमाप्तिं यावत् मू. (628) अस्थिणं भंते! अव्वाबाहा देवा अव्वाबाहा देवा?, हंता अस्थि, से केणटेणं भंते ! एवं वुच्चै अव्वाबाहा देवा 2 ?, गोयमा ! पभू णं एगमेगे अव्वाबाहे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिव्वं देविहिं दिव्वं देवजुर्ति दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं नट्टविहिं उव्द्ण्सेत्ते। नो चेव णं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वा उप्पाएइ छविच्छेय वा करेंति, एसुहुमंच णं उवदंसेजा, से तेणटेणंजाव अव्वाबाहा 2 देवा 2 / वृ.तत्रच avvAbAha'tti व्याबाधन्ते-परंपीडयन्तीतिव्याबाधास्तन्निषेधादव्याबाधाः, तेच लोकान्तिकदेवमध्यगता द्रष्टव्याः, य्दाः॥1॥ "सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया y। तुसिया अव्वाबाहा अग्गिच्या चेव रिट्ठा y॥" इति । 'अच्छिपत्तंसि' अक्षिपत्रे-अक्षिपक्ष्मणि 'AbAhaMva'tti ईषद्बाधां 'pabAhaMva'ttiprakRSTabAdhAM 'vAbAha'tikvacit तत्रतु 'व्याबाधां' विशिष्टामाबाधां छविच्छेयं ति शरीरच्छेदम् 'एसुहुमंच NaM'ti इति सूक्ष्मम्' एवं सूक्ष्मं या भवत्येवमुपदर्शयेन्नाट्यविधिमिति प्रकृतं । - मू. (629) पभूणं भंते ! सक्के देविंदे देवराया पुरिसस्स सीसंपाणिणा असिणा छिंदित्ता . कमंडलुमि पक्खिवित्तए ?, हंता पभू, से कहमिदाणिं पकरेति? / गोयमा! छिंदिया 2 चणं पक्खिवेजा भिंदिया भिंदिया चणंपक्खिवेजा कोट्टियाकोट्टिया चणं पक्खिवेजा चुन्निया चुन्निया चणं पक्खिवेज्जा तओ पच्छा खिप्पामेव पडिसंघाएजा नोचेव णं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वाउ प्पाएजा छविच्छेदं पुण करेति, एसुहुमं च णं पक्खिज्जा वृ. 'sapANiNa'ttisvakapANinA से कहमियाणिं pakarei'ttiyadizakraHzirasaH कमण्डल्वां प्रक्षेपण प्रभुस्ताक्षेपणं कथं तदानीं करोति ?, उच्यते, 'छिंदिया छिंदिया व णं ति छित्वा 2 क्षुरप्रादिना कूष्माण्डादिकमिव श्लक्ष्णखण्डीकृत्येत्यर्थः, वाशब्दोविकल्पार्थः प्रक्षिपेत् कमण्डल्वां, 'bhiMdiya'ttividAryordhvapATanenazATakAdikamiva, 'kuTTiya'tti कुट्टयित्वा उदूखलादौतिलादिकमिव _ 'cunniya'tti चूर्णयित्वा शिलायां शिलापुत्रकादिना गन्धद्रव्यादिकमिव 'tatopaccha'tti कमण्डलुप्रक्षेपणानन्तरमित्यर्थः 'परिसंघाएजत्ति मीलयेदित्यर्थः 'एसुहुमं च णं pakkhiveja'tti कमण्डल्वामिति प्र्कृत्ण्। मू. (630) अस्थिणं भंते! जंभया देवाजंभया देवा?, हंता अस्थि से केणतुणं भंते! एवं बुच्चैजंभया देवा भंजया देवा? गोयमा! जंभगाणंदेवा निचंपमुइयपक्कीलिया कंदप्परतिमोहण Page #160 -------------------------------------------------------------------------- ________________ शतकं-14, वर्गः-, उद्देशकः-8 157 सीला जन्नं ते देवे कुद्धे पासेजा सेणं पुरिसे मंहतं अयसंपाउणिज्जा जेणं ते देवे तुढे पासेजा सेणं महंतं जसं पाउणेजा, से तेणटेणं गोयमा! जंभगा देवा 2 ॥ ___ कतिविहाणंभंते! जंभगा देवा पन्नत्ता?, गोयमा! दसविहा पन्नत्ता, तंजहा-अन्नजंभगा पाणजंभगा वत्थजंभगा लेसजंभगा सयणजंभगा पुष्फजंभगा फलजंभगा पुष्फफलजंभगा विज्जाजंभगा अवियत्तजंभगा. जंभगाणंभंते! देवा कहिं वसहिं उति?, गोयमा! सव्वेसुचेवदीहवेयडेसुचित्तविचितजमगपव्वएसु कंचणपव्वएसु य एत्थ णं जंभगा देवा वसहिं उति । जंभगाणं भंते ! देवाणं केवतियं कालं ठिती पन्नत्ता?, गोयमा! एगंपलिओवमंठिती फ्न्न्त्ता। सेवं भंते! सेवं भंतेत्ति जाव विह्र्ति॥ वृ. 'jaMbhaga'tti जृम्भन्ते-विजृम्भन्ते स्वच्छन्दचारितया चेष्टन्ते ये ते जृम्मकाःतिर्यग्लोकवासिनो व्यन्तरदेवाः, 'pamuiyapakkaliya'tti प्रमुदिताश्च ते-तोषवन्तः प्रक्रीडिताश्चप्रकृष्टक्रीडाः प्रमुदितप्रकीडिताः, कंदप्परैत्ति अत्यर्थं केलिरतिकाः mohaNasIla'tti निधुवनशीलाः 'ajasaM'ti उपलक्षणत्वादस्यानर्थं प्राप्नुयात् "jasaM'ti उपलक्षणत्वादस्यार्थवैक्रीयलब्ध्यादिकं प्राप्नुयात् वैरस्वामिवत् शापानुग्रहकरमसमर्थःत्वात् तच्छीलत्वाच्च तेषामिति _ 'अन्नजंभये त्यादि अन्ने-भोजनविषये तदभावसभावाल्पत्वबहुत्वसरत्वनीरसत्वादिकरणतोजृम्भन्ते विजृम्भन्ते येते तथा, एवं पानादिष्वपि वाच्यं, नवरं leNaM'tilayanaM-गृहं 'pupphaphalajaMbhaga'tti उभयजृम्भकाः, एतस्य च स्थाने 'maMtajaMbhaga'tti वाचनान्तरे dRshyte। . 'aviyattajaMbhaga'tti अव्यक्ता अन्नाद्यविभागेन जृम्भका ये ते तथा, क्वचित्तु ahivaijaMbhaga'tti दृश्यते तत्र चाधिपतौ-राजादिनायकविषये जृम्भका येते तथा, 'सव्वेसुचेव dIhaveyaDDesu'tti 'सर्वेषु' प्रतिक्षेत्रंतेषां भावात् सप्तत्यधिकशतसङ्खयेषु 'दीर्घविजयाद्धेषु' पर्वतविशेषेषु, दीर्घग्रहणंच वर्तुलविजयार्द्धव्यवच्छेदार्थं, 'चित्तविचित्तजमगपव्वएसुत्तिदेवकुरुषुशीतोदानद्या उभयपार्श्वतश्चित्रकूटो विचित्रकूटश्च पर्वतः, तथोत्तरकुरुषु शीताभिधाननद्या उभयतो यमकसमकाभिधानौ पर्वतौ स्तस्तेषु । _ 'kaMcaNapavvaesu'tti उत्तरकुरुषु शीतानदीसम्बन्धिनां पञ्चानां नीलवदादिह्रदानां क्रमव्यवस्थितानांप्रत्येकं पूर्वापरतटयोर्दश दश काञ्चनाभिधाना गिरयः सन्ति तेचशतं भवन्ति, एवं देवकुरुष्वपि शीतोदानद्याः सम्बन्धिनां निषदह्रदादीनां पञ्चानां महाहदानामिति, तदेवं द्वे शते, एवं घातकीखण्डपूर्वार्धादिष्वप्यतस्तेष्विति ॥ शतकं-14 उद्देशकः-8 समाप्तः -शतकं-14 उद्देशकः-9:वृ.अनन्तरोद्देशकान्त्यसूत्रेषु देवानां चित्रार्थःविषयं सामर्थ्यमुक्तं, तस्मिंश्च सत्यपि यथा तेषां स्वकर्मलेश्यापरिज्ञानसामर्थ्यं कथञ्चिन्नास्ति तथा साधोरपीत्याद्यर्थःनिर्णयार्थो नवमोदेशकोऽभिधीयते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (631) अनगारे णं भंते ! भावियप्पा अप्पणो कम्मलेस्सं न जाणइ न पासइ तं पुण जीवं सरूविंसकम्मलेस्सं जाणइ पासइ?, हंता गोयमा ! अनगारेणं भाणियप्पा अप्पणो जाव Page #161 -------------------------------------------------------------------------- ________________ 158 भगवतीअङ्गसूत्रं (2) 14/-/9/631 पासति । अत्थि णं भंते ! सरूवी सकम्मलेस्सा पोग्गला ओभासंति 4 ?, हंता अत्थि । कयरे णं भंते! सरूवी सकम्मलेस्सा पोग्गला ओभासंति जाव पभासेंति ?, गोयमा ! जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेस्साओ बहिया अभिनिस्सडाओ ताओ ओभासंति पभासेति एवं एएणं गोयमा ! ते सरूवी सकम्मलेस्सा पोग्गला ओभासेति 4 ॥ वृ. 'अनगारे Na'mityAdi, अनगारः 'भावितात्मा' संयमभावन या वासितान्तः करणः सम्बन्धिनीं कर्म्मणो योग्या लेश्या - कृष्णादिका कर्म्मणो वा लेश्या - 'लिश श्लेषणे' इति वचनात् सम्बन्धः कर्म्मलेश्या तां न जानाति विशेषतो न पश्यति च सामान्यतः, कृष्णादिलेश्यायाः कर्मद्रव्यश्लेषणस्य चातिसूक्ष्मत्वेन छद्मस्थज्ञानागोचरत्वात्, 'तं पुण जीवं' ति यो जीवः कर्म्मले - श्यावांस्तं पुनः 'जीवम्' आत्मानं 'सरूविं' ति सह रूपेण-रूपरूपवतोरभेदाच्छरीरेण वर्त्तते योऽसौ समासान्तविधेः सरूपी तं सरूपिणं सशरीरमित्यर्थः अत एव 'सकर्म्मलेश्यं' कर्म्मलेश्यया सह वर्त्तमानं जानाति शरीरस्य चक्षुर्ग्राह्यत्वाज्जीवस्य च कथञ्चिच्छरीराव्यतिरेकादिति । 'सरूविं सकम्पलेस्सं' ति प्रागुक्तम्, अथ तदेवाधिकृत्य प्रश्नयन्नाह - 'अत्थिण' मित्यादि, 'सरूविं' ति सह रूपेण - मूर्त्ततया ये ते 'सरूपिणः' वर्णादिमन्तः 'सकम्मलेस्स' त्ति पूर्ववत् 'पुद्गलाः ' स्कन्धरूपाः 'ओभासंति' त्ति प्रकाशन्ते ऽलेसाओऽत तेजांसि 'बहिया अभिनिस्सडाओ' त्ति बहिस्तादभिनिसृता-निर्गताः, इह च यद्यपि चन्द्रादिविमानपुद्गला एव पृथिवीकायिकत्वेन सचेतनत्वात्सकर्म्मलेश्यास्तथाऽपि तन्निर्गतप्रकाशपुद्गलानां तद्धेतुकत्वेनोपचारात्सकर्म्मलेश्यवमवगन्तव्यमिति । पुद्गलाधिकारादिदमाह मू. (632) नेरइयाणं भंते ! किं अत्ता पोग्गला अणत्ता पोग्गला ?, गोयमा ! नो अत्ता पोग्गला अणत्ता पोग्गला । असुरकुमाराणं भंते! किं अत्ता पोग्गला अणत्ता पोग्गला ?, गोयमा ! अत्ता पोग्गला नो अणत्ता पोग्गला, एवं जाव धणियकुमाराणं । पुढविकाइयाणं पुच्छा, गोयमा ! अत्तावि पोग्गला अणत्तावि पोग्गला, एवं जाव मणुस्साणं, वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं । नेरइयाणं भंते! किं इट्ठा पोग्गला अनिट्ठा पोग्गला ?, गोयमा ! नो इट्ठा पोग्गला अनिट्ठा पोग्गला जहा अत्ता भणिया एवं इट्ठावि कंतावि पियावि मणुन्नावि भाणियव्वा एए पंच दंडगा । वृ. 'neraiyANa'mityAdi, 'अत्त' त्ति आ - अभिविधिना त्रायन्ते - दुःखात् संरक्षन्ति सुखं चोत्पादयन्तीति आत्राः आप्ता वा - एकान्तहिताः, अत एव रमणीया इति वृद्धैव्याख्यातं, एतेच ये मनोज्ञाः प्राग् व्याख्यातास्ते दृश्याः, तथा 'इट्ठेऽत्यादि प्राग्वत् । मू. (633)' देवेणं भंते! महड्डिए जाव महेसक्खे रूवसहस्सं विउव्वित्ता पभू भासासहस्सं भासित्तए ?, हंता पभू, साणं भंते! किं एगा भासा भासासहस्सं ?, गोयमा ! एगा णं सा भासा नो खलु तं भासासहस्सं । वृ. पुद्गलाधिकारादेवेदमाह- 'देवे म' मित्यादि, 'एगा णं सा भासा भास 'त्ति एकाऽसौ भाषा, जीवैकत्वेनोपयोगैकत्वात्, एकस्य जीवस्यैकदा एक एवोपयोग इष्यते, ततश्च यदा सत्याद्यन्तरस्यां भाषायां वर्त्तते तदा नान्यस्यामित्येकैव भाषेति । पुद्गलाधिकारादेवेदमाहमू. (634) तेणं कालेणं 2 भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणाकुसुमपुंजप्पकासं Page #162 -------------------------------------------------------------------------- ________________ शतकं-14, वर्गः-, उद्देशकः-9 159 लोहितगं पासइ पासित्ता जायसढे जाव समुप्पन्नकौहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव नमंसित्ता जाव एवं वयासी किमिदं भंते! सूरिए किमिदं भते! सूरियस्स अट्ठे ?, गोयमा ! सुभे सूरिए सुभे सूरियस्स अटे । किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स पभाए एवं चेव, एवं छाया एवं लेस्सा। वृ. 'teNa'mityAdi, 'अचिरोद्गतम्' उद्गतमात्रमत एव बालसूर्यं 'जासुमणाकुसुमप्प gAsaM'tijAsumaNA नाम वृक्षस्तत्कुसुमप्रकाशमत एव लोहितकमिति 'किमिदं ति किंस्वरूपमिद सूर्यवस्तु, तथा किमिदं भदन्त ! सूर्यस्य-सूर्यशब्दस्यार्थः-अन्वर्थःवस्तु ? सुभे सूरिएऽत्ति शुभस्वरूपं सूर्यवस्तु सूर्यविमानपृथिवीकायिकानामातपाभिधानपुण्यप्रकृत्युदयवर्तित्वात् लोकेऽपि प्रशस्ततया प्रतीतत्वात् ज्योतिष्केन्द्रत्वाच्च, तथा शुभः सूर्यशब्दार्थःस्तथाहि-सूरेभ्यः-क्षमातपोदानसङ्ग्रामादिवीरेभ्योहितः सूरेषुवा साधुः सूर्यः 'pabha'tti दीप्तिः छाया-शोभा प्रतिबिम्बं वा लेश्या-वर्णः । लेश्याप्रक्रमादिदमाह मू. (635) जे इमे भंते ! अञ्जत्ताए समणा निग्गंथा विहरंति एते णं कस्स तेयलेस्सं वीतीवयंति?, गोयमा ! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं viiivyNti। दुमासपरियाए समणे निग्गंथेअसुरिंदवज्जियाणंभवणवासीणंदेवाणंतेयलेस्संवीयीवयंति एवं एएणं अभिलावेणं तिमासपरियाए समणे ni0 असुरकुमाराणं देवाणं तेय चउम्मासपरियाए सगहनखत्ततारारूवाणं जोतिसियाणं देवाणंतेय0 पंचमासपरियाएय सचंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणं तेय0 / छम्मासपरियाए समणे सोहम्मीसाणाणं देवाणं0 सत्तमासपरियाए सणंकुमारमाहिंदाणं देवाणं0 अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं तेय0 नवमासपरियाए समणे महासुक्कसहस्साराणं देवाणं तेय0 दसमासपरियाए आणयपाणयआरणधुयाणं देवाणं0 / एक्कारसमासपरियाए गेवेज्जगाणं देवाणं0 बारसमासपरियाए समंणे निग्गंथे अणुतरोववाइयाणं देवाणं तेयलेस्सं वीयीवयंति । तेण परंसुक्क सुक्कभिजाए भवित्तातओपच्छा सिज्झतिजाव अंतं करेति । सेवं भंते! सेवं भंतेत्ति जाव विहरति । वृ. 'जेइमेऽइत्यादि, ये इमे प्रत्यक्षाः 'अज्जत्ताएऽत्ति आर्यतया पापकर्मबहिर्भूतता अद्यतया वा-अधुनातनतया वर्तमानकालतयेत्यर्थः 'तेयलेस्संति तेजोलेश्यां-सुखासिकां तेजोलेश्या हिप्रशस्तलेश्योपलक्षणंसाचसुखासिकाहेतुरिति कारणेकार्योपचारात्तेजोलेश्याशब्देनसुखासिका विवक्षितेति, 'वीइवयंति' व्यतिव्रजन्ति व्य्तिक्र्म्न्ति। _ 'असुरिंदवज्याणति चमरबलवर्जितानां 'तेण paraM'ti ततः संवत्सरात्परतः 'सुक्के त्ति शुक्लो नामाभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, निरतिचारचरण इत्यन्ते , 'sukkAbhijAi'tti शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम् "आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्वं शुक्लमिदं खलु नियमात्संवत्सरादूर्द्धम्" एतच्च श्रमणविशेषमेवाश्रित्योच्यते न पुनः सर्व एवैवंविधो भवतीति शतकं-14 उद्देशकः-9 समाप्तः Page #163 -------------------------------------------------------------------------- ________________ 160 -: शतकं - 14 उद्देशकः - 10: वृ. अनन्तरं शुक्ल उक्तः, सच तत्वतः केवलीति केलिप्रभृत्यर्थः प्रतिबद्धो दशम उद्देशकः, तस्य चेदमादिसूत्रम् मू. (636) केवली णं भंते ! छउमत्थं जाणइ पासइ ?, हंता जाणइ पासइ, जहा णं भंते केवली छउमत्थ जाणइ पासइ तहा णं सिद्धेवि छउमत्थं जाणइ पासइ ?, हंता जाणइ पासइ । केवली णं भंते! आहोहियं जाणइ पासइ ?, एवं चेव, एवं परमाहोहियं, एवं केवलिं एवं सिद्धं जाव जहा णं भंते ! केवली सिद्धं जाणइ पासइ तह णं सिद्धेवि सिद्धं जाणइ पासइ ?, हंता जाणइ पासइ । भगवती अङ्गसूत्रं (2) 14/-/10/636 केवली णं भंते! भासेज वा वागरेज्ज वा ?, हंता भासेज्ज वा वागरेज वा, जहा णं भंते ! केवली भासेज वा वागरेज्ज वा तहा णं सिद्धेवि भासेज वा वागरेज वा ?, नो तिणट्टे समट्टे । से केणट्टेणं भंते! एवं वुच्चै जहा णं केवली णं भासेज वा वागरेज्ज वा नो तहा णं सिद्धे भासेज वा वागरेज वा ?, गोयमा ! केवली णं सउट्टाणे सकम्म सबले सवीरिए सपुरिसक्कारपरक्कमे, सिद्धे णं अणुट्ठाणे जाव अपुरिसक्करपरककमे, से तेणट्टेणं जाव वागरेज वा, केवली णं भंते ! उम्मिसेज्ज वा निमिसेज्ज वा । हंता उम्मिसेज्ज वा निम्मिसेज्ज वा. एवं चेव, एवं आउट्टेज वा पसारेज वा, एवं ठाणं वा सेज्जं वा निसीहियं वा चएज्जा, केवलीणं भंते ! इमं रयणप्पभं पुढविं रयणप्पभापुढवीति जाणति पासति ?, हंता जाणइ पासइ । जहा णं भंते ! केवली इमं रयणप्पभं पुढविं रयणप्पभापुढवीति जाणइ पासइ तहाणं सिद्धेवि इमं रयणप्पभं पुढविं रयणप्पभपुढवीति जाणइ पासइ ?, हंता जाणइ पासइ । केवली णं भंते ! सक्करप्पभं पुढविं सक्करपभापुढवीति जाणइ पासइ ? एवं चेव एवं जाव अहेसत्तमा । केवली णं भंते! सोहम्मं कप्पं जाणइ पासइ ?, हंता जाणइ पासइ, एवं चैव, एवं ईसाणं एवं जाव अच्चयं, केवली णं भंते! गेवेज्जविमाणे गेवेज्जविमाणेत्ति जाणइ पासइ ?, एवं चेव, एवं अनुत्तरिवमाणेवि, केवली ईसिप भारं पुढविं ईसीपब्भारपुढवीति जाणइ पासइ ?, एवं चेव । केवलीणं भंते! परमाणुपोग्गलं परमाणुपोग्गलेत्ति जाणइ पासइ ?, एवं चैव, एवं दुपएसियं खंधं एवं जाव जहा णं भंते! केवली अनंतपएसियं खंधं अनंतपएसिए खंधेत्ति जाणइ पासइ तहा णं सिद्धेवि अनंतपएसियं जाव पासइ ?, हंता जाणइ पासइ । सेवं भंते! सेवं भंते ! त्ति ॥ वृ. 'kevalI'tyAdi, इह केवलिशब्देन भवस्थकेवली गृह्यते उत्तरत्र सिद्धग्रहणादिति, 'AhohiyaM'ti प्रतिनियतक्षेत्रावधिज्ञानं 'परमाहोहियं 'ति परमावधिकं 'भासेज्जव' त्ति भाषेतापृष्ट एव 'वागरेज' त्ति प्रष्टः सन् व्याकुर्यादिति 'ठाणं 'ति ऊर्ध्वस्थानं निषदनस्थानं त्वग्वर्त्तनस्थनं चेति 'sejjaM'ti शय्यां वसतिं 'निसीहियं 'ति अल्पतरकालिकां वसतिं 'चएज' त्ति कुर्यादिति ॥ शतकं - 14 उद्देशकः - 10 समाप्तः --- -: शतकं - 14 समाप्तम् H मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे चतुर्दशशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । Page #164 -------------------------------------------------------------------------- ________________ शतकं-15, वर्ग:-, उद्देशक: 161 (शतकं-15) वृ.व्याख्यातं चतुर्दशशतम्, अथपञ्चदशमारभ्यते, तस्य चायंपूर्वेण सहामिसम्बन्धःअनन्तरशते केवली रलप्रमादिकंवस्तुजानातीत्युक्तं तत्परिज्ञानं चात्मसम्बन्धि यथा भगवता श्रीमन्महावीरेण गौतमायाविर्भावितं गोशालकस्य स्वशिष्यामासस्य नरकादिगतिमधिकृत्य तथाऽनेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (637) नमो सुयदेवयाए भ्ग्वीए। तेणं कालेणं 2 सावत्थी नामं नगरी होत्था वनओ, तीसे णं सावत्थीए नगरीए बहिया उत्तरपुरछिमे दिसीभाए तत्थ णं कोट्टए नामंचेइए होत्या व्नो। तत्य णं सावत्थीए नगरीए हालाहला नामं कुंभकारी आजीविओवासिया परिवसति अआजाव अपरिभूया आजीवियसमयंसिलद्धडा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अट्टिमिंजपेम्माणुरागरत्ताअयमाउसो! आजीवियसमये अढे अयं परमढे सेसे अणद्वेतिआझीवियसमएणं अप्पाणं मावेमाणी विह्रि। तेणं कालेणं 2 गोसाले मंखलिपुत्ते चउव्वीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावर्णसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणंभावमाणे विहरै । तएणं तस्स गोसा0 मंखलिपु0 अन्नदा कदायि इमे छ दिसाचरा अंतियं पाउब्मवित्या, तंजहा-साणे कलंदे कणियारे अच्छिद्दे अग्गिवेसायणे अजुने गोमायुपुत्ते, तएणंतेछदिसाचरा अट्ठविहंपुव्वगर्यमग्गदसमंसतेहिं 2 मतिदसणेहिं निजुहंतिस02 गोसालंमंखलिपुत्तंउवट्ठाइंसु तएणं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणै उल्लोयमेतेणं सव्वेसिं पाणाणं bhU0 jI0 सत्ताणं इमाइंछ अणैक्कमणिजाईवागरणाइं वागरेति, taM0-लामं अलामं सुहंदुक्खं जीवियं म्र्न्न्ण्था। . तएणंसे गोसाले मंखलिपुत्तेतेणंअटुंगस्समहानिमित्तस्स केणइउल्लोयमेतेणंसावत्थीए नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलिप्पलावी असवन्नू सब्वत्रुप्पलावी अजिणे जिणसदं पगासेमाणे विह्रि॥ i. तेण मित्यादि, maMkhaliputte'ttimavalyabhidhAnamavasyaputraH'cauvIsavAsapariyAe'tti चतुर्विशतिवर्षप्रमाणप्रव्रज्यापर्यायः 'दिसाचरति दिशं मेरां चरन्ति-यान्ति मन्यन्ते भगवतो वयं शिष्याइति दिक्चराः देशाटा वा, दिक्चरा भगवच्छिष्याः पार्श्वस्थीभूता इति टीकाकारः 'pAsAvacinna'tti चूर्णिकारः अंतियं पाउब्म्विज्ज्तिस्मीप्माग्ताः। ____ 'अट्ठविहंपुवगर्यमग्गदसमंतिअर्थविधम्-अटप्रकारंनिमित्तमितिशेषः,तचेदं-दिव्यं 1 औत्पातं 2 आन्तरिक्षं 3 भौमं 4 आङ्गं 5 स्वरं 6 लक्षणं 7 व्यञ्जनं 8 चेति, puurvgtNpuurvaabhidhaanshrutvishessmdhygtN| तथा मार्गौ-गीतमार्गनृत्यमार्गलक्षण सम्भाव्येते ऽदसमति अत्र नवमशब्दस्य लुप्तस्य दर्शनानवमदशमाविति श्यं, ततश्च मार्गौ नवमदशमौ यत्र तत्तथा, 'सएहि 2 ति स्वकैः 2 51 Page #165 -------------------------------------------------------------------------- ________________ 162 भगवतीअङ्गसूत्रं (2) 15/-1-1637 स्वकीयैः 2 मैदंसमेहिंतिमतेः बुद्धेर्मत्या वा दर्शनानि-प्रमेयस्य परिच्छेदनानिमतिदर्शनानि तैः 'निजूहंतित्तिनि!थयन्तनपूर्वलक्षणश्रुतपर्याययूथानिर्धारयन्ति उद्धरन्तीत्यर्थः उवट्ठाइंसुत्ति उपस्थितवन्तः आश्रितन्तैत्यर्थः, 'aTThagassa'ttiaSTabhedasya 'केणैत्ति केनचित्-तथाविधजनाविदितस्वरूपेण 'ulloyametteNaM'ti उद्देशमात्रेण । 'इमाइंछ अणैक्कमणिज्जाइंति इमानिषडनतिक्रमणीयानि-व्यभिचारयितुमशक्यानि 'वागरणाइंति पृष्टेन सता यानि व्याक्रियन्ते-अभिधीयन्ते तानि व्याकरणानि पुरुषार्थोपयोगित्वाच्चैतानिषडुक्तानि, अन्यथा नष्टमुष्टिचिन्तालूकाप्रभृतीन्यन्यान्यपिबहूनिनिमित्तगोचरीभवन्तीति ___ 'अजिणेजिणप्पलावित्तिअजीनः-अवीतरागःसन्जिनमात्मानंप्रकर्षणलपतीत्येवंशीलो जिनप्रलापी, एवमन्यान्यपि पदानि वाच्यानि, नवरम् अर्हन्-पूजार्हः केवली-परिपूर्णज्ञानादि, किमुक्तं भवति?- 'अजिणेऽइत्यादि । मू. (638)तएणंसावत्थीएनगरीए सिंघाडगजावपहेसुबहुजणोअन्नमन्नस्स एवमाइक्खइ जावएवं परूवेति एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्तेजिणे जिणप्पलावीजावपकासेमाणे विहरति, से कहमेयं मन्ने एवं?, तेणं कालेणं 2 सामी समोसढे जाव परिसा प्द्दिग्या। तेणं कालेणं 2 समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूतीनामं अनगारे गोयमगोत्तेणंजावछटुंछटेणंएवं जहा बितियसएनियंठुद्देसएजावाडमाणेबहुजणसदंनिसामेति, बहुजणोअन्नमन्नस्सएवमाइक्खइ4-एवंखलु देवाणुप्पिया! गोसालेमंखलिपुत्तेजिणेजिणप्पलावी जाव पगासेमाणे विहरति, से कहमेयं मन्ने एवं? तएणंभगवंगोयमेबहुजणस्सांतियंएयमद्वंसोच्चानिसम्मजावजायसड्डेजावभत्तपाणं पडिदंसेति जाव पञ्जुवासमाणे एवं va0-एवं खलु अहं भंते ! तं चेव जाव जिणसदं पगासेमाणे विहरतिसेकहमेयंभंते! एवं?,तं इच्छामिणंभंते! गोसालस्स मंखलिपुत्तस्स उठाणपरियाणियं परिकहियं, गोयमादी समणे भगवं महावीरे भगवं गोयमंएवं वयासी-जण्णं' . सेबहुजणे अन्नमन्नस्स एवमाइक्खइ4-एवंखलु गोसाले मंखलिपुत्तेजिणे जिणप्पलावी जाव पगासेमाणे विहरै तण्णं मिच्चा, अहं पुण गोयमा! एवमाइक्खामि जाव परुवेमि । एवंखलुएयस्सगोसालस्समंखलिपुत्तस्स मंखलिनाममंखे पिता होत्या, तस्सणंमंखलिस्स मंखस्स भद्दानां भारिया होत्था सुकुमाल जाव पडिरूवा, तएणं सा भद्दा भारिया अन्नदा कदायि गुम्विणी यावि होत्या, तेणं कालेणं 2 सरवणे नामंसन्निवेसे होत्यारिद्धस्थिमिएजावसन्निभप्पगासे पासादीए 4, तत्थ णं सरवणे सन्निवेसे गोबहुले नाम माहणे परिवसति अढे जाव अपरिभूए रिउवेद जाव सुपरिनिहिए यावि होत्था, तस्स णं गोबहुलस्स माहणस्स गोसाला यावि होत्था। तएणं से मंखलीमंखे नामं अन्नया कयाइ भद्दाए भारियाए गुम्विणीए सद्धिं चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावमाणे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सरवणे सनिवेसे जेणेव गोबहुलस्स माहमस्स गोसाला तेणेव uvA0 2 गोबहुलस्स माहणस्स गोसालाए एगदेसंसि भंडनिक्खेवं करेंति भंड0 2 सरवणे सन्निवेसे उच्चनीयमज्झिमाइं कुलाई सरसमुदाणस्स भिक्खायरियाएअडमाणे वसहीए सव्वओ समंता मग्गणगवेसणं करेति वसहीए सव्वओ समंता मग्गणवेसणं करेमाणे अन्नत्य वसहिं अलभमाणे तस्सेव गोबहुलस्स माणहस्स Page #166 -------------------------------------------------------------------------- ________________ 163 शतकं-15, वर्गः:, उद्देशकःगोसालाए एगदेसंसि वासावासं उवागे। तएणंसा भद्दाभारियानवण्हंमासाणंबहुपडिपुन्नाणं अट्ठमाण राइंदियाणं वीतिकंताणं सुसुमालजाव पडिरूवगं दारगं पयाया, तए णं तस्स दारगस्स अम्मापियरे एक्कारसमे दिवसे वीतिकंतेजाव बारहसाहे दिवसे अयमेयारूवं गुण्णं गुणनिप्फनं नामधेजं0 ka0-जम्हाणं अम्हं इमे दारए गोबहुलस्स माहणस्स गोसालाए जाए तं हौ णं अम्हं इमस्स दारगस्स नामधेजं गोसाले गोसालेत्ति। तएणं तस्स दारगस्स अम्मापियरो नामधेजं करेंति गोसालेति, तएणं से गोसाले दारए उम्मुक्कबाल भावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं करेति सयमेव चित्तफलगहत्थगए मंखत्तणेणं अप्पाणंभावेमाणे विह्र्ति॥ वृ. 'एवंजहा बितियसएनियंठुद्देसए तिद्वितीयशतस्य पञ्चमोद्देशके उट्ठाणपरियाणियंति परियानं-विविधव्यतिकरपरिगमनं तदेव पारियानिकं-चरितम् उत्थानात्-जन्मन आरभ्य पारियानिकं उत्थानपारियानिकं तत्परिकथितं भगवद्भिरिति ग्म्य्ते। _ 'मंखेऽत्ति मङ्खः-चित्रफलकव्यग्रकरो भिक्षाकविशेषः 'सुकुमाल' इह यावत्करणादेवं श्यं-'सुकुमालपाणिपाए लक्खणवंजणगुणोववेए' इत्यादि। . 'रिद्धस्थिमिय' इह यावत्करणादेवं दृश्यम्-'ऋद्धस्थिमियसमिद्धे पमुइयजणजाणवएऽइत्यादि व्याख्या तु पूर्ववत्, "चित्तफलगहत्थगएऽत्ति चित्रफलकं हस्ते गतं यस्य स तथा, 'पाडिएक् ति एकमात्मानं प्रति प्रत्येकं पितुः फलकाद्भिन्नमित्यर्थः । मू. (639)तेणंकालेणं2 अहंगोयमा! तीसंवासाइंआगारवासमझेवसित्ताअम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवदूसमादाय मुंडे भवित्ता आगाराओ अनगारियं प्व्वित्ते। तएणं अहंगोयमा! पढमं वासावासंअद्धमासंअद्धमासेणंखममामे अट्ठियगामंनिस्साए पढमं अंतरावासं वासावासं उवागए, दोच्चं वासं मासंमासेणं खममाणे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छामिते02 अहापडिरूवं उग्गहंओगिण्हामिअहा02 तंतुवायसालाए एगदेसंसि वासावासं उवागए, तए णं अहं गोयमा! पढमं मासखमणं उवसंपज्जित्ताणं विह्रामि। तएणंसेगोसाले मंखलिपुत्तेचित्तफलगहत्यगएमखत्तणेणंअप्पाणंभावमाणेपुव्वाणुपुट्विं चरमाणे जाव दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिया जेणेव तंतुवायसाला तेणेव उवागच्छइ te02 तंतुवायसालाए एगदेसंसि भंडनिक्खेवं करेति भं0 2 रायगिहे नगरे उच्चनीय जाव अन्नत्य कत्थवि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए जत्थेवणंअहंगोयमा!, पढममासक्खमणपारणगंसितंतुवायसालाओपडिनिक्खमामि तंतु0 2 नालंदाबाहिरियं मझमझेणं जेणेव रायगिहे नगरे तेणेव uvA0 2 रायगिहे नगरे उच्चनीय जाव अडमाणे विजयस्स गाहावैस्स गिहं अणुपवितु । ___ तए णं से विजए गांहावती ममं एजमाणं पासति 2 हट्टतुट्ट0 खिप्पामेव आसणाओ अब्भुढेइ khi02 पायपीढाओ पचोरुहै 2 ममंतिक्खुत्तो आयाहिणपयाणं करेति 2 ममं वंदति Page #167 -------------------------------------------------------------------------- ________________ 164 भगवतीअङ्गसूत्रं (2) 15/-1-1639 नमंसति 2 ममं विउलेणं असणपाणखाइसाइमेणं पडिलाभेस्सामित्तिक? तुढे पडिलाभेमाणेवि तुढे पडिलाभितेवि तुद्धे। तए णं तस्स विजयस्स गाहावैस्स तेणं दव्वसुद्धेणं दायगसुद्धणं (तवस्सिविसुद्धणं तिकरणसुद्धणंपडिगाहगसुद्धण) तिविहेणंतिकरणसुद्धणंदाणेणंमएपडिलाभिएसमाणेदेवाउए निबद्ध संसारे परित्तीकए गिहंसियसे इमाइंपंच दिव्वाइं पाउड्भूयाई, तंजहा-वसुधारा वुट्ठा सदद्धवन्ने कुसुमे निवातिए 2 चेलुक्खेवे कए 3 आहयाओ देवदुंदुभीओ 4 अंतरावि य णं आगासे अहो दाणे 2 त्ति घुटे 5 / / तएणं रायगिहे नगरे सिंघाडगजाव पहेसु बहुजणो अन्नमनस्स एवमाइक्खइ जाव एवं परूवेइ-धनेणं देवाणुप्पिया! विजएगाहावती कयत्येणंदेवाणुप्पिया! विजये गाहावई कयपुग्ने णं देवाणुप्पिया! विजए गाहावई कयलक्खणे णं देवाणुप्पिया ! विजये गाहावई कयाणं लोया देवाणुप्पिया! विजयस्स गाहावैस्सजस्सणंगिहंसि तहारवे साधु साधूरूवे पडिलाभिएसमाणे इमाइं पंच दिव्वाइं पाउन्भूयाई, तंजहा-वसुधारा वुट्ठा जाव अहो दाने 2 घुटे, तं धन्ने कयत्थे कयपुग्ने कयलक्खणे कया णं लोया सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गाहावैस्स vij02| तएणं से गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयमढें सोचा निसम्म समुप्पन्नसंसए समुप्पन्नकौहल्ले जेणेव विजयस्सगाहावैस्सगिहे तेणेव उवागच्छैतेणेव02 पासइ विजयस्स गाहावैस्स गिहंसि वसुहारं वुटुं दसद्धवन्नं कुसुमं निवडियं ममं च णं विजयस्स गाहावैस्स गिहाओ पडिनिक्खममाणं पासति 2 हद्वतुढे जेणेव ममं अंतिएतेणेव उवाग02 ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ2 ममवं0 नमं02 ममं एवं वयासी- . तज्झेणं भंते! ममं धम्मारिया अहनंतझंधमंतेवासी तएणं अहं गोयमा! गोसालस्स मंखलिपुत्तस्स एयमद्वं नो आढामि नो परिजाणामि तुसिणीए संचिट्ठामि, तएणं अहं गोयमा! रायगिहाओ नगराओपडिनिक्खमामिप02 नालंदंबाहिरियमझमझेणंजेणेवतंतुवायसाला तेणेव uvA02 दोच्चं मासखमणं उवसंपञ्जित्ताणं विह्रामि। तए णं अहं गोयमा ! दोच्चं मासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि taM02 नालंदं बाहिरियं मज्झंमज्झेणंजेणेवरायगिहे नगरे जाव अडमाणे आनंदस्स गाहावैस्स गिहं अणुप्पविटे, तएणं से आनंदे गाहावती ममंएजमाणं पासतिएवंजहेव विजयस्स नवरं मम विउलाएखज्जगविहीएपडिलाभेस्सामीतितुढे सेसंतंचेवजाव तचंमासक्खमणंउवसंपज्जित्ताणं विहरामि, तएणं अहं गोयमा! तच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमाणि taM02 तहेवजोव अडमाणे सुणंदस्स गाहावैस्स गिहं अणुपविटे, तएणं से सुनंदे गाहावती एवं जहेव विजयगाहावती नवरंममंसव्वकामगुणिएणंभोयणेणं पडिलाभेति सेसंतंचेवजाव चउत्थं मासक्खमणं उवसंपज्जित्ताणं विह्रामि। तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्य णं कोल्लाए नामं सन्निवेसे होत्था सन्निवेसवन्नओ, तत्थ णं कोल्लाए संनिवेसे बहुले नाम माहणे परिवसइ अड्डे जाव अपरिभूए रिउव्वेयजावसुपरिनिट्ठिए यावि होत्था, तएणं से बहुले माहणेकत्तियचाउम्मासियपाडिवगंसि विउलेणं महुघयसंजुत्तेणं परमन्नेणं माहणे आयामेत्था। Page #168 -------------------------------------------------------------------------- ________________ शतकं - 15, वर्ग:-, उद्देशकः 165 तए णं अहं गोयमा ! चउत्थमासक्खमणपारणगंसि तंतावायसालाओ पडिनिक्खमामि taM0 2 नालंदं बाहिरियं मज्झंमज्झेणं निग्गच्छामि ni0 2 जेणेव कोल्लाए संनिवेसे तेणेव उवागच्छामि 2 कुल्लाए सन्निवेसे उच्चनीय0 जावाडमाणस्स बहुलस्स माहणस्स गिहं अणुप्पविट्ठे, तए णं से बहुले माहणे ममं एञ्जमाणं तहेव जाव ममं विउलेणं महुघयसंजुत्तेणं परमन्त्रेणं पडिलाभेस्सामीति तुट्टे से जहा विजयस्स जाव बहुले माहणे बहु0 / तसे गोसाले मंखलिपुत्ते ममं तंतावुयसालाए अपासमाणे रायगिहे नगरे सब्भितबाहिरिया ममं सव्वओ समंता मग्गणगवेसणं करेति ममं कत्थवि सुतिं वा खुतिं वा पवत्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवा 2 साडियाओ य पाडियाओ य कुंडियाओ य पाहणाओ य चित्तफलगं च माहणे आयामेति आयामेत्ता सौत्तरोडं मुंडं कारेति sa0 2 तंतुवायसालाओ पडिनिक्खमति taM0 2 नालंदं बाहिरियं मज्झंमज्झेणं निग्गच्छइ निग्ग0 2 जेणेव कोल्लागसन्निवे तेणेव उवागच्छइ । 4 तए णं तस्स कोल्लागस्स संनिवेसस्स बहिया बहिया बहुजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेति-धन्नेणं देवाणुप्पिया ! बहु माहणे तं चैव जाव जीवियफले बहुलस्स माहणस्स ba0 2, तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमहं सोच्चा निसम्म अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - जारिसिय णं ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स इड्डी जुत्ती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए नो खलु अत्थि तारिसिया णं अन्नस्स कस्सइ तहारूवस्स समणस्स व माहणस्स वा इड्डी जुत्ती. जाव परिक्कमे लद्धे पत्ते अभिसमन्नागए तं निस्संदिद्धं च णं एत्थ ममं धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे भविस्सतीतिकड्ड कोल्लागसन्निवेसे सब्मितरबाहिरिए ममं सव्वंओ समता मग्गणगवेसणं करेइ ममं सव्वओ जाव करेमाणे कोल्लागसंनिवेसस्स बहिया पणियभूमीए मए सद्धिं अभिसमन्नागए तणं से गोसाले मंखलिपुत्ते हट्ठतुट्टे ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वयासी - तुझे णं भंते! मम धम्मायरिया अहनं तुज्झं अंतेवासी, तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयमङ्कं पडिसुणेमि, तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं पनियभूमीए छव्वासाई लाभं अलाभं सुखं दुक्खं सक्कारमसक्कारं पचणुब्भवमाणे अणिच्चजागरियं विहरित्था ॥ वृ. 'आगारवासमज्झे वसित्त' त्ति अगारवासं - गृहवासमध्युष्य - आसेव्य 'एवं जहा भावणाए ऽत्ति आचारद्वितीयश्रुतस्कन्धस्य पञ्चदशेऽध्ययने, अनेनचेदं सूचितं 'समत्तपत्रे नाहं समणी होई अम्मापियरंमि जीवंते' त्ति समाप्ताभिग्रह इत्यर्थः 'चिच्चा हिरन्न चिच्चा सुवन्नं चिच्चा बल' मित्यादीनि, 'पढमं वासं 'ति विभक्तिपरिणामात् प्रव्रज्याप्रतिपत्तेः प्रथमे वर्षे ऽनिस्साए ऽत्ति निश्राय निश्रां कृत्वेत्यर्थः 'पढमं अंतरावासं' ति विभक्तिपरिणामादेव प्रथमेऽन्तरं - अवसरो वर्षस्य वृष्टेर्यत्रासावन्तरवर्ष अथवाऽन्तरेऽपि - जिगमिषत क्षेत्रमप्राप्यापि यत्र सति साधुभिरवश्यमावासो विधीयते सोऽन्तरावासो- वर्षाकालस्तत्र 'वासावासं 'ति वर्षासु वासः - चातुर्मासिकमवस्थानं वर्षावासस्तमुपागतः - उपाश्रितः । 'दोच्चं 'वास' ति द्वितीये वर्षे 'तंतुवायसाल' त्ति कुविन्दशाला 'अंजलिमौलियहत्थे ' त्ति Page #169 -------------------------------------------------------------------------- ________________ 166 भगवती अङ्गसूत्रं (2) 15/-/-/639 अञ्जलिना मुकुलितौ - मुकुलाकारौ कृतौ हस्तौ येन स तथा, 'दव्वसुद्धेणं' ति द्रव्यं - ओदनादिकं शुद्धं - उद्गमादिदोषरहितं यत्र दाने तत्तथा तेन 'दायगसुद्धेणं' ति दायकः शुद्धो यत्राशंसादिदोषरहितत्वात् तत्तथा तेन, एवमितरदपि । 'तिविहेणं' ति उक्तलक्षणेन त्रिविधेन, अथवा त्रिविधेन कृतकारितानुमतिभेदेन त्रिकरण - शुद्धेन - मनोवाक्कायशुद्धेन । 'वसुहारा वुट्ठ' त्ति वसुधारा द्रव्यरूपा धारा वृष्टा 'अहो दानं 'ति अहोशब्दो विस्मये ऽकयत्थे णं ति कृतार्थः - कृतस्वप्रयोजनः 'कयलक्खणे' त्ति कृतफलवल्लक्षण इत्यर्थः 'कया णं लोग' त्ति कृत शुभफल अवयवे समुदायोपचारात् लोकौ - इहलोकपरलोकौ 'जम्मजीवियफले' त्ति जन्मनो जीवितव्यस्य च यत्फलं तत्तथा 'तहारूवे साहु साहुरूवे' त्ति तथारूपे' तथाविधे अविज्ञातव्रतविशेष इत्यर्थः 'साधौ' श्रमणे 'साधुरूपे' साध्वाकारे, 'धम्मंतेवासि' त्ति शिल्पादिग्रहणार्थः मपि शिष्यो भवतीत्यत उच्यते-धर्म्मान्तिवासी, 'खज्जगविहीए' त्ति खण्डखाद्यादिलक्षणभोजनप्रकारेण 'सव्वकामगुणिएणं ति सर्वे कामगुणा - अभिलाषविषयभूता रसादयः सञ्जाता यत्र तत्सर्वकामगुणितं तेन 'paramanneNaM'ti पमरान्नेन-क्षैरेय्या 'AyAmetya'tti आचामितवान् तद्भोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्धयर्थः माचमनं कारितवान् भोजितवानिति तात्पर्यार्थः 'सब्मितराबिहिरिए ऽत्ति सहाभ्यन्तरेण विभागेन बाह्येन च यत्तत्तथा तत्र. 'मग्गणगवेसणं' ति अन्वयतो मार्गणं व्यतिरेकतो गवेषणं ततश्च समाहारद्वन्द्वः 'सुई व 'त्ति श्रूयत इति श्रुति-शब्दस्तां चक्षुषा किश्यमानोऽर्थः शब्देन निश्चीयत इति श्रुतिग्रहणं 'खुइं व 'त्ति क्षवणं क्षुति - छीत्कृतं ताम्, एषाऽप्यदृश्यमनुष्यादिगमिका भवतीति गृहीता, 'पवत्तिं va'tti प्रवृत्तिं- वार्त्ता, 'साडि - याओ' त्ति परिधानवाणि 'पाडयाओ' त्ति उत्तरीयवस्त्राणि । क्वचित् 'भंडियाओऽत्ति ध्श्यते तत्र भण्डिका - रन्धनादिभाजनानि, 'माहणे आयामेति' त्ति शाटिकादीनर्थान् ब्राह्मणान् लम्भयति शाटिकादीन् ब्राह्मणेभ्यो ददातीत्यर्थः, 'सौत्तरोट्ठे' ति सह उत्तरीष्ठेन सोत्तरीष्ठ - सश्मश्रुकं यता भवतीत्येवं 'मुंडं' ति मुण्डनं कारयति नापितेन 'पणियभूमीए ऽत्ति पणितभूमी - भाण्डविश्रामस्थाने प्रणीतभूमौवा - मनोज्ञभूमौ 'अभिसमन्नागए' त्ति मिलितः 'एयम पडिसुणेमि 'त्ति अभ्युपगच्छामि, यचैतस्यायोग्यस्याभ्युपगमनं सगवतस्तदक्षीणरागतया परिचयेनेषत्स्नेहगर्भानुकम्पासद्भावात् छद्मस्थतयाऽनागतदोषानवगमादवश्यं भावित्वाचैतस्यार्थः स्येति भावनीयमिति । 'पणियभूमीएऽत्ति पणितभूमेरारभ्य प्रणीतभूमौ वा - मनोज्ञाभूमौ विहतवानिति योगः, 'अनिच्चजागरियं' ति अनित्यचिन्तां कुर्वन्निति वाक्यशेषः । मू. (640) तए णं अहं गोयमा ! अन्नया कदायि पढमसरदकालसमयंसि अप्पवुट्टिकायंसि गोसालेणं मंखलिपुत्तेणं सद्धिं सिद्धत्थगामाओ नगराओ कुम्मारगामं नगरं संपट्ठीए विहाराए, तस्स णं सिद्धत्थस्स गामस्स नगरस्स कुमारगामस्स नगरस्स य अंतरा एत्थ णं महं एगे तिलथंभए पत्तिए पुप्फिए हरियगरेरिज्जमाणे सिरीए अतीव 2 उवसोभेमाणे 2 चिट्ठा । तए णं गोसाले मंखलिपुत्ते तं तिलथंभगं पासइ 2 ममं vaM0 नमं0 2 एवं वयासी- एस णं भंते! तिलंथभए किं निष्फज्जिस्सइ नो निप्फज्जस्सवि ?, एए य सत्त तिलपुप्फजीवा उदाइत्ता 2 कहिं गच्छिहिंति कहिं उववज्जिहिंति ? Page #170 -------------------------------------------------------------------------- ________________ 167 शतकं-15, वर्गः-, उद्देशकः तएणं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-गोसाला! एस णं तिलथंभए निफजिस्सएनोन निष्फज्जिस्सइ, एएयसत्ततिलपुष्फजीवाआउदाइत्तार एयस्सचेवतिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला pnycaayaaissNti| तएणं से गोसाले मंखलिपुत्ते ममं एवंआइक्खमाणस्स एयमद्वं नो सद्दहति नो पत्तियति नोरोएइएयमटुंअसद्दहमा0 अपत्तिय0 अरोएमाणेममंपणिहाएअयण्णंमिच्छावादी भवउत्तिक? ममं अंतियाओ सणियं 2 पच्चोसक्कै 2 जेणेव से तिलथंभए तेणेव uvA0 2 तं तिलथंभगं सलेटुयायं चेव उप्पाडेइ u02 एगंते एडेति, तक्खणमेत्तं च णं गोयमा! दिव्वे अब्भवद्दलए पाउब्भूए। तए णं से दिव्वे अब्भवद्दलए खिप्पामेव पतणतणाएति 2 खिप्पामेव पविजुयाति 2 खिप्पामेव नच्चोदगं नातिमद्धिं पविरलपफुसियं रयरेणुविसासणं दिव्वं सलिलोदगं वासं वासति तेणं से तिलथंभए आसत्थे पच्चायाए तत्थेव बद्धमूले तत्थेव पतिट्ठिए, ते य सत्त तिलपुष्फजीवा उद्दाइत्ता 2 तस्सेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला प्न्य्चायाया॥ वृ. 'पढमसरयकालसमयंसित्ति समयभाषया मार्गशीर्षपौषौ शरदभिधीयते तत्र प्रथमशरत्कालसमये मार्गशीर्षे, 'अप्पवुट्टिकायंसित्तिअल्पशब्दस्याभाववचनत्वादविद्यमानवर्ष इत्यर्थः, अन्ये त्वश्वयुक्कार्तिकौ शरदित्याहुः, अल्पवृष्टिकायत्वाच्च तत्रापिविहरतांन दूषणमिति, एतच्चासङ्गतमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्त्तव्यत्वेन पर्युषणाकल्पेऽभिहितत्वादिति । 'हरियगरेरिज्जमाणेऽत्ति हरितक इतिकृत्व रेरिज्जमाणेऽत्ति अतिशयेन राजमान इत्य्र्थ्ः। _ 'तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासित्ति, इह यद्भगवतः पूर्वकालप्रतिपन्नमौनाभिग्रहस्यापि प्रत्युत्तरदानं तदेकादिकं वचनं मुत्कलमित्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति, तिलसंगलियाएऽत्ति तिलफलिकायां ममंपणिहाएऽत्तिमांप्रणिघायमामाश्रित्यायं मिथ्यावादी भवत्वितिविकल्पं कृत्वा, 'अब्भवद्दलएऽत्ति अभ्ररूपं वारो जलस्य दलिकं-कारणमभ्रवादलकं पतणतणायैत्ति प्रकर्षेण तणतणायते गर्जतीत्यर्थः 'नच्चोदमति नात्युदकं यथा भवति 'nAimaTTiya'ti नातिकद्देमं यथा भ्व्तीत्य्र्थ्ः। ___ 'paviralapphusiya'ti प्रविरलाः परस्पृशिका-विग्रुषो यत्र तत्तथा, 'rayareNuviNAsaNaM'ti रजो-वातोत्पाटितंव्योमवर्ति रेणवश्व-भूमिस्थितपांशवस्तद्विनाशनं-तदुपशमकं, 'सलिलोदगवासंति सलिलाः-शीतादिमहान्यस्तासामिव यदुदकं-रसादिगुणसाधम्यादिति तस्य यो वर्ष स सलिलोदकवर्षोऽतस्तं, बद्धमूले तिबद्धमूलः सन् 'तत्थेव पैहिएऽत्ति यत्र प्तित्स्त्त्रैव्प्र्तिस्स्त्थित्ः। मू. (641) तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं जेणेव कुंडग्गामे नगरे तेणेव उवा0|तेन्न्ण् तस्स कुंडग्गामस्स नगरस्स बहिया वेसियायणे नामंबालतवस्सीछटुंछटेणं अनिक्खित्तेणंतवोकम्मनेणं उर्ल्ड बाहाओ पगिज्झिय 2 सूराभिमुहे आयावणभूमीएआयावेमाणे विहरै आइच्चतेयतवियाओ य से छप्पईओ सव्वओ समंता अभिनिस्सवंति पाणभूयजीवसत्तदयट्टयाए चणं पडियाओ 2 तत्थेव 2 भुजो 2 पच्चोरुभेति । तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सिं पासति pA0 2 ममं अंतिओ सणियं2 पच्चोसक्कैममं02 जेणेव वेसियायणेबालतवस्सी तेणेव uvA02 वेसियायणंबालतवस्सि Page #171 -------------------------------------------------------------------------- ________________ 168 भगवती अङ्गसूत्रं (2) 15/-/-/641 एवं वयासी - किं भवं मुणी मुणिए उदाहु जूयासेज्जायरए ?, तए णं से वेसियायणे बालतवस्सी गोसालस्स मंखलिपुत्तस्स एयमट्टं णो आढाति नो परियाणाति तुसिणीए संचिट्ठति । तसे गोसाले मंखलिपुते वेसियायणं बालतवस्सि दोच्चंपि तच्छंपि एवं वयासी-किं भवं मुणी मुणिए जाव सेज्जायरए, तए णं से वेसियायणे बातवस्सी गोसालेणं मंखलिपुत्तेणं दोघंपि तद्वंपि एवं वृत्ते समाणे आसुरुते जाव मिसिमिसेमाणें आयावणभूमीओ पञ्च्चोरुभति A0 2 तेयासमुग्धाएणं समोहनै तेयासमुग्धाएणं समोहन्त्रित्ता सत्तट्ठपयाइं पञ्च्चोसक्कै sa0 2 गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरै । तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स अनुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स तेयपडिसाहरणट्टयाए एत्थ णं अंतरा अहं सीयलियं तेयलेस्सं निसिरामि जाए सा ममं सीयलियाए तेयलेस्सा वेसियायणस्स बालतवस्सिस्स सीओसिणा तेयलेस्सा पडिहया । तणं से वेसियाय बालतवस्सी ममं सीयलयाए तेयलेस्साए सीओसिणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स मंखलिपुत्तस्स सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता सीओसिणं तेयलेस्सं पडिसाइरै sIo0 2 ममं एवं वयासी से गयमेयं भगवं ! से गयमेयं भगवं ! | तणं गोसाले मंखलिपुत्ते ममं एवं वयासी- किण्हं भंते! एस जूयासिज्जायरे तुज्झे एवं वयासी-से गयमेयं भगवं ! गयगयमेयं भगवं !, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी- तुमं णं गोसाला ! वेसियायणं बालतवस्सि पाससि पासित्ता ममं अंतियाओ तुसिणियं 2 पच्चीसक्कसि जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छसि te0 2 वेसियायणं बालतवस्सि एवं वयासी - किं भवं मुनी मुणिन उदाहु जूयासेज्जायरए ? तए णं से वेसियायणे बालतवस्सी तव एयमहं नो आढाति नो परिजाणाति तुसिणीए संचिट्ठा, तरणं तुमं गोसाला वेसियायणं बालतवस्सि दोच्चंपि तच्चंपि एवं वयासी- किं भवंमुणी मुणिए जाव सेज्जायरए, तए णं से वेसियायणे बालतवस्सी तुमं दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसरुत्ते जाव पच्चोसक्कति pa0 2 तव वहाए सरीरगंसि तेयलेस्सं निस्सरै । तएणं अहं गोसाला! तव अनुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स सीयतेयलेस्सापडिसाहरणट्टयाए एत्थ णं अंतरा सीयलियतेयलेस्सं निसिराणि जाव पडिहयं जाणित्ता तव य सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासेत्ता सीओसिणं तेयलेस्सं पडिसाहरति sI0 2 ममं एवं वयासी-से गयमेयं भगवं गयगय मेयं भगवं ? तएण से गोसाले मंखलिपुत्ते ममं अंतियाओ एयमङ्कं सोच्चा निसम्म भीए जाव संजायभये ममं वंदति nama'sati ममं 2 एवं वयासी- कहन्नं भंते! संखित्तविउलतेयलेस्से भवति ?, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी- जेणं गोसाला एगाए सणहाए कुम्मासपिंडियाए एगेण य वियडासणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उड्डुं बाहाओ पगिज्झिय 2 जाव विहरति से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवति । तए णं से गोसाले मंखलिपुत्ते ममं एयमट्टं सम्मं विणएणं पडिसुणेति । वृ. 'पाणभूयजीवसत्तदयट्टयाए ऽत्ति प्राणादिषु समान्येन या दया सैवार्थः प्राणादिद Page #172 -------------------------------------------------------------------------- ________________ 169 शतकं-15, वर्गः-, उद्देशकःयार्थस्तद्भावस्तत्तातया,अथवा षट्पदिकाएवप्राणानामुच्छ्वासादीनांभावाप्राणाः भवनधर्मकवाद्भूताः उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपेतत्वात्सत्वास्ततः कर्मधारयस्तदर्थतायै, चशब्दः पुनरर्थः, 'tattheva'tti शिरःप्रभृतिके, 'किं भवं मुणी मुणिएऽत्ति किं भवान् 'मुनि' तपस्वी जातः 'मुनिएऽत्ति ज्ञाते तत्वे सति ज्ञात्वा वा तत्वम्, अथवा किं भवान् 'मुनी' तपस्विनी 'मुणिएऽत्ति मुनिकः-तपस्वीति, अथवा किं भवान् 'मुनि' यति उत 'मुणिकः' grhgRhiitH। 'उदाहुत्ति उताहो इति विकल्पार्थो निपातः 'जूयासेज्जायरएऽत्ति यूकाना स्यानदातेति, सत्तट्ठपयाईपच्चोसक्कैत्ति प्रयतनविशेषार्थमुरमभ्रैव प्रहारदानार्थमिति, 'सीउसिणंतेयलेस्संति स्वां-स्वकीयामुष्णांतेजोलेश्या सेगयमेयंभगवं गयगयमेवं bhagavaM'tiathagataM अवगतमेतन्मया हेभगवन् ! यथाभगवतः प्रसादादयंनदग्धःसम्भ्रभावार्थत्वाच्च गतशब्दस्यपुनः पुनरुच्चारणम्, च यद्गोशालकस्य संरक्षणं भगवता कृतं तत्सरागत्वेन दयैकरसत्वाद्भगवतः, यच्च सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोर्न करिष्यति तद्वीतरागत्वेन lbdhynupjiivktvaadvshyNbhaavibhaavtvaadveyvseymiti| संखित्तविउलतेयलेसेत्तिसङ्क्षिप्ताऽप्रयोगकाले विपुला प्रयोगकालेतेजोलेश्या-लब्धिविशेषोयस्यसतथा सनहाएऽत्ति सनखयायस्यां पिण्डिकायांबध्यमानायामङ्गुलीनखा अङ्गुष्ठस्याधो लगन्तिसासनखेत्युच्यते ऽकुम्मासपिडियाएऽत्ति कुल्माषाः-अर्द्धस्विन्ना मुद्गादयोमाषा इत्यन्ये 'viyaDAsaeNaM'ti विकट-जलं तस्याशयः आश्रयो वा-स्थानं विकटाशयो विकटाश्रयो वा तेन, अमुचप्रस्तावाच्चुलुकमाहु वृद्धाः । मू. (642)तएणंअहंगोयमा! अनदा कदाइगोसालेणंमंखलिपुत्तेणंसद्धिं कुम्मगामाओ नगराओ सिद्धत्थग्गामं नगरंसंपट्ठिए विहाराएजाहे य मोतंदेसंहव्वमागया जत्थणं से तिलथंभए तएणं से गोसाले मंखलिपुत्ते एवं वयासी-तुझेणं भंते! तदा ममं एवं आइक्खह जाव परवेह-गोसाला! एसणं तिलथंभएनिप्फश्2इस्सइतंचेव जाव पच्चाइस्संतितण्णं मिच्छा इमंच णं पच्चक्खमेव दीसइ एसणं से तिलथंभए नो निष्फन्ने अनिष्फन्नमेव ते य सत्त तिलयपुप्फजीवा उदाइत्ता 2 नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला प्न्य्चायाया। __ तएणं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासी-तुमंणं गोसाला! तदा ममं एवं आइक्खमाणस्सजावपस्वेमाणस्स एयमटुंनोसद्दहसिनो पत्तियसिरोययसिएयमढे असद्दहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाए अयन्नं मिच्छावादी भवउत्तिकट्ठ ममं अंतियाओ सणियं 2 पच्चोसकसि pa02 जेणेव से तिलथंभए तेणेव uvA02 जाव एगंतमंते एद्देसि। तखणमेतंगोसाला! दिव्वे अब्भवद्दलए पाउब्भूए, तएणंसे दिव्वे अब्भवद्दलए खिप्पामेव तं चेव जाव तस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पञ्चायाया, तं एस णं गोसाला! से तिलथंभए निप्फन्ने नो अनिप्फन्नमेव, ते य सत्त तिलपुप्फजीवा उदाइत्ता 2 एयस्स चेवतिलथंभयस्सएगाएतिलसंगुलियाए सत्त तिला पञ्चायाया, एवंखलुगोसाला! वणस्सैकाइया पुत्त्त्त्प्रिहार्ण्प्रिह्र्ण्ति। तए णं से गोसाले मंखलिपुत्ते ममं एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमटुं नो सद्दहति 3 एयमढं असदहमाणे जीव अरोएमाणे जेणेव से तिलथंभए तेणेव uvA0 2ताओ Page #173 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 15/-/-/642 तिलथंभयाओ तं तिलसंगुलियं खुड्डति खुड्डित्ता करयलंसि सत्त तिले पप्फोडेइ, तए णं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्त तिले गणमाणस्स अयमेयारूवे अब्मत्थिए जाव समुप्पज्जित्था । एवं खलु सव्वजीवावि पट्टपरिहारं परहरंति, एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स पट्टे एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स ममं अंतियाओ आयाए अवक्कमणे paM0 / वृ. 'जाहेय मोत्ति यदा च स्मो - भवामो वयं 'अनिफन्नमेव' त्ति मकारस्यागमिकत्वादनिष्पन्न एव्। 'वणस्सैकाइयाओ पउट्टपरिहारं परिहरंति' त्ति परिवृत्य 2 - मृत्वा 2 यस्तस्यैव वनस्पतिशरीरस्य परिहारः- परिभोगस्तत्रैवोत्पादोऽसौ परिवृत्यपरिहारस्तंपरिहरन्ति - कुर्वन्तीत्यर्थः, 'खुड्डुइ' त्ति त्रोटयति 'पट्टे' त्ति परिर्वत्तः परिवर्त्तवाद इत्यर्थः 'आयाए अवक्कमणे' त्ति आत्मनाऽऽदाय चोपदेशम् 'अपक्रमणम्' अपसरणं । 170 मू. (643) तए णं से गोसाले मंखलिपुत्ते एगाए सणहाए कुम्मासपिंडियाए य एगेण य वियडासएणं छट्टंछट्टेणं अनिक्खित्तेणं तेवोकम्मेणं उड्डुं बाहाओ पगिज्झिय2जाव विहरै । तणं से गोसाले मंखलिपुत्ते अंतो छण्हं मासाणं संखित्तविउलतेयलेसे जाए । मू. (644) तए णं तस्स गोसालस्स मंखलिपुत्तस्स अन्नया कयावि इमे छद्दिसाचरा अंतिय पाउब्भवित्था तं - साणो तं चैव सव्वं जाव अजिणे जिणसद्दं पगासेमाणे विहरति, तं नो खलु गोयमा ! कोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरै, गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव पगासेमाणे विहरै, तए णं सा महतिमहालया महच्चपरिसा जहा सिवे जाव पडिगया । तए णं सावत्थीए नगरीए सिंघाडग जाव बहुजणो अन्नमन्नस्स जाव परूवेइ - जन्नं देवाणुप्पिया गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरै तं मिच्छा, समणे भगवं महावीरे एवं आइक्खइ जाव परूवेइ एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली नामं मंखपिता होत्था । तणं तस्स मंखलिस एवं चेव तं सव्वं भाणियव्वं जाव अजिणे जिणसद्दं पगासेमाणे विहरै, तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरै गोसाले मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहरै, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरै । तसे गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमट्टं सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पचोरुहै आयावणभूमीओ पच्चोरुहइत्ता सावस्थि नगरिं मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ तेणे0 2 हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे महया अमरिसं वहमाणे एवं वावि विहरै वृ. 'जहा सिवे' त्ति शिवराजर्षिचरिते 'महया अमरिस' त्ति महान्तममर्षम् 'एवं वावि' त्ति एवं चेति प्रज्ञापकोपदर्श्यमानकोपचिह्नम्, अपीति समुच्चये । मू. (645) तेणं कालेणं 2 समणस्स भगवओ महावीरस्स अंतेवसी आनंदे नामं थेरे पगइभद्दए जाव विणीए छवं छट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरै, तए णं से आणंदे थेरे छट्ठक्खमणपाणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ तहेव जाव उच्चनीयमज्झिमजाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स Page #174 -------------------------------------------------------------------------- ________________ शतकं -15, वर्गः-, उद्देशक: अदूरसामंते वीइवयै । तणं से गोसाले मंखलिपुत्ते आनंदं थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीइवयमाणं पासइ pA0 2 एवं वयासी - एहि ताव आनंदा ! इओ एगं महं उवमियं निसामेहि, तए णं से आनंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति । 171 तणं से गोसाले मंखलिपुत्ते आणंद थेरं एवं वयासी एवं खलु आनंदा! इतो चिरातीयाए अद्धाए केइ उच्चावगा वणिया अत्थात्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणवाए णामाविहविउलपणियभंडमायाए सगडीसागडेणं सुबहुं भत्तपाणं पत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा । तणं तेसिं वणियाणं तीसे अकामियाए अमोहियाए छिन्नावायाए दीहमद्धाए अडवीए किंचिदेसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुंजेमाणे परि0 2 खीणे, तणं ते वणिया खीणोदता समाणा तण्हाए परिब्भवमाणा अन्नमन्ने सद्दावेंति अन्न0 2 एवं va0- एवं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुंजेमाणे परि0 खीणे तं सेयं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेत्तएत्तिकड अन्नमन्नस्स अंतिए एयमट्टं पडिसुर्णेति अन्न0 2 तीसे णं अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणवगेसणं करेति उदगस्स सव्वओ समंता मग्गणवग्2असणं करेमाणा एगं महं वणसंडं आसादेंति किण्हं किण्होभासं जाव निकुरंबभूयं पासादीयं जाव पडिरूवं । तस्स णं वनसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेति, तस्स णं वम्मियस्स चत्तारि वप्पुओ अब्भुग्गयाओ अभिनिसढाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्धूवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ, तए णं ते वाणिया हट्ठतुट्ठ0 अन्नमन्नं सद्दावेंति a0 2 एवं वयासी एवं खलु देवा0 ! अम्हे इमीसे अगामियाए जाव सव्वओ समंता मग्गणगवेसणं करेमाणेहिं इमे वनसंडे आसादिए कि किण्होभासे इमस्स णं वनसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए इमस्स णं वम्मीयस्स चत्तारि वप्पुओ अब्भुग्गयाओ जाव पडिरूवाओ तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स पढमं वप्पिं भिन्दित्तए अवि याई ओरालं उदगरयणं अस्सादेस्सामो । तए णं ते वाणिया अन्नमन्नस्स अंतियं एयमट्टं पडिसुर्णेति aM0 2 तस्स वम्मीयस्स पढमं वप्पिं भिंदंति, ते णं तत्थ अच्छं पत्थं जच्यं तणुयं फालियवननाभं ओरालं उदगरयणं आसादेति, तणं ते वणिया tu0 पाणियं पिबंति pA0 2 वाहणाइं पज्जेति vA00 2 भायणाइं भरेति bhA0 2 दोच्चंपि अन्नमन्नं एवं वदासी - एवं खलु देवाणुप्पिया ! अम्हेहिं इमस्स वम्मीयस्स पढमाए वप्पीए भिन्नाए ओराले उदगरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स दोच्चंपि वप्पिं भिंदित्तए, अवि याइं एत्थ ओरालं सुवन्नरयणं आसादेस्सामो, तए णं ते वणिया अन्नमन्नस्स अंतियं एयमट्टं पडिसुर्णेति aM0 2 तस्स वम्मीयस्स दोच्चंपि वप्पिं भिंदंति ते णं तत्थ अच्छं जच्चं तावणिज्जं महत्थं महग्घं महरिहं ओरालं सुवन्नरयणं अस्सदेति । Page #175 -------------------------------------------------------------------------- ________________ 172 भगवतीअङ्गसूत्रं (2) 15/-/-/645 तएणं ते वणिया हट्टतुट्ठ0 भायणाई भरेति 2 पवहणाई भरेति 2 तचंपि अन्नमन्नं एवं va0-एवंखलु de0! अम्हे इमस्सवम्मीयस्स पढमाए वप्पाए भिन्नाएओराले उदगरयणेआसादिए दोच्चाए वप्पाए भिन्नाए ओराले सुवन्नरयणे अस्सादिएतं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स तचंपि वप्पिं भिंदित्तए, अवियाइं एत्य ओरालं मणिरयणं अस्सादेस्सामो, तएणं ते वणिया अन्नमन्नस्स अंतियं एयमहू~ पडिसुणेति aM0 2 तस्स वम्मीयस्स तचंपि वप्पिं भिंदंति, ते णं तत्थ विमल निम्मलं निब्बलं निक्कलं महत्थं महग्धं महरिहं ओरालं मणिरयणं अस्सादेति। तएणंते वणिया हट्टतुट्ठ0 भायणाइंभरेतिभा02 पवहणाइंभरेंति 2 चउत्थंपिअन्नमन्नं एवंवयासी-एवंखलु देवा0 ! अम्हे इमस्स वम्मीयस्सपढमाए वप्पाएभिन्नाए ओराले उदगरयणे अस्सादिए दोच्चाए वप्पाएभित्राएओराले सुवण्णरयणे अस्सादिएतचाए वप्पाएभिन्नाए ओराले मणिरयणे अस्सादिएतंसेयंखलु देवाणुप्पिया! अम्हंइमस्स वम्मीयस्सचउत्थंपिवप्पिं भिंदित्तए अवि याइं उत्तमं महग्धं महरिहं ओरालं वैररयणं अस्सादेस्सामो। तएणंतेसिंवणियाणंएगेवणिएहियकामएसुहकामए पत्थकामएआनुकंपिएनिस्सेसिए हियसुहनिस्सेसकामएते वणिए एवं वयासी-एवं खलु देवा0! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे जाव तच्चाए वप्पाए भिन्नाए ओराले मणिरयणे अस्सादिएतं हौ अलाहि पञ्जत्तं एसा चउत्थी वप्पामा भिजौ, चउत्थीणे वप्पा सौवसग्गा यावि होत्या, तए णं ते वणिया तस्स वणियस्स हियकामगस्स सुहकामजाव हियसुहनिस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमटुं नो सद्दहति जाव नो रोयंति, एयमटुं असद्दहमाणा जाव अरोएमाणा तस्स वम्मीयस्स चउत्थंपि वप्पिं भिंदंति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसिमूसाकालगयं नयणविसरोसपुत्रं अंजणपुंजनिगरप्पगासंरत्तच्छं जमलजुयलचंचलचलंतजीहं धरणितलवेणियभूयं उक्कडफुडकुडिलजडुलक्खडविकडफडाडोवकरणदच्छंलोहागरधम्मणाणधमधमेतघोसंअनागलियचंडतिव्वरोसंसमुहि तुरियंचवलं धमंतं दिट्ठीविसं sarpa sNghtteti| ___tae णं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसमिसेमाणे सणियं 2 उद्वेति 2 सरसरसरस्स वम्मीयस्स सिहरतंदुरूहेइ si02 आइच्छनिज्झाति A02 ते वणिए अनिमिसाए दिट्ठीए सव्वओ समंता समभिलोएति, तए णं ते वणिया तेणं दिट्ठीविसेणं सप्पेणंअनिमिसाए दिट्ठीए दव्वओ समंतासमभिलोइया सभाणा खिप्पामेवसभंडमत्तोवगरणया एगाहच्चं कूडाहचं भासरासी कया यावि होत्था, तत्थ णंजे से वणिए तेसिं वणियाणं हियकामए जाव हियसुहनिस्सेसकामए सेणं अणुकंपयाए देवयाए सभंडमत्ता नियगं नगरं साहिए। एवामेव आणंदा! तवविधम्मायरिएणंधम्मोवएसएणंसमणेणंनायपुत्तेणंओराले परियाए आसाइए ओराला कित्तिवन्नसद्दसिलोगा सदेवमणुयासुरे लोए पुवंति गुबंति थुवंति इति खलु समणे भगवं महावीरे iti02, तंजदि मे से अजज किंचिवि वदति तो गंतवणं तेएणंएगाहचं कूडाहनं भासरासिं करेमिजहा वा वालेणं ते वणिया, तुमंचणंआनंदा! सारक्खामि संगोवामि जहा वा से वणिए तेसिं वणियाणं हियकामए जाव निस्सेसकामए अणुकंपयाए देवयाए सभंडमत्तोव0 जाव साहिए, तंगच्छणंतुमंआनंदा! तवधम्मायरियस्सधम्मोवएसगस्स समणस्स Page #176 -------------------------------------------------------------------------- ________________ शतकं-15, वर्गः-, उद्देशकः 173 नायपुत्तस्स एयमटुं प्रिखेहि। तएणंसेआणंदेथेर गोसालें मंखलिपुत्तेणंएवंवुत्ते समाणे भीएजावसंजायभएगोसालस्स मंखलिपुत्तस्स अंतियाओ हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमति 2 सिग्धं तुरियं सावत्थि नगरि मज्झमझेणं निग्गच्छइ ni0 जेणेव कोट्ठए चेइए जेणेव समणे भगवं महावीरे तेणेव uvA02 समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति 2 वंदति नमं02एवंव0-एवं खलुअहंभंते! छट्ठक्खमणपारणगंसितुझेहिं अब्भणुनाएसमाणे सावत्थीए नगरीए उच्चनीयजाव अडमाणे हालाहलाए कुंभकारीए जाव वीयीव्यामि। तएणं गोसाले मंखलिपुत्तेममंहालाहलाएजाव पासित्ता एवं वयासी-एहि ताव आनंदा इओ एगं महं उवमियं निसामेहि, तए णं अहं गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छामि, तएणं से गोसाले मंखलिपुत्तेममंएवंवयासी-एवं खलु आनंदा! इओ चिरातीयाए अद्धाए केइ उच्चावया वणिया एवं तं चेव जाव सव्वं निरवसेसं भाणियव्वं जाव नियगनगरं सहिए तं गच्छ णं तुम आनंदा! धम्मायरियस्स धम्मोव0 जाव प्रिखेहि। वृ. 'महंउवमियंतिममसम्बन्धिमहद्वा विशिष्टं-औपम्यमुपम दृष्टान्तैत्यर्थः चिरातीताए अद्धाएऽत्तिचिरमतीते काले uccAvaya'tti उच्चावचा-उत्तमानुत्तमाः 'atyatthi'ttidravyaprayojanAH, कुत एवम्? इत्याह-'atthaluddha'tti द्रव्यलालसाःअतएव atthagavesiya'tti, अर्थगवेषिणोऽपि कुत इत्याह-'atthakaMkhiya'ttiprApte'pyarthe'vicchinnecchAH, 'athapivAsiya'ttiaprAptArthaviSayasAtatRSNAH, यत एवमत एवाह- 'अत्थगवेसणयाए' इत्यादि, 'पणियभंडेऽत्ति पणितं व्यवहारस्तदर्थं भाण्डं पणितं वा-क्रयाणकं तद्रूपं भाण्डं न तु भाजनमिति पणितभाण्डं sagaDIsAgaDeNaM'tizakaTyogantrikAH शकटानां-गन्त्रीविशेषाणांसमूहशाकटंततः समाहारद्वन्द्वोऽतस्तेन भत्तपाणपत्थयणंतिभक्तपानरूपंयत्पथ्यदनं-शम्बलंतत्तथा, 'agAmiya'tiagrAmikAM अकामिकां वा-अनभिला-षविषयभूताम् अनोहियंति अविद्यमानजलौधिकामतिगहनत्वेनाविद्यमानोहांवा chinAvAya'ti व्यवच्छिन्नसार्थधोषाद्यापातां 'dIhamaddhaM'ti दीर्घमार्गां दीर्घकालांवा 'किण्हं किण्होमास' इह यावत्करणादिदं द्दश्यं- 'नीलं नीलोभासंहरियं hariobhAsa'mityAdi, व्याख्या चास्य प्राग्वत्, _ 'महेगं वम्मीयंति महान्तमेकं वल्मीकं 'वप्पुओऽत्ति वधूंषि-शरीराणि शिखराणीत्यर्थः 'अब्भुग्गयाओऽत्तिअभ्युद्ग-तान्यभ्रोद्गतानिवोच्चानीत्यर्थः 'अभिनिसढाओऽत्ति अभिविधिना निर्गताः सटाः-तदवयवरूपाः केशरिस्कन्धसटावद्येषां तान्यभिनिशटानि, इदं च तेषाभूर्द्धगतं स्वरूपमथ तिर्यगाह-'तिरियं सुसंपगहियाओऽत्ति 'सुसंप्रगृहीतानि' सुसंवृतानि नातिविस्ती नीत्यर्थ, अधः कंभूतानि? इत्याह-'अहेपणगद्धरूवाओऽत्तिसार्द्धरूपाणियाशंपन्नगस्योदरच्छिन्नस्य पुच्छत ऊर्वीकृतमर्द्धमधो विस्तीर्णमुपर्युपरिचातिश्लक्ष्णं भवतीत्येवंरूपं येषां तानि तथा, पन्नगाद्धरूपाणि चर्वणादिनाऽपि भवन्तीत्याह-पन्नगद्धसंठाणसंठियाओऽत्तिभावितमेव 'ओरालं उदगरयणं आसाइस्सामोऽत्ति अश्यायमभिप्रायः-एवंविधभूमिगते कलोदकं भवति वल्मीके चावश्यम्भाविनो गत्ताः अतः शिखरभेदे गतः प्रकटो भविष्यति तत्र च जलं Page #177 -------------------------------------------------------------------------- ________________ 174 भगवतीअङ्गसूत्रं (2) 15/-1-1645 भविष्यतीति, 'अच्छंति निर्मलं 'पत्थं ति पथ्यं-रोगोपशमहेतुः जच्चं ति जात्यं संस्काररहितं 'taNaya'titanukaM सुजरमित्यर्थः 'फालियवण्णाभंति स्फटिकवर्णवदाभायस्य तत्तथा, अत एव 'ओरालं तिप्रधानम् udagarayaNaM'tiudakamevaralamudakaralaMudakajAtau तस्योत्कृष्टत्वात्, वाहणाई panjeMti'tti वलीवदिवाहनानि पाययन्ति 'अच्छंति निर्मलं जच्चंति अकृत्रिमं 'तावणिज्जति तापनीयंतापसहं महत्थं तिमहाप्रयोजनं महग्धं तिमहामूल्यं महरिहंतिमहतांयोग्यं विमलं ति विगतागन्तुकमलं 'nimmalaM'tisvAbhAvikamalarahitaM nittalaM'tinistalamativRttamityarthaH 'nikkalaM'ti निष्कलं त्रासादिरत्नदोषरहितं 'वैररयणं ति वज्राभिधानरलं, 'हियकामएऽत्तीह हितंअपायाभावः 'सुहकामएऽत्ति सुखं-आनन्दरूपं पत्थकामएऽत्ति पथ्यमिव पथ्यं-आनन्दकारणं वस्तु 'आनुकंपिएऽत्ति अनुकम्पया चरतीत्यानुकम्पिकः 'निस्सेयसएऽत्ति निश्रेयसं यन्मोक्षमिच्छतीति नैःश्रेयसिकः, अधिकृतवाणिजस्योक्तैरेव गुणैः कैश्चिद्युगपद्योगमाह_ हिएऽत्यादि, 'तं हउअलाहि पज्जत्तंणेऽत्ति तत्-तस्माद्भवतुअलं पर्याप्तमित्येते शब्दाः प्रतिषेधवाचकत्वेनैकार्था आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताः 'णेऽत्तिनः-अस्माकं सौवसग्गायावित्तीहचापीति सम्भावनार्थः, 'uggavisaM'tidurjaraviSaM 'caMDavisaM'tidaSTakanarakAyasya झगिति व्यापकविषं 'ghoravisaM'ti परम्पराया पुरुषसहस्रस्यापि हननसमर्थविषं mahAviSaM'ti जम्बूद्वीप-प्रमाणस्यापि देहस्य व्यापनसमर्थविषम् 'ऐकायमहाकायंति कायान् शेषाहीनामतिक्रान्तो'-तिकायोऽतएवमहाकायस्ततःकर्मधारयः,अथवाऽतिकायानांमध्ये महाकायोऽतिकायमहा-कायोऽतस्तं, 'मसिमसाकालगत्तिमषी-कज्जलंमूषाच-सुवादितापनभाजनविशेषस्ते इव कालको यः स तथा तं 'नयणविसरोसपुत्रं तिनयनविषेण-दृष्टिविषेण रोषेण च पूर्णो यः स तथा तम् 'अंजणपुंजनिगरप्पगासंति अञ्जनपुञ्जानां निकरस्येव प्रकाशोदीप्तिर्यस्य स तथातं. -पूर्वकालवर्णत्वमुक्तमिहतुदीप्तिरितिनपुनरुक्ततेति, रत्तछंतिरक्ताक्षं जमलजुय -लचंचलचलंतजीहंति जलं-सहवर्तियुगलं-द्वयंचञ्चलंयथाभवत्येवंचलन्त्योः-अतिचपलयोर्जिह्वयोर्यस्य स तथा तं, प्राकृतत्वाच्चैवं समासः, 'घरणितलवेणिभूयंति घरणीतलस्य वेणीभूतोवनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदीर्घत्वश्लक्ष्णपश्चाद्भागत्वादिसाधातस तथा तम 'उक्कडफडकुडिलजलकखडवियडफडाडोवकरणदच्छंति उत्कटोबलवताऽडन्येनाध्वंसनीयत्वात् स्फुटो-व्यक्तः प्रयत्नविहितत्वात् कुटिलो-वक्रस्तत्स्वरूपत्वात् जटिलः-स्कन्धदेशे केशरिणामिवाहीनां केसरसद्भावात् कर्कशो-निष्ठुरो कलवत्वात् विकटो-विस्तीर्णो यः स्फटाटोपः-फणासंरम्भस्तत्करणे दक्षो यः स तथा तं । 'लोहागरधम्ममाणधमधमेंतघोसं तिलोहस्येवाकरेभायमानस्य-अग्निना ताप्यमानस्य धमधमायमानो धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः-शब्दो यस्य स तथा तम्, 'anAgaliyacaMDativvarosaM'ti अनिर्गलितः-अनिवारितोऽनाकलितोवाऽप्रमेयश्चण्डःतीव्रो रोषो यस्य स तथा तं, 'समुहियतुरियचवलं धमंतंति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिकाकौलेयकस्येव भषणं तां त्वरितं च चपलमतिचटुलतय धमन्तं-शब्दं कुर्वन्तमित्यर्थः 'sarasarasarasarassa'ttisarpagateranukaraNam 'आइचंनिज्झायैतिआदित्यं पश्यतिष्टिलक्षणविषस्य तीक्ष्णतार्थं sabhaMDamattovagaraNamAyAya'ttisaha भाण्डमात्रया-पणितपरिच्छदेन उपकरणमात्रया For Private Page #178 -------------------------------------------------------------------------- ________________ 175 शतकं-15, वर्गः-, उद्देशकःच ये ते तथा, "egAhaccaM'ti एका एव आहत्या-आहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं तद्यथा भवत्येवं, कथमिव? इत्याह- . 'कूडाहचंतिकूटस्येव-पाषाणमयमारणमहायन्त्रस्येवाहत्या-आहननंयत्रतत्कूटाहत्यं तद्यथा भवतीत्येवं, 'परियाएऽत्तिपर्यायः-अवस्था 'kittivannasaddasiloga'ttiiha वृद्धव्याख्यासर्वदिग्व्यापी साधुवादः कीर्ति एकदिग्व्यापी वराणःअर्द्धदिग्व्यापीशब्दः तत्स्थान एव श्लोकः श्लाधेतियावत् 'सदेवमणुयासुरे लोएऽत्ति सह देवैर्मनुजैरसुरैश्च यो लोको-जीवलोकः स तथा तत्र, 'puvvaMti'tti प्लवन्ते' गच्छन्ति 'प्लुङ्गतौ इति वचनात् 'गुवंति' 'गुप्यन्ति' व्याकुलीभवन्ति 'गुपव्याकुलत्वे इति वचनात् 'thuvaMti'ttikacitatra 'स्तूयन्ते' अभिष्ट्रयन्ते-अभिनन्द्यन्ते, कचित् परिभमन्तीति द्दश्यते, व्यक्तं चैतदिति, एतदेव दर्शयति-'इति svalvi'tyAdi, इतिशब्दः प्रख्यातगुणानुवादनार्थः, 'taM'ti तस्मादिति निगमनं, 'तवेणं teeM'ti तपोजन्यं तेजस्तप एव वा तेन तेजसा' तेजोलेश्यया जहा वा vAleNaM'tiyathaiva 'व्यालेन' भुजगेन 'sArakkhAmi'ttisaMrakSAmi दाहभयात् 'saMgovayAmi'tti संगोपयामि क्षेमस्थानप्रापणेन । मू. (646)तंपभूणंभंते ! गोसालेमंखलिपुत्तेतणेवतेएणंएगाहचं कूडाहचं भासरासिं करेत्तए ? विसए णं भंते ! गोसालस्स मंखलिपुत्तस्स जाव करेत्तए ? समत्थे णं भंते ! गोसाले जाव करेत्तए?, पभूणं आनंदा! गोसाले मंखलिपुत्ते तवेणं जाव करेत्तए विसएणं आनंदा! गोसाले जाव करेत्तए समत्थे णं आनंदा ! गोसाले जाव करे0, नो चेवणं अरिहंते भगवंत, परियावणियं पुण क्रेजा। जावतिएणं आनंदा ! गोसालस्स मंखलिपुत्तस्स तवतेए एत्तो अनंतगुणविसिट्ठयराए चैव तवतेए अनगाराणं भगवंताणं, खंतिखमा पुण अनगारा भगवंतो, जावइएणं आनंदा ! अनगाराणं भगवंताणंतवतेएएत्तोअनंतगुणविसिट्ठयराए चेव तवतेएथेराणंभगवंताणंखंतिखमा पुणथेरा भगवंतो, जावतिएणं आनंदा! थेराणं भगवंताणंतवतेएएत्तो अनंतगुणविसिट्ठियतराए चेव तवतेए अरिहंताणं भगवंताणं, खंतिखमा पुण अरिहंता bhg0| तंपभूणं आणंदा! गोसाले maM0 पुत्ते तवेणं तेएणं जाव करेत्तए विसएणं आनंदा ! जाव करे0 समत्थे णं आनंदा! जाव करे0 नो चेवणं अरिहंते भगवंते, पारियावणियं पुण करेज्जा । मू. (647)तंगच्छणंतुमंआनंदा! गोयमाईणं समणाणं निग्गंथाणं एयमद्वंपरिकहेहिमा णं अजो ! तुझं केइ गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ धम्मियाए पडिसारणाएपडिसारेउधम्मिएणं पडोयारेणं पडोयारेउ, गोसालेणं मंखलिपुत्ते समणेहिं निग्गं0 मिच्छं विप्द्दिव्न्ने। तएणं से आणंदे थेरे समणेणंभ0 महावीरेणं एवं वुत्ते sa0 समणंभ0 ma0va0 नमं020 जेणेव गोयमादिसमणा निग्गंथा तेणेव उवाग0 2 गोयमादि समणे निग्गंथे आमंतेति A02 एवं va0-एवं खलु अजो ! छट्ठक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्भणुनाए समाणे सावत्थीए नगरीए उच्चनीय तं चैव सव्वं जाव नायपुत्तस्स एयमटुं परिकहेहि, तंमा णं अजो! तुझे केईगोसालंमंखलिपुत्तं धम्मियाए पडिचोयणाएपडिचोएउजाव मिच्छंविपडिवन्ने मू. (648)जावंच ण आनंदे थेरे गोयमाईणंसमणाणं निग्गंथाणं एयमद्वं परिकहेइ तावं Page #179 -------------------------------------------------------------------------- ________________ 176 भगवती अङ्गसूत्रं (2) 15/-/-/648 चणं से गोसाले मंख0 pu0 हालाह0 kuM0 कुंभकारावणाओ पडिनि0 पडिनि0 आजीवियसंघसंपरिवुडे महया अमरिसं वहमाणे सिग्धं तुरियं जाव सावत्थि नगरिं मज्झंमज्झेणं निग्ग0 2 जेणेव कोट्ठए चेइए जेणेव समणे bha0 महा0 तेणेव uvA0 ते 0 2 सणस्स bha0 ma0 अदूरसामंते ठिचा समणं bha0 महा0 एवं वयासी सुटु णं आउसो ! कासवा ! ममं एवं वयांसी साहू णं आउसो ! कासवा ! ममं एवं वयासीगोसाले मंखलिपुत्ते ममं धम्मतेवासी गोसाले 0 2, जेणं से मंखलिपुत्ते तव धम्मंतेवासी से णं सुक्के सुक्काभिजाइए भवित्ता कालमासे कालं किञ्च्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्त्रे । अहन्नं उदाइनामं कुंडियायणीए अज्जुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, a0 2 गोसास्स मंखलिपुत्तस्स सरीरगं अणुप्पविसामि go0 2 इमं सत्तमं पउट्टपरिहारं परिहरामि, जेवि AI आउसो ! कासवा ! अम्हं समयंसि केइ सिज्झिसु वा सिज्झंति वा सिज्झिस्संति वा सव्वे ते चौरासीतिं महाकप्पसयसहस्साइं सत्त दिव्वे सत्त संजू हे सत्त संनिगब्भे सत्त पउट्टपरिहारे पंच कम्मणि सयसहस्साइं सट्ठि च सहस्साइं छच्च सए तिन्नि य कम्मंसे अनुपुव्वेणं खवैत्ता तओ पच्छा सिज्झति बुज्झंति मुच्चंति परिनिव्वाइंति सव्वदुखाणमंतं करेंसु वा करेति वा करिस्संति वा से जहा वा गंगा महानदी जओ पवूढा जहिं वा पज्जुवत्थिया एस णं अद्धपंचजोयणसयाई आयामेणं अद्धजोयणं विक्खंभेणं पंच घनुसयाइं उवेहेणं एएणं गंगापमाणेणं सत्तगंगाओ सा एगा महागंगा सत् महागंगाओ सा एगा सादीणगंगा सत्त सादीणगंगाओ सा एगा मधुगंगा सत्त मधुगंगाओ सा एगा lohiYagaMgA सत्त लोहियगंगाओ सा एगा आवतीगंगा सत्त आवतीगंगाओ साएगा परमावती एवामेव सपुव्वावरेणं एगं गंगासयसहस्सं सत्तर सहस्सा छच्चगुणपन्नगंगासया भवतीति म्क्खाया। तासिं दुविहे उद्धारे पन्नत्ते, तंजहा- सुहुमबोदिकलेवरे चैव बायरबोदिलकेवरे चैव, तत्थ णं जे से सुहुमबोदिकलेवरे से ठप्पे तत्थ णं जे से बायरबोदिकलेवरे तओ णं वाससए 2 गए 2 एगमेगं गंगावालुयं अवहाय जावतिएणं कालेणं से कोट्टे खीणे nIree nilleve निट्ठिए भवति सेत्तं सरे सरप्पमाणे, एएणं सरप्पमाणेणं तिन्नि सरसयसाहस्सीओ से एगे महाकप्पे चौरासीइ महाकप्पसयसहस्साइं से एगे महामानसे, अनंताओ संजूहाओ जीवे चयं चैत्ता उवरिल्ले माणसे संजूहे देवे उववज्जति । - से णं तत्थ दिव्वाइं भोगभोगाई भुंजमाणे विहरै विहरित्ता ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठीक्खएणं अनंतरं चयं चैत्ता पढमे सन्निगब्भे जीवे पच्चायाति, से णं तओहिंतो अनंतरं उव्वट्ठित्ता मज्झिल्ले माणसे संजूहे देवे उववज्जइ । से णं तत्थ दिव्वाइं भोगभोगाई जाव विहरित्ता ताओ देवलोयाओ Au0 / जाव चैत्ता दोच्चे सन्निगब्भे जीवे पच्चायाति । - सेणं तओहिंतो अनंतरं उव्वट्टित्ता हेट्ठिल्ले माणसे संजूहे देवे उववज्जइ, से णं तत्थ दिव्वाइं जाव चैत्ता तच्चे सन्निगब्भे जीवे पच्चायाति, से णं तओहिंतो जाव उव्वट्टित्ता उवरिल्ले माणुसुत्तरे संजूहे देवे उववज्जिहिति, से णं तत्थ दिव्वाइं भोग जाव चैत्ता cautthe sannigabbhe जीवे पच्चायाति, से णं तओहिंतो अनंतरं उव्वट्टित्ता मज्झिल्ले माणुसुत्तरे संजूहे देवे उववज्जति । - से णं तत्थ दिव्वाइं भोग जाव चैत्ता पंचमे सन्निगब्भे जीवे पच्चायाति, से णं तओहिंतो Page #180 -------------------------------------------------------------------------- ________________ 177 शतकं-15, वर्गः-, उद्देशकःअनंतरं उव्वट्टित्ता हिडिल्ले माणुसुत्तरे संजूहे देवे उववज्रति, सेणं तत्थ दिव्वाइंभोगजाव चैत्ता छडे सनिगमे जीवे पञ्चायाति, सेणं तओहिंतो अनंतरं उववट्टित्ता बंभलोगे नाम से कप्पे पन्नत्ते पाईणपडीणायतेउदीणदाहिणविच्छिन्नेजहा ठाणपदेजावपंचवडेंसगा paM0, तंजहा-असोगवडेंसए जाव प्द्दिरूवा। -सेणंतत्थ देवे उववजइ, सेणं तत्थ दस सागरोवमाइं दिव्वाइंभोग जाव चैत्ता सत्तमे सन्निगठभेजीवे पञ्चायाति, सेणंतत्य नवण्हंमासाणंबहुपडिपुत्राणंअट्ठमाण जाव वीतिकंताणं सुकुमालगभद्दलए मिउकुंडलकुंचियकेसए मट्ठगंडलकनपीढए देवकुमारसप्पभएदारए पयायति, सेणं अहंकासवा!, तेणं अहं आउसो ! कासवा! कोमारियपव्वज्जाएकोमारएणं बंभचेरवासेणं अविद्धकन्नएचेवसंखाणंपडिलभामिसं0 2 इमेसत्त पउट्टपरिहारे परिहरामि, तंजहा-एणेजगस्स मल्लरामस्समल्लमंडियस्स रोहस्सभारदाइस्साजुणगस्स गोयमपुत्तस्स गोसालस्स मंखलिपुत्तस्स तत्थणंजे से पढमे पउट्टपरिहारे सेणंरायगिहस्स नगरस्स बहिया मंडियकुच्छिंसि चेइयंसि उदाइस्स कुंडियायणस्स सरीरं विप्पजहामि udA02 एणेजगस्स सरीरगं अनुप्पविसामि eNe0 2 बावीसंवासाइं पडमपउट्टपरिहारंपरिहरामि, तत्थणंजे se doce pauTTaparihAre se उदंडपुरस्स नगरस्स बहिया चंदोयरणंसि चेइयंसि एणेज्जगस्स सरीरगं विप्पजहामि 2 ता eNe0 मल्लरामस्स सरीरगं अणुप्पविसामि मल्ल 2 एकवीसं वासाइं दोच्च पउट्टपरिहारं परिहरामि । __ तत्थणंजेसेतच्चे पउट्टपरिहारे सेणंचंपाएनगरीए बहियाअंगमंदिरंमिचेइयंसिमल्लरामस्स सरीरगं विप्पजहामि मल्ल0 मंडियस्स सरीरगं अणुप्पविसामि मल्लमंडि02 वीसं वासाइं तचं पउट्टप-रिहारं परिहरामि, तत्थ गंजे se cautthe pauTTaparihAre se णं वाणारसीए नगरीए बहिया काममहावणंसिचेइयंसिमंडियस्स सरीरगं विप्पजहामि मंडि02 रोहस्ससरीरगंअणुप्पविसामि, रोह02 एकूणवीसं वासाइ य चउत्थं पउट्टपरिहारं परिहरामि, तत्थणंजे से पंचमे पउट्टपरिहारे से णं आलभियाए नगरीए बहिया पत्तलागयंसि चेइयंसि रोहस्स सरीरगं विप्पजहामि रोह02 भारदाइस्स सरीरगं अणुप्पविसामि bhA02 अट्ठारस वासाइं पंचमं पुत्त्त्त्प्रिहार्ण्प्रिह्रामि। तत्थ णंजे से छटे पउट्टपरिहारे से णं वेसालीए नगरीए बहिया कोंडियायणंसि चेइयंसि भारद्दाइयस्स सरीरं विप्पजहामिभा02 अज्जुणगस्स गोयमपुत्तस्स सरीरगंअणुप्पविसामि a0 2 सत्तर वासाइं छटुं पउट्टपरिहारं परिहरामि, तत्थ णं जे से सत्तमे पउट्टपरिहारे से णं इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि अज्जुणगस्स गोयमपुत्तस्स सरीरगं विप्पजहामि अजुणयस्स 2 गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं धुवं धारणिज्जं सीयसहं उण्हसहं खुहासह विविहदंसमसगपरीसहोवसग्गसहं थिरसंघयणंतिकट्टतं अणुप्पविसामि taM0 2 तं से णं सोलस वासाइंइमं सत्तमं पउट्टपरिहारं प्रिह्रामि॥ एवामेव आउसो ! कासवा! एगेणं तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहरिया भवंतीति मक्खाया, तंसुट्ठणं आउसो! कासवा! ममं एवं वयासी साधुणं आउसो ! कासवा! मम एवं वयासी-गोसाले मंखलिपुत्ते ममं धम्मंतेवासित्ति गोसाले02॥ वृ. 'पभुत्ति प्रभविष्णुर्गोशालको भस्मराशिं कर्तुम् ? इत्येकः प्रश्नः, प्रभुत्वं च द्विधा312 Page #181 -------------------------------------------------------------------------- ________________ 178 भगवतीअङ्गसूत्रं (2) 15/-/-/648 विषयमात्रापेक्षया तत्करणतश्चेति पुनः पृच्छति-'visaeNa'mityAdi, अनेन च प्रथमो विकल्पः पृष्टः, समत्थेणमित्यादिनातुद्वितीय इति, पारितावणियंतिपारितापनिकी क्रियांपुनः कुर्यादिति _ 'aNagArANa'ti सामान्यसाधूनां 'khaMtikkhama'tti क्षान्त्या-क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः 'therANaM'ti आचारयादीनां वयःश्रुतपर्यायस्थविराणां । ___'पडिचोयणाएऽत्ति तन्मनतप्रतिकूला चोदना-कर्तव्यप्रोत्साहाना प्रतिचोदना तया 'पडिसाहरणाएऽत्ति तन्मतप्रतिकूलतया विस्मृतार्थस्मारणा तया, किमुक्तं भवति?-'धम्मिएणमित्यादि, पडोयारेणं तिप्रत्युपचारेणप्रत्युपकारेणवा 'पडोयारेउत्ति प्रत्युपचारयतु प्रत्युपचारं करोतु एवं प्रत्युपकारयतुवा मिच्छं विपडिवन्नेऽत्ति मिथ्यात्वं म्लेच्छयं वा-अनार्यत्वं विशेषतः प्रतिपन्न इत्य्र्थ्ः। 'सुटुणं तिउपालम्भवचनम् आउसो तिहे आयष्मन्!-चिरप्रशस्तजीवित! 'kAsava'tti काश्यपगोत्रीय! 'सत्तमं pauTTaparihAraMpariharAmi'tti सप्तमंशरीरान्तरप्रवेशं करोमीत्यर्थः, जेवि आइंति येऽपि च 'आइंति निपातः 'चौरासीइं mahAkappasayasahassAI'ityAdi गोशालकसिद्धान्तार्थःस्थाप्यो, वृद्धैरप्यनाख्यातत्वात्, आह च चूर्णिकारः संदिद्धत्ताओ तस्स सिद्धंतस्स न लक्खिज्जइत्ति तथाऽपि शब्दानुसारेण किञ्चिदुच्यतेचतुरशीतिमहाकल्पशतसहस्राणिक्षपयित्वेतियोगः, तत्रकल्पा:-कालविशेषाः,तेचलोकप्रसिद्धा अपि भवन्तीति यद्वयवच्छेदार्थकमुक्तं महाकल्पावक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणिलक्षाणि तानि तथा, 'सत्त दिव्वेऽत्ति सप्त 'दिव्यान्' देवभवान् 'सत्त संजूहेऽत्ति सप्त संयूथान्निकायविशेषान्, 'सत्त सन्निगब्मेति सज्ञिआगर्भान्-मनुष्यगर्भवसतीः, एतेचतन्मतेनमोक्षगामिनां सप्तसान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, 'सत्त पउट्टपरिहारेऽत्ति सप्तशरीरान्तरप्रवेशान्, एते च सप्तमसजिजगर्भानन्तरं क्रमेणावसेयाः, तथा पंचेऽत्यादाविदं संभाव्यते ऽपंच कम्मणि सय- सहस्साइंति कर्मणि-कर्मविषये कर्मणामित्यर्थ पञ्च शतसहस्राणि लक्षाणि 'तिन्नि य कम्मंसित्तित्रींश्च कर्मभेदान् 'khavaitta'tti 'क्षपयित्वा' अतिवाह्य । ___सेजहेऽत्यादिना महाकल्पप्रमाणमाह, तत्र sejahAva'ttimahAkalpramANavAkyopanyAsArthaH 'जहिं वा paJjuvatthiya'tti यत्र गत्वा परि-सामस्त्येन उपस्थिता-उपरता समाप्ता इत्यर्थः 'एसणं addha'ttieSa गङ्गायामार्ग 'एएणं गंगापमाणेणं तिगङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम् "evAmeva'tti उक्तेनैव क्रमेण 'सपुव्वावरेणं ति सह पूर्वेण गङ्गादिना यदपरं महागङ्गादि तत् सपूर्वापरंतेन bhaavprtyylopdrshnaatspuurvaaprtvetyrthH| _ 'तासिंदुविहेऽइत्यादि, तासांगङ्गादीनांगङ्गादिगतवालुकाकणादीनामित्यर्थः द्विविधौद्धारः उद्धरणीयद्वैविध्यात्, 'सुहुमबोदिकलेवरे ceva'tti सूक्ष्मवोन्दीनिसूक्ष्माकाराणि कलेवराणिअसङ्ख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा 'बायरबोंदिकलेवरे ceva'tti बादरबोन्दीनि-बादराकाराणि कलेवराणि-वालुकाकणरूपाणि यत्र तथा, 'ठप्पेऽत्ति न व्याख्येयः इतरस्तुव्याख्येय इत्यर्थः 'अवहायत्तिअपहाय-त्यक्त्वा 'सेकोडेऽत्तिसकोष्ठो-गङ्गासमुदायात्मकः 'खीणेऽत्ति क्षीणः सचावशेषसद्भावेऽप्युच्यते यथाक्षीणधान्यं कोष्ठागारमत उच्यते ऽनीरएऽत्ति नीरजाः स च तद्भूमिगतरजसामप्यभावे उच्यते इत्याह For Page #182 -------------------------------------------------------------------------- ________________ 179 शतकं-15, वर्गः-, उद्देशकः _ 'निल्लेवेत्तिनिर्लेपः भूमिमित्यादिसंश्लिष्टसिकतालेषाभावात्, किमुक्तंभवति? -'निष्ठितः' निरवयवीकृत इति 'सेत्तं सरेऽत्ति अथ तत्तावत्काखण्डं सरः-सरःसझं भवति मानससझं सर इत्यर्थः 'सरप्पमाणेऽत्ति सर एवोक्तलक्षणं प्रमाणं-वक्ष्यमाणमहाकल्पादेर्मानं सरःप्रमाणं 'महामाणसेऽतिमानसोत्तरं, यदुक्तंचतुरशीतिर्महाकल्पशतसहस्राणीति तत्प्ररूपितम्, अथ सप्तानां दिव्यादीनां प्ररूपणायाह-'अनंताओ संजूहाओत्ति अनन्तजीवसमुदायरूपान्निक्याते ऽचयं cautta"ticyavaMcyutvA-च्यवनं कृत्वा चयं वा-देहं 'caitta'tti त्यक्त्वा 'उवरिल्ले त्ति उपरितनमध्यमाधस्तनानां मानसानां सद्भावात् तदन्यव्यवच्छेदायोपरितने इत्युक्तं 'माणसेऽत्ति गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सरःप्रमाणायुष्कयुक्ते इत्यर्थः "संजूहेऽत्ति निकायविशेषे deve 'uvavajjai'tti prathamo दिव्यभवः सज्ज्ञिगर्भसङ्ख्यासूत्रोक्त एव । ____ एवं त्रिषु मानसेशु संयूथेष्वाद्यसंयूथसहितेषु चत्वारि संयूथानि त्रयश्च देवभवाः, तथा 'मानसोत्तरेऽत्तिमहामानसे पूर्वोक्तमहाकल्पप्रमितायुष्कवति, यच्चप्रागुक्तंचतुरशीतिमहाकल्पान् शतसहस्राणिक्षपयित्वेति तप्रथममहामानसापेक्षयेतिद्रष्टव्यं, अन्यथा त्रिषुमहामानसेषुबहुतराणि सानिस्युरिति, एतेषुचोपरिमादिभेदात्रिषु मानसोत्तरेषुत्रीण्येव संयूथानित्रयश्चदेवभावःआदितस्तु सप्तसंयूथानिषट्च देवभवाः,सप्तमदेवभवस्तु ब्रह्मलोके, सचसंयूथं न भवति, सूत्रे संयूथत्वेनानभिहितत्वादिति, पाईणपडीणायएउदीणदाहिणविच्छिन्नेऽत्ति इहायामविष्कम्भयोः स्थापनामात्रत्वमवगन्तव्यं तस्य प्रतिपूर्णचन्द्रसंस्थासंस्थितत्वेन तयोस्तुल्यत्वादिति 'जहा ठाणपएऽत्ति ब्रह्मलोकस्वरूपं तथा वाच्यं यथा स्थानपदे' प्रज्ञापनाद्वितीयप्रकरणे, तचैवं 'पडिपुन्नचंदसंठाणसंठिए अच्चिमाली भासरासिप्पभे' इत्यादि, 'असोगवडेंसए' इत्यत्र .यावत्करणात् 'सत्तिवनवडेंसए चंपगवडेंसएचूयवडेंसएमज्झे यबंभलोयवडेंसए' इत्यादि दृश्य, 'सुकुमालगभद्दलएऽतिसुकुमारकश्चासौ भद्रश्च-भद्रमूर्तिरिति समासः,लकारककारौतुस्वार्थिकाविति, 'मिउकुंडलकुंचियकेसएऽत्तिमृदवः कुण्डलमिव-दर्भादिकुण्डलकमिव कुञ्चिताश्च केशा यस्य स तथा 'मट्ठगंडतलकण्णपीढएऽत्ति मृष्टगण्डतले कर्णपीठके-कर्णाभरणविशेषौ यस्स स तथा, 'देवकुमारसप्पभएऽत्ति देवकुमारवत्सप्रभः देवकुमारसमानप्रभोवा यः स तथा कशब्दः स्वार्थिक इति, 'कोमारियाए पव्वजाएऽत्ति कुश्रुतिशलाकयाऽविद्धकर्ण-अव्युत्पन्नमतिरित्यथः . "एणेज्जस्से' त्यादि, इहैणकादयः पञ्च नामतोऽभिहिताः द्वौ पुनरन्त्यौ पितृनामसहिताविति 'अलं thiraM'tiatyarthaM स्थिरं विवक्षितकालं यावदवश्यंस्थायित्वात् 'dhuvaM'tidhruvaMtadruNAnAM ध्रुवत्वात् अत एव 'धारणिज्जंतिधारयितु योग्यम्, एतदेव भावयितुमाह- सीएऽइत्यादि, एवंभूतं च तत् कुतः ? इत्याह-thirasaMghayaNaM'ti अविघटमानसंहननमित्यर्थः 'itikaTTha'tti 'इतिकृत्वा' itihetostdnuprvishaamiiti| मू. (649) तएणं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-गोसाला! से जहानामए-तेणए सिया गामेल्लएहिं परब्भमाणे pa02 कत्थय गर्ल्ड वा दरिंवा दुग्गंवा निन्नं वा पव्वयं वा विसमंवा अणस्सादेमाणे एगेणं महं उन्नालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणसूएण वा अत्ताणं आवरेत्ताणं चिद्धेजा। सेणं अनावरिएआवरियमिति अप्पाणं मन्नै अप्पच्छन्ने य पच्छन्नमिति अप्पाणं मन्नै Page #183 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 15/-/-/649 अणिलुक्के णिलुकमिति अप्पाणं मन्नति अपलाए पलायमिति अप्पाणं मन्नति एवमावे तुमंपि गोसाला ! अणन्ने संते अन्नमिति अप्पाणं उपलभसि तं मा एवं गोसाला ! नारिहसि गोसाला ! सच्चेव ते सा छाया नो अन्ना । 180 वृ. 'गहुं va'tti गर्त्तः श्वभ्रं 'दरिं' ति श्रृगालादिकृतभूविवरविशेषं 'दुग्गं' ति दुःखगम्यं वनगहनादि 'ninnaM'ti निम्नं शुष्कसरःप्रभृति 'पव्वयं व 'त्ति प्रतीतं विसमं' तिगर्त्तपाषाणादिव्याकुलम् 'एगेण महं' ति एकेन महता 'तणसूएण व 'त्ति 'तृणसूकेन' तृणाग्रेण 'अनावरिए ऽत्ति अनावृतोऽसावावरणस्याल्पत्वात् 'उवलभसि' त्ति उपलम्भयसि दर्शयसीत्यर्थ : 'तं मा एवं गोसाल' त्ति इह कुर्विति शेषः 'नारिहसि गोसाल' त्ति इह चैवं कर्त्तुमिति शेषः, 'सच्चेव ते सा chAya'tti सैव ते छाया अन्यथा दर्शयितुमिष्टा छाया-प्रकृतिः । मू.. (650)' तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वृत्ते समाणे आसुरुत्ते 5 समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति उच्चा0 2 उच्चावयाहिं उद्धसणाहिं उद्धसेति उद्धंसेत्ता उच्चावयाहिं निब्भंछणाहिं निव्धंछेत u0 2 उच्चावयाहिं निच्छोडणाहिं निच्छोडेति u0 2 एवं वयासी - नट्टेसि कदाइ विणट्ठेसि कदाइ भट्ठोऽसि कयाइ नट्टविणट्टे भट्ठेसि कदायि अज्ज ! न भवसि नाहि ते ममाहिंतो सुहमत्थि । वृ. uccAvayAhiM'ti असमञ्जसाभिः 'आउसणाहिं' ति मृतोऽसि त्वमित्यादि भिर्वचनैः 'आक्रोशयति' शपति 'उद्धंसणाहिं ति दुष्कुलीनेत्यादिभि कुलाद्यभिमानपातनार्थैर्वचनैः 'उद्धंसेइ' त्ति कुलाद्यभिमानादधः पातयतीव 'निब्भंछणाहिं 'ति न त्वया मम प्रयोजनमित्यादिभि परुषवचनैः 'निच्छेइ' त्ति नितरां दुष्टमभिधत्ते 'निच्छोडणाहिं' ति त्यजास्मदीयांस्ती- र्थकरालङ्कारानित्यादिभिः 'nicchoDei'tti प्राप्तमर्थे त्याजयतीति 'नट्टेसि kayAi'tti नष्टः स्वाचारनाशात् 'असि' भवसि त्वं 'कयाइ' त्ति कदाचिदिति वितर्कार्थः अहमेवं मन्ये यदुत नष्टस्त्वमसीति 'विणट्ठेसि'- त्ति मृतोऽसि 'भट्ठोसि' त्ति भ्रष्टोऽसि - सम्पदः व्यपेतोऽसि त्वं धर्मत्रयस्य यौगपद्येन योगात् नष्टविनष्टभ्रष्टोऽसीति 'नाहि ते ' त्ति नैव ते । मू. (651) तेणं कालेणं 2 समणस्स भगवओ ma0 अंतेवासी पाईणजाणवए सव्वानुभूती जनमं अनगारे पगईभद्दए जाव विणीए धम्मायरियानुरागेणं एयमठ्ठे असद्दहमामे उट्ठाए उट्ठेति u0 2 जेणेव गोसाले मंखलिपुत्ते तेणेव uvA0 2 गोसालं मंखलिपुत्तं एवं वयासी जेवि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आयरियं धम्मियं सुवयणं निसामेति सेवि ताव वंदति nama'sati जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासइ किमंग पुण तुमं गोसाला ! भगवया चैव पव्वाविए भगवया चेव मुंडाविए भगवया चेव सेहाविए भगवया चेव सिक्खाविए भगवया चैव बहुस्सुतीकए भगवओ चेव मिच्छं विप्पडिवन्ने । तं मा एवं गोसाला ! नारिहसि गोसाला ! सच्चैव ते सा छाया नो अन्ना, तए णं से गोसाले मंखलिपुत्ते सव्वानुभूतिनामं अनगारेणं एवं वृत्ते समाणे आसुरुत्ते 5 सव्वानुभूतिं अनगारं तवेणं तएणं एगाहच्चं कूडाहचं जाव भासरासिं करेति, तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूतिं अणगारं तवेणं तेएणं एगाहच्चं कूडाहचं जाव भासरासिं करेत्ता दोच्चंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ जाव सुहं नत्थि । Page #184 -------------------------------------------------------------------------- ________________ शतकं-15, वर्गः-, उद्देशकः 181 तेणं कालेणं 2 समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए सुनक्खत्ते नामं अनगारे पगइभद्दए विणीए धम्मायरियानुरागेणं जहा सव्वानुभूती तहेव जाव सच्चैव ते सा छाया नो अन्ना । तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तेणं अनगारेणं एवं वृत्ते समाणए आसुरुत्ते 5 सुनक्खत्तं अनगारं तवेणं तेएणं परितावेइ, तए णं से सुनक्खत्ते अनगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे समणे भगवं महावीरे तेणेव उवागच्छइ 2 समणं भगवन्तं महावीरं तिक्खुत्तो 2 वंदै नमसइ 2 सयमेव पंच महव्वयाइं आरुभेति sa0 2 समणा य समणीओ य खामेइ सम0 2 आलोइयपडिक्कते समाहिपत्ते आनुपुव्वीए काल्गे। तसे गोसाले मंखलिपुत्ते सुनक्खत्तं अनगारं तवेणं तेएणं परितावेत्ता तच्चंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति सव्वं तं चैव जाव सुहं नत्थि । तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी- जेवि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा तं चेव जाव पज्जुवासेइ, किमंग पुण गोसाला ! तुमं मए चेव पव्वाविए जाव भए चेव बहुस्सुईकए ममं चेव मिच्छं विप्पडिवन्ने ?, तं मा एवं गोसाला ! जाव नो अन्ना । तणं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते 5. तेयासमुग्धाएणं समोहन्नै नेया0 सत्तट्ठ पयाई पच्चोसकै 2 समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरति से जहानामए वाउक्कलियाइ वा वायमंडलियाइ वा सेलंसि वा कुड्डुंसि वा थंभंसि वा थूभंसि वा आवरिज्जमाणी वा निवारिजमाणी वा साणं तत्थेव नो कमति नो पक्कमति एवामेव गोसालस्सवि मंखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स वहाए सरीरगंस निसिट्टे समाणे से गं तत्थ नो कमति नो पक्कमति अंचि करेति अंचि02 आयाहिणपयाहिणं करेति A0 2 उड्डुं वेहासं उप्पइए, से णं तओ पडिहए पडिनियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे 2 अंतो 2 अणुप्पविट्टे । तणं से गोसाले मंखलिपुत्ते सएणं तेएणं अन्नाइट्टे समाणे समणं भगवं महावीरं एवं वयासी- तुमं णं आउसो ! कासवा ! ममं तवेणं तेएणं अन्नाइट्टे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्ससि, तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-नो खलु अहं गोसाला ! तव तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं जाव कालं करेस्सामि अहन्नं अन्नाइं सोलस वासाइं जिणे सुहत्थी विहरिस्सामि तुमं णं गोसाला ! अप्पणा चेव सयेणं तेएणं अन्नाइट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि, तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ । एवं खलु-देवाणुप्पिया ! सावत्थीए नगरीए बहिया कोट्ठए चेइए दुवे जिणा संलवंति, एगे वयंति-तुमं पुव्विं कालं करेस्ससि एगे वदंति तुमं पुव्विं कालं करेस्ससि, तत्थ णं के पुण सम्मावादी के पुण मिच्छावादी ?, तत्थ णं जे से अहप्पहाणे जणे से वदति-समणे भगवं महावीरे सम्मावादी गोसाले मंखलिपुत्ते मिच्छावादी, अज्जोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी- अज्जो ! से जहानामए तणरासीए वा कट्ठरासीइ वा पत्तरासीइ वा तयारासीइ वा तुसरासीइ वा भुसरासीइ गोमयरासीइ वा अवकररासीइ वा अगणिझामिए अगणिझूसिए Page #185 -------------------------------------------------------------------------- ________________ 182 भगवतीअङ्गसूत्रं (2) 15/-1-1651 अगणिपरिणामिए हयतेये गयतेये नट्ठतेये भट्टतेये लुत्ततेए विणहतेये जाव एवामेव गोसाले मंखलिपुत्ते मम वहाए सरीरगंसि तेयं निसिरेत्ता हयतेये गयतेये जाव विणकृतेये जाए। तंछंदेणं अजो! तुझे गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाएपडिचोएह धम्मि02 धम्मियाए पडिसारणाए पडिसारेह धम्मि02 धम्मिएणं पडोयारेणं पडोयारेह धम्मि02 अडेहि य हेऊहि य पसिणेहि य वागरणेहि य कारणेहि य निप्पट्टपसिणवागरणं करेह, तएणं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति vaM0 na0 जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छंति तेणेव 2 गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाएपडिचोएंतिध02 धम्मियाए पडिसाहरणाएपडिसाहरेतिध02 धम्मिएणंपडोयारेणं पडोयात dha02 अडेहि य हेऊहि य कारणेहि यजाव वागरणं वाग्रेण्ति। तएणं से गोसाले मंखलिपुत्तेसमणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोतिजमाणे जावनिप्पट्ठपसिणवागरणे कीरमाणेआसुरुत्तेजाव मिसिमिसेमाणेनोसंचाएति समणाणंनिग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा उप्पाएत्तए छविच्छेदं वा क्रेत्ते। तएणंतेआजीविया थेरा गोसालं मंखलिपुत्तंसमणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए . पडिचोएज्जमाणंधम्मियाए पडिसारणाएपडिसारिजमाणंधम्मिएणं पडोयारेण य पडोयारेजमाणं अडेहि य हेऊहि यजाव कीरमाणं आसुरुत्तं जाव मिसिमिसेमाणं समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकरेमाणं पासंति pA02 गोसालस्स मंखलिपुत्तस्स अंतियाओआयाए अवक्कमंतिआयाए अवक्कमित्तार जेणेवसमणेभगवंमहावीरं उवसंपजित्ताणं विहरंति, अत्थेगैया आजीविया थेरा गोसालं चेव मंखलिपुत्तं उवसंपञ्जित्ताणं विह्र्ण्ति। . तएणं से गोसाले मंखलिपुत्तेजस्सट्टाए हव्वमागए तमढें असाहेमाणे रुंदाई पलोएमाणे दीहुण्हाइं नीसासमाणे दाढियाए लोमाए लुंचाणे अवडं कंडूयमाणे पुयलिं पप्फोडेमाणे हत्थे विणिद्धणमाणे दोहिवि पाएहिं भमि कोट्टेमाणे हाहा अहो! हओऽहमस्सीतिकट्ठ समणस्स bha0 महा0 अंतियाओ कोट्टयाओ चेइयाओ पडिनिक्खमति pa0 2 जेणेव सावत्थी नगरी जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ te0 2 हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मज्जपाणगंपियमाणेअभिक्खणंगायमाणेअभिक्खणं नच्चमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीयलएणं मट्टियापाणएणं आयंचणइउदएणं गायाइं परिसिंचमाणे विहरति । वृ. 'पाईणजाणवएऽत्तिप्राचीनजानपदः प्राच्य इत्यर्थः पव्वाविएऽत्ति शिष्यत्वेनाभ्युपगतः 'अब्भुवगमोपवज्जत्तिवचनात्, 'मुंडाविएऽत्ति मुण्डितस्य तस्य शिष्यत्वेनानुमननात् 'सेहाविएऽत्ति व्रतित्वेन सेधितः व्रतिसमाचारसेवायां तस्य भगवतो हेतुभूतत्वात् 'सिक्खाविएऽत्ति शिक्षितस्तेजोलेश्याधुपदेशदानतः 'बहुस्सुईकएऽत्ति नियतिवादादिप्रतिपत्तिहेतुभूतत्वात् 'कोसलजाणवएऽत्ति अयोध्यादेशोत्पन्नः । 'vAukkaliyAiva'tti वातोत्कलिका स्थित्वा 2 यो वातो वाति सा वातोत्कलिका 'vAyamaMDaliyAiva'ttimaNDalakikAbhiryo वाति 'सेलंसिवा' इत्यादौ तृतीयार्थे सप्तमी 'AvarijamANi'tti स्खल्यमाना 'nivArijamANi'tti निवर्तयमाना 'नो कमैत्ति न क्रमते न प्रभवति 'नो पक्कमैऽत्ति न प्रकर्षेण क्रमते ऽअंचितांचिंति अञ्चिते-सकृद्गते अञ्चितेन Page #186 -------------------------------------------------------------------------- ________________ शतकं - 15, वर्ग:, उद्देशक: 183 वा-सकृद्गतेन देशेनाञ्चि- पुनर्गमनमञ्चिताञ्चिः, अथवाऽञ्चयागमनेन सह आञ्चिः -आगमनमञ्चयाञ्चिर्गमागम इत्यर्थः तां करोति 'अन्नाइट्ठे' त्ति 'अन्वाविष्टः' अभिव्याप्तः 'सुहत्थि 'त्ति सुहस्तीव सुहस्ती 'अहप्पहाणे जणे' त्ति यथापरधानो जनो यो यः प्रधान इत्यर्थः 'अगणिझामिएऽत्ति अग्निना ध्यातो - दग्धो ध्यामितो वा ईषद्दग्धः 'अगणिझूसिएत्ति अग्निना सेवितः क्षपितोवा 'अगणिपरिणमिए ऽत्ति अग्निना परिणामितः - पूर्वस्वभावत्याजनेनात्मभावं नीतः, ततश्च हततेजा धूल्यादिना गततेजाः क्वचित् स्वत एव नष्टतेजाः क्वचिदव्यक्तीभूततेजाः भ्रष्टतेजाः क्वचित्स्वरूपभ्रष्टतेजा-ध्यामतेजा इत्यर्थ लुप्ततेजाः क्वचित् अर्द्धभूततेजाः 'लुपलच्छेदने छिदिर् द्वैधीभावे' इतिवचनात्, किमुक्तं भवति ? - 'विनष्टतेजा' निःसत्ताकीभूततेजाः, एकार्था वैते शब्दाः, 'छंदेणं' ति स्वाभिप्रायेणयथेष्टमित्यर्थः 'निष्पट्ठपसिणवागरणं' ति निर्गतानि स्पष्टानि प्रश्नव्याकरणाणि यस्य स तथा तम् । 'रुंदाई पलोएमाणे ऽति दीर्घा दृष्टीर्दिक्षु प्रक्षिपन्नित्यर्थः, मानधनानां हतमानानां लक्षणमिदं, 'दीहुहाई नीसासमाणे ऽत्ति निश्वासानिति गम्यते 'दाढियाए लोमाइं' ति उत्तरौष्ठस्य रोमाणि 'avaDuM'ti कृकाटिकां 'पुयलिं पप्फोडेमाणे ऽत्ति 'पुततटी' पुतप्रदेशं प्रस्फोटयन् 'विणिगुणमाणे' त्ति विनिर्धुन्वन् 'हाहा अहोहओ' हमरसीतिकट्टु त्ति हा हा अहो हतोऽहमस्मीति कृत्वा - इतिं भणित्वेत्यर्थः 'अंबकूणगहत्थगए ऽत्ति आम्रफलहस्तगतः स्वकीयतपस्तेजोजनितदाहोपशमनार्थमानास्थिकं चूषन्निति भावः, गानादयस्तु मद्यपानकृता विकाराः समवसेयाः, 'मट्टियापाणएणं' तिमृत्तिकामिश्रितजलेन, मृत्तिकाजलं सामान्यमप्यस्त्यत आह- 'आयंचणि ओदएणं' ति इह टीकाव्याख्याआतन्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेमनाय मृन्मिश्रं जलं तेन । मू. (652) अज्जोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी- जावतिएणं अज्जो ! गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेये निसट्टे से णं अलाहि पञ्जत्ते सोलसण्हं जणवयाणं, taM0-अंगाणं बंगाणं मगहाणं मलयाणं मालवगाणं अत्थाणं वत्थाणं कोत्थाणं पाढाणं लाढाणं वज्जाणं मोलीणं कासीणं कोसलाणं अवाहाणं सुंभुत्तराणं घाताए वहाए उच्छादणयाए भासीकरणयाए । -जंपिय अज्जो ! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंवकूणगहत्थगए मज्जपाणं पियमाणे अभिक्खणं जाव अंजलिकम्मं करेमाणे विहरै तरसवि य णं वज्रस्स पच्छादणट्टयाए इमाइं अट्ठ चरिमाइं पन्नवेति, तंजहा- चरिमे पाणे चरिमे गेये चरिमे नट्टे चरिमे अंजलिकम्मे चरिमे पोक्खलसंवट्टए महामेहे चरिमे सेयणए गंधहत्थी चरिमे महासिलाकंटए संगामे अहं च णं इमीसे ओसप्पिमीए चउवीसाए तित्थकराणं चरिमे तित्थकरे सिज्झिस्सं जाव अंतं करेस्संति । - जंपि य अज्जो ! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरै तस्सवि य णं वज्रस्स पच्छादणट्टयाए इमाइं चत्तारि पाणगाइं पन्नवेति । से किं तं पाणए ?, पाणए चउव्विहे पन्नत्ते, तंजहा गोपुट्ठ हत्थमद्दियए आयावतत्तए सिलापब्भट्ठए, सेत्तं पाणए, से किं तं अपाणए ?, अपाणए चउव्विहे पन्नत्ते, तंजहा - थालपाणए तयापाणए सिंबलिपाणए सुद्धपाणए, से किं तं थालपाणए ?, 2 जण्णं दाथालगं वा दावारगं वा Page #187 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 15/-/-/652 दाकुंभगं वा दाकलसं वा सीयलगं उल्लगं हत्थेहिं परामुसइ न य पाणियं पियै सेत्तं थालपाणए । से किं तं तयापाणए ?, 2 जण्णं अंब वा अंबाडगं वा जहा पओगपदे जाव बोरं वा तिंदुरुयं वा (तरुयं) वा तरुणगं वा आमगं वा आसगंसि आवीलेति वा पवीलेति वा न य पाणियं पियै सेत्तं तयापाणए, से किं तं सिंबलिपाणए ?, 2 जण्णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वाण य पणियं पियति सेत्तं सिंबलिपाणए । 184 से किं तं सुद्धपाणए?, su0 जण्णं छम्मासे सुद्धखाइणं खाइति दो मासे पुढविसंथारोवगए य दो मासे कट्ठसंथारोवगए दो मासे दब्भसंथारोवगए, तस्स णं बहुपडिपुन्नाणं छण्हं मासाणं अंतिमराइए इमे दो देवा महड्डिया जाव महेसक्खा अंतियं पाउब्भवंति, taM0 पुन्नभद्देय माणिभद्दे य, तए णं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाई परामुसंति z2e णं ते देवे साइज्जति से णं आसीविसत्ताए कम्मं पकरेति जे णं ते देवे नो साइज्जति तस्स णं संसि सरीरगंसि अगनिकाए संभवति, सेणंसएणं तेएणं सरीरगं झामेति sa0 2 तओ पच्छा सिज्झति जाव अंतं करेति, सेत्तं सुद्धपाणए । तत्थणं सावत्थीए नयरीए अयंपुले नामं आजीविओवासए परिवसइ अड्डेजाव अपरिभूए जहा हालाहला जाव आजीवियसमएणं अप्पां भावेमाणे विहरति, तए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नया कदायि पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - किंसंठिया हल्ला पन्नत्ता ?, तए णं तस्स अयंपुलस्स आजी ओवासगस्स दोच्चंपि अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - एवं खलु ममं धम्मायरिए धम्मोवदेसर गोसाले मंखलिपुत्ते उप्पन्ननाणदंसणधरे जाव सव्वन्नू सव्वदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरै । - तं सेयं खलु मे कल्लं जाव जलंते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता इमं एयारूवं वागरणं वागरित्तएत्तिकड्ड एवं संपेहेति एवं0 2 कल्लं जाव जलंते पहाए कयजाव अप्पमहग्घाभर- णालंकियसरीरे साओ गिहाओ पडिनिक्खमति sA0 2 पायविहारचारेणं सावत्थि नगरिं मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवाग0 2 पासइ गोसालं मंखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगयं जाव अंजलिकमं करेमाणं सीयलयाएणं मट्टिया जाव गायाइं परिसिंचमाणं पासइ 2 लज्जिए विलिए विड्डे सणियं 2 पच्चीसक्कै तए णं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पच्चोसक्कमाणं पासइ pA0 2 एवं वयासी- एहि ताव अयंपुला ! एत्तओ, तए णं से अयंपुले आजीवियोवासए आजीवियथेरेहिं एवं वुत्ते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छइ तेणेव0 2 आजीविए थेर वंदति nama'sati 2 नच्चासन्ने जाव पज्जुवासइ, अयंपुलाइ आजीविया थेरा अयंपुलं आजीवियोवासगं एवं va0 / से नूणं ते अयंपुला ! पुव्वरत्तावरत्तकालसमयंसि जाव किंसंठिया हल्ला पन्नत्ता ?, तए णं तव अयंपुला! दोच्चंपि अयमेया0 तं चैव सव्वं भाणियव्वं जाव सावत्थि नगरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव इहं तेणेव हव्वमागए । Page #188 -------------------------------------------------------------------------- ________________ शतकं 15, वर्ग:-, उद्देशक: 185 सेनू ते अयंपुला ! अट्ठे समट्ठे ?, हंता अत्थि, जंपि य अयंपुला ! तव धम्मायरिए धम्मोवदेसर गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए जाव अंजलिं करेमाणे विहरति तत्थवि णं भगवं इमाइं अट्ठ चरिमाइं पन्नवेति, taM0 - चरिमे पाणे जाव अंतं करेस्सति, जेवि य अयंपुला ! तए धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते सीयलयाए मट्टिया जाव विहरति तत्थवि णं भंते! इमाइं चत्तारि पाणगाइं चत्तारि अपाणगाई पन्नवेति, से किं तं पाणए ? 2 जाव तओ पच्छा सिज्झति जाव अंतं करेति, तं गच्छ णं तुमं अयंपुला ! एस चैव तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते इमं एयारूवं वागरणं वागरितएति । तणं से अयंपुले आजीवियोवासए आजीविएहिं थेरेहिं एवं वृत्ते समाणे हट्ठतुट्टे उड्डाए उट्ठेति u0 2 जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थ गमणाए तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगपडावणट्टयाए एगंतमंते संगारं कुव्वै, तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगपडावणट्ठाए एगंतभंते संगारं कुव्वै, तए णं से गोसाले मंखलिपुत्ते आजीवियाणं थेराणं संगारं पडिच्छइ saM0 2 अंबकूणगं एगंतमंते एडेइ । तए से अयंपुले आजीवियोवासए जेणेव गोसाले मंखलिपुत्ते तेणेव उवाग0 तेणेव0 2 गोसालं मंखलिपुत्तं तिक्खुत्तो जाव पज्जुवासति, अयंपुलादी गोसाले मंखलिपुत्ते अयंपुलं आजीवियोवासगं एवं वयासी-से नूणं अयंपुला ! पुव्वरत्तावरत्तकालसमयंसि जाव जेणेव ममं अंतियं तेणेव हव्वमागए, से नूणं अयंपुला ! अट्ठे समट्ठे ?, हंता अत्थि, तं नो खलु एस अंबकूणए अंबचोयए णं एसे, किंसंठिया हल्ला पन्नत्ता ?, वंसीमूलसंठिया हल्ला पन्नत्ता, वीणं वाएहि रे वीरगा vI0 2 / तए णं से अयंपुले आजीवियोवासए गोसालेणं मंखलिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे हट्टतुट्ठे जाव हियए गोसालं मंखलिपुत्तं vaM0 na02 पसिणाइं pu0 pa0 2 अट्ठाइं परियादियै a0 2 उट्ठाए उट्टेति u0 2 गोसालं मंखलिपुत्तं vaM0 na0 2 जाव पडिगए । तणं से गोसाले मंखलिपुत्ते अप्पणो मरणं आभोएइ 2 आजीविए थेरे सद्दावेइ A0 2 एवं वयासी तुझे णं देवाणुप्पिया ! ममं कालगयं जाणेत्ता सुरभिणा गंधोदएणं ण्हाणेह su0 2 पम्हलसुकुमालाए गंधकासाईए गायाइं लूहेह gA0 2 सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपह sa0 2 महरिहं हंसलक्खणं पाडसाडगं नियंसेह मह0 2 सव्वालंकारविभूसियं करेह sa0 2 पुरिससहरसवाहिणि सीयं दूरुहेह पुरि0 2 सावत्थीए नयरीए सिंघाडगजावपहेसु महया महया सद्देणं उग्घोसेमाणा एवं वदह । एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसद्द पगासेमाणे विहरित्ता इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तित्थयरे सिद्धे जाव सव्वदुक्खप्पहीणे इसिक्कारसमुदणं मम सरीरसग्स नीहरणं करेह, तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स एयमहं विणएणं पडिसुर्णेति । वृ. 'अलाहि पजंते' त्ति 'अलम्' अत्यर्थं पर्याप्तः शक्तो घातायेति योगः घातायेति हननाय तदाश्रितत्रसापेक्षया 'वहाए' त्ति वधाय एतच्च तदाश्रितस्थावरापेक्षया 'उच्छायणयाए' त्ति उच्छादनतायै सचेतनाचेतनतद्गतवस्तूच्छादनायेति एतच्च प्रकारान्तरेणापि भवतीत्यग्निपरिणामोपदर्शनायाह - 'भासीकरणयाए ऽत्ति । Page #189 -------------------------------------------------------------------------- ________________ 186 भगवतीअङ्गसूत्रं (2) 15/-/-/652 'vajassa'tti वर्जस्य-अवद्यस्य वज्रस्य वा मद्यपानादिपापस्येत्यर्थः 'चरमेऽत्तिनपुनरिदं भविष्यतीतिकृत्वाचरमं, तत्र पानकादीनि चत्वारि स्वगतानि, चरमताचैषांस्वस्य निर्वाणगमनेन पुनरकरणात्, एतानि च किल निर्वाणकाले जिनस्यावश्यम्भावीनीति नास्त्येतेषु दोष इत्यस्य तथा नाहमेतानि दाहोपशमायोपसेवामीत्यस्यचार्थस्य प्रकाशनार्थत्वादवद्यप्रच्छादनानि भवन्ति, पुष्कलसंवर्तकादीनि तु त्रीणि बाह्यानि प्रकृतानुपयोगेऽप चरमसामान्याज्जनचित्तरञ्जनाय चरमाण्युक्तानि, जनेन हि तेषां सातिशयत्वाच्चरमता श्रद्धीयते ततस्तैः सहोक्तनामाम्रकूणकपानकादीनामपि सा सुश्रद्धेया भवत्विति बुद्ध्येति। पाणगाइंतिजलविशेषाव्रतियोग्याः 'अपाणयाइंति पानकसईशानिशीतलत्वेनदाहोपशमहेतवः 'गोपुट्ठएऽत्ति गोपृष्ठाद्यत्पतितं 'हत्थमद्दियंति हस्तेन मर्दितं-मृदितं मलितमित्यर्थः यथैतदेवातन्यनिकोदकं 'थालपाणएऽत्ति स्थालं-त्रद्वंतत्पानकमिव दाहोपशमहेतुत्वात्स्थालपानकम्, उपलक्षणत्वादस्य भाजनान्तरग्रहोऽपिदृश्यः, एवमन्यान्यपि नवरंत्वक्-छल्ली सीम्बलीकलायादिफलिका, सुद्धपाणएत्ति देवहस्तस्पर्शैति, 'dAthAlaya'tti उदकार्द्रस्थालकं 'दावारगति उदकवारकं 'dAkuMbhaga'tti इह कुम्मो महान् 'दाकलसं तिकलशस्तुलघुतरः 'जहा पओगपएऽत्ति प्रज्ञापनायां षोडशपदे, तत्र चेद्मेव्म्भिधीय्ते। _ 'भव्वं वा फणसं वा दालिमं वा' इत्यादि 'taruNagaM'ti अभिवनम् 'AmagaM'ti अपक्वम् 'आसगंसित्ति मुखे 'आपीडयेत्' ईषत् प्रपीडयेत् प्रकर्षत इह यदिति शेषः 'kala'tti कलायोधान्यविशेषः 'siMbali'tti वृक्षविशेषः 'पुढविसंथारोवगए' इत्यत्र वर्तत इति शेषो दृश्यः 'जेणं ते देवे साइजइत्ति यस्तौ देवौ 'स्वदते' अनुमन्यते ऽसंसित्ति स्वके स्वकीये इत्य्र्थ्ः। ___'halla'ttigovAlikAtRNasamAnAkAraH कीटकविशेषः 'जावसव्वन्नू' इति इहयावत्करणादिदं दृश्यं-'जिणे अरहा kevalI'ti, 'वागरणं तिप्रश्नः 'वागरित्तएऽत्तिप्रष्टुं विलिएऽत्ति व्यलीकितः' सातव्यलीकः 'विड्डेऽत्ति व्रीडाऽस्यास्तीति व्रीड:- लज्जाप्रकर्षवानित्यर्थः, भूमार्थेऽस्त्य्र्थ्प्र्त्य्योपाद्नात्। 'एगंतमंतेऽत्तिविजने भूविभागेयावदयंपुलोगोशालकान्तिके नागच्छतीत्यर्थ संगारंति 'सङ्केतम् अयंपुलो भवत्समीपेआगमिष्यति ततो bhvaanaamrkuunnikNprityjtusNvRtshcbhvtvevNruupmiti| ___ 'तंनोखलु एस अंबकूणएऽत्ति तदिदं किलाम्रास्थिकंनभवतियद्रतिनामकल्प्यंयद्भवताऽऽम्रास्थिकतया विकल्पितं, किन्त्विदंयद्भवता द्दष्टं तदाम्रत्वक्, एतदेवाह-'अंबचोयएणंएसेऽत्ति इयं च निर्वाणगमनकाले आश्रयणीयैव, त्वक्पानकत्वादस्या इति। तथा हल्लासंस्थानं यत्पृष्टमासीत्तदर्शयन्नाह-'vaMsImUlasaMThiya'tti इदंच वंशीमूलसंस्थितत्वं तृणगोवालिकायाः लोकप्रतीतमेवेति, etAvatyuktemadirAmadavihvalitamanovRttirasAvakasmAdAha'vINavAehiM रे वीरगा 2' एतदेव द्विरावर्त्तयति, एतच्चोन्मादवचनं तस्योपासकस्य श्रृण्वतोऽन व्यलीककारणंजातं, यो हिं सिद्धिं गच्छतिस चरमं गेयादिकरोतीत्यादिवचनैर्विमोहितमतित्वदिति 'haMsalakkhaNaM'ti हंसस्वरूपं शुक्लमित्यर्थ हंसचिह्न चेति 'इड्डीसक्कारसमुदएणं' ऋद्धया ये सत्काराः-पूजाविशेषास्तेषां यः समुदयः स तथा तेन, अथवा ऋद्धिसत्कारसमुदयैरित्यर्थः, समुदयश्च जनानां स्न्ग्घ्ः। Page #190 -------------------------------------------------------------------------- ________________ शतकं -15, वर्ग:-, उद्देशक: मू. (653) तए णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरत्तंसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयारूवे अब्भथिए जाव समुप्पज्जित्था - नो खलु अहं जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणं विहरति । 187 अहं णं गोसाले चेव मंखलिपुत्ते समणघायए समणमारए समणपडिणीए आयरियौवज्झायाणं अयसकारए अवन्नकारए अकित्तिकारए बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं वा परं वा तदुभयं वा वुग्गाहेमाणे वुप्पाएमाणे विहरित्ता सएणं तेएणं अन्नाइट्ठे समाणे अंतो अत्तरत्तस्स पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्सं । समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरै, एवं संपेहेति एवं संपेहित्ता आजीविए थेरे सद्दावेइ A0 2 उच्चावयसवहसाविए करेति उच्चा0 2 एवं वायसी-न खलु अहं जिणे जिणप्पलावी जाव पकासेमाणे विहरै । अन्नं गोसाले मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरै, तं तुज्झे णं देवाणुप्पिया ! ममं कालगयं जाणेत्ता वामे पाए सुंबेणं बंधह vA0 2 तिक्खुत्तो मुहे उगहह ti0 2 सावत्थीए नगरीए सिंघाडगजाव पहेसु आकट्ठिविकिट्ठि करेमाणा महया 2 सद्देणं उग्घोसेमाणा u0 एवं वदह-नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरिए । एस णं गोसाले चेव मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालगए, समणे भगवं महावीरे जिणे जिणप्पलावी जाव विहरै महया अणिड्डिअसक्कारसमुदएणं ममं सरीरगस्स नीहरणं करेज्जाह, एवं वदित्ता कालगए । वृ. 'समणघायएऽत्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात् घातदो घातको वा, अत एव श्रमणमारक इति, 'दाहवक्कंतीए ऽत्ति दाहोत्पत्या 'सुंबेणं' ति वल्करज्जवा 'उडुमहत्ति अवष्ठीव्यत - निष्ठीव्यत, कचित् 'उद्भह' त्ति दृश्यते तत्र चापशब्दं किञ्चित्क्षिपतेत्यर्थः 'AkaTTavikaTTiM'ti आकर्षवैकर्षिकाम् । मू. (654) तए णं आजीविया थेरा गोसालं मंखलिपुत्तं कालगयं जाणित्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवाराइं पिहेति du0 2 हालाहलाए कुंभकारीए कुंभकारावणस्स बहुमज्झदेसभाए सावत्थिं नगरिं आलिहंति sA0 2 गोसालस्स मंखलिपुत्तस्स सरीरगं वामे पादे सुंबेणं बंधति vA0 2 तिक्खुत्तो मुहे उट्टं ति 2 सावत्थीए नगरीए सिंग्घाडगजाव पहेसु आकट्ठिविकट्ठि करेमाणा नीयं 2 सद्देणं उग्घोसेमाणा u0 2 एवं वयासी - नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरै । एस णं चैव गोसा0 मंखलिपु0 समणघायए जाव छउमत्थे चेव कालगए सम0 bha0 महा0 जिणे जिणप्प0 जाव विहरै सवहपडिमोक्खणगं करेति sa0 2 दोच्चंपि पूयासकरथिरीकरणट्टयाएगोसालस्स मंखलिपु0 वामाओपादाओ सुंबं मुयंति su0 2 हालाहला0 kuM0 kuM0 दुवारवयणाई अवगुणंति a0 2 गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं ण्हाणेति तं चेव जाव महया इड्डिसक्कारसमुदएणं गोसालस्स मंखलिपुत्तस्स सरीरस्स नीहरणं करेति ॥ वृ. 'पूयासक्कारथिरीकरणट्टयाए' त्ति पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः यदि तु ते Page #191 -------------------------------------------------------------------------- ________________ 188 भगवतीअङ्गसूत्रं (2) 15/-1-1655 गोशालकशरीरस्य विशिष्टपूजांनकुर्वन्तितदालोकोजानातिनायं जिनोबभूवनचैतेजिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयो-स्थिरिकरणार्थम् 'avaguNaMti'ttiapAvRNvanti / मू. (655) तए णं सम0 bha0 ma0 अन्नया कदायि सावत्थीओ नगरीओ कोट्ठयाओ चेइयाओ पडिनिक्खमति पडि02 बहिया जणवयविहारं विह्रि। तेणं कालेणं 2 मेंढियगामे नामं नगरे होत्था वनओ, तस्स णं मेढियगामस्स नगरस्स बहियाउत्तरपुरच्छिमेदिसीभाए एत्थणंसालकोट्ठएनामंचेइएहोत्था वन्नओजावपुढविसिलापट्टओ, तस्स णं सालकोट्ठगस्सणंचेइयस्स अदूरसामंते एत्थणं महेगे मालुयाकच्छएयावि होत्था किण्हे किण्होभासेजाव निकुरंबभूएपत्तिएपुष्फिएफलिए हरियगरेरिज्जमाणे सिरीएअतीवर उवसोभेमाणे चिट्ठति, तत्थ णं मेढियगामे नगरे रेवती नामंगाहावइणी परिवसति अड्डा जाव अपरिभूया, तए णंसमणेभगवं महावीरे अन्नया कदायि पुव्वाणुपुव्वंचरमाणेजावजेणेव मेंढियगामेनगरे जेणेव साण(ल)कोढे चेइए जाव परिसा प्द्दिग्या। . तएणं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउब्भूए उज्जले जाव दुरहियासे पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरति, अवियाई लोहियवच्चाईपि पकरेइ, चाउव्वनं वागरेति-एवं खलु समणे bha0 महा0 गोसालस्समंखलिपुत्तस्स तवेणं तेएणं अन्नाइटे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्सति । तेणं कालेणं 2 समणस्स भग0 महा0 अंतेवासी सीहे नाम अनगारे पगइभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछट्टेणं अनिक्खित्तेणं 2 तवोकम्मेणं उटुंबाहा जाव विहरति, तए णं तस्स सीहस्स अनगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव समुप्पजित्था-एवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायंके पाउन्भूए उज्जले जाव छउमत्थे चेव कालं करिस्सति, वदिस्संतिय णं अन्नतित्थिया छउमत्थे चेव कालगए, इमेणं एयारूवेणं महया मणोमाणसिएणंदुक्खेणं अभिभूए समाणेआयावणभूमीओ पञ्चोरुभइआया02 जेणेवमालुयाकच्छएतेणेव uvA02 मालुयाकच्छगं अंतो 2 अणुपविसइ मालुया02 महया 2 सद्देणं कुहुकुहुस्स परुन्ने । अजोत्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेति A02 एवं वयासी-एवं खलु अज्जो! ममं अंतेवसी सीहे नामंअनगारे पगइभद्दएतंचेव सव्वं भाणियव्वंजावपरुन्ने, तं गच्छह णं अज्जो! तुझे सीहं अनगारंसदह, तएणंते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता सणा समणं भगवं महावीरं vaM0 na0 2 समणस्स भग0 ma0 अंतियाओ साणकोट्ठयाओ चेइयाओपडिनिक्खमंतिसा02 जेणेव मालुयाकच्छए जेणेव सीहे अनगारे तेणेव उवागच्छन्ति 2 सीहं अनगारं एवं वयासी सीहा ! धम्मायरिया स्द्दावेति। तएणं से सीहे अनगारे समणेहिं निग्गंथेहिं सद्धिं मालुयाकच्छगाओ पडिनिक्खमति pa0 2 जेणेव साणकोट्ठए चेइए जेणेव समणे भगवं महावीरे तेणेव uvA0 2 समणं भगवं महावीरं तिक्खुत्तोआ02 जाव पजुवासति, सीहादिसमणे भगवं महावीरे सीहं अनगारंएवं वयासी-से नूणं ते सीहा! झाणंतरियाए वट्टमाणस्स अयमेया रूवे जाव परुन्ने । सेनूर्णतेसीहा! अढेसमढे?, हंता अस्थि,तंनोखलुअहंसीहा! गोसालस्स मंखलिपुत्तस्स Page #192 -------------------------------------------------------------------------- ________________ शतकं-15, वर्गः-, उद्देशकः 189 तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं, अहन्नं अन्नाई अद्धसोलस वासाइं जिणे सुहत्थी विहरिस्सामि, तं गच्छइ गं तुमं सीहा ! मेढियगामं नगरं रेवतीए गाहावतिणीए गिहे तत्थ णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठो, अत्थ से अन्ने परियासिए मज्झारकडए कुक्कुडमंसए तमाहराहि एएणं अट्ठो । तए णं से सीहे अनगारे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे हट्टतुट्ठे जाव हियए समणं भगवं महावीरं vaM0 नमं0 vaM0 na0 अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहेति mu0 2 जहा गोयमसामी जाव जेणेव समणे bha0 ma0 तेणेव uvA0 2 सममं bha0 महा0 वंद0 na0 2 समणस्स bha0 महा0 अंतियाओ साणकोट्ठाओ चेइयाओ पडिनिक्खमति pa0 2 अतुरियजाव जेणेव मेढियगामे नगरे तेणेव uvA02 मेढियगामं नगरं मज्झमज्झेणं जेणेव रेवतीए गाहावइणीए गिहे तेणेव uvA0.2 रेवतीए गाहावतिणीए गिहं अणुष्पविट्टे । तए णं सा रेवती गाहावतिणी सीहं अनगारं एजमाणं पासति pA0 2 हट्ठतुट्ठ0 खिप्पामेव आसणाओ अबुट्टेइ 2 सीहं अनगारं सत्तट्ठ पाइं अणुगच्छइ sa0 2 तिक्खुत्तो A0 2 वंदति na0 2 एवं वयासी-संदिसंतु णं देवाणुप्पिया! किमागमणप्पयोयणं ? तए णं से सीहे अनगारे रेवतिं गाहावइणीं. एवं वयासी एवं खलु तुमे देवाणुप्पिए ! समणं0 bha0 ma0 अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अत्थे, अत्थि ते अन्ने पारियासिए मज्जारकडए कुक्कडमंसए एयमाहराहि, तेणं अट्ठो । तणं सा रेवती गाहावइणी सीहं अनगारं एवं वयासी-केस णं सीहा ! से नाणी वा तवस्सी वा जे णं तव एस अट्ठे मम ताव रहस्सकडे हव्वमक्खाए जओ णं तुमं जाणासि ? एवं जहा खंदए जाव जओ णं अहं जाणामि, तए णं सा रेवती गाहावतिणी सीहस्स अनगारस्स अंतियं एयमट्टं सोच्चा निसम्म हट्ठतुट्ठा जेणेव भत्तधरे तेणेव uvA0 2 पत्तगं मोएति पत्तगं मोएत्ता जेणेव सीहे अनगारे तेणेव uvA0 2 सीहस्स अनगारस्स पडिग्गहगंसि तं सव्वं संमं निस्सिरति । 'तएणं तीए रेवतीए गाहावतिणीए तेणं दव्वसुद्धेणं जाव दाणेणं सीहे अनगारे पडिलाभिए ऽसमाणे देवाउए निबद्धे जहा विजयस्स जाव जम्मजीवियफले रेवतीए गाहावतिणीए रेवती0 2 तए णं से सीहे अनगारे रेवतीए गाहावतिणीए गिहाओ पडिनिक्खमति0 2 मेढियगामं नगरं मज्झमज्झेणं निग्गच्छति निग्गच्छइत्ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेति 2 समणस्स भगवओ महावीरस्स पाणिसि तं सव्वं संमं निस्सिरति, तए णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोट्ठगंसि पक्खिवति तए णं समणस्स भगओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसमं पत्ते हट्टे जाए आरोगे बलियसरीरे तुट्ठा समणा तुट्ठाओ समणीओ तुट्ठा सावया तुट्ठाओ सावियाओ तुट्ठा देवा तुट्ठाओ देवीओ सदेवमणुयारे लोए तुट्ठे हट्ठे जाए समणे भगवं महावीरे हट्ट0 2 / बृ. 'साणकोट्ठए नामं चेईए होत्था वन्नओ' त्ति तद्वर्णको वाच्यः स च 'चिराईए' इत्यादि 'जाव पुढविसिलापट्टओ' त्ति पृथिवीशिलापट्टकवर्णकं यावत् स च - 'तस्स णं असोगवरपायवस्स हेट्ठा ईसिंखंधीसमल्लीणे' इत्यादि 'मालुयाकच्छए' त्ति मालुका नाम एकास्थिका वृक्षविशेषास्तेषां Page #193 -------------------------------------------------------------------------- ________________ 190 भगवतीअङ्गसूत्रं (2) 15/-1-1655 यत्कक्ष-गहनं तत्तथा । 'विउलेऽत्ति शरीरव्यापकत्वात् 'रोगायंकेत्ति रोगः-पीडाकारी स चासावातङ्कश्च-व्याधिरिति रोगातङ्कः 'उज्जल्लेऽत्ति उज्ज्वलः पीडापोहलक्षणविपक्षलेशे-नाप्यकलङ्कितः, यावत्करणादिदंश्यं-'तिउले' त्रीन-मनोवाकायलक्षणानस्तुलयति-जयतीतित्रितुलः 'पगाढे' प्रकर्षवान् 'कक्कसे' कर्कशद्रव्यमिवानिष्ट इत्यर्थः 'कडुए' तथैव 'चंडे' रौद्रः "तिव्वे' सामान्यस्य झगितिमरणहेतुः 'दुक्खेऽत्ति दुःखो दुःखहेतुत्वात् 'दुग्गेऽत्ति कचित् तत्र च दुर्गमिवानभिभवनीयत्वात्, किमुक्तं भ्व्ति। ___ 'दुरहियासेऽत्ति दुरधिसह्यः सोठुमशक्य इत्यर्थः 'दाहवकंतीएऽत्दाहो व्युमन्त-उत्पन्नो यस्य सस्वार्थिककप्रत्यये दाहव्युत्क्रान्तिकः 'अवियाइंतिअपिचेत्यभ्यच्चये ऽआइंति वाक्यालङ्कारे ऽलोहियवच्चाइंपित्ति लोहितवर्चास्यपि-रुधिरात्मकपुरीषाण्यपिकरोति किमन्येन पीडावर्णनेनेति भावः,तानि हि किलात्यन्तवेदनोत्पादके रोगेसतिभवन्ति, 'चाउवण्णं ति चातुर्व्र्न्न्य्-ब्राह्म्न्नादिलोक्ः। झाणंतरियाएऽत्ति एकस्यध्यानस्यसमाप्तिरन्यस्यानारभ्य इत्येषाध्यानान्तरिका तस्यां 'maNomANasieNaM'timansyeva नबहिर्वचनादिभिरप्रकाशितत्वात्यन्मानसिकंदुःखंतन्मनोमानसिकं तेन 'दुवे कवोया इत्यादेः श्रूयमाणमेवार्थं केचिन्म्न्य्न्ते। . अन्येत्वाहुः कपोतकः-पक्षिविशेषस्तद्वयेफले वर्णसाधात्ते कपोते-कूष्माण्डे ह्रस्व कपोते कपोतके तेचते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीरे इव घूसरवर्णसाधम्यदिव कपोतकशरीरे कूष्माण्डफले एव ते उपसंस्कृते-संस्कृते ऽतेहिं नो अट्ठोऽत्ति बहुपापत्वात् 'पारिआसिएऽत्ति परिवासितं ह्य्स्त्न्मित्य्र्थ्ः। / 'मजारकडएऽइत्यादेरपि केचित् श्रूयमाणमेवार्थं मन्यन्ते, अन्ये त्वाहुः-मार्जारोवायुविशेषस्तदुपशमनाय कृतं-संस्कृतं मार्जारकृतम्, अपरे त्वाहुःमार्जारो-विरालिकाभिधानो वनस्पतिविशेषस्तेन कृतं-भावितं यत्तत्तथा, किं तत् ? इत्याह- 'कुर्कुटकमांसकं' बीजपूरक कटाहम् 'AhArAhi'tti निर्व्द्य्त्वादिति। ___'पत्तगं moeti'tti पात्रकं-पिठरकाविशेषं मुञ्चति सिक्के उपरिकृतं सत्तस्मादवतारयतीत्यर्थ 'जहा vijayassa'tti यथा इहैव-इह शते विजयस्य वसुधाराद्युक्तं एवं तस्या अपि वामित्यर्थ, बिलमिवेऽत्यादि बिले इव' रन्द्रेइव 'पन्नगभूतेन' सर्पकल्पेन 'आत्मना' करणभूतेन 'तं' सिंहानगारोपनीतमाहारं शरीरकोष्ठ के प्रक्षिपतीति 'हट्टेऽत्ति 'हृष्टः' निव्याधिः 'अरोगेऽत्ति निष्पीड: 'तुढे हव जाएऽत्ति 'तुष्टः' तोषवान् 'हृष्टः' विस्मितः, कस्मादेवम् ? इत्याह-'समणेऽइत्यादि 'हटेऽत्ति नीरोगोजात इति॥ मू. (658) भंतेत्ति भगवंगोयमे समणं भगवं महावीरं वंदति नमं02 एवं वयासी-एवं खलु देवाणुप्पियाणंअंतेवासी पाईणजाणवएसव्वानुभूतीनामंअनगारे पगतिभद्दएजाव विन्नीए। से णं भंते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं भासरासीकए समाणे कहिंगए कहिं उववन्ने ?, एवं खलु गोयमा! ममंअंतेवासी पाईणजाणवए सव्वानुभूतीनामंअनगारे पगईभदए जाव विणीए । से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं भासरासीकए समाणे उड्डं चंदिमसूरिय जाव बंभलंतकमहासुक्क कप्पे वीइवैत्ता सहस्सारे कप्पे देवत्ताए उववन्ने, तत्थणं अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाइंठिती पन्नत्ता तत्थणं सव्वानुभूतिस्सवि देवस्स अट्ठारस सागरोवमाई Page #194 -------------------------------------------------------------------------- ________________ शतकं-15, वर्गः-, उद्देशकः 191 ठिती पन्नत्ता, सेणं सव्वानुभूति देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठीक्खेणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं क्रेहिति। एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवए सुनक्खत्ते नामंअनगारे पगइभद्दए जाव विणीए, से णं भंते ! तदा णं गोसालेणं मंखलिपुत्तेणं तवेणं परिताविए समाणे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, एवं खलु गोयमा! ममं अंतेवासी सुनक्खत्ते नामं अनगारे पगइभद्दए जाव विन्नीए। से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव ममं अंतिए तेणेव उवाग02 वंदति नमं02 सयमेव पंच महव्वयई आरुभेति सयमेव पंच महव्वयाइं0 समणा य समणीओ य खामेति 2 आलोइयपडिक ते समाहिपत्ते कालमासे कालं किच्चा उर्ल्ड चंदिम-सूरियश्2आव आरणकप्पे वीईवैत्ता अच्चुए कप्पे देवत्ताए उववन्ने । तस्थणं अत्थेगतियाणं देवाणंबावीसंसागरोवमाइंठिती पन्नत्ता, तत्थणंसुनक्खत्तस्सवि देवस्स बावीसं सागरोवमाइंसेसंजहा सव्वानुभूतिस्स जाव अंतं काहिति। मू. (657) एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से गोसाले नाम मंखलिपुत्ते सेणं भंते! गोसाले मंखलिपुत्ते कालमासे कालं किच्चा कहिं ga0 कहिं uva0?, एवं खलु गोयमा! ममं अंतेवासी कुसिस्से गोसाले नाम मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालमासे कालं किच्चा उढंचंदिम जाव अच्चुए कप्पे de0 uva0, तत्थ णं अत्थेग0 देवाणंबावीसंसा0ठिती pa0 तत्थ णं गोसालस्सवि देवस्स बावीसंसा0 ठिती p0| सेणंभंते! गोसाले देवे ताओ देव0 आउक्ख03 जाव कहिं उववनिहिति?, गोयमा! इहेव जंबू02 भारहे वासे विंझगिरिपायमूले पंडेसुनवण्हं mA0 बहुप0 जाव वीतिकंताणं जाव सुरूवेदारएपयाहिति, जरयणिंचणं से दारए जाइहितितंरयणिंचणंसयदुवारे नगरेसभितरबाहिरिए भारग्गसो य कुंभग्गसो य पउभवासे य रयणवासे य वासे वासिहिति। . - तएणंतस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीतिकंतेजाव संपत्ते बारसाहदिवसे अयमेयारूवंगोण्णं guNanipphannaMnAmadhejaMkAhi~ti-जम्हाणंअम्हंइमंसिदारगंसिजायंसिसमाणंसि सयदुवारे नगरे सब्जिंतरबाहिरिए जाव रयणवासे वुढे तं हौणं अम्हंइमस्स दारगस्स नामधेचं महापउमे म्हा0|तेन्न्ण् तस्स दारगस्स अम्मापियरो नामधेनं करेहिंति महापउमोत्ति, तएणंतं महापौणंदारगंअम्मापियरो सातिरेगट्ठवासजायगंजाणित्ता सोभनंसितिहिकरणदिवसनक्खत्तमुहुत्तंसि महया 2 रायाभिसेगेणं अभिसिंचेहिंति, सेणं तत्थ राया भविस्सति महया हिमवंतमहंतवनओ जाव विह्रिस्सि॥ तएणं तस्समहापउमस्सरन्नो अन्नदा कदायिदो देवा महड्डियाजाव महेसक्खा सेणाकम्म काहिति, taM0-पुन्नभद्देय माणिभद्दे य, तएणं सयदुवारे नगरे बहवे राईसरतलवरजाव महेसक्खा सेणाकम्मंजाव सत्थवाहप्पभिईओ अन्नमन्नं सद्दावेहंतिअ0 एवं वदेहिति-जम्हाणंदवाणुप्पिया ! अम्हं महापउम्स रन्नो दो देवा महड्डिया जाव सेनाकम्मं करेंति taM0-पुन्नभद्दे य माणिभद्दे य, तं हौणं देवाणुप्पिया! अम्हं महापउमस्स रन्नो दोच्चंपि नामधेजे देवसेने de02| तएणं तस्स महापउमस्स रन्नो दोच्चेऽवि नामधेजे भविस्सति देवसेनेति र, तएणं तस्स Page #195 -------------------------------------------------------------------------- ________________ 192 भगवतीअङ्गसूत्रं (2) 15/-/-/657 देवसेनस्स रन्नो अन्नया कयाइ सेते संखतलविमलसन्निगासे चौदंते हत्थिरयणे समुप्पजिस्सइ, तएणं से देवसेने राया तसेयं संखतलविमलसन्निगासंचउदंतं हत्थिरयणं दूरूढे समाणे सयदुवारं नगरं मज्झमझेणं अभिक्खणं 2 अतिजाहिति निजाहिति य, तए णं सयदुवारे नगरे बहवे राईसरजावपभिईओअनमन्नंसद्दावेतिअ02 वदेहिति-जम्हाणं देवाणुप्पिया! अम्हदेवसेनस्स रन्नो सेते संखतलसन्निकासे चौदंते हस्थिरयणे समुप्पन्ने, तं हौणंदेवाणुप्पिया! अम्हं देवसेनस्स रन्नो सेते संखतलसनिकासे चौहते हस्थिरयणं समुप्पन्ने, तंहउणंदेवाणुप्पिया! अम्हं देवसेनस्स रन्नो तच्चेवि नामधेजे विमलवाहणे vi0 2, तए णं तस्स देवसेनस्स रन्नो तच्चेवि नामधेजे विम्ल्वाह्न्नेत्ति। तएणं से विमलवाहणे राया अन्नया कदायिसमणेहिं निग्गंथेहिं मिच्छंविप्पडिवजिहिति अप्पेगतिए आउसेहिति अप्पेगतिए अवहसिहिति अप्पेगतिए निच्छोडेहिति अप्पेगतिए निब्भत्थेहिति अप्पेगतिए बंधेहिति अप्पेगतिए निरंभेहिति अप्पेगतियाणं छविच्छेदं करेहिति अप्पेगतिए पमारेहिए अप्पेगतियाणं उद्दवेहिति अप्पेगियाणं वत्थं पाडग्गहं कंबलं पायपुंछणं आच्छिदिहिति विच्छिदिहित भिंदिहिति अवहरिहिति अप्पेगतियाणं भत्तपाणं वोच्छिंदिहिति अप्पेगतिए निन्नगरे करेहिति अप्पेगतिए निव्विसए करेहिति । तए णं सयदुवारे नगरे बहवे राईसरजाव वदिहिंति-एवं खलु देवाणु0 विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने अप्पेगतिए आउस्सति जाव निव्विसए करेति, तंनो खलु देवाणुप्पिया! एयं अम्हं सेयं नो खलु एयं विमलवाहणस्स रन्नो सेयं नो खलु एवं रज्जस्स वा रहस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयंजण्णं विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने, तं सेयं नो खलु एयं विमलवाहणस्स रन्नो सेयं नो खलु एयं रज्जस्स वा रहस्स वा वालस्स वा बाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयंजण्णं विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने, तं सेयं खलु देवाणुप्पिया! अम्हं विमलवाहणं रायं एयमटुं विन्नवित्तएत्तिकट्ठान्नमनस्स अंतियं एयमटुं पडिसुणेति a02 जेणेव विमलवाहणे राया तेणेव u02 करयलपरिग्गहियंविमलवाहणंरायंजएणविजएणंवद्धावेति ja02 एवंव0-एवंखलु देवाणु0 समणेहिं निग्गंथेहिं मिच्छं विप्पडिवनाअप्पेगतिएआउस्संति जाव अप्पेगतिए निव्विसए क्रेण्ति। / -तंनो खलु एयं देवाणुप्पियाणं सेयं नो खलु एयं अम्हं सेयं नो खलु एवं रजस्स वा जाव जणवयस्स वा सेयं जंणं देवाणुप्पिया ! समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ना तं विरमंतु णं देवाणुप्पिया! एअस्स अट्ठस्स अकरणयाए,तए णं से विमलवाहणे राया तेहिं बहूहिं राईसरजाव सत्थवाहप्पभिईहिंएयमटुंविनत्ते समाणेनोधम्मोत्तिनोतवोत्ति मिच्छाविणएणं एयमद्वं पडिसणेहि तस्सणं सयदुवारस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसी भागे एत्थणंसुभूमिभागे नाम उजाणे भविस्सइ सव्वौय व्न्नो। .. तेणं कालेणं तेणं समएणं विमलस्स अरहओ पउप्पए सुमंगले नाम अनगारे जाइसंपन्ने जहा धम्मघोसस्स वनओ जाव संखित्तविउलतेयलेस्से तिन्नाणोवगए सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछट्टेणं ani0 जाव आयावेमाणे विह्रिस्स्ति। Page #196 -------------------------------------------------------------------------- ________________ 193 शतकं-15, वर्गः-, उद्देशकः तए णं से विमलवाहणे राया अन्नया कदायि रहचरियं काउं निजाहिति, तए णं से विमलवाहणे राया सुभूमिभागस्स उज्जाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अनगारं छटुंछट्टेणंजाव आयावेमाणं पासिहिति pA02 आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अनगारं रहसिरेणं नोल्लावेहिति। तएणं से सुमंगले अनगारे विमलवाहणेणं रन्ना रहसिरेणं नोल्लाविए मसाणे सणियं 2 उठेहिति u0 2 दोच्चंपि उडे बाहाओ पगिज्झिय जाव आयावेमाणे विहरिस्सति, तए णं से विमलवाहणे राया सुमंगलं अनगारं दोच्चंपिरहसिरेणं नोल्लावेहिति। तएणं से सुमंगलं अनगारे विमलवाहणेणंरना दोच्चंपिरहसिरेणं नोल्लाविए समाणे सणियं 2 उडेहिति u02 ओहिं पौंजति र त्ता विमलवाहणस्सरण्णो तीतद्धं ओहिणा आभोएहिति 2 त्ता विमलवाहणं रायं एवं वैहिति-नो खलु तुमं विमलवाहणे राया नो खलु तुमंदेवसेने राया नो खलु तुमं महापउमे राया, तुमण्णंइओ तच्चे भगहणे गोसाले नाममंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव काल्गे। तंजतितेतदासव्वानुभूतिणाअनगारेणं पभुणावि होऊणंसम्मंसहियंखमियं तितिक्खयं अहियासियंजइ ते तदा सुनक्खत्तेणं aNa0 जाव अहियासियं, जै ते तदा समणेणं भगवया महावीरेणं पभुणाविजाव अहियासियं, तंनो खलु ते अहंतहासम्मं सहिस्संजाव अहियासिस्सं, अहं ते नवरंसहयं सरहं ससारहियं तवेणं तेएणं एगाह कूडाहचं भासरासिं करेजामि । तए णं से विमलवाहणे राया सुमंगलेणं अनगारेणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अनगारं तच्चंपि रहसिरेणं नोल्लावेहिति, तए णं से सुमंगले अनगारे विमलवाहणेणंरण्णातचंपिरहसिरेणं नोल्लाविए समाणे आसुरुत्तेजाव मिसिमिसेमाणे आयावणभूमीओ पञ्चोरुभै A02 तेयासमुग्घाएणं समोहनहिति तेया02 सत्तट्ठ पयाई पच्चीसक्कहिति सत्तट्ट02 विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएणं जाव भासरासिं क्रेहिति। सुमंगलेणंभंते! अणगारे विमलवाहणंरायंसहयंजावभासरासिंकरेत्ता कहिंगच्छिहिति कहिं उववजिहिति?, गोयमा ! सुमंगले अणगारेणं विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता बहूहिं चउत्थ छट्ठठ्ठदमसमदुवालसजावविचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाइंसामनपरियागंपाउणेहि 2त्तामासियाए संलेहणाए सर्दिभत्ताएअणसणाएजावछेदेत्ता आलोइयपडिक्कंते समाहिपत्ते उद्धं चंदिमजाव गेविजविमणावाससयं वीयीवैत्ता सव्वट्ठसिद्धे महाविमाणे देवत्ताए उव्व्जिहिति। तत्थणंदेवाणं अजहन्नमणुक्कोसेणं तेत्तीसंसागरोवमाइंठिती pa0, तत्थ णंसुमंगलस्सवि देवस्स अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता । से णं भंते ! सुमंगले देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेति । वृ. 'bhAraggasoya'ttibhAraparimANataH,भारश्च-भारकःपुरुषोद्वहनीयोविंशतिपलशतप्रमाणो वेति, 'kuMbhaggasoya'tti कुम्भो-जघन्यआढकानांषष्ट्या मध्यमस्त्वशीत्या उत्कृष्टः पुनः शतेनेति, 'पउमवासेयरणवासेयवासे vAsihiti'tti वर्ष' वृष्टिर्वर्षिष्यति, किंविधः? इत्याह-'पद्मवर्षः' [5]13 Page #197 -------------------------------------------------------------------------- ________________ 194 भगवती अङ्गसूत्रं (2) 15/-/-/657 पद्मवर्षरूपः, एवं रत्नवर्ष इति, 'सेए' त्ति श्वेतः, कथंभूतः ? 'संखदलविमलसन्निगासे' त्ति शङ्खस्य यद्दलं-खण्डं तलं वा तद्रूपं विमलं तत्संनिकाशःसध्शो यः स तथा प्राकृत्वाच्चैवं समासः, 'आउसिही' त्ति आक्रोशानू दास्यति 'निच्छोडेही' ति पुरुषान्तरसम्ब्धिदहस्ताद्यवयवाः कारणतो ये श्रमणास्तांस्ततो वियोजयिष्यति 'निब्भत्थेही' ति आक्रोशव्यतिरिक्तदुर्वचनानि दास्यति 'पमारेहीत्ति प्रमारं - मरणक्रियाप्रारम्भं करिष्यति प्रमारयिष्ति ' उद्दवेही' त्ति अपद्रावयिष्यति । अथवा 'पमारिही' त्ति मारयिष्यति 'उद्दवेही' त्ति उपद्रवान् करिष्यति 'आच्छिदिही ति ईषत् छेत्स्यति 'vicchidehii'tti विशेषेण विविधतया वा छेत्स्यति 'भिंदिही' त्ति स्फोटयिष्यति पात्रापेक्षमेतत् 'अवहरिही' त्ति अपहरिष्यति - उद्दालयिष्यति 'निन्नगरे करेहिति' त्ति 'निर्नगरान्' नगरनिष्क्रान्ता n करिष्यति, 'रज्जस्स व 'त्ति राज्यस्य वा, राज्यं च राजादिपदार्थसमुदायः, Ahaca"svAmyamAtyazca राष्ट्रं च, कोशो दुर्गं बलं सुहृत् । सप्ताङ्गमुच्यते राज्यं, बुद्धिसत्त्वसमाश्रयम् ॥ " 119 11 राष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्रं - जनपदैकदेशः, 'विरमंतु णं देवाणुप्पिया ! एअस्स अट्ठस्स अकरणयाए ऽत्ति विरमणं किल वचनाद्यपेक्षयाऽपि स्यादत उच्यते-अकरणतयाकरणनिषेधरूपतया । 'विमलस्स' त्तिविमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये दृश्यते स चावसर्पिणीचतुर्थजिनस्थाने प्राप्नोति तस्माच्चार्वाचीनजिनान्तरेषु बहवः सागरोपमकोटयोऽतिक्रान्ता लभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यती दुःखगममिदं, अथवा यो द्वाविंशतेः सागरोपमाणामन्ते तीर्थकृदुत्सर्पिण्यां भविष्यति तस्यापि विमल इति नाम संभाव्यते, अनेकाभिधानाभिधेयत्वान्महापुरुषाणामिति, 'पउप्पए' त्ति शिष्यसन्तानः । 'जहा धम्मधोसस्स वन्नओ' त्ति यथा धर्मघोषस्य - एकादशशतैकादशोद्देशकाभिहितस्य वर्णकस्तथाऽस्य वाच्यः, स च 'जाइसंपन्ने कुलसंपन्ने बलसंपन्ने' इत्यादिरिति 'रहचरियं' ति रथचर्यां 'नोल्लावेही' त्ति नोदयिष्यति - प्रेरयिष्यति सहितमित्यादय एकार्थाः । मू. (658) विमलवाहणे णं भंते! राया सुमंगलेणं अनगारेणं सहए जाव भासरासीकए समाणे कहिं गच्छिहिति कहिंउववज्जिहिति ?, गोयमा ! विमलवाहणे णं राया सुमंगलेणं अनगारेणं सहये जाव भासरासीकए समाणे अहेसत्तमाए पुढवीए उक्कोसकालट्ठीयंसि नरयंसि नेरइयत्ताए उववज्जिहिति । सेणं ततो अनंतरं उच्चट्टित्ता मच्छेस उववज्जिहिति, सेणं तत्थ सत्थवझे दाहवकंतीए कालमासे कालं किच्चा दोघंपि अहे सत्तमाए पुढवीए उक्कोस कालद्वितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति, से णं तओऽनंतरं उव्वट्टित्ता दोच्चंपि मच्छेसु उववज्जिहिति - तत्थवि णं सत्यवज्झे जाव किच्चा छट्टीए तमाए पुढवीए उक्कोसकालट्ठीयंसि नरगंसि "मेरइयत्ताए उववज्जिहिति । से णं तओहिंतो जाव उव्वट्टित्ता इत्थियासु उववज्जिहिति, तत्थविणं सत्यवज्झे दाह जाव दोघंपि छट्टीए तमाए पुढवीए उक्कसकालजाव उव्वट्टित्ता दोच्चंपि इत्थियासु उवव0, तत्थवि णं सत्थवज्झे जाव किच्चा पंचमाए धूमप्पभाए पुढवीए उक्कसकालजाव उव्वट्टित्ता उरसु उववज्जिहिति, तत्थवि णं सत्थवज्झे जाव किच्चा दोच्चंपि पंचमाए जाव उव्वट्टित्ता दोघंपि Page #198 -------------------------------------------------------------------------- ________________ शतकं-15, वर्गः-, उद्देशकः 195 उरएसु उववज्जिहिति, जाव किच्चा चउत्थीए पंकप्पभाए पुढवीए उक्कोसकालट्ठितीयंसि जाव उव्वट्टित्ता सीहेसु उववज्जिहिति तत्थवि णं सत्थवज्झे तहेव जाव किच्चा दोच्चंपि चउत्थीए पंकजाव उव्वट्टित्ता दोच्चंपि सीहेसु उवव0 जाव किच्चा तच्चाए वालुयप्पभाए उक्कोसकालजाव उव्वट्टित्ता पक्खीसु उवव0 / तत्थवि णं सत्थवज्झे जाव किच्चा दोच्चंपि तच्चाए वालुयजाव उव्वट्टित्ता दोच्चंपि पक्खीसु उवव0 जाव किच्चा दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता सिरीसवेसु उवव0 तत्थवि णं सत्थ0 जाव किच्चा दोच्चंपि दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता दोच्चंपि सिरीसवेसु उवव0 / - जाव किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति, जाव उव्वट्टित्ता सन्नीसु उवव0 तत्थवि णं सत्थवज्झे जाव किच्चा असनीसु उववज्जिहिति, तत्थवि णं सत्थवज्झे जाव किच्चा दोच्चंपि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेजइ भागद्वितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति । . सेणं तओ जाव उव्वट्टित्ता जाईं इमाइं खहयरविहाणाइं भवंति, taM0 - चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विययपक्खीणं तेसु अनेगसयसहस्सखुत्तो उद्दाइत्ता 2 तत्थेव 2 भुज्जो 2 पच्चाहिति, सव्वत्थवि णं सत्थवज्झे दाहवक्कंतीए कालमासे कालं किच्चा जाई इमाई भुयपरिसप्पविहाणाइं भवंति, तंजहा - गोहाणं नौलाणं जहा पन्नवणापए जाव जाहगाणं । - तेसु अनेगसयसहस्सखुत्तो सेसं जहा खहचराणं जाव किच्चा जाईं इमाई उरपरिसप्पविहाणाइं भवंति तं 0 - अहीणं अयगराणं आसालियाणं महोरगाणं, तेसु अणेगंसयसह0 जाव किच्चा जाई इमाई चउप्पदविहाणाइं भवंति, taM0- एगखुराणं दुखुराणं गंडीपदाणं सणहपदाणं, तेसु अणेगसय- सहस्सं जाव किच्चा जाईं इमाई जलयरविहाणाइं भवंति taM0-मच्छाणं कच्छमाणं जाव सुसुमाराणं, तेसु अणेगसयसह0 जाव किच्चा जाई इमाई चौरिंदियविहाणाइं भवंति, taM0 - अंधियाणं पोत्तियाणं जहा पन्नवणापदे जाव गोमयकीडाणं । तेसु अनेगसयसह जाव किच्चा जाईं इमाइं तेइंदियविहाणाइं भवंति, taM0 - उवचियाणं जाव हत्थिसोंडाणं तेसु अनेगजाव किच्चा जाई इमाई बेइंदियविहाणाइं भवंति taM0 - पुलाकिमियाणं जाव समुद्दलक्खाणं, तेसु अनेगसयजाव किच्चा जाईं इमाइं वणस्सइविहाणाइं भवंति, taM0रुक्खाणं गुच्छाणं जाव कुहणाणं, तेसु अनेगसय जाव पच्चायाइस्सइ, उस्सन्नं च णं कडुयरुक्खेसु कडुयवल्लीसु सव्वत्थवि णं सत्थवज्झे जाव किच्चा जाई इमाइं वाउक्कायविहाणाइं भवंति । तंजा - पाईणवायाणं जाव सुद्धवायाणं तेसु अनेगसयसहस्सजाव किच्चा जाई इमाई तेउक्काइयविहाणाइं भवंति, taM0 - इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अनेगसयसह0 जाव किया जाएं इमाई आउक्काइयविहाणाइं भवंति, taM0-उस्साणं जाव खातोदगाणं, तेस अनेगयसहजाव पच्चायातिस्सइ, उस्सण्णं च णं खारोदएसु खातोदएसु, सव्वत्थवि णं सत्यवज्रे जाव किच्चा जाईं इमाइं पुढविक्काइयविहाणाइं भवंति । -taM0 - पुढवीणं सक्कराणं जाव सूरकंताणं, तेसु अनेगसयजाव पच्चायाहिति, उत्सन्नं च णं खरबायरपुढविक्काइएसु, सव्वत्थवि णं सत्थवज्झे जाव किच्चा रायगिहे नगरे बाहिं खरियत्ताए. उववज्जिही, तत्थ विणं सत्थवज्झे जाव किंचा दुधंपि रायगिहे नगरे अंतो खरियत्ताएउववज्जिहिति, Page #199 -------------------------------------------------------------------------- ________________ 196 भगवतीअङ्गसूत्रं (2) 15/-1-1658 तत्थविणं सत्थवज्झे जाव किच्चा॥ वृ. 'सत्थवझेऽत्ति शस्त्रवध्यः सन् 'दाहवक्कंतीएऽत्ति दाहोत्पत्या कालं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, इह च यथोक्तक्रमेणैवासज्ञिप्रभृतयो रत्नप्रभादिषु यत उत्पद्यन्त इत्यसौ तथैवोत्पादितः, य्दाः॥1॥ "अस्सन्नी खलु पढमंदोच्चं च सिरीसिवा तैय प्क्खी। सीहा जंति चउत्थिं उरगा पुण पंचमिं पुढविं । / छठिंच इत्थियाओ मच्छा मणुया य सत्तमि पुढविं । इति। ' 'खहचरविहाणाइंतीह विधानानि-भेदाः 'cammapakkhINaM'ti वल्गुलीप्रभृतीनां 'lomapakkhINaM'ti हंसप्रभृतीनं 'samuggapakkhINaM'ti समुद्गकाकारपक्षवतां मनुष्यक्षेत्रबहिर्वर्त्तिनां 'viyayapakkhINaM'tivistAritapakSavatAM समयक्षेत्रबहिर्वर्त्तिनामेवेति अणेगसयसहस्सखुत्तो' इत्यादि तु यदुक्तं तत्सान्तरमवसेयं, निरन्तरस्य पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात् यदाह-'पंचिंदियतिरियनरा sattaTThabhavAbhavaggaheNa'tti जहा पन्नवणापएऽत्तिप्रज्ञापनायाः प्रथमपदे, तत्र चैवमिदं-"सरडाणं sllaann'mityaadi| 'egakhurANaM'ti अश्वादीनां 'dukhurANaM'ti गवादीनां 'गंडीपयाणं ति हस्त्यादीनां 'सणहप्पयाणं ति सनखपदानां सिंहादिनखराणां 'kacchamANaM'ti इह यावत्करणादिदं दृश्यं- 'गाहाणं मगराणं पोत्तियाणं' इत्यत्र 'जहा पन्नवणापएऽत्ति अनेन यत्सूचितं तदिदं-'मच्छियाणं gamasiyANa'mityAdi, 'उवचियाणं' इह यावत्करणादिदं दृश्यं-रोहिणियाणं कुंथूणं piviliyANa'mityAdi, 'पुलाकिमियाण मित्यत्र यावत्करणादिदं दृश्यं 'कुच्छिकिमियाणं गंडूलगाणं golomANa'mityAdi, 'rukkhANaM'ti वृक्षाणामेकास्थिकबहुबीजकभेदेन द्विविधानां, तत्रैकास्थिकाः निम्बाम्रादयः बहुबीजा-अस्थिकतिन्दुकादयः, 'गुच्छाणंति वृन्ताकीप्रभृतीनां यावत्करणादिदं दृश्यं 'गुम्माणं लयाणं वल्लीणं पव्वगाणं तणाणं वलयाणं हरियाणं ओसहीणं jalaruhANaM'ti तत्र 'गुल्मानां' नवमालिकाप्रभृतीनां 'लतानां पद्मलतादीनां वल्लीनां पुष्पफलीप्रभृतीनां 'पर्वकाणाम्' इक्षुप्रभृतीनां तृणानां' दर्भकुशादीनां वलयानां तालतमालादीनां हरितानाम् अध्यारोहकन्दुलीयकादीनाम् 'औषधीनां' शालिगोधूमप्रभृतीनां 'जलरुहाणां' कुमुदादीनां 'kuhaNANaM'ti कुहुणानामायुकायप्रभृतिभूमास्फोटानाम् 'ussannaMcaNaM'ti बाहुल्येन पुनः, 'pAINavAyANaM'ti पूर्ववातानां यावत्करणादेवं दृश्य 'paDINavAyANaMdAhiNavAyANa'mityAdi, 'सुद्धवायाणं तिमन्दस्तिमितवायूनाम्, 'इंगालाणं' इहयावत्करणादेवं दृश्यं-'jAlANaMmummurANaMaccINa'mityAdi, तत्र च 'ज्वालानाम्' अनलसम्बद्धस्वरूपाणां मुर्मुराणां' फुस्फुकादौ मसृणाग्निरूपाणाम् अर्चिषाम्' अनलाप्रतिवद्धज्वालानामिति 'osANaM'ti रात्रिजलानाम्, इह यावत्करणादिदं दृश्य "himANaMmahiyANaM'ti, 'khAodayANaM'tikhAtAyAM-भूमौयान्युदकानि तानिखातोदकानि, 'puDhavINaM'timRttikAnAM sakkarANaM'tizarkarikANAMyAvatkaraNAdidaMzyaM-'vAluyANaMuvalANaM'ti, 'सूरकंताणं ति मणिविशेषाणां, 'वाहिं खरियत्ताएऽत्ति नगरवहिर्वतिवेश्यात्वेन प्रान्तजवेश्या Page #200 -------------------------------------------------------------------------- ________________ शतकं - 15, वर्ग:-, उद्देशकः त्वेनेत्यन्ये, 'अंतोखरियत्ताए' त्ति नगराभ्यन्तरवेश्यात्वेन विशिष्टवेश्यात्वेनेत्यन्ये । मू. (659) इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले बेभेले सन्निवेसे माहणकुलंसि दारियत्ताए पच्चायाहिति । तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं जोव्वणगमणुप्पत्तं पडिरूवएणं सुक्कणं पडिरूविएणं विणएणं पडिरूवियसस भत्तारस्स भारियत्ताए दलैस्सति, साणं तस्स भारिया भविस्सति इट्ठा कंता जाव अणुमया भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया चेलपेडा इव सुसंपरिग्गहिया रयणकरंडओ विव सुसारक्खिया सुसंगोविया मा णं सीयं मा णं उण्हं जाव परिस्सहोवसग्गा फुसंतु । तणं सा दारिया अन्नदा कदायि गुब्विणी ससुरकुलाओ कुलधरं निजमाणी अंतरा दवग्गिजालाभिहया कालमासे कालंकिच्चा दाहिणिल्लेसु अग्गिकुमारेसु देवेसु देवत्ताए उववजिहिति, से णं ततोहिंतो अनंतरं उब्वट्टित्ता माणुस्सं विग्गहं लभिहिति माणुस्तं 2 केवलं बोहिं बुज्झिहिति ke0 2 मुंडे भवित्ता आगाराओ अनगारियं पव्वहिति, तत्थविय णं विराहियसामन्ने कालमासे कालं किच्चा दाहिणिल्लेसु असुरकुमारेसु देवेसु देवत्ताए उववज्ञ्जिहिति । से णं तओहिंतो जाव उव्वट्टित्ता माणुस्सं विग्गहं तं चैव जाव तत्थवि णं विराहियसामन्ने कालमासे जाव किच्चा दाहिणिल्लेसु नागकुमारेसु देवेसु देवत्ताए उववज्जिहिति, से णं तओहिंतो अनंतरं एवं एएणं अभिलावेणं दाहिणिल्लेसु सुवन्नकुमारेसु एवं विज्जुकुमारेसु एवं अग्गिकुमारवज्रं जाव दाहिणिल्लेसु धणियकुमारेसु से णं तओ जाव उव्वट्टित्ता माणुस्सं विग्गहं लभिहिति जाव विहाहियसामने जोइसिएसु देवेसु उववज्जिहिति । 197 सेतओ अनंतरं चयं चैत्ता माणुस्सं विग्गहं लभिहिति जाव अविराहियसामन्ने कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववज्जिहिति, से णं तओहिंतो अनंतरं चयं चैत्ता माणुस्सं विग्गहं लभिति केवलं बोहिं बुज्झिहिति, तत्थवि णं अविराहियसामन्ने कालमासे कालं किच्चा ईसाणे कप्पे देवत्ताए उववज्जिहिति । से णं तओ चैत्ता माणुस्सं विगगहं लभिहिति, तत्थवि णं अविराहियसामन्त्रे कालमासे कालं किच्चा सणकुमारे कप्पे देवत्ताए उववज्जिहिति, सेणं तओहिंतो एवं जहा सणकुमारे तहा बंभलोए महासुक्के आणए आरणे । से णं तओ जाव अविरिहायसामन्ने कालमासे कालं किच्चा सव्वट्टसिद्धे महाविमाणे देवत्ताए उववज्जिहिति, सेणं तओहिंतो अनंतरं चयं चैत्ता महाविदेहे वासे जाई इमाइं कुलाई भवंति - अड्ढाई जाव अपरिभूयाई, तहप्पगारेसु कुलेसु पुत्तत्ताए पञ्चायाहिति, एवं जहा उववाइए दढप्पइन्नवत्तव्यया सच्चेव वत्तव्वया निरवसेसा भाणियव्वा जाव केवलवरनाणदंसणे समुप्पज्जिहिति । तएण से दढप्पइन्ने केवली अप्पणो ती अद्धं आभोएहीइ अप्प0 2 समणेनिग्गंथे सद्दावेहिति सम0 2 एवं वदिहीइ एवं खलु अहं अज्जो ! इओ चिरातीयात अद्धाए गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव कालगए तम्मूलगं चणं अहं अज्जो ! अनादीयं अणवदग्गं जाव संसारकंतारं अणुपरियट्टिहिति जहा णं अहं । तए णं ते समणा निग्गंथा दढप्पइन्नस्स केवलिस्स अंतियं एयम0 so0 निसम्म भीया तत्था तसिया संसारभौव्विग्गा दढप्पइन्नं केवलिं वंदिहिंति vaM0 2 तस्स ठाणस्स आलोइएहिंति निंदिहिंति जाव पडिवजिहिंति, तए णं से दढप्पइन्ने केवली बहूइं वासाइं केवलपरियागं पाउणिहिति Page #201 -------------------------------------------------------------------------- ________________ 198 भगवतीअङ्गसूत्रं (2) 15/-/-/659 बहूहिं 2 अप्पणोआउसेसंजाणेत्ताभत्तं पञ्चक्खाहिति एवंजहा उववाइएजावसव्वदुक्खाणमंतं काहिति । सेवं भंते ! 2 त्तिजाव विह्रि॥ वृ. paDirUvieNaMsukkeNaM'ti प्रतिरूपकेन' उचितेनशुक्लेन-दानेन भंडकरंडगसमाणे ति आभरणभाजनतुल्या आदेयेत्यर्थः 'तेल्लकेला इव susaMgoviya'tti तैलकेला इव-तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः साचसुष्ठु संगोपनीया भवत्यन्यथा लुठतिततश्चतैलहानिः स्यादिति, 'चेलपेडाइव susaMgaparigahiya'tticelapeDAvat-वस्त्रमञ्जूषेव सुष्ठुसंपरिवृत्ता (गृहीता)-निरुपद्रवे स्थाने niveshitaa। 'dAhiNillesuasurakumAresudevesudevattAeuvavajihiti'tti विराधितश्रामण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्ति स्यादिति, यच्चेह 'दाहिणिल्लेसुत्ति प्रोच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षेत्रेष्वेवोत्पाद इतिकृत्वा, 'अविराहियसामनेऽत्तिआराधितचरणैत्यर्थः, आरधितचरणता चेह चरणप्रतिपत्तिसमयादारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना, आह c॥1॥ "आराहणा य एत्थं चरणपडिवत्तिसमयओ पभिई । आमरणंतमजस्सं संजमपरिपालणं विहिणा ॥ " इति । . एवं चेह यद्यपि चारित्रपतिपत्तिभवा विराधनायुक्ता अग्निकुमारवर्जभवनपतिज्योतिष्कत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधर्मादिदेवलोकसर्वार्थसिद्धयुत्पत्तिहेतवः सप्ताष्टमश्चसिद्धिगमनभव इत्येवमष्टादश चारित्रभवाउक्ताः, श्रूयन्तेचाटैव भवांश्चारित्रं भवति तथाऽपि न विरोधः, अविराधनाभवानामेव ग्रहणादिति, अन्ये त्वाहुः ___ "अट्ठभवाउचरित्ते' इत्यत्रसुत्रूआदानभवानांवृत्तिकृता व्याख्यातत्वत्चारित्रप्रतिपत्तिविशेषिता एव भवा ग्राह्याः, नाराधनाविराधनाविशेषणंकार्यम्, अन्यथायद्भगवता श्रीमन्महावीरेण हालिकाय प्रव्रज्या बीजमिति दापिता तन्निरर्थकं स्यात्, सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात्, यत्तु चारित्रदानं तस्य तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपन्नं स्यादिति । यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितं तद्रव्यतोऽपि स्यादिति न दोष इति, अन्ये त्वाहुः-न हि वृत्तिकारवचनमात्रावष्टम्भादेवाधिकृतसूत्रमन्यथा व्याख्येयं भवति, आवश्यकचूर्णिकारेणाप्याराधनापक्षस्य स्म्र्थित्त्वादिति। 'एवं जहा उववाइएऽइत्यादि भावितमेवाम्मडपरिव्राजककथानक इति॥ शतकं-15 समाप्तम् श्रीमन्महावीरजिनप्रभावाद्गोशालकाहङ्कङ्कृतिवद्गतेषु । समस्तविघ्नेषु समापितेयं, वृत्तिः शते पञ्चदशे मयेति ॥ मुनि दीपरत्नसागेण संशोधितासम्पादिता भगवतीअङ्ग सूत्रे पञ्चदशशतकस्य अभयदेवसूरि विरचिता टीका प्रिस्माप्ता। (शतकं-16) वृ. व्याख्यातं पञ्चदशं शतं, तत्र चैकेन्द्रियादिषु गोशालकजीवास्थानेकधा जन्म मरणं चोक्तं, इहापिजीवस्य जन्ममरणाधुच्यते इत्येवंसम्बन्धस्यास्येयमुद्देशकाभिधानसूचिका गाथा Page #202 -------------------------------------------------------------------------- ________________ 199 शतकं-16, वर्गः-, उद्देशकःमू. (660) अहिगरणि जरा कम्मे जावतियं गंगदत्त सुमिणे y। उवओग लोग बलि ओही दीव उदही दिसा थ्न्निया। वृ. 'ahigaraNI'tyAdi, 'अहिगरणित्ति अधिक्रयते-ध्रियते कुट्टनार्थं लोहादि यस्यां साऽधिकरणी-लोहाराथुपकरणविशेषस्तत्प्रभृतिपदार्थविशेषितार्थविषयौद्देशकोऽधिकरण्येवोच्यते, स चात्र प्रथमः 'jara'tti जराद्यर्थविषयत्वाजरेति द्वितीय्ः। ____ 'कम्मेऽत्तिकर्मप्रकृतिप्रभृतिकार्थविषयत्वात्कम्र्मेतितृतीयः, 'जावैयंति 'jAvaiya'mityanenAdizabdenopalakSito जावैयमिति चतुर्थः । 'gaMgadatta'tti गङ्गदत्तदेववक्तव्यताप्रतिबद्धत्वाद् गङ्गदत्त एव पञ्चमः, 'सुमिणे ya'tti स्वप्नविषयत्वात्स्वप्न इति स्स्स्स्त्थ्ः। "uvaoga'tti उपयोगार्थप्रतिपादकत्वादुपयोग एव सप्तमः, 'loga'tti लोकस्वरूपाभिधायकत्वाल्लोक एवास्स्त्त्म्ः। 'bali'ttibalisambandhipadArthAbhidhAyikatvAdvalirevanavam, 'ohi'tti अवधिज्ञान-प्ररूपणार्थत्वादवधिरेव दशमः । 'dIva'tti द्वीपकुमारवक्तव्यतार्थो द्वीप एवैकादशः 'udahi'tti उदधिकुमारविषयत्वादुदधिरेव dvaadshH। 'दिसि तिदिक्कुमारविषयत्वाद्दिगेवत्रयोदशः, थणिएऽत्तिस्तनितकुमारविषयत्वात्स्तनित एवं चतुर्दश इति। -शतकं-16-उद्देशकः-1:मू. (661) तेणं कालेणं तेणंसमएणरायगिहे जाव पजुवासमामे एवंवयासी-अस्थिणं भंते ! अधिकरणिंसि वाउयाए वक्कमति?, हंता अस्थि, से भंते ! किं पुढे उद्दाइ अपुढे उद्दाइ?; गोयमा ! पुढे उद्दाइ नो अपुढे उद्दाइ, से भंते ! किं ससरीरी निक्खमै असरीरी निक्खमै एवं जहा खंदए जाव नो असरीरी nikkhmi॥ vR.तत्राधिकरणीत्युद्देशकार्थप्रस्तावनार्थमाह-'teNa'mityAdi, asthi'tti अस्त्ययं पक्षः 'ahigaraNisi'tati अधिकरण्यां 'वाउयाएऽत्ति वायुकायः 'वक्कमैत्तिव्युक्रामतिअयोधनाभिघातेनोत्पद्यते,अयं चाक्रान्तसम्भवत्वेनादावचेतनतयोत्पन्नोऽपिपश्चात्सचेतनीयभवतीतिसम्भाव्यत इति । उत्पन्नश्च सन् मियत इति प्रश्नयन्नाह-'से भंतेऽइत्यादि, 'पुढेऽत्ति स्पृष्टः स्वकायशस्त्रादिना सशरीरश्च कडेवरान्निष्क्रामति कार्मणाद्यपेक्षया औदारिकाद्यपेक्षया त्वशरीरीति ॥ अग्निसहचरत्वाद्वायोर्वायुसूत्रानन्तरमग्निसूत्रमाह मू. (662) इंगालकारियाए णं भंते ! अगनिकाए केवतियं कालं संचिट्ठति?, गोयमा! जहनेणंअंतोमुहुत्तं उक्कोसेणंतिन्निराइंदियाई, अन्नेवितत्थवाउयाए वक्कमति, नविणा वाउयाएणं अगणिकाए उज्जलति ॥ __ वृ. 'इंगाले' त्यादि, 'इंगालकारियाएऽत्ति अङ्गारान् करोतीति अङ्गारकारिकाअग्निशकटिका तस्यां, न केवलं तस्यामग्निकायो भवति anne'vi'ttha'ttianyo'pyatra वायुकायो व्युक्रमति, यत्राग्निस्तत्र वायुरितिकृत्वा, कस्मादेवमित्याह- 'न विणे' त्यादि। अग्न्यधिकारादेवाग्नितप्तलोहमधिकृत्याह मू. (663) 'पुरिसे णं भंते ! अयं अयकोटुंसि अयोमएणं संडासएणं उब्विहमाणे वा पब्विहमाणे वा कतिकिरिए ?, गोयमा ! जावं च णं से पुरिसे अयं अयकोटुंसि अयोमएणं Page #203 -------------------------------------------------------------------------- ________________ 200 भगवतीअङ्गसूत्रं (2) 16/-/1/663 संडासएणंउब्विहिति वा पब्विहिति वातावंचणंसे पुरिसे कातियाएजाव पाणाइवायकिरियाए पंचहि किरियाहिं पुढे, जेसिंपिय णं जीवाणं सरीरेहितो अए निव्वत्तिए अयकोटे निव्वत्तिए संडासएनिव्वत्तिएइंगाला निव्वत्तियाइंगालकड्डिणि निवित्तिया भत्था निव्वत्तिया तेविणंजीवा काइयाए जाव पंचहिं किरियाहिं पुत्त्त्था। पुरिसेणंभंते! अयंअयकोट्ठाओअयोमएणंसंडासएणंगहायाहिकरणिंसि उक्खिव्वमाणे वा निक्खिव्वमाणे वा कतिकिरिए ?, गोयमा ! जावं च णं से पुरिसे अयं अयकोट्ठाओ जाव निक्खिवै vA0 तावं चणं से पुरिसे काइयाए जाव पाणाइवायकिरियाए पंचहि किरियाहिं पुढे जेसिंपिणं जीवा णं सरीरेहिंतो अयो निव्वत्तिए संडासए निव्वत्तिए चम्मेढे निव्वत्तिए मुट्ठिएनिव्वत्तिएअधिकरणि0 अधिकरणिखोडीनि0 उदगदोणी ni0 अधिकरणसाला निव्वत्तिया तेविणं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा ॥ वृ. 'पुरिसे णं भंते !'इत्यादि, 'अयंति लोहम् 'अयकोटुंसित्ति लोहप्रतापनार्ते कुशूले ऽउव्विहमाणे वत्ति उत्क्षिपन् वा 'पब्विहमाणे वत्ति प्रक्षिपन् वा 'इंगालकड्डिणि त्ति ईषद्वङ्कामा लोहमययष्टि 'matya'ttimAnakhallA, इह चायः प्र्भृतिप्दार्थ्निर्व्र्त्त्क्जीवानाण्प्न्य्च्क्रिय्त्व्म्विर्तिभावेनाव्सेय्मिति। _ 'चम्मेढेऽत्ति लोहमयः प्रतलायतो लोहादिकुट्टनप्रयोजनो लोहकाराद्युपकरणविशेषः, 'मुट्ठिएऽत्ति लघुतरोधनः 'ahigaraNikhoDi'tti यत्र काष्ठेऽधिकरणी निवेश्यते 'udagadoNi'tti जलभाजनं यत्र तप्तं लोह शीतलीकरणाय क्षिप्यते ऽअहिगरणसाल त्ति लोहपरिकर्मगृहम् । प्राक्रियाः प्ररूपियास्तासुचाधिकरणिकी, साचाधिकरणिनोऽधिकरणेसति भवतीत्यतस्तद्दयनिरूपणायाह * मू. (664) जीवेणं भंते ! कंअधिकरणी अधिकरणं?, गोयमा ! जीवे अधिकरणीवि अधिकरणंपि, से केणढेणं भंते ! एवं वुच्चै जीवे अधिकरणीवि अधिकरणंपि?, गोयमा ! अविरतिं पडुच्च से तेणटेणं जाव अहिकरणंपि । नेरइए णं भंते ! किं अधिकरणी अधिकरणं?, गोयमा ! अधिकरणीवि अधिकरणंपि एवं जहेव जीवे तहेव नेरइएवि, एवं निरंतरंजाव वेमान्निए। जीवेणं भंते किं साहिकरणी निरहिकरणी? गोयमा ! साहिकरणी नो निरहिकरणी, से केणटेणं पुच्छा, गोयमा! अविरतिं पडुच्च, से तेणटेणं जाव नो निरहिकरणी एवं जाव वेमाणिए ___ जीवेणंभंते! किंआयाहिकरणी पराहिकरणीतदुभयाहिकरणी, गोयमा! आयाहिकरणीवि पराहिकरणीवि तदुभयाहिकरणीवि, से केणटेणं भंते ! एवं वुच्चै जाव तदुभयाहिकरणीवि?, गोयमा ! अविरतिं पडुच्च, से तेणटेणं जाव तदुभयाहिकरणीवि, एवं जाव वेमान्निए। जीवाणं भंते ! अधिकरणे किं आयप्पओगनिव्वत्तिए परप्पयोगनिव्वत्तिए तदुभयप्पयोगनिव्वत्तिए?, गोयमा ! आयप्पयोगनिव्वत्तिएवि परप्पयोगनिव्वत्तिएवि तदुभयप्पयोगनिव्वत्तिएवि, से केणतुणं भंते ! एवं वुच्चै?, गोयमा ! अविरतिं पडुच्च, से तेणटेणंजाव तदुभयप्पयोगनिव्वत्तिएवि, एवं जाव वेमाणियाणं । / __ वृ. 'jIveNa'mityAdi, 'अहिगरणीवित्ति अधिकरणं-दुर्गतिनिमित्तं वस्तु तच्च विवक्षया Page #204 -------------------------------------------------------------------------- ________________ शतकं-16, वर्गः-, उद्देशकः-1 201 शरीरमिन्द्रियाणिच तथा वाह्यो हलगन्त्र्यादिपरिग्रहस्तदस्यास्तीत्यधिकरणीजीवः 'ahikaraNaMpi'tti शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्तत्वादधिकरणं जीवः एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यतेतेन विरतिमानसौ शरीरादिभावेऽपिनाधिकरणी नाप्यधिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति । एतदेव चतुर्विंशतिदण्डके दर्शयति 'नेरइए' इत्यादि, अधिकरणी जीव इति प्रागुक्तं, स च दूरवर्त्तिनाऽप्यधिकरणेन स्याद् यथा गोमान् इत्यतः पृच्छति-'जीवे Na'mityAdi, 'साहिग- raNi'tti सह-सहभाविनाऽधिकरणेन-शरीरादिना वर्तत इति समासान्तेन्विधि साधिकरणी, संसारिजीवस्य शरीरेन्द्रियरूपाधिकरणस्य सर्वदेव सहचारित्वात् साधिकरणत्वमुपदिश्यते, शस्त्राद्यधिकरणापेक्षया तु स्वस्वाभिभावस्य तदविरतिरूपस्य सहवर्तित्वाज्जीवः साधिकरणीत्युच्यते, अत एव वक्ष्यति । ___'aviraiMpaDucca'tti, अतएव संयतानांशरीरादिसद्भावेऽप्यविरतेरभावान्न साधिकरणित्वं, 'nirahigaraNi'tti निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः अधिकरणदूरवतीत्यर्थः, सचनभवति, अविरतेरधिकरणभूतायाअदूरवर्त्तित्वादिति,अथवा सहाधिकरणिभिःपुत्रमित्रा-दभिर्वर्त्ततैतिसाधिकरणी,कस्यापि जीवस्यपुत्रादीनामभावेऽपितद्विषयविरतेरभावात्साधिकरणित्वमवसेयमत एव नो निरधिकरणीत्यपि मन्तव्यमिति । अधिकरणाधिकारादेवेदमाह 'jIveNa'mityAdi, 'आयाहिगरणित्ति अधिकरणी कृष्यादिमान् आत्मनाऽधिकरणी आत्माधिकरणी, ननु यस्य कृप्यादि नास्तिस कथमधिकरणीति?, अत्रोच्यते, अविरत्यपेक्षयेति, अत एवाविरतिं प्रतीत्येति वक्ष्यति, 'parAhigaraNi'tti परतःपरेषामधिकरणेप्रवर्त्तनेनाधिकरणीपराधिकरणी, 'तदुभयाहिगरणिति तयोः-आत्मपरयोरुभयं तदुभयं ततोऽधिकरणी यः स त्थेति। . अथाधिकरणस्यैव हेतुप्ररूपणार्थमाह-'jIvANa'mityAdi, 'आयप्पओगनिव्वततिएऽत्ति आत्मनः प्रयोगेण-मनःप्रभतिव्यापारेण निर्वर्तितं-निष्पादितं यत्तत्तथा, एवमन्यदपिद्वयम् । * ननुयस्यवचनादिपरप्रवर्तनं वस्तुनास्तितस्य कथंपरप्रयोगनिवर्तितादि भविष्यतीत्याशकामुपदर्श्य परिहरन्नाह-'से keNa'mityAdi, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति अथ शरीराणामिन्द्रियाणां योगानां च निर्वर्तनाया जीवादेरधिकरणित्वादि प्ररूपयन्निदमाह मू. (665) कै णं भंते ! सरीरगा पन्नत्ता?, गोयमा ! पंच सरीरा पण्णत्ता, तंजहाओरालिए जाव कम्मए । कतिणं भंते ! इंदिया पन्नत्ता?, गोयम! पंच इंदिया पन्नत्ता, तंजहासोइंदिए जाव फासिदिए, कतिविहे णं भंते ! जोए पन्नत्ते?, गोयमा ! तिविहे जोए पन्नत्ते, तंजहा-मणजोए वैजोए काय्जोए। जीवे णं भंते ! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी अधिकरणं?, गोयमा! अधिकरणीवि अधिकरणंपि, से केणढेणं भंते ! एवं वुच्चै अधिकरणीवि अधिकरणंपि?, गोयमा! अविरतिं पडुच्च, से तेणटेणं जाव अधिकरणंपि, पुढविकाइएणंभंते ! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी अधिकरणं?, एवं चेव, एवं जाव मान्नुस्से। एवं वेउव्वियसरीरंपि, नवरंजस्सास्थि । जीवेणंभते! आहारगसरीरं निव्वत्तेमाणे किं अधिकरणी? पुच्छा, गोयमा ! अधिकरणीविअधिकरणंपि, से केणटेणंजाव अधिकरणंपि?, Page #205 -------------------------------------------------------------------------- ________________ 202 भगवतीअङ्गसूत्रं (2) 16/-/9/665 गोयमा! पमायं पडुच्च, से तेणटेणंजाव अधिकरणंपि, एवंमणुस्सेवि, तेयासरीरंजहाओरालियं, नवरंसव्वजीवाणं भाणियव्वं, एवं कम्मगसरीरंपि । जीवेणंभंते! सोइंदियंनिव्वत्तेमाणे किंअधिकरणीअधिकरणं?,एवंजहेवओरालियसरीरं तहेव सोइंदियंपि भाणियव्वं, नवरंजस्स अस्थि सोइंदियं, एवं चक्खिदियघाणिदियजिब्भदियफासिंदियाणवि, नवरं जाणियव्वं जस्स जं अत्थि। जीवे णं भंते ! मणजोगं निव्वत्तमाणे किं अधिकरणी अधिकरणं, एवं जहेव सोइंदियं तहेव निरवसेसं, वैजोगो एवं चेव, नवरं एगिदियवजाणं, एवं कायजोगोवि, नवरं नव्वजीवाणं जाव वेमाणिए । सेवं भंते!2 त्ति॥ वृ. 'कतिणं भंते !'इत्यादि, 'अहिगरणीवि ahigaraNaMpi'tti पूर्ववत् 'एवं ceva'ttianena जीवसूत्राभिलापः पृथिवीकायिकसूत्रे समस्तो वाच्य इति दर्शितम्, 'एवं veuvvi'ityAdi व्यक्तं, नवरं 'जस्स asthi'tti इह तस्य जीवपदस्य वाच्यमिति शेषः । तत्र नारकदेवानां वायोः पञ्चेन्द्रियतिर्यङ्मनुष्याणां च तदस्तीति ज्ञेयं, 'पमायं paDucca'tti इहाहारकशरीरं संयमवतामेव भवति तत्र चाविरतेरभावेऽपि प्रमादादधिकरणित्वमवसेयं, दण्डकचिन्तायांचाहारकं मनुष्यस्यैव भवतीत्यत उक्तम् 'एवं मणुस्सेवित्ति, 'नवरं z2अस्स अस्थि सोइंदियं ति तस्य वाच्यमिति शेषः तच्चैकेन्द्रियविकलेन्द्रियवर्जानामन्येषां स्यादिति । / शतकं-16 उद्देशकः-1 समाप्तः -शतकं-16 उद्देशकः-2:वृ.प्रथमोद्देशकेजीवानामधिकरणमुक्तं, द्वितीयेतुतेषामेवजराशोकादिकोधरम्म उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (666) रायगिहे जाव एवं वयासी-जीवाणं भंते ! किं जरा सोगे?, गोयमा ! जीवाणंजरावि सोगेवि, से केणटेणंभंते! एवंवु0 जाव सोगेवि?, गोयमा! जेणंजीवा सारीरं वेदणं वेदेति तेसिणं जीवाणं जरा जेणं जीवा माणसं वेदणं वेदेति तेसि णं जीवाणं सोगे से तेणडेणं जाव सोगेवि, एवं नेरइयाणवि, एवंजाव थणियकुमाराणं । पुढविकाइयाणं भंते ! किं जरा सोगे ?, गोयमा ! पढविकाइयाणं जरा नो सोगे. से केणढेणं जाव नो सोगे?, गोयमा ! पुढविकाइयाणं सारीरं वेदणं वेदेति नो मानसं वेदणं वेदेति से तेणतुणंजाव नो सोगे, एवंजाव चौरिदियाणं, सेसाणं जहा जीवाणं जाव वेमाणियाणं, सेवं भंते ! 2 त्ति जाव पज्जुवासति ॥ वृ. 'रायगिहेऽइत्यादि, 'jara'tti 'z2a वयोहानौ' इति वचनात् जरणं जरा-वयोहानि शारीरदुःखरूपा चेयमतो यदन्यदपि शारीरं दुःखं तदनयोपलक्षितं, ततश्च जीवानां किं जरा भवति?, 'सोगेऽतिशोचनंशोको-दैन्यम्, उपलक्षणत्वादेवचास्यसकलमानसदुःखपरिग्रहस्ततश्च उत शोको भ्व्तीति। चतुर्विंशतिदण्डकेच येषांशरीरंतेषांजरा येषांतुमनोऽप्यस्ति तेस्सामुभ्य्मिति॥अन्न्त्र्ण् वैमानिकानांजराशोका वुक्तौ अथ तेषामेव विशेषस्य शक्रस्य वक्तव्यतामभिधातुकाम आह Page #206 -------------------------------------------------------------------------- ________________ शतकं - 16, वर्ग:-, उद्देशकः - 2 203 मू. (667) तेणं कालेणं 2 सक्के देविंदे देवराया वज्रपाणी पुरंदरे जाव भुंजमाणे विहरै, इमं चणं केवलकप्पं जंबुद्दीवं 2 विपुलेणं ओहिणा आभोएमाणे 2 पासति समणं भगवं महावीरं जंबुद्दीवे 2 एवं जहा ईसाणे । तैयसए तहेव सक्कोवि नवरं आभिओगे ण सद्दावेति हरी पायत्ताणियाहिवई सुघोसा घंटा पालओ विमाणकारी पालगं विमाणं उत्तरिल्ले निज्जाणमग्गे दाहिणपुरच्छिमिल्ले रतिकरपव्वए सेसं तं चेव जाव नामगं सावेत्ता पज्जुवासति धम्मकहा जाव परिसा पडिगया । तणं से सक्क देविंदे देवराया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म् हट्टतुट्ट0 समणं भगवं महावीरं वंदति nama'sati 2 एवं वयासी - कतिविहे णं भंते! उग्गहे पन्नत्ते सक्के ! पंचविहे उग्गहे पन्नत्ते, तंजहा- देविंदोग्गहे रायोग्गहे गाहावइउग्गहे सागारियउग्गहे साहम्मियउग्गहे । जे इमे भंते! अजत्ताए समणा निग्गंथा विहरंति एएसि णं अहं उग्गहं अणुजाणामीतिकड्ड समणं भगवं महावीरं वंदति nama'sati 2 तमेव दिव्वं जाणविमाणं दुरूहति 2 जामेव दिसं पाउब्भूए तामेव दिसं पडिगए । भंतेत्ति भगवं गोयमे समणं भगवं महा0 वंदति na0 2 एवं वयासी - जंणं भंते ! सक्के देविंदे देवराया तुज्झे णं एवं वदै सच्चे णं एसमट्टे ?, हंता सच्चे ॥ वृ. 'teNaMkAleNa'mityAdi, 'एवं जहा ईसाणो तैयसए तहा सक्कोवि' त्ति यथेशानस्तृतीयशते प्रथमोद्देशके राजप्रश्नीयातिदेशेनाभिहितस्तथा शक्रोऽपीह वाच्यः, सर्वथा साम्यपरिहारार्थं त्वाह- 'नवरमाभिओगेण सद्दावै' इत्यादि तत्र किलेशानो महावीरमवधिनाऽवलोक्याभियोगिकान् देवान् शब्दयामास शक्रस्तु नैवं, तथा तत्र लघुपराक्रमः पदात्यनीकाधिपतिर्नन्दिघोषाघण्टाताडनाय नियुक्त उक्तः इह तु सुघोषाघण्टाताडनाय हरिणैगमेषी नियुक्त इति वाच्यं । तथा तत्र पुष्पको विमानकारी उक्त इह तु पालकोऽसौ वाच्य, तथा तत्र पुष्पकं विमानमुक्तमिह तु पालकं वाच्यं ततथा तत्र दक्षिणो निर्याणमार्ग उक्त इह तूत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीपे उत्तरपूर्वी रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्त इह तु पूर्वदक्षिणोऽसौ वाच्यः 'नामगं सावेत्त' त्ति स्वकीयं नाम श्रावयित्वा यदुताहं भदन्त ! शक्र देवराजो भवन्तं वन्दे नमस्यामि चेत्येवम् । 'उग्गहे' त्ति अवगृह्यते - स्वामिना स्वीक्रयते यः सोऽवग्रहः 'देविंदोग्गहे य' त्ति देवेन्द्रः शक्र ईशानो वा तस्यावग्रहो -दक्षिणं लोकार्द्धमुत्तरं वेति देवेन्द्रावग्रहः 'राओग्गहे' त्ति राजा - चक्रवर्ती तस्यावग्रहः-षटखण्डभरतादिक्षेत्रं राजावग्रहः 'गाहावईउग्गहे' त्ति गृहपति- माण्डलिको राजा तस्यावग्रहः - स्वकीयं मण्डलमिति गृहपत्यवग्रहः 'सागारियउग्गहे' त्ति सहागारेण - गेहेन वर्त्तत इति सागारः स एव सागारिकस्तस्वावग्रहो-गृहमेवेति सागारिकावग्रहः । 'साहम्मियउग्गहे' त्ति समानेन धर्मेण चरन्तीति साधर्मिकाः साध्वपेक्षया साधव एव तेषामवग्रहः - तदाभाव्यं पञ्चक्रोशपरिमाणं क्षेत्रमृतुबद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति साध्र्म्मिकाव्ग्र्ह्ः। एवमुपश्रुत्येन्द्रो यदाचख्यौ तदाह-'जे इमे' इत्यादि, 'एवं वयै' त्ति एवं पूर्वोक्तम् 'अहं उग्गहं अणुजाणामि' इत्येवंरूपं 'वदति' अभिधत्ते सत्य एषोऽर्थ इति । अथ भवत्वयमर्थ सत्यस्तथाऽप्ययं स्वरूपेण सम्यग्वादी उत न ? इत्याशङ्कयाह Page #207 -------------------------------------------------------------------------- ________________ 204 भगवतीअङ्गसूत्रं (2) 16/-/2/668 मू. (668) सक्क णं भंते ! देविंदे देवराया किं सम्मावादी मिच्छावादी ?, गोयमा ! सम्मावादी नो मिच्छावादी । सक्के णं भंते ! देविंदे देवराया किं सच्चं भासं भासति मोसं भासं मासति सच्चामोसं भासं भासति असच्चामोसं भासं भासति? गोयमा सचंपि भासं भासति जाव असच्चामोसंपि भासं भासति ॥ सक्केणं भंते ! देविंदे देवराया किं सावजं भासं भासति अणवजं भासं भासति?, गोयमा सावजंपि भासं भासति अणवजंपि भासं भासति, से केणटेणं भंते ! एवं वुच्चै-सावजंपि जाव अणवजंपि भासं भासति?, गोयमा ! जाहे णं सक्के देविंदे देवराया सुहुमकायं अणिजूहित्ताणं भासं भासति ताहे णं सक्के सावजं भासं भासति जाहे णं सके सुहुमकायं निहित्ता णं भासं भासति ताहे णं सक्के अणवजं भासंभासति, से तेणटेणं जाव भासति । सक्केणं भंते! देविंदे देवराया किंभवसिद्धीए अभवसि0 सम्मदिट्ठीएएवंजहा मौद्देसए सणंकुमारो जाव no acrime॥ vR. 'sakkeNa'mityAdi, सम्यग्वदितुंशीलं-स्वभावोयस्यस सम्यग्वादीप्रायेणासौसम्यगेव वदतीति । सम्यग्वादशीलत्वेऽपि प्रमादादिना किमसौ चतुर्विधां भाषां भाषते न वा ? इति प्रश्नयन्नाह- 'सक्के Na'mityAdi, सत्याऽपि भाषा कथञ्चिद्भाष्यमाणा सावद्या संभवतीति पुनः पृच्छति- "सक्के Na'mityAdi, 'सावज्जति सहावद्येन-गर्हितकर्मणेति सावद्या तां 'जाहे NaM'ti यदा 'सुहुम-कायंति सूक्ष्मकायं हस्तादिकं वस्तिति वृद्धाः, अन्ये त्वाहुः - . 'सुहुमकायंतिवस्त्रम् anihitta'ta 'अपोह्य' अदत्वा, हस्ताद्यावृतमुखस्य हिभाषमाणस्य जीवंरक्षणतोऽनवद्याभाषा भ्व्तिअन्यातुसाव्धेति॥shkrmevaadhikRtyaah-'स्क्केन्न् मित्यादि, 'मौद्देसएऽत्ति तृतीयशते प्रथमोद्देशके । / मू. (669) जीवाणं भंते ! किं केयकडा कम्मा कजंति अचेयकडा कम्मा कजंति ?, गोयमा! जीवाणं चेयकडा कम्मा कजंति नो अचेयकडा कम्मा कजंति, से केण0 भंते ! एवं युच्चै जाव कज्जंति? गोयमा ! जीवाणं आहारोवचिया पोग्गला बोंदिचिया पोग्गला कलेवरचिया पोग्गला तहा 2 णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो !, दुट्ठाणेसु दुसेजासु दुन्निसीहियासुतहा 2 णं ते पोग्गला परिणमंति नस्थि अचेयकडा कम्मा समणाउसो!, आयंके से वहाए होति संकप्पे से वहाए होति मरणंते से वहाए होति तहा 2 णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो! / से तेणटेणं जाव कम्मा कज्जंति, एवं नेरतियाणवि एवंजाव वेमाणियां । सेवं भंते! जाव विहरति । वृ.अनन्तरं शक्रस्वरूपमुक्तं, तच्च कर्मतो भवतीति सम्बन्धेन karmasvarUpaprarUpaNAyAha'jIvANa'mityAdi, 'चेयकडकम्मत्तिचेतः-चैतन्यंजीवस्वरूपभूताचेतनेत्यर्थतेन कृतानि-बद्धानि चेतःकृतानि कर्माणि 'kajaMti'tti भवन्ति, कथम् ? इति चेदुच्यते "jIvANaM'ti जीवानामेव नाजीवानाम् 'आहारोवचिया poggala'tti आहाररूपतयोपचिताः-सञ्चिता ये पुद्गलाः 'बोदिचिया poggala'tti इह बोन्दिः-अव्यक्तावयवं शरीरं ततो बोन्दितया चिता ये पुद्गलाः, तथा 'kaDevaraciya'tti कडेवरतया चिता ये पुद्गलाः 'तहा Page #208 -------------------------------------------------------------------------- ________________ शतकं-16, वर्गः-, उद्देशकः-2 205 तहातेपुग्गला pariNamaMti'tti तेनतेन प्रकारेण आहारादितयेत्यर्थः ते पुद्गलाः परिणमन्ति, एवं च कर्मपुद्गला अपि जीवानामेव तथा 2 परिणमन्तीतिकृत्वा चीयकृतानि कर्माणि । अतो निगम्यते-'नथिअचेयकडा कम्मत्तिन भवन्ति 'अचेतःकृतानि' अचैतन्यकृतानि कर्माणि हे श्रमण ! हे आयुष्मन् ! इति, अथवा 'चेयकडा कम्मा kajaMti'tti चेयं-चयनं चय इत्यर्थः भावे प्रत्ययविधानात् तत्कृतानि सञ्चयकृतानि पुद्गलसञ्चयरूपाणि कर्माणि भवन्ति, कथम् ?, 'आहारोवचिया पोग्गलाऽइत्यादि, आहाररूपा उपचिताः सन्तः पुद्गला भवन्ति, तथा बोन्दिरूपाश्चिताः सन्तः पुद्गला भ्व्न्ति। तथा कडेवररूपाश्चिताः सन्तः पुद्गला भवन्ति, किंबहुना?, तथोच्छ्वासादिरूपतया ते पुद्गलाः परिणमन्ति चयादेवेति शेषः, एवं च न सन्ति 'अचेयकृतानि' असञ्चयकृतानि कर्माणि आहारबोन्दिकडेवरपुद्गलवदिति । तथा 'दुट्ठाणेसुति शीतातपदंशमशकादिक्तेषुकायोत्सर्गासनाद्याश्रयेषु 'दुसेज्जासुत्ति दुःखोत्पादकवसतिषु 'dunnisIhiyAsu'tti दुःखहेतुस्वाध्यायभूमिषु तथा 2'तेन 2 प्रकारेणबहुविधासातोत्पादकतया 'tepoggala'tti ते कार्मणपुद्गलाः परिणमन्ति, ततश्चजीवानामेवासातसम्भवात्तैरेवासातहेतुभूतकर्माणिकृतानिअन्यथाऽकृताभ्यागमदोषप्रसङ्गः,जीवकृतत्वे च तेषांचेतः-कृतत्वं सिद्धमतो ऽनत्थिअचेयकडा कम्मत्ति, चेयत्याख्यानं त्वेवं नीयते-यतो दुःस्थानादिष्वसात-हेतुतया पुद्गलाः परिणमन्तिअतोनोऽचेयकृतानि कर्माणि-नासञ्चयरूपाणि कर्माणि । . असञ्चयरूपाणामतिसूक्ष्मत्वेनासातोत्पादकत्वासम्भवाद् विषलववदिति, तथा 'आयंकेऽइत्यादि, 'आतङ्कः' कृच्छ्रजीवितकारी ज्वरादि 'से' तस्य जीवस्य 'वधाय' मरणाय भवति, एवं सङ्कल्पः' भयादिविकल्पः मरणान्तः-मरणरूपोऽन्तो-विनाशो यस्मात्सःमरणान्तःदण्डादिघातः,तत्रच 'तथा 2' तेन 2प्रकारेणवधजनकत्वेन ते 'पुद्गलाः' आतङ्कादिजनकासातसंवेदनीयसम्बन्धिनः 'परिणमन्ति' vrtnte। एवं च वधस्य जीवानामेव भावाद् वधहेतवोऽसातवेद्पुद्गला जीवकृताः अतश्चेतः कृतानि कर्माणि न सन्त्यचेतः- कृतानि, चेयव्याख्यानं तु पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ शतकं-16 उद्देशकः-2 समाप्तः -शतकं-16 उद्देशकः-3:वृ. द्वितीयोद्देशकान्ते कर्माभिहितं, तृतीयेऽपि तदेवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (670) रायगिहे जाव एवं वयासी-कति णंभंते! कम्मपयडीओ पन्नत्ताओ?, अट्ठ कम्मपयडीओ-नाणावरणिज्जं जाव अंतराइयं, एवं जाव वेमा0 / __ जीवेणं भंते! नाणावरणिचं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति?, गोयमा! अट्ठ कममप्पगडीओ, एवं जहा पन्नवणाए वेदावेउद्देसओ सोचेव निरवसेसो भाणियव्वो, वेदाबंधोवि तहेव, बंधावेदोवि तहेव, बंधाबंधोवि तहेव भाणियव्वो जाव वेमाणियाणंति । सेवं भंते ! 2 जाव विह्र्ति॥ वृ. 'रायगिहे' इत्यादि, 'एवं जहा पन्नवणाएऽइत्यादि, 'वेयावेउद्देसओऽत्ति वेदे वेदने Page #209 -------------------------------------------------------------------------- ________________ 206 भगवती अङ्गसूत्रं (2) 16/-/3/670 कर्मप्रकृतेः एकस्याः वेदो वेदनमन्यासां प्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः स एवोद्देशकः - प्रज्ञापनायाः सप्तविंशतितमं पदं वेदावेदोद्देशकः, दीर्घता चेह सञ्ज्ञात्वात् । स चैवमर्थतः - गौतम ! अष्ट कर्म्मकृम तीर्वेदयति सप्त वा मोहस्य क्षये उपशमे वा एवं मनुष्योऽपि, नारकादिस्तु वैमानिकान्तोऽष्टावेवेत्येवमादिरिति । 'वेदाबंधोवि तहेव' त्ति एकस्याः कर्म्मप्रकृतेर्वेदे - वेदने अन्यासां कियतीनां बन्धो भवतीति प्रतिपाद्यते यत्रासौ वेदाबन्ध उच्यते, सोऽपि तथैव प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां षडविंशतितमपदरूपः एवं चासौ कै णं भंते! कम्मप्पगडीओ पन्नत्ताओ ?, गोयमा ! अट्ठ कम्मपगडीओ पन्नत्ताओ, तंजा - नाणावरणं जाव अंतराइयं, एवं नेरइयाणं जाव वेमाणियाणं । जीवे णं भंते! नाणावरणिज्जं कम्मं वेदेमाणे कै कम्मपगडीओ बंधै ?, गोयमा ! सत्तविहबंधए वा अडविहबंधए वा छव्विहबंधए . वा एगविहबंधए वा' इत्यादि । तत्राष्टविधबन्धकः प्रतीतः, सप्तविधबन्धकस्त्वायुर्वन्धकालादन्यत्र षड्विधवन्धक आयुर्मोहवर्जानां सूक्ष्मसम्परायः, एकविधबन्धको वेदनीयापेक्षयोपशान्तमोहादिः, 'बंधावेदोवि तहेव' त्ति एकस्याः कर्म्मप्रकृतेर्बन्धे सत्यन्यासां कियतीनां वेदो भवति ? इत्येवमर्थो बन्धावेद. उद्देशक उच्यते, सोऽपि तथैव - प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां पञ्चविंशतितमपदरूपः एवं चासौ - 'कै णं भंते!' इत्यादि प्रागिव, विशेषस्त्वयं- 'जीवे णं भंते! नाणावरणिज्जं कम्मं बंधेमाणे कैकम्मपगडीओ वेएइ ?, गोयमा ! नियमा अठ्ठ कस्मप्पगडीओ वेएइ' इत्यादि, 'ऽबंधाबंधो' त्ति एकस्या बन्धेऽन्यासां कियतीनां बन्धः ? इति यत्रोच्यतेऽसौ बन्धाबन्ध इत्युच्यते, स च प्रज्ञापनायां चतुर्विंशतितम पदं, स चैवं - ' कै ण 'त्यादि तथैव, विशेषः । पुनरयं - 'जीवे णं भंते! नाणावरणिज्जं कम्मं बंधेमाणे कै कम्मप्पगडीओ बंधै ?, गोयमा सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वा' इत्यादि, इह सङ्ग्रहगाथा क्वचिद् dRzyate"veyAve ओपढमो 1 वेयाबंधो य बीयओ होइ 2 | 119 11 बंधावेओ तइओ 3 चउत्थओ बंधबंधो उ 4 ॥ " इति ॥ अनन्तरं बन्धक्रिया उक्तेतिक्रियाविशेषाभिधानाय प्रस्तावनापूर्वकमिदमाहमू. (671) तए णं समणे भगवं महावीरे अन्नदा कदायि रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमति 2 बहिया जणवयविहारं विहरति, तेणं कालेणं तेणं समएणं उल्लुयतीरे नामं नगरे होत्था वन्नओ, तस्स णं उल्लुयतीरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं एगजंबूए नामं चेइए होत्था वन्नओ । तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुव्विं चरमाणे जाव एगजंबूए समोसढे जाव परिसा पडिगया, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदै नमंसइ वंदित्ता नमंसित्ता एवं वयासी अनगारस्स णं भंते! भावियप्पणो छट्टंछट्टेणं अनिक्खित्तेणं जाव आयावेमाणस्स तरसणं पुरच्छिमेणं अवड्डुं दिवसं नो कप्पति हत्थं वा पादं वा बाहं वा ऊरुं वा आउट्टावेत्तए वा पसारेत्तए वा । तस्स णं अंसियाओ लंबंति तं च वेज्जे अदक्खु ईसिं पाडेति ईसिं 2 अंसियाओ छिंदेज्जा से नूनं भंते! जे छिंदति तस्स किरिया कज्जति जस्स छिज्जति नो तस्स किरिया कज्जइ नन्नत्थेगेणं धम्मंतराइएणं हंता गोयमा ! जे छिंदति जाव धम्मंतराएणं । सेवं भंते ! - Page #210 -------------------------------------------------------------------------- ________________ शतकं - 16, वर्ग:-, उद्देशकः -3 207 वृ. 'तए ण' मित्यादि ॥ ' पुरच्छिमेणं' ति पूर्वभागे - पूर्वाह्णे इत्यर्थः 'avaDuM'ti अपगतार्द्धमर्द्धदिवसं यावत् न कल्पते हस्ताद्याकुण्टयितुंकायोत्सर्गव्यवस्थितत्वात् 'पञ्चच्छिमेणं' ति पश्चिमभागे 'अवद्धं दिवसं' ति दिनार्द्धयावत् कल्पते हस्ताद्याकुण्टयितुं कायोत्सर्गाभावात्, एतच्च चूर्ण्यनुसारितया व्याख्यातं । 'तस्स ya'tti तस्य पुनः साधोरेवं कायोत्सर्गाभिग्रहवतः 'अंसियाओ' त्ति अर्शासि तानि च नासिकासत्कानीति चूर्णिकारः, 'तंच 'त्ति तं चानगारं कृतकायोत्सर्गं लम्बमानार्शसम् 'अदक्खु' त्ति अद्राक्षीत्, ततश्चार्शसां छेदार्थं 'ईसि pADei'ti तमनगारं भूम्यां पातयति, नापातितस्यार्शश्चेदः कर्त्तु शक्यत इति, 'tassa'tti वैद्यस्य 'क्रिया' व्यापाररूपा सा च शुभा धर्मबुद्धया छिन्दानस्य लोभादिना त्वशुभा 'kriyate' bhavati 'jassa chijjai'tti yasya साधोरर्शासि छिद्यन्ते नो तस्य क्रिया भवति निव्यापरत्वात् । किं सर्वथा क्रियाया अभावः ?, नैवमत आह- 'नन्नत्थे ऽत्यादि, नेति योऽयं निषेधः सोऽन्यत्रैकस्माद्धर्म्मान्तिरायाद्, धर्मान्तरायलक्षणक्रिया तस्यापि भवतीति भावः, धर्मान्तरायश्च शुभध्यानरायश्च शुभध्यानविच्छेदादर्शश्छेदानुमोदनाद्वेति ॥ शतकं - 16 उदेशकः-3 समाप्तः -: शतकं - 16 उद्देशकः -4 : वृ. अनन्तरोद्देशकेऽनगारवक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (672) रायगिहे जाव एवं वयासी - जावतियन्नं भंते ! अन्नैलायए समणे निग्गंधे कम्मं निज्जरेति एवतियं कम्मं नरएंसु नेरतियाणं वासेण वा वासेहिं वा वाससएहिं वा खवति ?, नो तिणट्टे समट्टे । जावतियण्णं भंते! चउत्थभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरइया वाससएणं वा वाससएहिं वा वाससहस्सेहिं वा वाससयसहस्सेहिं (न) वा खवियंति नो तिणट्टे समट्ठे । जावतियन्नं भंते! छट्टभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरइया वाससहस्सेण वा वाससहस्सेहिं वा वाससयसहस्सेण (हिं) वा खवयंति ?, नो तिणट्टे समट्टे । जावतियन्नं भंते! अट्ठमभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वाससयसहस्सेण वा वाससयसहस्सेहिं वा वासकोडीए वा खवयंति ?, नो तिणट्टे समट्टे । जावतिन्नं भंते! दसमभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वासकोडीए वा वासकोडीहिं वा वासकोडाकोडीए वा खवयंति ? नो तिणट्टे समट्ठे, सेकेणट्टेणं भंते ! एव वुच्चै जावतियं अन्नैलातए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वासेण वा वासेहिं वा वाससएण वा (जाव) वास (सय) सहस्सेण वा नो खवयंति जावतियं चउत्थभत्तिए । एवं तं चैव पुव्वभणियं उच्चारेयच्चं जाव वासकोडाकोडीए वा नो खवयंति ?, गोयमा ! से जहानामए - केइ पुरिसे जुने जराजजरियदेहे सिढिलतयावलितरंगसंपिणद्धगत्ते पविरलपरिसडियदंतसेढी उण्हाभिहए तण्हाभिहए आउरे झुंझिए पिवासिए दुब्बले किलंते एगं महं Page #211 -------------------------------------------------------------------------- ________________ 208 भगवतीअङ्गसूत्रं (2) 16/-/4/672 कोसंबगंडियं सुकंजडिलं गंठिल्लं चिक्कणं वाइद्धं अपत्तियं मुंडेण परसुणा अव्क्क्मेजा। तएणं से पुरिसे महंताई 2 सद्दाइं करेइनो महंताई 2 दलाइं अवद्दालेइ, एवामेव गोयमा नेरइयाणं पावाई कम्माइं गाढीकयाई चिक्कणीकयाइएवं जहा छट्ठसएजाव नो महापज्जवसाणा भवंति, से जहानामए-केई पुरिसे अहिकरणिं आउडेमाणेमहया जाव नोमहापञ्जवसाणा भवंति सेजहानामए-केई पुरिसेतरुणेबलबंजावमेहावी निउणसिप्पोवगए एगंमहंसामलिगंडियं उल्लं अजडिलं अगंठिल्लं अचिक्कणं अवाइद्धं सपत्तियं तिखेण परसुणा अक्कमेज्जा । तए णं से णं परिसे नो महंताइं2 सदाइंकरेति महंताइं2 दलाइं अवबालेति, एवामेव गोयमा! समणाणं निग्गंथाणं अहाबादराइंकम्माइंसिढिलीकयाइंनिट्ठियाइंकयाइंजाव खिप्पामेव परिविद्धत्थाइंभवंति जावतियंतावतियं जाव महापजवसाणा bhvNti। . se जहा वा केइ पुरिसे सुक्कतणहत्थगं जायतेयंसि परिखवेज्जा एवं जहा छट्ठसए तहा अयोकवल्लेविजाव महाप0 भवंति, सेतेणटेणं गोयमा! एवंवुच्चैजावतियंअन्नैलायएसमणे निग्गंथे कम्मं ni0 चेव जाव वासकोडाकोडीए vA no khvyNti। सेवं भंते ! सेवं भंते ! जाव विहरै ॥ वृ. 'रायगिहे' इत्यादि, अन्नगिलायतेऽत्तिअन्नं विना ग्लायति-ग्लानो भवतीत्यन्नग्लायकः प्रत्यंग्रकूरादिनिष्पत्तिं यावद् बुभुक्षातुरतयाप्रतीक्षितुशकुवन्यः पर्युषितकूरादिप्रांतरेव भुङ्को कूरगड्डुकप्राय इत्यर्थ, चूर्णिकारेण तु निस्पृहत्वात् 'सीयकूरभोई अंतपंताहारोऽत्ति व्याख्यातं, अथ कथमिदं प्रत्याय्यं यदुत नारको महाकष्टापन्नो महताऽपि कालेन तावत्कर्म न क्षपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति?, उच्यते, दृष्टान्ततः, स चायं_ 'से जहानामए केइ पुरिसेऽत्ति यथेति दृष्टान्ते नाम-सम्भावने ए इत्यलङ्कारे ऽसेऽत्ति स कश्चित्पुरुषः 'जुन्नेऽत्ति जीर्ण-हानिगतदेहः, स च कारणवशादवृद्धभावेऽपि स्यादत Aha'jahArajajjariyadehe'tti व्यक्तं, अत एव 'सिढिल (त्त)तयालितरंगसंपिणद्धगत्तेऽत्तिशिथिलतया त्वचायलीरङ्गैश्च संपिनद्धं-परिगतं गात्रं-देहो यस्य स तथा "paviralaparisaDiyadaMtaseDhi'tti प्रविरलाः-केचित् क्वचिच्च परिशटितादंता यस्यां सा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा 'आउरेऽत्ति आतुरः-दुःस्थः 'झुझिएऽत्ति बुभुक्षितः झुरित इति टीकाकारः 'दुब्बलेऽत्ति बलहीनः 'किलंतेऽत्ति मनःक्लमं गतः, एवंरूपो हि पुरुषश्छेदनेऽसमर्थो भवतीत्येवं विशेषितः, 'कोसंबगंडियंति 'kosaMba'tti वृक्षविशेषस्तस्य गण्डिकाःखण्डविशेषस्तां 'jaDilaM'tijaTAvatIM वलितोद्वलितामिति वृद्धाः 'gaMThillaM'ti ग्रन्थिमतीं 'cikkaNaM'ti श्लक्ष्णस्कन्धनिष्पन्नां 'vAiddha'nti व्यादिग्धां-विशिष्टद्रव्योपदिग्धांवक्रमिति वृद्धाः 'अपत्तियतिअपात्रिकाम्-अविद्यमानाधाराम्, एवम्भूताच गण्डिकादुश्छेद्या भवतीत्येवं विशेषिता, तथा परशुरपि मुण्ड:-अच्छेदको भवतीति मुण्ड इति विशेषितः, शेषं तूद्देशकान्तं यावत् षष्ठशत- वद्वयाख्येयमिति ॥ शतकं-16 उद्देशकः-4 समाप्तः -शतकं-16 उद्देशकः-5:वृ. चतुर्थोद्देशके नारकाणां कर्मनिर्जरणशक्तिस्वरूपमुक्तं, पञ्चमे तु देवस्यागमनादिशक्तिस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् Page #212 -------------------------------------------------------------------------- ________________ शतकं-16, वर्गः-, उद्देशकः-5 209 मू. (673) तेणं कालेणं तेणं समएणं उल्लुयतीरे नामं नगरे होत्था वन्नओ, एगजंबूए चेइए वनओ, तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पञ्जुवासति । तेणं कालेणं 2 सक्के देविंदे देवराया वजपाणी एवं जहेव बितियौद्देसए तहेव दिव्वेणं जाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 जाव नमंसित्ता एवं वयासी-देवे णं भंते ! महड्डिएजाव महेसक्खे बाहिरए पोग्गले अपरियाइता पभूआगमित्तए ? नो तिणढे स्म्द्धे। देवे णं भंते ! महड्डिए जाव महेसक्खे बाहिरए पोग्गले परियाइत्ता पभू आगमित्तए?, हंता पभू, देवेणं भंते ! महड्डिए एवं एएणं अभिलावेणं गमित्तए 2 एवं भासित्तए वा वागरित्तए वा 3 उम्मिसावेत्तए वा निमिसावेत्तए वा 4 आउट्टावेत्तए वा पसारेत्तए वा 5 ठाणं वा सेजं वा निसीहियं वा चेइत्तए वा 6एवं विउव्वित्तए वा 7 एवं परियारावेत्तए वा 8 जाव हंता प्भू। ___ . इमाइंअट्ठ उक्खित्तपसिणवागरणाइंपुच्छइ, इमाइं2 संभंतियवंदणएणं वंदति संभंतिय0 2 तमेव दिव्वं जाणविमामं दुरूहति 2 जामेव दिसंपाउन्भूए तामेव disNpddige। vR. 'teNa'mityAdi, इह सर्वोऽपि संसारी बाह्यान् पुद्गलाननुपादाय न काञ्चित् क्रिया करोतीति सिद्धमेव, किन्तु देवः किल महर्द्धिकः, महर्द्धिकत्वादेवचगमनादिक्रियांमा कदाचित् करिप्यतीति सम्भावनायां शक्रः प्रश्नं चकार । ___'देवेणं भंते!' इत्यादि, 'भासित्तए वा vAgarittaeva'tti भाषितुं-वक्तुं व्याकर्तुम्-उत्तरं दातुमित्यनयोर्विशेषः, प्रश्नश्चायं तृतीयः, उन्मेषादिश्चतुर्थः, आकुण्टनादि पञ्चमः, स्थानादि षष्ठः, विकुर्वितुमिति सप्तमः, परिचारयितुमष्टमः 8 'उक्खित्तपसिणवागरणाइंति उत्क्षिप्तानीवोक्षिप्तानि-अविस्तारितस्वरूपाणिप्रच्छनीयत्वाप्रश्नाः व्याक्रियमाणत्वाच्च व्याकरणानियानि तानि तथा संभंतियवंदणएणं' त्ति सम्भ्रान्तिः सम्भ्रमः औत्सुक्यंतया निवृत्तं साम्भ्रान्तिकंयद्वन्दनं तत्तथा तेन्। मू. (674)भंतेत्तिभगवंगोयमेसमणंभगवंमहावीरंवंदति नमसतिर एवंवयासी-अन्नदा णं भंते! सक्के देविंदे देवराया देवाणुप्पियं वंदति नमंसति सक्कारेति जाव पञ्जुवासति, किण्हं भंते अज्ज सक्के देविंदे देवराया देवाणुप्पियं अट्ठ उक्खित्तपसिणवागरणाइंपुच्छइ2 संभंतियवंदणएणं वंदति नमसति 2 जाव पडिगए?, गोयमादि समणे भगवंम0 भगवं गोयमंएवं वयासी-एवं खलु गोयमा! तेणं कालेणं 2 महासुक्के कप्पे महासामाणे विमाणे दो देवा महड्डियाजावमहेसक्खा एगविमाणंसि देवत्ताए उववन्ना, tN0-मायिमिच्छ्दित्त्त्तुव्व्न्नेयमायिस्म्म्दित्त्त्तिउव्व्न्नेय्। तए णं से मायिमिच्छादिविउववन्नए देवे तं अमायिसम्मदिहिउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला नो परिणया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया, तए णं से अमायिसम्मदिट्ठी उववन्नए देवे तं मायिमिच्छदिट्ठीउववन्नगं देवं एवं वयासी- परिणममामा पोग्गला परिणया नो अपरिणया परिणमंतीति पोग्गला परिणया नो अपरिणया, तं मायिमिच्छदिट्ठीउववन्नगं एवं पडिहणइ 2 ओहिं पउंजइ ओहिं 2 ममं ओहिणा आभोएइ ममं 2 अयमेयारूवे जाव समुप्पजित्था । Page #213 -------------------------------------------------------------------------- ________________ 210 भगवतीअङ्गसूत्रं (2) 16/-/5/674 एवं खलु समणे भगवं महावीरे जंबुद्दीवे 2 जेणेव भारहे वासे जेणेव उल्लुयतीरे नगरे जेणेवएगजंबुएचेइए अहापडिरूवंजाव विहरति, तंसेयंखलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्ता इमं एयारूवं वागरणं पुच्छित्तएत्तिकट्ठ एवं संपेहेइ एवं संपेहित्ता चौहिवि सामानियसाहस्सीहिं परियारो जहा सूरियाभस्स जाव निग्घोसनाइयरवेणं जेणेव जंबुद्दीवे 2 जेणेव भारहे वासे जेणेव उल्लुयातीरे नगरे जेणेव एगजंबुए चेइए जेणेव ममं अंतियं तेणेव पहारेत्थ ग्म्न्नाए। तएणं से सक्के देविंदे देवराया तस्स देवस्सतंदिव्वं देवडिं दिव्वं देवजुतिं दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ संभंतिय जाव प्द्दिगे। वृ. 'परिणममाणा पोग्गला नो pariNaya'tti वर्तमानातीतकालयोर्विरोधादत evAha'apariNaya'tti, इहैवोपपत्तमाह परिणमन्तीति कृत्वा नो परिणतास्तेव्यपदिश्यन्त इति मिथ्या: दृष्टिवचनं, सम्यग्दृष्टि पुनराह मू. (675) जावंचणंसमणे भगवं महावीरे भगवओगोयमस्स एयमटुंपरिकहेति तावं चणं से देवे तं देसं हव्दमागए, तएणं से देवे समणं भगवं महावीरं तिक्खुत्तो वंदति नमसति 2 एवं वयासी-एवं खलु भंते ! महासुक्के पप्पे महासामाणे विमाणे एगे मायिमिच्छदिट्टिउववन्नए देवे ममं एवं वयासी परिणममाणा पोग्गला नो परिणया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया, तए णं अहं तं मायिमिच्छदिट्ठिउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला परिणया नो अपरिणया परिणमंतीति पोग्गला परिणया नो अप्रिन्न्या। से कहमेयंभंते! एवं?, गंगदत्तादिसमणे भगवं महावीरे गंगदत्तं एवंवयासी-अहंपिणं गंगदत्ता! एवमाइक्खामि 4 परिणममाणा पोग्गला जाव नो अपरिणया सच्चमेसे अत्ते। तएणं से गंगदत्ते देवे समणस्स भगवओ महावीरस्सांतियंएयमढेसोच्चा निसम्म हहतुढे समणं भगवं महावीरं वंदति नमं0 2 नच्चासन्ने जाव पञ्जुवासति, तए णं समणे bha0 महावीरे गंगदत्तस्स देवस्स तीसे य जाव धम्म परिकहेइ जाव आराहए भ्व्ति। तए णं से गंगदत्ते देवे समणस्स भगवओ0 अंतिए धम्मं सोचा निसम्म हट्टतुढे उठाए उद्वेति u02 समणंभगवं महावीरं वंदति नमसतिर एवं वयासी-अहण्हं भंते! गंगदत्ते देवे किं भवसिद्धिएअभवसिद्धिए? एवंजहा सूरियाभोजाव बत्तीसतिविहं नट्टविहं उवदंसेति uva02 जाव तामेव disNpddige॥ vR. परिणममाणपोग्गलापरिणयानो apariNaya'tti, कुतः? इत्याह-परिणमन्तीतिकृत्वा पुद्गलाः परिणता नो अपरिणताः, परिणमन्तीति हि यदुच्यते तत्परिणामसद्भावे नान्यथा'. तिप्रसङ्गात्, परिणामसद्भावे तुपरिणमन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि परिणामे सत्यपि परिणतत्वं न स्यात्तदा सर्वदा तदभावप्रसङ्ग इति। "परिवारो जहा सूरियाभस्से' त्यनेनेदं सूचितं 'तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि यबहूहि महासामाणविमाणवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिवुडे' इत्यादि । Page #214 -------------------------------------------------------------------------- ________________ शतकं-16, वर्गः-, उद्देशकः-5 211 मू. (676) भंतेत्ति भगवं गोयमे समणं भगवं महावीरंजाव एवं वयासी-गंगदत्तस्सणं भंते ! देवस्स सा दिव्वा देवड्डी दिव्वा देवजुती जाव अणुप्पविट्ठा?, गोयमा ! सरीरं गया सरीरं अणुप्पविट्ठा कूडागारसालादिटुंतो जाव सरीरं अन्नुप्प्वित्त्त्था॥ अहोणं भंते ! गंगदत्ते देवे महड्डिए जाव महेसक्खे ?, गंगदत्तेणं भंते देवेणं सा दिव्वा देवड्डी दिव्वा देवजुत्ती किण्णा लद्धा जाव गंगदत्तेणंदेवेणंसा दिव्वा देवड्डी जाव अभिसमन्नागया?, गोयमादी समणे भगवं महावीरे भगवं गोयम एवं वयासी एवं खलु गोयमा ! तेणं कालेणं 2 इहेव जंबुद्दीवे 2 भारहे वासे हथिणापुरे नामं नगरे होत्था वन्नओ, सहसंबवने उजाणे वन्नओ, तत्थणंहत्थिणापुरे नगरे गंगत्तेनामंगाहावती परिवसति अड्डे जाव अपरिभूए, तेणं कालेणं 2 मुणिसुव्वए अरहा आदिगरे जाव सव्वन्नू सव्वदरिसी आगासगएणंचक्कणंजाव पकड्डिजमाणेणं pa0 सीसगणसंपरिवुडे पुव्वाणुपुट्विं चरमाणेगामाणुगामं जावजेणेव सहसंबवणे उजाणे जाव विहरति परिसा निग्गया जाव पञ्जुवासति तएणं से गंगदत्ते गाहावती इमीसे कहाए लद्धढे समाणे हतुट्ठ जाव कयबलिजाव सरीरे साओ गिहाओ पडिनिक्खमति 2 पायविहारचारेणं हत्थिणागपुरं नगरं मझमज्झेणं निग्गच्छति 2 जेणेव सहसंबवने उजाणे जेणेव मुणिसुव्वए अरहा तेणेव उवागच्छइ 2 मुणिसुव्वयं अरहं तिक्खुत्तो A02 जाव तिविहाए पञ्जुवासणाए प्जुवास्ति। तएणं मुनिसुव्वए अरहा गंगदत्तस्स गाहावतिस्स तीसे य महतिजाव परिसा पडिगया, तएणं से गंगदत्ते गाहावती मुनिसुव्वयस्स अरहओ अंतियं धम्मं सोचा निसम्म हट्टतुट्ठ0 उट्ठाए उति 2 मुनिसुव्वयं अरहं वंदति नमसति वंदित्ता नमंसित्ता एवं वयासी-सद्दहामि णं भंते! निग्गंथं पावयणंजाव से जहेयं तुझे वदह, जं नवरं देवाणुप्पिया ! जेटुपुत्तं कुटुंबे ठावेमि तएणं अहं देवाणुप्पियाणं अंतियं मुंडे जाव प्व्व्यामि। अहासुहं देवाणुप्पिया! मा पडिबंधं, तए णं से गंगदत्ते गाहावई मुनिसुव्वएणं अरहया एवं वुत्ते समाणे हद्वतुट्ठ0 मुणिसुब्वयं अरिहं वंदति na0 2 मुनिसुव्वयस्स अरहओ अंतियाओ सहसंबवणाओ उजाणाओ पडिनिक्खमति pa0 2 जेणेव हत्थिणापुरे नगरे जेणेव सए गिहे तेणेव uvA02 विउलं असणं पाणं जाव उवक्खडावेति u02 मित्तनातिनियगजाव आमंतेति आमंतेत्तातओ पच्छाण्हाए जहा पूरणेजाव जेठ्ठपुत्तं कुटुंबे ठावेतितं मित्तणातिजाव जेट्टपुत्तंच आपुच्छतिआ02 पुरिससहस्सवाहणिंसीयंदुरूहतिपुरिससह02 मित्तनातिनियगजावपरिजणेणं जेट्टपुत्तेण यसमणुगम्ममाणमग्गेसब्विड्डीएजावणादितरवेणं हस्थिणागपुरं मझमझेणं निग्गच्छइ ni02 जेणेव सहसंबवने उज्जाणे तेणेव uvA0 2 छत्तादिते तित्थगरातिसए पासति एवं जहा उदायणो जाव सयमेव आभरणं मुयै sa0 2 सयमेव पंचमुट्ठियं लोयंकरेति s02| जेणेव मुनिसुव्वए अरहा एवंजहेवौदायणो तहेव पव्वइए, तहेव एक्कारस अंगाइंअहिज्जइ जावमासियाए संलेहणाए सटिंभत्ताइंअणसणाजावछेदेति सद्धिं भत्ताइं02 आलोइय-पडिक्कते समाहिपत्तेकालमासे कालं किच्चा महासुक्केपप्पे महासामाणे विमाणे उववायसभाए देवसयणिज्जंसि जाव गंगदत्तदेवत्ताए उव्व्न्ने। तएणं से गंगदत्ते देवे अहुणोववन्नमेत्तएसमाणे पंचविहाए पञ्जत्तीए पञ्जत्तिभावंगच्छति, Page #215 -------------------------------------------------------------------------- ________________ 212 भगवतीअङ्गसूत्रं (2) 16/-/5/676 तंजहा-आहारपज्जत्तीए जाव भासामणपजत्तीए, एवं खलु गोयमा! गंगदत्तेणं देवेणंसा दिव्वा देवड्डी जाव अभिसम0 / गंगदत्तस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा! सत्तरससागरोवमाइं ठिती । गंगदत्ते णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं जाव महावि0 वासे सिज्झिहिति जाव अंतं काहिति । / सेवं भंते ! 2 ति॥ वृ. 'दिवंतेयलेस्संअसहमाणेऽत्तीह किलशक्रः पूर्वभवे कार्त्तिकाभिधानोऽभिनवश्रेष्ठी बभूव गङ्गदत्तस्तु जीर्ण श्रेष्ठीति, तयोश्चप्रायो मत्सरो भवतीत्यसावसहनकारणं संभाव्यत इति । __"एवं जहा सूरियाओऽत्ति अनेनेदं सूचितं 'सम्मादिट्ठी मिच्छादिट्ठी परित्तसंसारिए अनतसंसारिए सुलभवोहिए दुल्लभबोहिए आराहए विराहए चरिमे अचरिमे' इत्यादीति ॥ शतकं-16 उद्देशकः-5 समाप्तः - -शतकं-16 उद्देशकः-6:वृ. पञ्चमोद्देशके गङ्गदत्तस्य सिद्धिरुक्ता, सा च भव्यानां केषाञ्चित् स्वप्नेनापि सूचित्ता भवतीति स्वप्नस्वरूपं षष्ठेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (677) कतिविहे णं भंते ! सुविणदसणे पन्नते?, गोयमा ! पंचविहे सुविणदंसणे पन्नत्ते, तंजहा-अहातच्चे पयाणे चिंतासुविणे तब्विवरीए अव्त्त्द्ण्स्न्ने। - सुत्तेणं भंते ! सुविणं पासति जागरे सुविणं पासति सुत्तजागरे सुविणं पासति?, गोयमा नो सुत्ते सुविणं पासइ नो जागरे सुविणं पासइ सुत्तजागरे सुविणं पासि। . ____ जीवाणंभंते ! किं सुत्ता जागरा सुत्तजागरा?, गोयमा! जीवा सुत्ताविजागराविसुत्तजागरावि, नेरइया णं भंते ! कि सुत्ता0? पुच्छा, गोयमा! नेरइया सुत्ता नो जागरा नो सुत्तजागरा,. एवं जाव चुरिदिया। पंचिंदियतिरिक्खजोणिया णं भंते ! किं सुत्ता0 पुच्छा, गोयमा ! सुत्ता नो जागरा सुत्तजागरावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरिया॥ वृ. 'कैविहेऽइत्यादि, 'सुविणदंसणेऽत्तिस्वप्नस्य-स्वापक्रियानुगतार्थविकल्पस्य दर्शनानुभवनं, तच्च स्वप्नभेदात्पञ्चविधमिति, अहातचेऽतियथा-येनप्रकारेण तथ्यं-सत्यं तत्वंवा तेन यो वर्ततेऽसौ यथातथ्यो यथातत्वो वा, स च दृष्टार्थाविसंवादी फलाविसंवादी वा, तत्र ईष्टार्थाविसंवादी स्वप्नः किल कोऽपि स्वप्नं पश्यति यथा मह्यं फलं हस्ते दत्तं जागरितस्तथैव पश्यतीति, फलाविसंवादीतुकिल कोऽपिगोवृषकुञ्जराधारूढमात्मानं पश्यति बुद्धश्च कालान्तरे सम्पदं लभत इति। 'पयाणेऽत्तिप्रतननंप्रतानो-विस्तारस्तद्रूपः स्वप्नो यथातथ्यः तदन्यो वाप्रतान इत्युच्यते, विशेषणकृत एव चानयोर्भेदः एवमुत्तरत्रापि, 'चिंतासुमिणेऽत्ति जाग्रदवस्थस्य या चिन्ताअर्थचिन्तनंतत्संदर्शनात्मकः स्वप्नश्चिन्तास्वप्नः, 'tavivarIya'ttiyAzaMvastu स्वप्ने दृष्टं तद्विपरीतस्यार्थस्य जागरणे यत्रप्राप्तिसतद्विपरीतस्वप्नो यथा कश्चिदात्मानां मेध्यविलिप्तं स्वप्ने पश्यति जागरितस्तु मेध्यमर्थं कंचन प्राप्नोतीति, अन्ये तु तद्विपरीतमेवमाहुः कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्वप्ने च पश्यत्यात्मानमश्वारूढमिति, 'अव्वत्तदंसणेऽत्ति अव्यक्तं-अस्पष्टं दर्शनं-अनुभवः स्वप्नार्थस्य यत्रासावव्यक्तदर्शनः ॥ Page #216 -------------------------------------------------------------------------- ________________ 213 शतकं-16, वर्गः-, उद्देशकः-6 स्वप्नाधिकारादेवेदमभिधातुमाह-'sutteNa'mityAdi, 'सुत्तजागरेऽत्ति नातिसुप्तोनातिजाग्रदित्यर्थः, इह सुप्तो जागरश्च द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो निद्रापेक्षया भावतश्च विरत्यपेक्षया, तत्र च स्वप्नव्यतिकरो निद्रापेक्ष उक्तः,अथ विरत्यपेक्षयाजीवादीनांपञ्चविंशतः पदानां सुप्तत्वजागरत्वे प्र्रूप्य्न्नाः। 'जीवा Na'mityAdi, तत्र 'sutta'tti सर्वविरतिरूपनैश्चयिकप्रबोधभावात् 'jAgara'tti सर्वविरतिरूपप्रवरजागरसद्भावात् 'suttajAgara'tti अविरतिरूपसुप्तप्रबुद्धतासद्भावादिति । / पूर्वस्वप्नद्रष्टार उक्ताः, अथ स्वप्नस्यैव तथ्यातथ्यविभागदर्शनार्थं तानेवाह-'saMvuDeNa'mityAdi, 'संवृतः' निरुद्धाश्रवद्वारः सर्वविरत इत्यर्थः, अस्यचजागरस्य च शब्दकृतएव विशेषः, द्वयोरपि सर्वविरताभिधायकत्वात् किन्तु जागरः सर्वविरतियुक्तो बोधापेक्षयोच्यते संवृतस्तु त्थाविध्बोधोपेत्स्विर्त्य्पेक्स्स्येति। मू. (678) संवुडे णं भंते ! सुविणं पासइ असंवुडे सुविणं पासइ संवुडासंवुडे सुविणं पासइ ?, गोयमा ! संवुडेवि सुविणं पासइ असंवुडेवि सुविणं पासइ संवुडासंवुडेवि सुविणं पासइ, संवुडे सुविणं पासति अहातचं पासति, असंवुडे सुविणं पासति तहावि तं होजा अनहा वा तं होज्जा, संवुडासंवुडे सुविणं पासति एवं चेव ॥ जीवाणंभंते! किं संवुडाअसंवुडा संवुडासंवुडा?, गोयमा! जीवा संवुडाविअसंवुडावि संवुडासंवुडावि, एवं जहेव सुत्ताणं दंडओ तहेव भान्निय्व्यो। ___ कति णं भंते ! सुविणा पन्नत्ता?, गोयमा ! बायालीसं सुविणा पन्नत्ता, कै णं भंते ! महासुविणा पन्नत्ता?, गोयमा! तीसंमहासुविणा पन्नत्ता, कतिणं भंते! सव्वसुविणा pa0?, गोयमा ! बावत्तरिं सव्वसुविणा प्न्न्त्ता। तित्थयरमायरो णं भंते ! तित्थगरंसि गभंव कममाणंसि कति महासुविणे पासित्ताणं पडिबुझंति ?, गोयमा ! तित्थयरमायरो णं तित्थयरंसि गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणंइमे चोद्दस महासुविणे पासित्ताणं पडिबुझंति, taM0-गयौसभसीहाभिसेयजाव सिहिं च । चक्कवट्टिमायरोणंभंते! चककवट्टिमायरोचक्कवहिसिगभंवक्कममाणसिकतिमहासुमिणे पासित्ता णं पडिवुझंति ?, गोयमा ! चक्चट्टिमायरो चक्कवटिंसि जाव वक्कममाणंसि एएसिं तीसाए महासु0 एवं जहा तित्थगरमायोर जाव सिहिं च । वासुदेवमायरो णं पुच्छा, गोयमा! वासुदेवमायरो जाव वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडि0 / बलदेवमायरो णं पुच्छा, गोयमा ! बलदेवमायरो जाव एएसिंचोद्दसण्हं महासुंअन्नयरे चत्तारि महासुविणे पासित्ता णं पडि0 / ___मंडलियमायरोणं भंते! पुच्छा0, गोयमा! मंडलियमायरोजाव एएसिंचोद्दसण्हं महासु0 अन्नयरं एगं महं सुविणं जाव पडिबु0 / वृ. 'संवुडेणं सुविणं पासइ अहातच्चं पासइत्ति सत्यमित्यर्थः, संवृतश्चेह विशिष्टतरसंवृतत्वयुक्तो ग्राह्यः स च प्रायः क्षीणमलत्वात् देवताऽनग्रहयुक्तत्वाच्च सत्यं स्वप्नं पश्यतीति । ___ अनन्तरं संवृतादिः स्वप्नं पश्यतीत्युक्तमथ संवृतत्वाद्येव जीवादिषु दर्शयन्नाह--'जीवा Na'mityAdi । स्वप्नाधिकारादेवेदमाह-'kaiNa'mityAdi, 'बायालीसं सुविण तिविशिष्टफलसूच Page #217 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 16/-/6/678 कस्वप्नापेक्षया द्विचत्वारिंशदन्यथाऽसङ्घयेयास्ते संभवन्तीति, 'महासुविण' त्ति महत्तमफलसूचकाः 'बावत्तरि' त्ति एतेषामेव मीलनात् । मू. (679) समणे bha0 महावीरे छउमत्थकालियाए अंतिमराइयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, taM0 / एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ताणं पडिबुद्धे 1 एगं च णं महं सुकल्लपक्खगं पुंसकोइलं सुविणे पासि0 2 / एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धे 3 एगं चणं महं दामदुगं सव्वरयणामयं सुविणे पासित्ता0 4 / एगं च णं महं सेयगोवग्गं सुविणे pA0 5 एगं च णं महं पउमसरं सव्वओ समंता कुसुमिय0 सुविणे0 6 / एगं चणं महं सागरं उम्मीवीयीसहरसकलियं भुयाहिं तिनं सुविणे पासित्ता0 7 एगंचगं महं दिनयरं तेयसा जलंतं सुविणे पासइ0 8 / 214 एगं च णं महं हरिवेरुलियवन्नाभेणं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वओ समंता आवेढियं परिवेढियं सुविणे पासित्ताणं पडिबुद्धे 9 एगं च णं महं मंदरे पव्वए मंदरचूलियाए उवरिं सीहासणवरगयं अप्पाणं सुविणे पासित्ता णं पडिबुद्धे 10 / जण्णं समणं भगवंम0 एगं घोररूवदित्तधरं तालपिसां सुविणे पराजियं pA0 जाव पडिबुद्धे तण्णं समणेणं भगवया महा0 मोहणिजे कम्मे मूलाओ उग्धायिए 1 जन्नं समणे bha0 ma0 एवं महं सुकिल्लजाव पडिबुद्धे तण्णं समणे bha0 ma0 सुक्कज्झाणोवगए विहरति । जण्णं समणे bha0 ma0 एगं महं चित्तविचित्तजाव पडिबुद्धे तण्णं समणे bha0 ma0 विचित्तं ससमयपरसमैयं दुवालसंगं गर्घिपडगं आघवेति पन्नवेति परूवेति दंसेति निदंसेति उवदंसेति, तंजहाआयारं सूयगडं जाव दिट्ठिवायं 3, जण्णं समणे bha0 ma0 एगं महं दामदुगं सव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे तण्णं समणे bha0 ma0 दुविहं धम्मं पन्नवेति, taM0 - आगारधम्मं वा अनागारधम्मं वा 4 / जण्णं समणे bha0 ma0 एवं महं सेयगोवग्गं जाव पडिबुद्धे तण्णं समणस्स bha0 ma0 चाउव्वण्णाइन्ने समणसंघे, taM0 - समणा समणीओ सावया सावियाओ 5, जण्णं समणे bha0 ma0 एगं महं पउमसरं जाव पडिबुद्धे तण्णं समणे जाव वीरे चउव्विहे देवे पन्नवेति, taM0 - भवणवासी वाणमंतरे जोतिसिए वेमाणिए 6 / जन्नं समणे भग0 ma0 एवं महं सागरं जाव पडिबुद्धे तन्नं समणेणं भगवया महावीरेणं अन्नादीए अनवदग्गे जाव संसारकंतारे तिन्ने 7, जन्नं समणे भगवं ma0 एगं महं दिनयरं जाव पडिबुद्धे तन्नं समणस्स bha0 ma0 ओराला कित्तिवन्नसद्दसिलोया सदेवमणुयासुरे लोए परिभमंति-इति खलु समणे भगवं महावीरे iti0 9, जन्नं समणे भगवं महावीरे मंदरे पव्वए मंदरचूलियाए जाव पडिबुद्धे तण्णं समणे भगवं महावीरे सदेवमणुआसुराए परिसाए मज्झगए केवली धम्मं आघवेति जाव उवदंसेति ॥ वृ. 'अंतिमराइयंसि' त्ति रात्रेरन्तिमे भागे ऽघोररूवदित्तधरं ति घोरं यद्रूपं दीप्तं च धप्तं वा तद्धारयति यः स तथा तं 'तालपिसायं 'ति तालो - वृक्षविशेषः स च स्वभावाद्दीर्घो भवति ततञ्च ताल इव पिशाचस्तालपिशाचस्तम्, एषां च पिशाचाद्यर्थानां मोहनीयादिभि स्वप्नफलविषयभूतैः सह साधर्म्य स्वयमम्भूह्यं, 'पुंसकोइलगं 'ति पुंस्कोकिलं - कोकिलपुरुषमित्यर्थः । 'दामदुगं' ति मालाद्वयम् 'उम्मीवीइसहस्सकलियं' ति इहोर्म्मयो - महाकल्लोलाः बीचवस्तु Page #218 -------------------------------------------------------------------------- ________________ 215 शतकं-16, वर्गः-, उद्देशकः-6 हस्वाः, अथवोर्मीणां वीचयोविविक्तव्यानि तत्सहस्रकलितं, 'hariveruliyavaNNAbheNaM'ti हरिच्चतन्नीलंवैडूर्यवर्णाभंचेति समासस्तेन 'आवेढियं तिअभिविधिना वेष्टितंसर्वतैत्यर्थः परिवेढियंति पुनःपुनरित्यर्थः 'उवरित्तिउपरि गणिपिडगति गणीनां-अर्थपरिच्छेदानां पिटकमिव पिटकंआश्रयो गणिपिटकं गमिनो वा-आचार्यस्य पिटकमिव-सर्वस्वभाजनमिव गणिपिटकम् 'आघवेइति आख्यापयति सामान्यविशेषरूपतः 'pannaveti'tti सामान्यतः 'parUvei'tti प्रतिसूत्रमर्थकथनेन 'दंसेइति तदभिदेयप्रतयुपेक्षणादिक्रियादर्शनेन निदंसेइत्तिकथञ्चिदगृह्णतोऽनुकम्पया निश्चयेन पुनः punrdrshyti। 'uvadaMsei'tti सकलययुक्तभिरिति, 'चाउव्वण्णाइन्नेऽत्ति चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणैरिति चातुर्वर्णाकीर्णः 'चउविहे devepannavei'ttiprajJApayati-प्रतिबोधियतिशिष्यीकरोतीत्यर्थः, 'अनंते ति विषयानन्तत्वात् 'अनुत्तरेऽत्ति सर्वप्रधानत्वात्, यावत्करणादिदं दृश्यं-- 'निव्वाधाए कटकुड्यादिनाऽप्रतिहतत्वात् 'निरावरणे' क्षायिकत्वात् 'कसिणे' सकलार्थग्राहकत्वात् 'पडिपुन्ने' अंशेनापि स्वकीयेनान्यूनत्वादिति । मू. (680) इत्थी वा पुरिसे वा सुविणंते एगंमहं हयपंतिं वा गयपंतिं वा जाव वसभपंतिं वा पासमाणे पासति दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं क्रेति। इत्थी वापुरिसेवा सुविणंते एगंमहं दामिणिं पाईणपडिणायतंदुहओसमुद्दे पुढे पासमाणे पासति संवेल्लेमाणे संवेल्लेइ संवेल्लियमिति अप्पाणं मन्नति तक्खणामेव अप्पाणं बुज्झति तेणेव भवग्गहणेणं जाव अंतं करेति । इत्थी वा पुरिसे वा एगं महं रज्जु पाईणपडिणायतं दुहओ लोगंते पुढे पासमाणे पासति छिंदमाणे छिंदति छिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं क्रेति। . ___इत्थी वा पुरिसे वा सुविणंते एगं महं किण्हसुत्तगं वा जाव सुक्कल्लसुत्तगं वा पासमाणे पासति उग्गोवेमाणे उग्गोवेइ उग्गोवितमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगंमहं अयशसिंवा तंबरासिंतौयरासिं वा सीसगरासिंवा पासमाणे पासतिदुरूहमाणे दुरूहतिदुरूढमितिअप्पाणंमन्नति तक्खणामेव बुज्झति दोच्चेभवग्गहणे सिन्झति जाव अंतं क्रेति। इत्थी वापुरिसेवा सुविणंते एगंमहं हिरन रासिंवा सुवन्नरासिंवा रयणरासिंवा वैररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहै दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं क्रेति। इत्थी वा पुरिसे वा सुविणंते एगं महं तणरासिंवा जहा तेयनिसग्गे जाव अवकररासिंवा पासमाणे पासति विक्खिरमाणे विक्खिरै विकिण्णमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेवजाव अंतं क्रेति। ___इत्थी वापुरिसे वा सुविणंते गंमहं सरथंभं वा वीरिणथंभंवा वंसीमूलथंभंवा वल्लीमूलथंभं वा पासमाणे पासइ उम्मूलेमाणे उम्मूलेइ उम्मूलितमिति अप्पाणं मन्नै तक्खणामेव बुज्झति तेणेव जाव अंतं क्रेति। Page #219 -------------------------------------------------------------------------- ________________ 216 भगवतीअङ्गसूत्रं (2) 16/-/6/680 इत्थी वा पुरिसे वा सुविणंते एगं महं खीरकुंभं वा दधिकुंभं वा घयकुंभं वा मधुकुंभं वा पासमाणे पासति उप्पाडेमाणे उप्पाडेइ उप्पाडितमितिअप्पाणं मन्नतितक्खणामेव बुज्झतितेणेव जाव अंतं क्रेइ। इत्थी वा पुरिसे वा सुविणंते एगंमहं सुरावियडकुंभंवा सोवीरवियडकुंभं वा तेल्लकुंभंवा वसाकुभंवा पासमाणे पासति भिंदमाणे भिंदति भिन्नमिति अप्पाणं मन्नतितक्खणामेव बुज्झति दोघेणं भव0 जाव अंतं क्रेति। इत्थी वा पुरिसे वा सुविणंते एगं महं पउमसरं कुसुमियं पासमाणे पासति ओगाहमाणे ओगाहति ओगाढमिति अप्पाणं मन्नति तक्खणामेव0 तेणेव जाव अंतं क्रेति। इत्थी वा जाव सुविणंते एगं महं सागरं उम्मीवीयीजाव कलियंपासमाणे पासति तरमाणे तरति तिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं क्रेति॥ - इत्थी वा जाव सुविणंते एगं महं भवमं सव्वरयणामयं पासमाणे पासति दुरूहमाणे दुरूहति दुरूढमिति0)अणुप्पविसमाणे अणुप्पविसतिअमुप्पविठ्ठमितिअप्पाणंमन्नतितक्खणामेव बुज्झति तेणेव जाव अंतं क्रेति। इत्थी वा पुरिसे वा सुविणंते एगं महं विमाणं सव्वरयणामयं पासमाणे पासइ दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेंति । / वृ. 'सुविणंतेऽत्ति स्वप्नान्ते' स्वप्नस्य विभागेअवसाने वा 'गयपंतिवा' इहयावत्करणादिदं दृश्यं-'नरपंतिं वा एवं kinnarakiMpurisamahoragagaMdhavva'tti 'पासमाणे पासइति पश्यन् पश्यत्तागुणयुक्तः सन् 'पश्यति' अव्लोक्य्ति। . 'दामिणिन्ति गवादीनां बन्धनविशेषभूतां रज्जु 'दुहओ' द्वयोरपि पावरित्यर्थः 'संवेल्लेमाणेऽत्ति संवेल्लयन् संवर्तयन् 'संवेल्लियमिति अप्पाणं मन्नैति संवेल्लितान्तामित्यात्मना मन्यतेविभक्ति-परिणामादिति 'उग्गोवेमाणेऽत्ति उद्गोपय विमोहयन्नित्यर्थ 'जहा teyanisagga'tti यथा गोशालके, अनेन चेदं सूचित्ण्। ___ 'पतरासीति वा तयारासीति वा भुसरासीति वा तुसरासीति वा गोमयरासीति वत्ति 'सुरावियडकुंभंति सुरारूपं यद् विकट-जलंतस्य कुम्भो यः सतथा 'sovIragaviyaDakuMbhaMva'tti इह सौवीरकं-काञ्जिकमिति । / अनन्तरंस्वप्ना उक्तास्तेचाचक्षुर्विषयाइत्यचक्षुर्विषयितासाधर्म्यण गन्धपुद्गलवक्त-व्यतामभिधातुमाह मू. (681) अहभंते! कोट्टपुडाण वाजाव केयतीपुडाण वा अणुवायंसि उब्भिज्जमाणाण वा जाव ठाणाओ वा ठाणं संकामिजमाणाणं किं कोढे वाति जाव केयई वाइ? / गोयमा! नो कोट्टे वाति जाव नो केयईवाती घाणसहगया पोग्गला वाति। सेवंभंते 2 त्ति वृ. 'अहेऽत्यादि, 'कोट्ठपुडाण वत्ति कोष्ठे यः पच्यते वाससमुदायः स कोष्ठ एव तस्य पुटाः-पुटिकाः कोष्ठपुटास्तेषां, यावत्करणादिदं दृश्य-'पत्तपुडाणवाचोयपुडाण वा तगरपुडाण वेऽत्यादि, तत्र पत्राणि-तमालपत्राणि 'coya'tti त्वत् तगरं च-गन्धद्रव्यविशेषः 'अणुवायंसि' अनुकूलो वातो यत्र देशे सोऽनुवातोऽतस्तत्र यस्माद्देशाद्वायुरागच्छति त्त्रेत्य्र्थ्ः। 'उब्भिज्जमाणाण va'tti प्राबल्येनोयं वा दीर्यमाणानाम्, इह यावत्करणादिदं dRzyaM'nibhijjamANANavA' प्राबल्याभावेनाधो वा दीर्यमाणानाम् 'उक्चरित्रमाणाण वा विक्करिज्जमाणाण Page #220 -------------------------------------------------------------------------- ________________ शतकं-16, वर्गः-, उद्देशकः-6 217 वाऽइत्यादिप्रतीतार्थाश्चैते शब्दाः, किं कोट्टे vAi'ttikoSTho-वाससमुदायोवाति-दूरादागच्छति, आगत्यध्राणग्राह्यो भवतीति भावः, 'dhANasahagaya'ttidhrAyata इतिध्राणो-गन्धो गन्धोपलम्भक्रिया वा तेन सह गताः-प्रवृत्ता ये पुद्गलास्ते ध्राणसहगताः गन्धगुणोपेता इत्य्र्थ्ः॥ शतकं-16 उद्देशकः-6 समाप्तः -शतकं-16 उद्देशकः-7:वृ.षष्ठोद्देशकान्तेगन्धपुद्गलावान्तीत्युक्तं, तेचोपयोगेनावसीयन्तैत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्ररूप्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (682) कतिविहे णं भंते ! उवओगो पन्नत्ते?, गोयमा ! दुविहे उवओगे पन्नत्ते एवं जहा उवयोगपदं पन्नवणाए तहेव निरवसेसंभाणियव्वं, पासणयापदंच निरवसेसं नेयव्वं । सेवं भंते ! सेवं भ्ण्तेत्ति। वृ. 'कैविहे Na'mityAdi, 'एवं जहेऽत्यादि, उपयोगपदं प्रज्ञापनायामेकोनत्रिंशत्तमं, तच्चैवं-'तंजहा-सागारोवओगे यनागारोवोगेय्। सागारोवओगे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! अट्टविहे पन्नत्ते, तंजहाआभिनिबोहियनाणसागारोवओगे. सुयनाणसागारोवओगे एवं ओहिनाण0 मणपज्जवनाण0 केवलनाण0 मतिअन्नाणसागारोवओगेसुयान्नाणसागारोवओगे विभ्ण्ग्नान्न्सागारोवोगे। ____अनागारावओगे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! चउबिहे पन्नत्ते, तंजहाचक्खुदंसणानागारोवओगे अचक्खुदंसणआनागारोवओगे ओहिदसणानागारोवओगे केवलदसणानागारोवओगेऽइत्यादि, एतच्च व्यक्तमेव, 'पासणयापयंचनेयव्वंति पश्यत्तापमिह स्थानेऽध्येतव्यमित्यर्थः, तच्च प्रज्ञापनायां त्रिंशत्तमं, तच्चैवं 'कतविहा णं भंते ! पासणया पन्नत्ता?, गोयमा! दुविहा पासणया पन्नत्ता, तंजहासागारपासणया अनागारपासणया, सागारपासणया णं भंते ! कतिविहा पन्नत्ता?, गोयमा! छविहाप0,taM0-सुयनाणसागारपासणयाएवंओहिनाण0 मणनाण0 केवलनाण0 सुयान्नाण0 विभंगनाणसागारपासणया, अनागारपासाणया णं भ्ण्ते!| कतिविहा pa0?, __ गोयमा! तिविहा पन्नत्ता, तंजहा-चक्खुदंसणानागारपासणयाओहिदंसणाणागारपासणया केवलदंसणानागारपासणया इत्यादि, अस्य चायमर्थः-'पास-Naya'ttipazyatobhAvaH पश्यत्ता-बोधपरिणामविशेषः, ननु पश्यत्तोपयोगयोस्तुल्ये साकाराना-कारभेदत्वेकः प्रतिविशेषः उच्यते, यत्रत्रैकालिकोऽवबोधोऽस्ति तत्र पश्यत्ता यत्रपुनर्वर्तमान कालस्त्रैकालिकश्चतत्रोपयोग इत्ययं vishessH। अत एव मतिज्ञानं मत्यज्ञानंच साकारपश्यत्तायां नोक्तं, तस्योत्पन्नाविनष्टार्थग्राहकत्वेन साम्प्रतकालविषयत्वात्, अथ कस्मादनाकारपश्यत्तायांचक्षुर्दर्शनमधीतंन शेषेन्द्रियदर्शनं, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते शिरप्रेक्षणे' इति वचनात्, प्रेक्षणंच चक्षुर्दर्शनस्यैवास्तिनशेषाणां, चक्षुरिन्द्रियोपयोगस्य शेषेन्द्रियोपयोगापेक्षयाऽल्पकालत्वात्, यत्र चोपयोगोऽल्पकालस्तत्रेक्षणस्य प्रकर्षो झटित्यर्थपरिच्छेदात्, तदेवं चक्षुर्दर्शनस्यैव पश्यत्ता नेतरस्येति, अयं चार्थ प्रज्ञापनातो विशेषेणावगम्य इति ॥ .. शतकं-16 उद्देशकः-7 समाप्तः Page #221 -------------------------------------------------------------------------- ________________ 218 भगवतीअङ्गसूत्रं (2) 16/-/8/683 -:शतकं-16 उद्देशकः-8:वृ. सप्तमे उपयोग उक्तः, सचलोकविषयोऽपीतिसम्बन्धादष्टमे लोकोऽभिधियते, तस्य चेदमादिसूत्रम् मू. (683) किंमहालएणंभंते! लोए पन्नते?, गोयमा! महतिमहालए जहा बारसमसए तहेवजाव असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं, लोयस्सणंभंते! पुरच्छिमिल्ले चरिमंते किंजीवाजीवदेसाजीवपएसा अजीवा अजीवदेसाअजीवपएसा?, गोयमा! नोजीवाजीवदेसावि जीवपएसावि अजीवावि अजीव्देसाविअजीव्पेसावि। जेजीवदेसाते नियमएगिदियदेसायाहवा एगिदियदेसायबेइंदियस्सयदेसे एवंजहा दसमसए अग्गेयीदिसा तहेव नवरं देसेसु अनिंदियाणं आइल्ल्विर्हिओ। जे अरूवी अजीवाते छविहा, अद्धासमयो नत्थि, सेसंतंचेव सव्वं निर्व्सेस्ण्। . लोगस्स णं भंते ! दाहिणिल्ले चरिमंते किं जीवा0?, एवं चेव, एवं पञ्चच्छिमिल्लेवि, उत्तरिल्लेवि, लोगस्सणं भंते! उवरिल्ले चरिमंते किंजीवा0?, पुच्छा, गोयमा! नोजीवाजीवदेसावि जाव अजीव्पेसावि। .. जेजीवदेसातेनियमएगिदियदेसायानिंदियदेसायाहवाएगिदियदेसायानिंदिय0 बेंदियस्सयदेसे, अहवा एगिदियदेसायानिंदियदेसायबेदियाणय देसा, एवं मज्झिल्लविरहिओ जाव पंचिंद0,जेजीवप्पएसातेनियमं एगिदियप्पएसायानिंदयप्पएसायाहवाएगिदियप्पएसा यानिंदियप्पएसायबेंदियस्सप्पदेसायाहवा एगिदियपएसायानिंदियप्पएसायबेइंदियाण यपएसा, एवंआदिल्लविरहिओ जाव पंचिंदियाणं, अजीवा जहा दसमसएतमाएतहेव निरवसेसं . . लोगस्स णं भंते ! हेडिल्ले चरिमंते किं जीवा0 पुच्छा?, गोयमा ! नो जीवा जीवदेसावि जाव अजीवप्पएसावि, जे जीवदेसा ते नियम एगिदियदेसा अहवा एगिदियदेसा य बेइंदियस्स देसे अहवा एगिदियदेसा य बेंदियाण य देसा एवं मज्झिल्लविरहिओ जाव अनिंदियाणं पदेसा आइल्लविरहिया सव्वेसिंजहा पुरच्छिमिल्ले चरिमंते तहेव, अजीवाजहेव उवरिल्ले च्रिम्ण्तेथेव्। इमिसेणंभंते! रयणप्पमाए पुढवीएपुरच्छिमिल्ले चरिमंते किं जीवा0? पुच्छा, गोयमा नो जीवाएवं जहेवलोगस्सतहेव चत्तारिविचरिमंता जाव उत्तरिल्ले, उवरिल्ले तहेवजहादसमसए विमला दिसा तहेव निरवसेसं, हेहिल्लै चरिमंते तहेव नवरं देसे पंचिंदिएसु तियभंगोत्ति सेसं तं चेव, एवं जहा रयणप्पभाए चत्तारि चरमंता भणिया एवं सक्करप्पभाएवि उवरि महेडिल्ला जहा रयणप्पभाए हेद्दिल्लै। एवं जाव अहे सत्तमाए, एवं सोहम्मस्सवि जाव अच्चुयस्स गेविजविमाणाणं एवं चैव, नवरं उवरिमहेहिल्लैसु चरमंतेसुदेसेसुपंचिंदियाणविमज्झिल्लविरहिओचेवएवंजहा गेवेञ्जविमाणा तहा अनुत्तरविमाणावि ईसिपब्भारावि ॥ वृ. 'kiMmahAlaeNa'mityAdi, चरमंतेऽत्तिचरमरूपोऽन्तश्चरमान्तः, तत्र चासङ्ख्यातप्रदेशावगाहित्वाज्जीवस्यासम्भव इत्यत आह-'नोजीवेऽत्ति, जीवदेशादीनांत्वेकप्रदेशेऽप्यवगाहः संभवतीत्युक्तं jIvadesAvI'tyAdi ajIvAvi'tti पुद्गलस्कन्धाः 'अजीवदेसावित्तिधर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र संभवन्ति, एवमजीवप्रदेशा अपि। Page #222 -------------------------------------------------------------------------- ________________ शतकं - 16, वर्ग:-, उद्देशकः-8 219 अथ जीवादिदेशादिषु विशेषमाह - 'जे जीवे' त्यादि, ये जीवदेशास्ते पृथिव्याद्येकेन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यं भावादित्ये विकल्पः, 'अहव' त्तिप्रकारान्तरदर्शनार्थः, एकेन्द्रियाणां बहुत्वाद्वहवस्तत्र तद्देशा भवन्ति, द्वीन्द्रियस्य च कादाचित्कत्वात्कदाचिद्देशः स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथाऽपि यो द्वीन्द्रिय एकेन्द्रियेषूत्पित्सुर्मारणान्तिकसमुद्घातं गतस्तमाश्रित्यायं विकल्प इति । 'एवं जहेऽत्यादि, यथा दशमशते आग्नेयीं दिशमाश्रित्योक्तं तथेह पूर्वचरमान्तमाश्रित्य वाच्यं तच्चेदम्- 'अहवा एगिंदियदेसा य बेइंदियस्स य देसा अहवा एगिंदियदेसा य बेइंदियाण य देसा अहवा एगिंदियदेसा य तेइंदियस्स य देसे' इत्यादि, यः पुनरिह विशेषस्तद्दर्शनायाह- 'नवरं अनिंदियाण' मित्यादि, अनिन्द्रियसम्बन्धिनि देशविशेष भङ्गकत्रये ' अहवा एगिंदियदेसा य अनिंदियस्स देसे' इत्येवं रूपः प्रथमभङ्गको दशमशते आग्नेयीप्रकरणेऽभिहितोऽपीह न वाच्यो, यतः केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य पूर्वचरमान्ते प्रदेशवृद्धिहानिकृतलोकदन्तकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो न त्वेकस्येति, तथाऽऽग्नेय्यां दशविधेष्वरूपिद्रव्येषु धर्म्माधर्म्माकाशास्तिकायद्रव्याणां तस्यामभावात्सप्तविधा अरूपिण उक्ताः लोकस्य . पूर्वचरमान्तेष्वद्धासमयस्याप्यभावात् षड्विधास्ते वाच्याः, अद्धासमयस्य तु तत्राभावः समयक्षेत् एव तद्भावात्, अत एवाह 'जे अरूवी अजीवा ते छव्विहा अद्धासमयो natthi'tti, 'उवरिल्ले चरिमंतेऽत्ति, अनेन सिद्धोपलक्षित उपरितनचरिमान्तो विवक्षितस्तत्र चैकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीतिकृत्वाऽऽह - 'जे जीवेऽत्यादि, इहायमेको द्विकसंयोगः, त्रिकसंयोगेषु च द्वौ द्वौ कार्यौ, तेषु हि मध्यमभङ्ग 'अहवा एगिंदियदेसा य अनिंदियदेसा य बेइंदियरस य देसा' इत्येवंरूपो नास्ति, द्वीन्द्रियस्य च देशा इत्यस्यासम्भवाद्, यतो द्वीन्द्रियस्योपरितनचरिमान्ते मारणान्तिक- समुद्घातेन गतस्यापि देश एव तत्र संभवति न पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकशादनेकप्रतरात्मकपूर्वचरमान्तवद्देशाः उपरितनचरिमान्तस्यैकप्रतररूपतया लोकदन्तकाभावेन देशानेकत्वाहेतुत्वादिति, अत एवाह - ' एवं मज्झिल्लविरहिओ ऽत्ति त्रिकभङ्गक इति प्रक्रमः, उपरितनचरिमान्तापेक्षया जीवप्रदेशप्ररूपणायामेवं 'आइल्लविरहिओ' त्ति यदुक्तं तस्यायमर्थः - इह पूर्वोक्ते भङ्गकत्रये प्रदेशापेक्षया 'अहवा एगिंदियपएसा य अनिंदियप्पएसा य बेइंदियस्सप्पएसे' इत्ययं प्रथमभङ्गको न वाच्यो, द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात्, तदसम्भवश्च लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकप्रदेशस्तत्रासङ्ख्यातानामेव तेषां भावादिति, 'अजीवा जहा दसमस तमाए ऽत्ति अजीवानाश्रित्य यथा दशमशते ऽतमाए ऽत्ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितनचरमान्तमाश्रित्य वाच्यं तचैवं - जे अजीवा ते दुविहा पन्नत्ता, तंजहारूवीअजीवा य अरूविअजीवा य, जे रूविअजीवा ते चउव्विहा पन्नत्ता, तंजहा - खंधा 4, जे अरूविअजीवा ते छव्विहा पन्नत्ता, तंजहा - नो धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्सप्पएसा' एवमधर्म्माकाशास्तिकाययोरपीति ॥ 'लोगस्स णं भंते! हिट्ठिल्ले' इत्यादि, इह पूर्वचरमान्तवद्भङ्गाः कार्या, नवरं तदीयस्य भङ्गकत्रयस्य मध्यात् 'अहवा एगिंदियदेसा य बेइंदियस्स य देसा' इत्येवंरूपो मध्यमभङ्गकोऽत्र Page #223 -------------------------------------------------------------------------- ________________ 220 भगवतीअङ्गसूत्रं (2) 16/-18/683 वर्जनीयः, उपरितनचरिमान्तप्रकरणोक्तयुक्तेस्त-स्यासम्भवाद्, अतएवाह-"एवंमज्झिल्लविरहि ओऽत्ति, देशभङ्गका दर्शिताः अथ प्रदेशभङ्गक- दर्शनायाह-'पएसा आइल्लविरहिया सव्वेसिं जहा पुरच्छिमिल्ले चरिमंतेऽत्ति, प्रदेशचिन्ताया-माद्यभङ्गकरहिताः प्रदेशा वाच्या इत्यर्थः आद्यश्च भङ्गक एकवचनान्तप्रदेशशब्दोपेतः सचप्रदेशानामधश्चरमान्तेऽपि बहुत्वान्न संभवति संभवति च 'अहवा एगिदियपएसा य बेइंदियस्स पएसा अहवा एगिदियप्पएसा बेइंदियाण य पएसाऽइत्येतद्द्वयं, 'सव्वेसितिद्वीन्द्रियादीनामनिन्द्रिया-न्तानाम् 'अजीवेऽत्यादि व्यक्तमेव । / चरमान्ताधिकारादेवदमाह- 'इमीसे Na'mityAdi । 'उवरिल्ले जहा दसमसए विमला दिसा तहेव niravasesaM'tidazamazate यथा विमला दिगुक्ता तथैव रत्नप्रभोपरितनचरमान्तो वाच्यो निरवशेषं यथा भवतीति, सचैवम्-'इमीसेणंभंते! रयणप्पभाए पुढवीए उवरिल्ले चरिमन्ते किं जीवा0 6?, गोयमा! नो जीवा' एकप्रदेशप्रतरात्मकत्वेन तत्र तेषामनवस्थानात् 'जीवदेसावि 5, जे जीवदेसा ते नियमा एगिदियदेसा' सर्वत्र तेषां भावात् 'अहवा एगिदियदेसा य बेइंदियस्स यदेसे 1 अहवा एगिदियदेसाय बेइंदियस्सय देसा2 अहवा एगिदियदेसायबेइंदियाण यदेसा 3, रत्नप्रभाहिद्वीन्द्रियाणामाश्रयः, तेचैकेन्द्रियापेक्ष-याऽतिस्तोकास्ततश्चतदुपरितनचरिमान्ते तेषां कदाचिद्देशः स्याद्देशा वेति, एवं त्रीन्द्रियादिष्व-प्यनिन्द्रियान्तेषु, तथा जे जीवप्पएसा ते नियमा एगिदियपएसा अहवा एगिदियपएसावि बेइंदियस्स पएसा 1 अहवा एगिंदियपएसा बेइंदियाण य पएसा 2' एवं त्रीन्द्रियादिष्वप्यनीन्द्रियान्तेषु, तथा 'जे अजीवातेदुविहा पन्नत्ता, तंजहा-रूविअजीवायारूविअजीवा य,जे विअजीवा तेचउब्विहा पन्नत्ता, तंजहा-खंधाजाव परमाणुपोग्गला, जेअरूवीअजीवातेसत्तविहा पन्नत्ता, तंजहा-नो धम्मत्थिकाए धम्मत्थिकास्स देसे धम्मत्थिकायस्स पएसा एवमधम्मत्थिकायस्सि आगासत्थिकायस्सविअद्धासमएऽत्तिअद्धासमयोहिमनुष्यक्षेत्रान्तवर्त्तिनि रत्नप्रभोपरितनचरिमान्तेऽस्त्येवेति, 'हेट्ठिलेचरिमंते' इति यथाऽधश्चरमान्तो लोकस्योक्तः एवं रत्नप्रभापृथिव्या * अप्यसाविति सचान्तरोक्तएव, विशेषस्त्वयं-लोकाधस्तनचरमान्तेद्वीन्द्रियादीनां देशभङ्गकत्रयं मध्यमरहितमुक्तंइह तुरलप्रभाऽधस्तनचरमान्ते पञ्चेन्द्रियाणां परिपूर्णमेव तद्वाच्यं, शेषाणांतु द्वीन्द्रियादीनां मध्यमरहितमेव, यतो रत्नप्रभाऽधस्तनचरमान्ते देवपञ्चेन्द्रियाणां गमागमद्वारेण देशोदेशाश्च संभवन्त्यतः पञ्चेन्द्रियाणां तत्तत्र परिपूर्णमेवास्ति, द्वीन्द्रियाणांतुरत्नप्रभाऽधस्तनचरिमान्तेमारणान्तिकसमुद्घातेन गतानामेव तत्र देशएव संभवतिन देशाः तस्यैकप्रतररूपत्वेन देशानेकत्वाहेतुत्वादिति तेषां तत्तत्र मध्यमरहितमेवेति, अत एवाह 'नवरं देसे' इत्यादि, 'चत्तारि caramAMta'tti पूर्वपश्चिमदक्षिणोत्तररूपाः 'उवरिमहेछिल्ला जहा रयणप्पभाए हेडिल्ले त्ति शर्कराप्रभाया उपरितनाधस्तनचरमान्तौ रत्नप्रभाया उपरितनाधस्तनचरमान्तवद्वाच्यौ, द्वीन्द्रियादिषु पूर्वोक्तयुक्तेमध्यमभङ्गरहितं पञ्चेन्द्रियेषु तु परिपूर्ण देशभङ्गकत्रयं, प्रदेशचिन्तायां तु द्वीन्द्रियादिषु सर्वेष्वाद्यभङ्गकरहितत्वेन शेषभङ्गकद्वयं, अजीवचिन्तायां तु रूपिणां चतुष्कमरूपिणां त्वद्धासमयस्य तत्राभावेन षटकं वाच्यमिति भावः अथ शर्कराप्रभातिदेशेन शेषपृथिवीनां सौधर्मादिदेवलोकानां ग्रैवेयकविमानानां च प्रस्तुतवक्तव्यतामाह-'एवं जाव अहेसत्तमाए' इत्यादि, प्रैवेयकविमानेषु तु यो विशेषस्तं Page #224 -------------------------------------------------------------------------- ________________ शतकं - 16, वर्ग:-, उद्देशकः - 8 दर्शयितुमाह- 'नवर' मित्यादि, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावात् उपरितनाधस्ततचरमान्तयोः पञ्चेन्द्रियेषु देशानाश्रित्य भङ्गकत्रयं संभवति, ग्रैवेयकेषु विमानेषु तु देवपञ्चेन्द्रियगमागमाभावाद् द्वीन्द्रियादिष्विव पञ्चेन्द्रिययेष्वपि मध्यमभङ्गकरहितं शेषभङ्गकद्वयं तयोर्भवतीति । 221 मू. (684) परमाणुपोग्गले णं भंते! लोगस्स पुरच्छिमिल्लाओ चरिमंताओ पञ्चच्छिमिल्लं चरितं एगसमएणं गच्छति पच्चच्छिमिल्लाओ चरिमंताओ पुरच्छिमिल्लं चरिमंतं एगसमएणं गच्छति दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं0 उत्तरिल्लाओ0 दाहिणिल्लं0 उवरिल्लाओ चरमंताओ हेट्ठिल्लं चरिमंतं एवं जाव गच्छति हेट्ठिल्लाओ चंरिमंताओ उवरिल्लं चरिमंतं एगसमएणं गच्छति ? हंता गोयमा ! परमाणुपोग्गले णं लोगस्स पुरिच्छमिल्लं तं चैव जाव उवरिल्लं चरिमंतं गच्छति । वृ. चरमाधिकारादेवेदमपरमाह - 'परमाणु' इत्यादि, इदं च गमनसामर्थ्यं परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति । अनन्तरं परमाणोः क्रियाविशेष उक्त इति क्रियाधिकारादिदमाह मू. (685) पुरिसे णं भंते! वासं वासति नो वासतीति हत्थं वा पायं वा बाहुं वा उरुं वा आउट्टावेमाणे वा पसारेमाणे वा कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे वासं वासति वासं नो वासतीति हत्थं वा जाव ऊरुं वा आउट्टावेति वा पसारेति वा तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुढे ॥ वृ. 'puriseNa'mityAdi, 'वासं वासइ' वर्षो - मेघो वर्षति नो वा वर्षो वर्षतीति ज्ञापनार्थमिति शेषः, अचक्षुरालोके हि वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यते इतिकृत्वा हस्तादिकं आकुण्टयेदवा प्रसारयेद्वाऽऽदित एवेति ॥ आकुण्टनादिप्रस्तावादिदमाह मू. (686) देवे णं भंते ! महड्डिए जाव महेसक्खे लोगंते ठिच्चा पभू अलोगसि हत्थं वा जाव ऊरुं वा आउंटावेत्तए वा पसारेत्तए वा ?, नो तिणट्टे समट्ठे, से केणट्टेणं भंते! एवं वुच्चै देवे णं महड्डीए जाव लोगंते ठिच्चा नो पभू अलोगंसि हत्थं वा जाव पसारेत्तए वा ? जीवाणं आहारोवचिया पोग्गला बोंदिचिया पोग्गला कलेवरचिया पोग्गला पोग्गलामेव पप्प जीवाण य अजीवाण य गतिपरियाए आहिज्जइ, अलोए णं नेवत्थि जीवा नेवत्थि पोग्गला से तेणट्ठे जाव पसारेत्तए वा । सेवं भंते ! 2 त्ति ॥ वृ. 'देवेण 'मित्यादि, 'जीवाणं आहारोवचिया पोग्गल' त्ति जीवानां जीवानुगता इत्यर्थः आहारोपचिता-आहाररूपतयोपचिताः 'बोंदिचिया पोग्गल' त्ति अव्यक्तावयवशरीरूपतया चिताः 'कडेवरचिया poggala'tti शरीररूपतया चिताः, उपलक्षणत्वाच्चास्य उच्छ्वासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेन चेदमुक्तं - जीवानुगामिस्वभावाः पुद्गला भवन्ति । ततश्च यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गति स्यात्, तथा 'पुग्गलामेव पप्प' त्ति पुद्गलानेव 'प्राप्य' आश्रित्य जीवानां च 'अजीवाण य' पुद्गलानां च गतिपर्यायो - गतिधर्म्मः 'आहिज्जइ' त्ति आख्यायते, इदमुक्तं भवति-यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिर्भवति, एवं चालोके नैव सन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुद्गलानां गतिर्नास्ति, तदभावाञ्चालोके देवो हस्ताद्याकुण्टयितुं प्रसारयितुं वा न प्रभुरिति ॥ शतकं - 16 उद्देशकः-8 समाप्तः Page #225 -------------------------------------------------------------------------- ________________ 222 भगवती अङ्गसूत्रं 16/-/9/686 -: शतकं - 16 उद्देशकः-9: वृ. अष्टमोद्देशके देववक्तव्यतोक्ता, नवमे तु बलेर्देवविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (687) कहिन्नं भंते ! बलिस्स वैरोयणिंदस्स वैरोयणरन्नो सभा सुहम्मा पन्नत्ता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं तिरियमसंखेज्जे जहेव चमरस्स जाव बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं बलिस्स वैरोयणिंदस्स vai0 2 रुयगिंदे नामं उप्पायपव्वए पन्नत्ते सत्तरस एक्कवीसे जोयणसए एवं पमाणं जहेव तिगिच्छिकूडस्स पासायवडेंसगस्सवि तं चैव पमाणं सीहासणं सपरिवारं बलिस्स परियारेणं अट्ठो तहेव नवरं रुयगिंदप्पभाई सेसं तं चैव जाव बलिचंचाए रायहाणीए अन्नेसिं च जाव रुयगिंदस्स णं उप्पायपव्वयस्स उत्तरेणं छक्कोडिसए तहेव जाव चत्तालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं बस्स वैरोयणिंदस्स वैरोयणरन्नो बलिचंचा नामं रायहाणी पन्नत्ता एगंजोयणसयसहस्सं पमाणं तहेव जाव बलिपेढस्स उववाओ जाव आयरक्खा सव्वं तहेव निरवसेसं नवरं सातिरेगं सागरोवमं ठिती पन्नत्ता सेसं तं चेव जाव बली वैरोयणिंदे बली 2 / सेवं भंते 2 जाव विहरति ॥ वृ. 'kahiNa'mityAdi, 'जहेव camarassa'tti यथा चमरस्य द्वितीयशताष्टमोद्देशकाभिहितस्य सुधर्म्मसभास्वरूपाभिधायकं सूत्रं तथा बलेरपि वाच्यं तच्च तत एवावसेयम्, 'एवं पमाणं जहेव तिगिच्छिकूडस्स' त्ति यथा चमरसत्कस्य द्वितीयशताष्टमोद्देशकाभिहितस्यैव तिगिच्छिकूटाभिधानस्योत्पातपर्वतस्य प्रमाणमभिहितं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं एतदपि तत एवावसेयं । 'पासायवडेंसगस्सवि तं चेव pamANaM'ti यत्प्रमाणं चमरसम्बन्धिनस्तिगिच्छिकूटाभिधानोत्पातपर्वतो परिवर्त्तिनः प्रासादावतंसकस्य तदेव बलिसत्कस्यापि रुचकेन्द्राभिधानोत्पातपर्वतोपरिवर्ततिनस्तस्य तदपि द्वितीयशतादेवावसेयं, 'सिंहासणं सपरिवारं बलिस्स परिवारेणं' ति प्रासादावतंसकमध्यभागे सिंहासनं बलिसत्कं बलिसत्कपरिवारसिंहासपनोपेतं वाच्यमित्यर्थः तदपि द्वितीयशताष्टमोद्देशक विवरणोक्तचमरसिंहासनन्यायेन वाच्यं, केवलं तत्र चमरस्य सामानिकासनानां चतुःषष्टि सहानणि आत्मरक्षासनानां तुतान्येव चतुर्गुणान्युक्तानि बलेस्तु सामानिकासनानां षष्टि सहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गुणानीत्येतावान् विशेषः । 'अट्ठो तहेव नवरं रुगिंदप्पभाई' ति यथा तिगिच्छिकूटस्य नामान्वर्थाभिधायकं वाक्यं तथाऽस्यापि वाच्यं, केवलं तिगिच्छिकूटान्वर्थप्रश्नस्योत्तरे यस्मात्तिगिच्छिप्रभाण्युत्पलादीनि तत्र सन्ति तेन तिगिच्छिकूट इत्युच्यत इत्युक्तं इह तु रुचकेन्द्रप्रमाणि तानि सन्तीति वाच्यं, रुचकेन्द्रस्तु रत्नविशेष इति, तत्पुनरर्थतः सूत्रमेवमध्येयं-'सेकेणट्टेणं भंते ! एवं वुच्चै रुयगिंदे 2 उप्पायपव्वए गोयमा ! रुयगिंदे णं बहूणि उप्पलाणि पउमाई कुमुयाई जाव रुयगिंदवण्णाई रुयगिंदलेसाई रुयगिंदप्पभाई से तेणट्टेणं रुयगिंदे 2 उप्पायपव्वएत्ति 'तहेव जाव' त्ति यथा चमरचञ्चाव्यतिकरे सूत्रमुक्तमि- हापि तथैव वाच्यं तच्चेदं - 'पणपन्नं कोडीओ पन्नासं च सयसहस्साइं पन्नासं च सहस्साइं वीइवैत्ता इमं च रयणप्पभं पुढविं' ति 'पमाणं taheva'tti यथा चमर चञ्चायाः, तच्चेदम्- 'एगंजोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलस य सहस्साइं दोन्निय सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च घनुसयं Page #226 -------------------------------------------------------------------------- ________________ शतकं - 16, वर्ग:-, उद्देशक:- 9 223 तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं पन्नत्तं' 'जाव वलिपेढस्स' त्ति नगरीप्रमाणाभिधानानन्तरं प्राकारतद्वारोपकारिकालयनप्रासादावतंसकसुधर्मसभाचैत्यभवनोपपातसभाह्रदाभिषेकसभाऽलङ्गारिकसभाव्यवायसभादीनां प्रमाणं स्वरूपं च तावद्वाच्यं यावद्वलिपीठस्य, तच्च स्थानान्तरादवसेयं, 'उववाओ त्ति उपपातसभायां बलेरुपपातवक्तव्यता वाच्या । सा चैवं- 'तेणं कालेणं तेणं समएणं बली वैरोयणिंदे 2 अहणोववन्नमेत्तए समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ' इत्यादि, 'जाव Ayarakkha'tti इह यावत्करणादभिषेकोऽलङ्कारग्रहणं पुस्तकवाचनं सिद्धायतनप्रतिमाद्यर्चनं सुधर्म्मसभागमनं तत्रस्थस्य च तस्य सामानिका अग्रमहिष्यः पर्षदोऽनीकाधिपतयः आत्मरक्षाश्च पार्श्वतो निषीदन्तीति वाच्यं * एतद्वक्तव्यताप्रतिबद्धसमस्तसूत्रातिदेशायाह - 'सव्वं तहेव निरवसेसं 'ति, सर्वथा साम्यपरिहारार्थमाह-'नवर' मित्यादि, अयमर्थः - चमरस्य सागरोपमं स्थितिः प्रज्ञप्तेत्युक्तं बलेस्तु सातिरेकं सागरोपमं स्थिति प्रज्ञप्तति वाच्यमिति ॥ शतकं - 16 उद्देशक:- 9 समाप्तः -: शतकं - 16 उद्देशकः-10: वृ. नवमोद्देशके बलेर्वक्तव्यतोक्ता, बलिश्चावधिमानित्यवधेः स्वरूपं दशमे उच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (688) कतिविहे णं भंते! ओही पन्नत्ते ?, गोयमा ! दुविहा ओही pa0, ओहीपदं निरवसेसं भाणियव्वं ॥ सेवं भंते! सेवं भंते! जाव विहरति ॥ वृ. 'कैविहे ण' मित्यादि, 'ऽओहीपयं 'ति प्रज्ञापनायायस्त्रिंशत्तमं तच्चैवं - 'तंजहा - भवपइया खओवसमियाय, दोण्हं भवपञ्च्चैया, तंजहा- देवाण य नेरइयाण य, दोण्हं खओवसमिया, तंजा - माणुस्साणं पंचिंदियतिरिक्खजोणियाण य, इत्यादीति ॥ शतकं-16 उद्देशकः-10 समाप्तः --: शतकं - 16 उद्देशकाः-11-14 : दशमेऽवधिरुक्तः, एकादशे त्ववधिमद्विशेष उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्मू. (689) दीवकुमारा मं भंते! सव्वे समाहारा सव्वे समुस्सासनिस्सासा ?, नो तिणट्टे समट्टे, एवं जहा पढमसए बितियौद्देसए दीवकुमाराणं वत्तव्वया तहेव जाव समाउया समुस्सासनिस्सासा । दीवकुमाराणं भंते! कति लेस्साओ पन्नत्ताओ ?, गोयमा ! चत्तारि लेस्साओ पन्नत्ताओ, तंजा - ण्हलेस्सा जाव तेउलेस्सा। एएसि णं भंते ! दीवकुमाराणं कण्हलेस्साणं जाव तेउलेस्साण य कयरे 2 हिंतो जाव विसेसाहियावा ?, गोयमा ! सव्वत्थोवा दीवकुमारा तेउलेस्सा काउलेस्सा असंखेज्जगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया । एएसि णं भंते! दीवकुमाराणं कण्हलेसाणं जाव तेऊलेस्साण य कयरे 3 हिंतो अप्पडि वा महड्डिया वा ?, गोयमा कण्हलेस्साहिंतो नीललेस्सा महड्डिया जाव सव्वमहड्डीया तेउलेस्सा सेवं भंते! सेवं भंते! जाव विहरति ॥ Page #227 -------------------------------------------------------------------------- ________________ 224 गाथा भगवती अङ्गसूत्रं (2) 16/-/11-14/690 मू. (690) उदहिकुमारा णं भंते! सव्वे समाहारा0 एवं चेव, सेवं0 ॥ मू. (691) एवं दिसाकुमारावि मू. (692) एवं धणियकुमाराऽवि, सेवं भंते! जाव विहरै ॥ वृ. 'दीवेऽत्यादि । एवमन्यदप्युद्देशकत्रयं पाठयितव्यमिति ॥ शतकं-1 6 H उद्देशकाः 11-12-13-14 समाप्तानि ॥ 1 ॥ सम्यकश्रुताचारविवर्जितोऽप्यहं यदप्रकोपात्कृतवान् विचारणाम् । अविघ्नमेतां प्रति षोडशं शतं, वाग्देवता सा भवताद्वरप्रदा ॥ शतकं - 16 समाप्तं मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे षोडशकशतस्य अभयदेवसूरि विरचिता टीका समाप्ता । शतकं-17 वृ. व्याख्यातं षोडशं शतं अथ क्रमायातं सप्तदशमारभ्यते, तस्य चादावेवोद्देशकसङ्ग्रहाय मू. (693) नमो सुयदेवयाए भगवईए । मू. (694) कुंजर संजय सेलेसि किरिय ईसाण पुढवि दग वाउ । एगिंदिय नाग सुवन्न विजु वायु 'ग्गि सत्तरसे ॥ वृ. 'कुंजरे' त्यादि, तत्र 'kuMjara'tti श्रेणिकसूनोः कूणिकराजस्य सत्क उदायिनामा हस्तिराजस्तठप्रमुखार्थाभिधायकत्वात् कुअर एव प्रथमोद्देशक उच्यते, एवं सर्वत्र 1 / 'संजय' त्ति संयताद्यर्थप्रतिपादको द्वितीयः 2 'सेलेसि' त्ति शैलेश्यादिवक्तव्यतार्थस्तृतीयः 3 'kiriya'tti क्रियाद्यर्थाभिधायकश्चतुर्थः 4 / 'ईसाण' ति ईशानेन्द्रवक्तव्यतार्थ पञ्चमः 5 'पुढवि' त्ति पृथिव्यर्थ षष्ठः 6 सप्तमश्च 7 'daga'tti अप्कायार्थोऽष्टमो नवमश्च 9 / 'वाउ' त्ति वायुकायार्थो दशम एकादशश्च 11 'egiMdiya'tti एकेन्द्रियस्वरूपार्थो द्वादशः 12 'nAga'tti नागकुमारवक्तव्यतार्थःयोदशः 13 / 'suvanna'tti सुवर्णकुमारार्थानुगतश्चतुर्दशः 14 'vijju'tti विद्युत्कुमाराभिधायकः पञ्चदशः 15 'vAu'tti वायुकुमारवक्तव्यतार्थ षोडश 1 6 'अग्गि' त्ति अग्निकुमारवक्तव्यतार्थ सप्तदशः 17 / 'सत्तरसे' त्ति सप्तदशशते एते उद्देशका भवन्ति । -: शतकं-17 उद्देशकः-1 : मू. (695) रायगिहे जाव एवं वयासी- उदायी णं भंते ! हत्थिराया कओहिंतो अनंतरं उव्वट्टित्ता उदायिहत्थिरायत्ताए उववन्नो ?, गोयमा ! असुरकुमारेहिंतो देवेहिंतो अनंतरं उव्वट्टित्ता उदायिहत्थिरायत्ताए उववन्ने । उदायी णं भंते! हत्थराया कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववज्जिहिति ? गोयमा ! इमीसेणं रयणपभाए पुढवीए उक्कोससागरोवमद्वितीयंसि निरयावासंसि नेरइयत्ताए उववज्जिहिति । से णं भंते! तओहिंतो अनंतरं उव्वट्टित्ता कहिंग0 कहिउ0 ?, गोयमा ! महाविदेहे Page #228 -------------------------------------------------------------------------- ________________ 225 शतकं-17, वर्ग:-, उद्देशकः-1 वासे सिज्झिहितिजाव अंतं काहिति। भूयानंदे णं भंते ! हत्थिराया कओहिंतो अनंतरं उव्वट्टित्ता भूयानंदे हत्थिरायत्ताए एवं जहेव उदायी जाव अंतं काहिति॥ वृ. तत्र प्रथमोद्देशकार्थप्रतिपाद- नार्थमाह-'रायगिहेऽइत्यादि । 'भूयानंदेऽत्ति भूतानन्दाभिदानः कूणिककराजस्य प्रधानहस्ती । अनन्तरं भूतानन्दस्योद्वर्तनादिका क्रियोक्तेति क्रियाऽधिकारादेवेदमाह- मू. (696) पुरिसे णं भंते ! तालमारुहै tA02 तालाओ तालफलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए?, गोयमा ! जावंच णं से पुरिसे तालमारुहै तालमा02 तालाओ तालफलं पयालेइ वा पवाडेइ वा तावं च णं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे, जेसिंपिणंजीवाणं सरीरेहिंतो तले निव्वत्तिए तलफले निव्वत्तिएतेऽविणं जीवा काइयाएजाव पंचहि किरियाहिं पुत्त्त्था। . __अहे णंभंते ! से तालप्फले अप्पणो गरुयत्ताए जाव पञ्चोवयमाणे जाइंतत्थ पाणाइंजाव जीवियाओ ववरोवेति तए णं भंते ! से पुरिसे कतिकिरिए ?, गोयमा ! जावं च णं से पुरिसे तलप्फले अप्पणो गरुयत्ताए जाव जीवियाओ ववरोवेति तावं च णं से पुरिसे काइयाए जाव चौहि किरियाहिं pddh'e। ___ जेसिंपिणंजीवाणंसरीरेहितोतले निव्वत्तिएतेविणंजीवा काइयाए जाव चौहि किरियाहिं पुट्ठा, जेसिंपिणं जीवाणं सरीरेहितो तालप्फले निव्वत्तिए तेविणं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा, जेविय से जीवा अहे वीससाए पच्चोवयमाणस्स उवग्गहे वटुंति तेऽविय णं जीवा काइयाए जाव पंचहि~ किरियाहिं पुत्त्त्था॥ पुरिसे णं भंते ! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कति किरिए?, गोयमा! जावं च णं से पुरिसे रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा तावं चणं से पुरिसे काइयाए जावपंचहि किरियाहिं पुढे, जेसिंपियणं जीवाणंसरीरेहितोमूले निव्वत्तिए जावबीए निव्वत्तिए तेविय णं जीवा काइयाए जाव पंचहिं किरियाहिं पुत्त्त्था। अहे णं भंते ! से मूले अप्पणो गरुयत्ताए जाव जीवियाओ ववरोवेइ तओ णं भंते ! से पुरिसे कतिकिरिए ?, गोयमा ! जावं च णं से मूले अप्पणो जाव ववरोवेइ तावंच णं से पुरिसे काइयाए जाव चौहि किरियाहिं पुढे, जेसिंपिय णं जीवाणं सरीरेहिंतो कंदे निव्वत्तिएजाव बीए निव्वत्तिए तेविणंजीवा काइयाए जाव चौहिं पुत्त्त्था। जैसिंपिय णं जीवाणं सरीरेहिंतो मूले निव्वत्तिए तेवि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा, जेवियणं से जीवा अहे वीससाए पच्चोवयमाणस्स उवग्गहे वटुंति तेविणंजीवा काइयाए जाव पंचहि किरियाहिं पुत्त्त्था। पुरिसेणंभंते! रुक्खस्स कंदंपचालेइ0, go0! तावंचणं से पुरिसेजाव पंचहि किरियाहिं पुढे, जेसिंपिणं जीवाणं सरीरेहिंतो मूले निव्वत्तिए जाव बीए निव्वत्तीए तेविणं जीवा जाव पंचहि किरियाहिं पुत्त्त्था। 3] 15 Page #229 -------------------------------------------------------------------------- ________________ 226 भगवतीअङ्गसूत्रं (2) 17/-/1/696 अहे णं भंते ! से कंदे अप्पणो जाव चौहि पुढे, जेसिपि णं जीवाणं सरीरेहिंतो मूले निव्वत्तिए खंधे ni0 जाव चौहिं पुत्त्त्था। जेसिंपिणंजीवाणं सरीरेहितो कंदे निव्वत्तिए तेवियणंजीवा जाव पंचहिं पुट्ठा, जेविय से जीवा अहे वीससाए पच्चोवयमाणस्स जाव पंचहिं पुट्ठा जहा खंधो एवं जाव बीयं । / वृ. 'puriseNa'mityAdi, तालं तितालवृक्षं पचालेमाणे वत्तिप्रचलयन् वा पवाडेमाणे वतिअधःप्रपातयन् वा 'पंचहिं किरियाहिं पुढेऽत्ति तालफलानांतालफलाश्रितजीवानांचपुरुषः प्राणातिपातक्रियाकारी, यश्च प्राणातिपातक्रियाकारकोऽसावाद्यानामपीतिकृत्वा पञ्चभिक्रियाभिः स्पृष्ट इत्युक्तं 1, येऽपिच तालफलनिवर्तकजीवास्तेऽपिच पञ्चक्रियास्तदन्यजीवान् सङ्घट्टनादिभिरपद्रावयन्तीतिकृत्वा 2 / 'अहेण मित्यादि,अथपुरुषकृततालफलप्रचलनादेरनन्तरंतत्तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतया गुरुकसम्मारिकतयेति दृश्यं 'पच्चोवयमाणेऽत्ति प्रत्यवपतत् यांस्तत्राकाशादौ प्राणादीन्जीविता व्यपरोपयति 'तओ णं तितेभ्यः सकाशात् कतिक्रियोऽसौ पुरुषः ?, उच्यते, चतुष्क्रियो, वधनिमित्तभावस्याल्पत्वेन तासां चतसृणा- मेव विवक्षणात्, तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादौ साक्षाद्वधनिमित्तभावोऽस्ति न तथा तालफलव्यापादितजीवेष्वितिकृत्वा 3 / एवंतालनिर्वर्कजीवाअपि4,फलनिवर्तकास्तुपञ्चक्रिया एव, साक्षात्तेषांवधनिमित्तत्वात् 5, ये चाधोनिपततस्ताफलस्योपग्रहे-उपकारे वर्तन्ते जीवास्तेऽपि पञ्चक्रियाः, वधे तेषां निमित्तभावस्य बहुतरत्वात् 6 / . एतेषांच सूत्राणां विशेषतो व्याख्यानं पञ्चमशतोक्तकाण्डक्षेप्तुपुरुषसूत्रादवसेयम्, एतानि च फलद्वारेण षट् क्रियास्थानान्युक्तानि, मूलादिष्वपि षडेव भावनीयानि, 'एवंजाव bIya'ti अनेन कन्दसूत्राणीव स्कन्धत्वक्शालप्रवालपत्रपुष्पफलबीजसूत्राण्यध्येयानीति सूचितम् । - क्रियाधिकारादेव शरीरेन्द्रिययो गेषु क्रियाप्ररूपणार्थमिदमाह मू. (697) कति णं भंते ! सरीरगा पन्नत्ता?, गोयमा ! पंच सरीरगा पन्नत्ता, त्ण्झा-ओरालिय्जाव्क्म्मे। कति णं भंते! इंदिया paM0?, गोयमा! पंच इंदिया paM0 20-सोइंदिए जाव फासिण्दिए। कतिविहे णं भंते ! जोए pa0?,तिविहे जोए pa0 taM0-मणजोए वयजोए कायजोए जीवे णं भंते ! ओरालियसरीरं निव्वत्तेमाणे कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चौकिरिए सिय पंचकिरिए, एवं पुढविक्काइएवि एवं जाव म्न्नुस्से। जीवा णं भंते ! ओरालियसरीरं निव्वत्तेमाणा कतिकिरिया ?, गोयमा! तिकिरियावि चौकिरियावि पंचकिरियावि, एवं पुढविकाइया एवं जाव म्न्नुस्सा। एवं वेउब्बियसरीरेणवि दो दंडगा नवरं जस्स अस्थि वेउव्वियं एवं जाव कम्मगसरीरं, एवं सोइंदियं जाव फासिंदियं, एवं मणजोगं वयजोगं कायजोगं जस्स जं अस्थि तंभाणियव्वं, एए एगत्तपुहुत्तेणंछव्वीसं द्ण्द्द्गा। वृ. 'कतिणंभंते!' इत्यादि, तत्र 'जीवेणंभंते' इत्यादौ 'सिय तिकिरिए सिय चौकिरिए Page #230 -------------------------------------------------------------------------- ________________ शतकं-17, वर्ग:-, उद्देशकः-1 227 सिय पंचकिरिएऽत्ति यदा औदारिकशरीरं परपरितापाद्यभावेन निर्वर्त्तयति तदा त्रिक्रियः यदा तुपरपरितापंकुर्वस्तन्निवर्तयति तदा चतुष्क्रियः, यदातुपरमतिपातयंस्तन्निवर्त्तयतितदा पञ्चक्रिय इति। पृथक्त्वदण्डके स्याच्छब्दप्रयोगोनास्ति, ekAda'pi स्र्व्विक्ल्प्स्द्भावादिति। 'छव्वीसं daMDaga'tti पञ्चशरीराणीन्द्रियाणिच त्रयश्चयोगाः एतेचमीलितास्त्रयोदश, एतेचैकत्वपृथक्त्वाभ्यां गुणिताः षड्विंशतिरिति । अनन्तरं क्रिया उक्तास्ताश्च जीवधा इति जीवधर्माधिकाराज्जीवधर्मरूपान् भावानभिधातुमाह मू. (698) कतिविहे णंभंते ! भावे पन्नत्ते?, गोयमा! छव्विहे भावे pa0, taM0-उदइए उवसमिए जाव स्न्निवाइए। से किंतं udaie?, udaie भावे दुविहे पन्नत्ते, तंजहा-उदइए उदयनिप्पन्ने य, एवंएएणं अभिलावेणं जहा अनुओगदारे छन्नामं तहेव निरवसेसंभाणियव्वं जाव से तं सन्निवाइए भावे । सेवं भंते ! सेवं भ्ण्तेत्ति॥ वृ. 'कतिविहेणंभंते! भावेऽइत्यादि, औदयिकादीनांच स्वरूपंप्राग व्याख्यातमेव, 'एवं एएणं अभिलावेणं जहा अनुओगदारेऽइत्यादि, अनेन चेदं sUcitaM'se किं तं उदइए?, 2 अट्ठ कम्मपगडीणं उदएणं, से तं उदिएऽइत्यादीति॥ शतकं-17 उद्देशकः-1 समाप्तः -:शतकं-17 उद्देशकः-2:वृ. प्रथमोद्देशकान्ते भावा उक्तास्तद्वन्तश्च संयतादयो भवन्तीति द्वितीये ते उच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (699) से नूनं भंते ! संयतविरतपडिहयपच्चक्खायपाकम्मे धम्मे ठिए अस्संजयाविरयापडिहयपच्चक्खायपावकम्मेअधम्मे ठिते संजयासंजएधम्माधम्मे ठिते?, हंतागोयमा संजयविरयजावधमाधम्मे त्थिए। एएसिणं भंते ! धम्मंसि वा अहम्मंसि वा धम्माधम्मंसि वा चक्किया केइ आसइत्तए वा जाव तुयट्टित्तए वा?, गोयमा! नो तिणढे स्म्द्धे। सेकेणं खाइ अटेणं भंते! एवं वुच्चै जावधम्माधम्मे ठिते ?, गोयमा! संजयविरयजाव पावकम्मे धम्मे ठिते धम्मं चेव उवसंपज्जित्ताणं विहरति, असंयतजाव पावकम्मे अधम्मे ठिए अधम्मं चेव उवसंपज्जित्ताणं विहरै, संजयासंजए धम्माधम्मे ठिते धम्माधम्म उवसंपज्जित्ताणं विहरति, से तेणटेणं जाव त्थिए। जीवाणं भंते! किं धम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया?, गोयमा ! जीवा धम्मेवि ठिता अधम्मेवि ठिता धम्माधम्मेवि ठिता, नेरइ0 pu0?, गोयमा! नेरइया नो धम्मे ठिता अधम्मे ठिता नो धम्माधम्मे ठिता । एवं जाव चौरिदियाणं, पंचिंदियतिरिक्खजो0 पुच्छा, गोयमा! पंचिंदियतिरिक्ख जोणि0 नोधम्मे ठिया अधम्मे ठिया धम्माधम्मेवि ठिया, मणुस्सा जहा जीवा, वाणमंतरजोइ0 वेमाणि0 जहा ner0॥ - वृ. 'से नूनं भंते !'इत्यादि, 'धम्मेऽत्ति संयमे ऽचक्किया केइ आसइत्तए वत्ति धर्मादौ Page #231 -------------------------------------------------------------------------- ________________ 228 भगवतीअङ्गसूत्रं (2) 17/-/2/699 शक्नुयात् कश्चिदासयितुं ?, नायमर्थः समर्थो, धमदिरमूर्त्तत्वात् मूर्ते एव चासनादिकरणस्य shkytvaaditi। अथ धर्मस्थितत्वादिकं दण्डके निरूपयन्नाह-'जीवा णमित्यादि व्यक्तं, संयतादयः प्रागुपदर्शितास्ते च पण्डितादयो व्यपदिश्यन्ते, अत्र चार्थेऽन्ययूथिकमतमुपदर्शयन्नाह मू. (700) अन्नउत्थियाणंभंते! एवमाइक्खंतिजाव परूवेति-एवं खलु समणा पंडिया समणोवासया बालपंडिया जस्सणंएगपाणाएविदंडे अनिक्खित्तेसेणं एगंतबालेत्ति व्त्त्व्व्ण्सिया। ' से कहमेयं भंते ! एवं?, गोयमा ! जण्णं ते अन्नउत्थिया एवमाइक्खंति जाव वत्तव्वं सिया, जे ते एवमाहंसु मिच्छंते एवमा0, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि एवं खलु समणा पंडिया समणोवासगा बालपंडिया जस्स णं एगपाणाएवि दंडे निक्खित्ते से णं नो एगंतबालेति वत्तव्वं सिया। __ जीवा णं भंते ! किं बाला पंडिया बालपंडिया?, गोयमा ! जीवा बालावि पंडियावि बालपंडियावि, नेरइयाणं पुच्छा, गोयमा ! नेरइया बालानो पंडिया नो बालपंडिया, ___ एवंजाव चौरिदियाण । पंचिंदियतिरिक्ख0 पुच्छा, गोयमा! पंचिंदियतिरिक्खजोणिया बाला नो पंडिया बालपंडि-यावि, मणुस्साजहाजीवा, वाणमंतरजोइसियवेमाणियाजहानेरइया वृ. 'anna'ityAdi, 'समणा पंडिया समणोवासया bAlapaMDiya'tti एतत् किल पक्षद्वयं जिनाभिमतमेवानुवादपरतयोकत्वा द्वितीयपक्षं दूषयन्तस्ते इदं प्रज्ञापयन्ति 'जस्स णं एगपाणाएवि दंडे' इत्यादि, 'jassa'tta येन देहिना 'एकप्राणिन्यपि' एकत्रापि जीवेसापराधादौ पृथ्वीकायिकादौ वा, किंपुनर्बहुषु?, दण्डो-वधः 'anikkhitta'tti अनिक्षिप्तः' अनुज्ञितोऽप्रत्याख्यातोभवति स एकान्तबाल इतिवक्तव्यः स्यात्, एवंच श्रमोपासका एकान्तबाला एवन बालपण्डिताः, एकान्तबालव्यपदेशनिबन्धनस्यासर्वप्राणिदण्डत्यागस्य भावादिति परमतं, स्वमतं त्वेकप्राणिन्यपि येन दण्डपरिहारः कृतोऽसौ नैकान्तेन वालः, किं तर्हि ?, बालपण्डितो, विरत्यंशसद्भावेन मिश्रत्वात्तस्य, एतदेवाह-'जस्स Na'mityAdi ॥ एतदेव बालत्वादि जीवादिषु निरूपन्नाह-'जीवा Na'mityAdi, प्रागुक्तानां संयतादीनामिहोक्तानां च पण्डितादीनां यद्यपि शब्दत एव भेदो नार्थतस्तथाऽपि संयतत्वादिव्यपदेशः क्रियाव्यपेक्षः पण्डित्वादिव्यपदेशस्तु बोधविशेषापेक्ष इति ॥ अन्ययूथिकप्रक्रमादेवेदमाह मू. (701) अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेति-एवं खलु पाणातिवाए मुसावाए जाव मिच्छादसणसल्ले वट्टमाणस्स अन्ने जीवे अन्ने जीवाया पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छदंसणसल्लविवेगे वट्टमाणस्स अन्ने जीवे अन्ने जीवाया। उप्पत्तियाएजाव परिणामियाएवट्टमाणस्स अन्नो जीवे अन्ने जीवाया, उप्पत्तियाए उग्गे ईहाअवाए धारणाए वट्टमाणस्स जावजीवाया, उट्ठाणे जाव परक्कमे वट्टमाणस्स जाव्जीवाया। नेरइयत्तेतिरिक्खमणुस्सदेवत्ते वट्टमाणस्स जावजीवाया, नाणावरणिजे जाव अंतराइए वट्टमाणस्स जाव जीवाया। एवंकण्हलेस्साएजावसुक्कलेस्साए सम्मदिट्टीए 3 एवंचखुदंसणे 4 आभिनिबोहियनाणे 5 मतिअन्नाणे 3 आहारसन्नाए 4 / एवं ओरालियसरीरे 5 एवं मणजोए 3 सागारोवओगे Page #232 -------------------------------------------------------------------------- ________________ 229 शतकं-17, वर्गः-, उद्देशकः-2 अनागारोवओगे वट्टमाणस्स अन्ने जीवे अन्ने जीवाया। से कहमेयं भंते ! एवं गोयमा ! जण्णं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि-एवं खलु पाणातिवाए जाव मिच्छादसणसल्ले वट्टमाणस्स सच्चेव जीवे सच्चेव जीवाया जाव अनागारोवओगे वट्टमाणस्स सच्चेव जीवे सच्चेव जीवाया॥ .. वृ. 'अन्नउत्थिया Na'mityAdi, प्राणातिपातादिषु वर्तमानस्य देहिनः 'अन्ने जीवेऽत्ति जीवति-प्राणान्धारयतीतिजीवः- शरीरंप्रकृतिरित्यर्थःस चान्यो-व्यतिरिक्तःअन्योजीवस्यदेहस्य सम्बन्धी अधिष्ठातृत्वादात्मा-जीवात्मा पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात्, ततश्चशरीरस्यप्राणातिपातादिषुवर्त्तमानस्य दृश्यत्वाच्छरीरमेवतत्कर्तृनपुनरात्मेत्येके ___अन्येत्वाहुः-जीवीतीतिजीवो-नारकादिपर्यायः जीवात्मा तु सर्वभेदानुगामिजीवद्रव्यं, द्रव्यपर्याययोश्चान्यत्वं तथाविधप्रतिभासभेदनिबन्धनत्वात्घटपटादिवत्, तथाहि-द्रव्यमनुगताकारांबुद्धिं जनयति पर्यायास्त्वननुगताकारामिति, अन्ये त्वाहुः-अन्यो जीवोऽन्यश्चजीवात्माजीवस्यैव स्वरूपमिति, प्राणातिपातादिविचित्रक्रियाभिधानं चेह सर्वावस्थासु जीवजीवात्मनोर्भेदख्यापनार्थमिति prmtN। स्वमतं तु 'सच्चेव जीवे सच्चेव jIvAya'tti स एव जीवः-शरीरं स एव जीवात्मा जीव इत्यर्थःकथञ्चिदिति गम्यं, न ह्यनयोरत्यन्तं भेदः, अत्यन्तभेदे देहेनस्पृष्टस्यासंवेदनप्रसङ्गो देहकृतस्य चकर्मणोजन्मान्तरे वेदनाभावप्रसङ्गः, अन्यकृतस्यान्संवेदनेचाकृताभ्यागमप्रसङ्गः,अत्यन्तमभेदे च परलोकाभाव इति, द्रव्यपर्यायव्याख्यानेऽपि न द्रव्यपर्याययोरत्यन्तं भेद्स्त्थाऽनुप्ल्ब्ध्ः। ___ यश्च प्रतिभासभेदो नासावात्यन्तिकतर्दोदकृतः किन्तु पदार्थानामेव तुल्यातुल्यरूपकृत इति, जीवात्मा-जीवस्वरूपं, इह तुव्याख्याने स्वरूपवतोनस्वरूपमत्यन्तंभिन्नं, भेदे हि निस्वरूपता तस्य प्राप्नोति, न च शब्दभेदे वस्तुनो भेदोऽस्ति, शिलापुत्रकस्य वपुरित्यादाविवेति । पूर्वं जीवद्रव्यस्य तत्पर्यायस्य वा भेद उक्तः, अथ जीवद्रव्यविशेषस्य पर्यायान्तरापत्तिवक्तव्यतामभिधातुमिदमाह-'देवे Na'mityAdi, 'पुव्वामेवरूवी bhavatti'tipUrva-विवक्षितकालात् शरीरादिपुद्गलसम्बन्धात् मूर्तो भूत्वा मूर्तः सन्नित्यर्थः प्रभुः 'arUviM'ti अरूपिणं-रूपातीतममूर्त्तमात्मानमिति गम्यते, 'गोयमा इत्यादिना स्वकीयस्य वचनस्याव्यभिचारित्वोपदर्शनाय सद्बोधपूर्वकतां दर्शयन्नुत्तरमाह मू. (702) देवे णं भंते ! महड्डीए जाव महेस0 पुवामेव रूवी भवित्ता पभू अरूविं विउव्वित्ताणं चिट्टित्तए?, नो तिणढे समढे । से केणटेणं भंते ! एवं वुच्चै देवे णं जाव नो पभू अरूविं विउव्वित्ताणं चिट्ठित्तए ?, गोयमा! अहमेयं जाणामि अहमेयं पासामि अहमेयं बुज्झामि अहमेयं अभिस्म्न्त्राग्च्छामि। ___ मए एयं नायं मए एयं दिटुं मए एवं बुद्धं मए एयं अभिसमन्नागयं जण्णं तहागयस्स जीवस्स सरूविस्स सकम्मस्स सरामस्स सवेदणस्ससमोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ अविप्पमुक्कस्स एवं पन्नायति, तंजहा-कालत्ते वा जाव सुकिल्लत्ते वा सुब्भंगंधत्ते वा दुब्भिगंधत्ते वा तिते वा जाव महुर0 कक्खडत्ते जाव लुक्खत्ते, से तेणटेणं गोयमा ! जाव चित्त्त्तित्ते। Page #233 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 17/-/2/702 सच्चेवणं भंते! से जीवे पुव्वामेव अरूवी भवित्ता पभू रूविं विउव्वित्ताणं चिट्ठित्तए ?, नो तिणट्टे0 जाव ci0, go0 ! अहमेयं जाणामि जाव जन्नं तहागयस्स जीवस्स अरुवस्स अकम्म0 अराग0 अवेदस्स अमोहस्स अलेसरस असरीरस्स ताओ सरीराओ विप्पमुक्किस्स नो एवं पन्नायति, taM0- कालत्ते वा जा लुक्खत्ते वा । से तेणट्टेणं जाव चिट्ठित्तए वा । / सेवं भंते ! 2 त्ति ॥ वृ. 'अहमेयं जाणामि' त्ति अहम् 'एतत्' वक्ष्यमाणमधिकृतप्रश्ननिर्णयभूतं वस्तु जानामि विशेषपरिच्छेदेनेत्यर्थः 'पासामि' त्ति सामान्यपरिच्छेदतो दर्शनेनेत्यर्थः 'बुज्झामि 'त्ति बुद्धये श्रद्दधे, बोधेः सम्यग्दर्शनपर्यायत्वात्, किमुक्तं भवति ? - 'अभिसमागच्छामि' त्ति अभिविधिना साङ्गत्येन चावगच्छामि सर्वै परिच्छित्तिप्रकारैः परिच्छिनद्म, अनेनात्मनो वर्तमानकालेऽर्थपरिच्छेदकत्वमुक्तमथातीतकाले एभिरेव धातुभिस्तद्दर्शयन्नाह 'मए' इत्यादि, किं तदभिसमन्वागतम् ? इत्याह- 'जन्न' मित्यादि, 'तहागयस्स' त्ति तथागतस्य तं देवत्वादिकं प्रकारमापन्नस्य 'सरूविस्स' त्ति वर्णगन्धादिगुणवतः, अथ स्वरूपेणामूर्तस्य सतो जीवस्य कथमेतत् ? इत्याह- 'सकम्मस्स' त्ति कर्म्मपुद्गलसम्बन्धादिति भावः, एतदेवकथमित्यत आह-'sarAgassa'tti रागसम्बन्धात् कर्मबन्ध इत भावः, रागश्चेह मायालोभलक्षणो ग्राह्यः, तथा 'saveyassa'tti यादिवेदयुक्तस्य, तथा 'समोहस्स' त्ति इह मोहः - कलत्रादिषु स्नेहो मिथ्यात्वं चारित्रमोहो वा 'सलेसस्स ससरीरस्स' त्ति व्यक्तं 'ताओ सरीराओ avippamukkassa'tti येन शरीरेण सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य ' एवं 'ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि तद्यथा - कालत्वं वेत्यादि, यतस्तस्य कालत्वादि प्रज्ञायतेऽतो नासौ तथागतो. जीवो रूपी सन्नरूपमात्मानं विकुर्व्य प्रभुः स्थातुमिति । एतदेव विपर्ययेण दर्शयन्नाह - 'सच्चेव णं भंते!' इत्यादि, 'सच्चेव णं भंते! से जीवे ऽत्तियो देवादिरभूत स एवासौ भदन्त ! जीवः 'पूर्वमेव' विवक्षितकालात् 'arUvi'tti अवर्णादि 'रूविं' ति वर्णादिमत्वं 'नो एवं pannAyati'tti नैवं केवलिनाऽपि प्रज्ञायतेऽसत्वात्, असत्वं च मुक्तस्य कर्म्मबन्धहेत्वभावेन कर्म्माभावात्, तदभावे च शरीराभावाद्वर्णाद्यभाव इति नारूपीभूत्वा रूपीभवतीति ॥ 230 शतकं - 17 उद्देशकः-2 समाप्तः -: शतकं - 17 उद्देशकः-3 : वृ. द्वितीयोद्देशकान्ते रूपिताभवनलक्षणो जीवस्य धर्मो निरूपितः, तृतीये त्वेजनादिलक्षणोऽसौ निरूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् - मू. (703) सेलेसिं पडिवन्नए णं भंते! अनगारे सया समियं एयति वेयति जाव तं तं भावं परिणमति ?, नो तिणट्टे समट्टे, नन्नत्थेगेणं परप्पयोगेणं ॥ कतिविहाणं भंते! एयणा पन्नत्ता ?, गोयमा ! पंचविहा एयणा पन्नत्ता, तंजहा - दव्वेयणा खेत्यणा कालेयणा भवेयणा भावेयणा, दव्वेयणा णं भंते! कतिविहा pa0 ?, गोयमा ! चउव्विहा pa0, तंजहा - नेरइयदव्वेयणा तिरिक्ख0 मणुस्स0 देवदव्वेयणा । सेकेण0 एवं बुच्चै - नेरइयदव्वेयणा 2 ?, गोयमा ! जन्नं नेरइया नेरइयदव्वे वट्टिसु वा वट्टंति वा वट्टिस्संति वा ते णं तत्थ नेरतिया नेरतियदव्वे वट्टमाणा नेरइयदव्वेयणं एइंसु वा एयंति Page #234 -------------------------------------------------------------------------- ________________ शतकं -17, वर्गः-, उद्देशकः - 3 वा एइस्संति वा, से तेणट्टेणं जाव दव्वेयणा । सेकेणणं भंते! एवं वुच्चै तिरिक्खजोणियदव्वेयणा एवं चेव, नवरं तिरिक्खजोणियदव्वे0 भाणियव्वं, सेसं तं चेव, एवं जाव देवदव्वेयणा । खेत्तेयणाणं भंते! कतिविहा पन्नत्ता ?, गोयमा ! चउव्विहा pa0, taM0 - नेरइयखेत्यणा जाव देवखेत्यणा, सेकेणट्टेणं भंते! एवं वुच्चै नेरइयखेत्तेयणा Ne0 2 ?, गोयमा ! चउव्विहा pa0 taM0 - नेरइयखेत्तेयणा जाव देवखेत्तेयणा, से केणट्टेणं भंते! एवं बुच्चै नेरइयखेत्तेयणा Ne0 2?, एवं चेव नवरं नेरइयखेत्तेयण भाणियव्वा, एवं जाव देवखेत्तेयणा, एवं कालेयणावि, एवं भवेयणावि, भावेयणावि जाव देवभावेयणा ॥ 231 वृ. 'सेलेसि 'मित्यादि, 'नन्नत्थेगेणं परप्पओगेणं' ति न इति 'नो इणट्ठे समट्ठे' त्ति योऽयं निषेधः सोऽन्यत्रैकस्मात् परप्रयोगाद्, एजनादिकारणेषु मध्ये परप्रयोगेणैवैकेन शैलेश्यामेजनादि भवति न कारणान्तरेणेति भावः ॥ . एजनाधिकारादेवेदमाह-'kaI'tyAdi, 'दव्वेयण' त्तिद्रव्याणां - नारकादिजीवसंपृक्तपुद्गल द्रव्याणां नारकादिजीवद्रव्याणां वा एजना - चलना द्रव्यैजना 'खेत्तेयण' त्ति क्षेत्रे - नारकादिक्षेत्रे वर्त्तमानानामेजना क्षेत्रैजना 'कालेयण' त्ति काले-नारकादिकाले वर्त्तमानानामेजना कालैजना 'bhaveyaNa'tti भवे - नारकादिभवे वर्त्तमानानामेजना भवैजना 'भावेयण' त्ति भावेअउदयिकादिरूपे वर्त्तमानानां नारकादीनां तद्गतपुद्गलद्रव्याणां वैजना भावैजना, 'नेरइयदव्वे ऽनैरयिलक्षणं यज्जीवद्रव्यं द्रव्यपर्याययोः कथञ्चिदभेदान्नारकत्वमेवेत्यर्थ तत्र 'वट्टिसु 'त्ति वृत्तवन्तः । 'नेरइयदव्वेयण' त्ति नैरयिकजीवसंपृक्त पुद्गलद्रव्यामां नैरयिकजीवद्रव्याणां वैजना नैरयिकद्रव्यैजना ताम् 'एइंसु 'त्ति ज्ञातवन्तोऽनुभूतवन्तो वेत्यर्थः ॥ एजनाया एव विशेषमधिकृत्याह मू. (704) कतिविहा णं भंते ! चलणा पन्नत्ता ?, गोयमा ! तिविहा चलणा pa0, taM0 - सरीरचलणा इंदियचलणा जोगचलणा । सरीरचलणाणं भंते! कतिविहा pa0 ?, गोयमा ! पंचविहा pa0, taM0 - ओरालियसरीरचलणा जाव कम्मगसरीरचलणा । इंदियचलणा णंभंते! कतिविहा pa0 ?, गोयमा ! पंचविहा पण्णत्ता, तंजहा- सोइदियचलणा जाव फासिंदियचलणा । जोगचलणा णं भंते ! कतिविहा pa0 ? go0 ! तिविहा pa0, taM0- मणजोगचलणा वैजोगचलणा कायजोगचलणा । से केणट्टेणं भंते ! एवं वुच्चै ओरालियसरीरचलणा o0 2 ?, गोयमा ! जे णं जीवा ओरालियसरीरे वट्टमाणा ओरालियसरीरपयोगाईं दव्वाईं ओरालियसरीरत्ताए परिणामेमाणा ओरालियसरीरचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेणट्टेणं जाव ओरालियसरीरपरिणामेमाणा ओरालियसरीरचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेणट्टेणं जाव ओरालियसरीरचलणा0 o0 2 / सेकेणणं भंते! एवं vu0 वेउव्वियसरीरचलणा veu0, एवं चेव नवरं वेउव्वियसरीरे Page #235 -------------------------------------------------------------------------- ________________ 232 भगवतीअङ्गसूत्रं (2) 17/-/3/704 वट्टमाणा एवं जाव kmmgsriirclnnaa| se केणटेणं भंते ! एवं00 सोइंदियचलणार?, गोयमा! जनजीवा सोइंदिए वट्टमाणा सोइंदियपाओगाइं दव्वाइं सोइंदियत्ताए परिणामेमाणा सोइंदियचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेणटेणं जाव सोतिंदियचलमा so0 2 एवं जाव फासिण्दिय्च्ल्न्ना। से केणटेणं एवं वुच्चै मणोजोगचलणार?, गोयमा ! जण्णं जीवा मणजोए वट्टमाणा मणजोगप्पाओगाइं दव्वाइं मणजोगत्ताए परिणामेमाणा मणजोगचलणं चलिंसु वा चलिंति वा चलिस्संति वा से तेणटेणं जाव मणजोगचलणा मण0 2, एवं वैजोगचलणावि, एवं कायजोगचलणावि ॥ वृ. 'कई त्यादि, 'calaNa'ttiejanA एवस्फुटतरस्वभावा sarIracalaNa'tti शरीरस्य-औदारिकादेश्वलना-तत्यायोग्यपुद्गलानां तद्रूपतया परिणमने व्यापारः शरीरचलना, एवमिन्द्रिययोगचलने अपि, 'ओरालियसरीरचलणं caliMsu'tti औदारिकशरीरचलनां कृतवन्तः अनन्तरं चलनाधर्मो भेदत उक्तः, अथ संवेगादिधर्मान् फलतोऽभिधित्सुरिदमाह मू. (705) अह भंते ! संवेगे निव्वेए गुरुसाहम्मियसुस्सूसणया आलोयणया निंदणया गरहणयाखमावणया सुयसहायता विउसमणया भावे अप्पडिबद्धया विणिवट्टणया विवित्तसयणासणसेवणया सोइंदियसंवरे जाव फासिण्दिय्स्ण्व्रे। जोगपञ्चक्खाणे सरीरपञ्चक्खाणे कसायपच्चक्खाणे संभोगपञ्चक्खाणे उवहिपञ्चक्खाणे भत्तपच्चक्खाणेखमाविरागया भावसच्चे जोगसच्चे करणसच्चे मणसमन्नाहरणया वयसमन्नाहरणया कायसमन्नाहरणया कोहविवेगे जावमिच्छादसणसल्ल विवेगे नाणसंपन्नया दंसणसं0 चरित्तसं0 वेदणाहियासणया मारणंतियाहियासणया एएणं भन्ते ! पया किंपज्जवसणफला पन्नत्ता? समणाउसो! गोयमा! संवेगेनिव्वेगेजावमारणंतियाहियास0 एएणं सिद्धिपज्जवसाणफला paM0 समणाउसो! ॥ सेवं भंते ! 2 जाव विहरति । वृ. 'अहेऽत्यादि, अथेतिपरिप्रश्नार्थः संवेएऽत्तिसंवेजनंसंवेगो-मोक्षाभिलाषः 'निव्वेएऽत्ति निर्वेदः-संसारविरक्तता 'gurusAhammiyasussUsaNaya'tti गुरूणां-दीक्षाघाचार्याणांसाधर्मिकाणां च-सामान्यसाधूनांयाशुश्रूषणता-सेवा सा तथा 'AloyaNa'ttiA-अभिविधिना सकलदोषाणां लोचना-गुरुपुरतः प्रकाशनाआलोचना सैवालोचनता 'niMdaNaya'tti निन्दनं-आत्मनैवात्मदोषपरिकुत्सनं 'garahaNaya'tti ग्र्ह्न्न्ण्-प्र्स्म्क्स्स्मात्म्दोस्सोद्भाव्न्ण्। _ 'khamAvaNaya'tti परस्यासन्तोषवतःक्षमोत्पादनं viusamaNaya'ttivyavazamanatA-परस्मिन् क्रोधान्निवर्त्तयति सति क्रोधोज्झनं, एतच्च दृश्यते, 'सुयस hAyaya'tti श्रुतमेव सहायो यस्यासौ shrutshaaystdbhaavstthaa|| 'भावे appaDibaddhaya'tti भावे-हासादावप्रतिबद्धता-अनुबन्धवर्जनं 'viNivaTTaNaya'tti विनिवर्तनं-विरणसंयमस्थानेभ्यः 'vivittasayaNAsaNasevaNaya'ttiviviktAni-स्त्रयाद्यसंसक्तानि यानि शयनासनानि उपलक्षणत्वादुपाश्रयश्चतेषांया सेवना सा तथा श्रोत्रेन्द्रियसंवरादयः प्रतीताः 'जोपच्चक्खाणेऽत्ति कृतकारितानुमतिलक्षणानां मनःप्रभृतिव्यापाराणां प्राणातिपातादिषु प्रत्याख्यानं-निरोधप्रतिज्ञानं योगप्रत्याख्यानं । Page #236 -------------------------------------------------------------------------- ________________ 233 शतकं-17, वर्गः-, उद्देशकः-3 ___'सरीरपञ्चक्खाणेऽत्तिशरीरस्य प्रत्याख्यानं-अभिष्वङ्गप्रतिवर्जनपरिज्ञानंशरीरप्रत्याख्यानं 'कसायपच्चक्खाणे त्तिक्रिधादिप्रत्याख्यानं-तान्न करोमीतिप्रतिज्ञानं संभोगपचचक्खाणेऽत्ति समिति-संकरेण स्वपरलाभमीलनात्मकेन भोगः सम्भोगः-एकमण्डलीभोक्तक्त्वमित्येकोऽर्थः तस्य यत्प्रत्याख्यानं-जिनकल्पादिप्रतिपत्यापरिहारस्तत्तथा, 'उवहिपच्चक्खाणेऽत्तिउपधेरधिकस्य नियमः भक्तप्रत्याख्यानं व्य्क्त्ण्। . 'khama'tti क्षान्ति "virAgaya'tti वीतरागता-रागद्वेषापगमरूपा 'भावसच्चेऽत्ति भावसत्यं-शुद्धान्तरात्मतारूपं परमार्थिकावितथत्वमित्यर्थः 'जोगसच्चेऽत्ति योगा:-मनोवाकायास्तेषां सत्यं-अवितथत्वं योगसत्यं स्वावस्थानुरूपेण आङिति-मर्यादया आगमाभिहितभावाभिव्याप्तया वा हरणं-सक्षेपणं मनः-समन्वाहरणं तदेव म्न्ःस्म्न्वाह्र्न्न्ता। . ___एवमितरे अपि, 'कोहविवेगेऽत्ति क्रोधविवेकः-कोपत्यागः तस्य दुरन्ततादिपरिभावनेनोदयनिरोधः 'veyaNaahiyANaya'tti क्षुधादिपीडासहनं 'mAraNaMtiyaahiyAsaNaya'ttikalyANamitrabuddhayA मारणान्तिकोपसर्गसहनमिति । शतकं-17 उद्देशकः-3 समाप्तः -:शतकं-17 उद्देशकः-4:वृ. तृतीयोद्देशके एजनादिका क्रियोक्ता, चतुर्थेऽपि क्रियैवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (706) तेणं कालेणं 2 रायगिहे नगरे जाव एवं वयासी-अस्थि णं भंते ! जीवाणं . पाणाइवाएणं किरिया कजइ ?, हंता अस्थि। - सा भंते ! किं पुट्ठा कज्जइ अपुट्ठा कज्जइ ?, गोयमा! पुट्ठा कज्जइ नो अपुट्ठा कञ्जइ, एवं जहा पढमसए छटुद्देसए जाव नो अनानुपुत्विकडाति वत्तव्वं सिया, एवं जाव वेमाणियाणं, नवरं जीवाणं एगिदियाण य निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं सेसाणं niymNchdisiN। asthi णं भंते ! जीवाणं मुसावाएणं किरिया कज्जइ?, हंता अस्थि, सा भंते ! किं पुट्ठा कजइजहा पाणाइवाएणं दंडओ एवं मुसावाएणवि, एवं अदिन्नादाणेणवि मेहुणेणविपरिग्गहेणवि, एवं एए पंच दंडगा 5 / जंसमयन्नं भंते ! जीवाणं पाणाइवाएणं किरिया कज्जइ सा भंते ! किं पुट्ठा कज्जइ अपुट्ठा कज्जइ, एवं तहेव जाव वत्तव्वं सिया जाव वेमाणियाणं, एवं जाव परिग्गहेणं, एवं एतेवि पंच दंडगा 10 / जंदेसेणं भंते ! जीवाणं पाणाइवाएणं किरिया कज्जति एवं चेव जाव परिग्गहेणं, एवं एवेति पंचदंडगा 15 / जंपएसन्नं भंते ! जीवाणं पाणाइवाएणं किरिया कजैसा भंते ! किं पुट्ठा कज्जति एवं तहेव दण्डओ एवं जाव परिग्गहेणं 20, एवं एए वीसं द्ण्द्द्गा। वृ. 'teNa'mityAdi, 'एवं जहा पढमसए छटुद्देसएऽत्ति अनेनेदं सूचितं-'सा भंते ! किं ओगाढा कज्जइ अनोगाढा कज्जइ ?, गोयमा ! ओगाढा कञ्जइ नो अनोगाढा कजइ' इत्यादि, व्याख्या चास्य puurvvt। Page #237 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 17/-/4/706 'jaMsamayaM'ti यस्मिन् समये प्राणातिपातेन क्रिया-कर्म्म क्रियते इह स्थाने तस्मिन्निति वाक्यशेषो दृश्यः । 'जंदेसं 'ति यस्मिन् देशे - क्षेत्रविभागे प्राणातिपातेन क्रिया क्रियते तस्मिन्निति वाक्यशेषोऽत्रापि दृश्यः । 'जंपएसं 'ति तस्मिन् प्रदेशे लघुतमे क्षेत्रविभागे ॥ क्रिया प्रागुक्ता सा च कर्म्म कर्म च दुःखहेतुत्वाहुखमिति तन्निरूपणायाह । मू. (707) जीवाणं भंते! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खे ?, गोयमा अत्तकडे दुक्खे नो परकडे दुक्खे नो तदुभयकडे दुक्खे, एवं जाव वेमाणियाणं । जीवाणं भंते! किं अत्तकडं दुक्खं वेदेति परकडं दुक्खं वेदेति तदुभयकडं दुक्खं वेदेति गोयमा ! अत्तकडं दुक्खं वेदेति नो परकडं दुक्खं वेदेति नो तदुभयकडं दुक्खं वेदेति, एवं जाव वेमाणियाणं । . 234 जीवाणं भंते! किं अत्तकडा वेयणा परकडा वेयणा तदुभयकडावेयणा पुच्छा, गोयमा ! अत्तकडा वेयणा नो परकडा वेयणा नो तदुभयकडावेयणा एवं जाव वेमाणियाणं, जीवा णं भंते किं अत्तकडं वेदणं वेदेति परक0 ve0 ve0 तदुभयक0 वे ve0 ?, गोयमा ! जीवा अत्तकडं वेय0 ve0 नो परक0 नो तदुभय0 एवं जाव वेमाणियाणं । सेवं भंते ! सेवं भंतेत्ति । / वृ. 'जीवाण' मित्यादि दण्डकद्वयम् । कर्म्मजन्या च वेदना भवतीति तन्निरूपणाय दण्डकद्वयमाह - 'जीवाण' मित्यादि ॥ शतकं-17 उद्देशकः-4 समाप्तः -: शतक - 17 उद्देशकः-5: वृ. चुतुर्थोद्देशकान्ते वैमानिकानां वक्तव्यतोक्ता, अथ पञ्चमोद्देशके वैमानिकविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (708) कहि णं भंते ! इसाणस्स देविंदस्स देवरन्नो सभा सुहम्मा पन्नत्ता ?, गोयमा जंबुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्प0 पुढ0 बहुसमरमणिज्जाओ भूमिभागाओ उडुं चंदिमसूरियजहा ठाणपदे जाव मज्झे ईसाणवडेंसए महाविमाणे । - सेणं ईसाणवडेंसए महाविमाणे अद्धतेरस जोयणसयसहस्साइं एवं जहा दसमसए सक्कविमाणवत्तव्वया सा इहवि ईसाणस्स निरवसेसा भाणियव्वा जाव आयरक्खा, ठिती साति रेगाई दो सागरोवमाइं, सेसं तंचेव जाव ईसाणे देविंदे देवराया I0 2, सेवं भंते! सेवं भंतेत्ति ॥ वृ. 'कहि ण' मित्यादि, 'जहा ठाणपए ऽत्ति प्रज्ञापनाया द्वितीयपदे, तत्र चेदमेवम्- 'उड्डुं चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहूई जोयणसयाई बहूई जोयणसहस्साइं बहूई जोयणसयसहस्साइं जाव उप्पैत्ता एत्थ णं ईसाणे नामं कप्पे पन्नत्ते' इत्यादि । 'एवं जहा दसमसए सक्कविमाणवत्तव्वया' इत्यादि, अनेन च यत्सूचितं तदित्थमवगन्तव्यम् -'अद्धतेरसजोयणसयसहस्साइं आयामविक्खंभेणं ऊयालीसं च सयसहस्साइं बावन्नं च सहस्साइं अट्ठ य अडयाले जोयणसए परिक्खेवेण मित्यादि । शतकं - 17 उद्देशकः-5 समाप्तः Page #238 -------------------------------------------------------------------------- ________________ शतकं -17, वर्गः-, उद्देशकः-6 235 -: शतकं - 17 उद्देशकः-6 : वृ. पञ्चमोद्देशके ईशानकल्प उक्तः, षष्ठे तु कल्पादिषु पृथिवीकायिकोत्पत्तिरुच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (709) ' पुढविकाइए णं भंते! इमीसे रय0 पुढ0 समोहए 2 जे भविए सोहम्मे कप्पे पुढविक्वाइयत्ताए उववज्जित्तए से भंते! किं पुव्विं उववज्रित्ता पच्छा संपाउणेज्जा पुव्विं वा संपाउणित्ता पच्छा उवव0 ?, गोयमा ! पुव्विं वा उववज्जित्ता पच्छा संपाउणेज्जा पुव्वि वा संपाउणित्ता पच्छा उववज्जेज्जा । से केणट्टेणं जाव पच्छा उववज्जेज्जा ?, गोयमा ! पुढविक्काइयाणं तओ समुग्घाया paM0 taM0 - वेदणासमुग्घाए कसायसमुग्धाए मारणंतियसमुग्धाए, मारणंतियसमुग्धाएणं समोहणमाणे देसेण वा समोहणति सव्वेण वा समोहणति देसेणं समोहन्नमाणे पुव्विं संपाउणित्ता पच्छा उववज्जिज्जा, सव्वेणं समोहणमाणे पुव्विं उववज्जेत्ता पच्छा संपाउणेज्जा, से तेणट्टेणं जाव उववज्जिज्जा । पुढविक्काइए णं भंते! इमीसे रयणप्पभाए पुढवीए जाव समोहए sa0 2 जे भविए ईसाणे कप्पे पुढवि एवं चेव ईसाणेवि, एवं जाव अच्चुयगेविज्जविमाणे, अनुत्तरविमाणे ईसिपब्भाराए य एवं चेव । पुढविकाइए णं भंते ! सक्करप्पभाए पुढवीएं समोहए 2 sa0 जे भविए सोहम्मे कप्पे पुढविओ एवं जहा रयणप्पभाए पुढविकाइए उववाइओ एवं सक्करप्पभाएवि पुढविकाइओ उववाएयव्वो जाव ईसिपब्भाराए । एवं जहा रयणप्पभाए वत्तव्वया भणिया एवं जाव अहेसत्तमाए समोहए ईसीपब्भाराए उववाएयव्वो । सेवं भंते ! 2 त्ति ॥ बृ. 'पुढविकाइए Na'mityAdi, 'समोहए ऽति समवहतः - कृतमारणान्तिकसमुद्घातः 'uvavajjitta'tti उत्पादक्षेत्रं गत्वा 'संपाउणेज्ज' त्ति पुद्गलग्रहणं कुर्यात् उत व्यत्ययः ? इति प्रश्नः, 'गोयमा ! पुव्वि वा उववज्जित्ता पच्छा संपाउणेज्ज' त्ति मारणान्तिकसमुद्घातान्निवृत्य यदा प्राक्तनशरीरस्यं सर्वथात्यागाद् गेन्दुकगत्योत्पत्तिदेशं गच्छति तदोध्यते पूर्वमुत्पद्य पश्चात्संप्राप्नुयात् - पुद्गलान् गृहीयात् आहारयेदित्यर्थ । 'पुव्वि वा संपाउणित्ता पच्छा उववज्जेज' त्ति यदा मारणान्तिकसमु घातगत एव नियते ईलिकागत्योत्पादस्थानं याति तदोच्यते पूर्वं सम्प्राप्य - पुद्गलान् गृहीत्वा पश्चादुत्पद्येत, प्राक्तनशरीरस्थजीवप्रदेशसंहरणतः समस्तजीवप्रदेशैरुत्पत्तिक्षेत्रगतो भवेदिति भावः । 'देसेण वा समोहन्नै सव्वेण वा समोहन्नै' त्ति यदा मारणान्तिकसमुद्घातगतो म्रियते तदा ईलिकागत्योत्पत्तिदेसं प्राप्नोति तत्र च जीवदेशस्य पूर्वदेह एव स्थितत्वाद् देशस्य चोत्पत्तिदेशे प्राप्तत्वात् देशेन समवहन्तीत्युच्यते, यदा तु मारणान्तिकसमुद्गघातात् प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योत्पत्तिदेशं प्राप्तौ सर्वेण समवहत इत्युच्यते । तत्र च देशेन समवहन्यमानः- ईलिकागत्या गच्छन्नित्यर्थं पूर्वं सम्प्राप्य - पुद्गलान् गृहीत्वा पश्चादुत्पदयते - सर्वात्मनोत्पदक्षेत्रे आगच्छति, 'सव्वेणं समोहणमाणे' ति गेन्दुकगत्या गच्छन्नित्यर्थ, पूर्वमुत्पद्य-सर्वात्मनोत्पाददेशमासाद्य पश्चात् 'saMpAuNejja'tti पुद्गलग्रहणं कुर्यादिति ॥ मू. (710) पुढविकाइए णं भंते ! सोहम्मे कप्पे समोहए समोहणित्ता जे भविए इमीसे Page #239 -------------------------------------------------------------------------- ________________ 236 भगवतीअङ्गसूत्रं (2) 17/-/7/710 रयणप्पभाए पुढवी पुढवीकाइयत्ताए उववजित्तए से णं भंते! कि पुव्वि सेसं तं चैव जहा रयणप्पभापुढविकाइए सव्वकप्पेसु जाव ईसिप भाराए ताव उववाइओ एवं सोहम्मपुढविकाइओवि सत्तसुवि पुढवीसु उववाएयव्वो जाव अहेसत्तमाए । एवं जहा सोहम्पुढविकाइओ सव्वपुढवीसु उववाइओ एवं जाव ईसिपब्भारापुढविकाइ सव्वपुढवीसु उववाएयव्वो जाव अहेस्सतमाए, सेवं भंते ! 2 ॥ -: शतकं - 17 उद्देशकः-8 : मू. (711) आउक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए समोह0 2 जे भविए सोहम्मे कप्पे आउकाइयत्ताए उववज्जित्तए । एवं जहा पुढविकाइओ तहा आउकाइओवि सव्वकप्पेसु जाव ईसिपव्भाराए तहेव उववाएयव्वो एवं जहा रयणप्पभाआउकाइओ उववाइओ तहा जाव अहेसत्तमापुढविआ - उकाइओ उववाएयव्वो जाव ईसिपब्भाराए, सेवं भंते ! 2 ॥ -: शतकं - 17 उद्देशकः-9: मू. (712) आउकाइए णं भंते! सोहम्मे कप्पे समोहए समोह0 जे भविए इमीसे रयणप्पभाए पुढवीए घनोदधिवलएसु आउकाइयत्ताए उववजित्तए से णं भंते! सेसं तं चैव एवं जाव अहेसत्तमाए जहा सोहम्मआउक्कांइओ एवं जाव ईसिपब्भाराआउक्काइओ जाव अहेसत्तमाए उववाएयव्वो, सेवं भंते ! 2 ॥ -: शतकं - 17 उद्देशकः - 10 : - मू. (713) वाउक्काइए णं भंते ! इमीसे रयणप्पभाए जाव जे भविए सोहम्मे कम्मे वाउक्वाइयत्ताए उवज्जित्तए से णं जहा पुढविकाइओ तहा वाउकाइओवि नवरं चाउक्काइयाणं चत्तारि समुग्धाया paM0, taM0 - वेदणासमुग्धाए जाव वेउव्वियसमुग्ध्धए, मारणं तियसमुग्धाएणं समोहणमाणे देसेण वा समो0 सेसं तं चैव जाव अहेसत्तमाएं समोहओ इसीपब्भाराए उववाएयव्वो, सेवं भंते ! ॥ -: शतकं - 17 उद्देशकः - 11 : मू. (714) वाउक्काइए णं भंते! सोहम्मे कप्पे समोहए sa0 2 जे भविए इमीसे रयणप्पभाए पुढवीए घनवाए तनुवाए घनवायवलएसु तनुवायवलएसु वाउक्वाइयत्तए उववज्जेत्तए से णं भंते सेसं तं चैव एवं जहा सोहम्मे वाउकाइओ सत्तसुवि पुढवीसु उववाइओ एवं जाव ईसिपब्भाराए वाउक्काइओ अहेसत्तमाए जाव उववाएयव्वो, सेवं भंते ! 2 ॥ -: शतकं - 17 उद्देशकः-12H मू. (715) एगिंदियाणं भंते ! सव्वे समाहरा सव्वे समसरीरा एवं जहा पढमसए बितियौद्देसए पुढविकाइयाणं वत्तव्वया भणिया सा चेव एगिंदियाणं इह भाणियव्वा जाव समाउया समोववन्नगा । एगिंदिया णं भंते! कति लेस्साओ pa0 ?, गोयमा ! चत्तारि लेस्साओ paM0, तं - कण्हलेस्सा जाव तेउलेस्सा । एएसि णं भंते! एगिंदियाणं कण्हलेस्साणं जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा एगिंदियाणं तेउलेस्सा काउलेस्सा अनंतगुणा नीललेस्सा विसेसाहिया कण्हलेसा विसेसाहिया । एएसि णं भंते! एगिंदिया णं कण्हलेस्सा इड्डी जहेव दीवकुमाराणं, सेवं भंते ! 2 ॥ Page #240 -------------------------------------------------------------------------- ________________ शतकं-17, वर्गः-, उद्देशकः-13 237 -:शतकं-17 उद्देशकः-13:मू. (716) नागकुमाराणंभंते ! सव्वे समाहाराजहा सोलसमसए दीवकुमारुहेसे तहेव निरवसेसंभाणियव्वं जाव इडीति, सेवं भंते ! सेवं भंते ! जाव विह्र्ति॥ -शतकं-17 उद्देशकः-14:मू. (717) सुवनकुमारा णं भंते ! सव्वे समाहारा एवं चेव सेवं भंते ! 2 ॥ -शतकं-17उद्देशकः-15:मू (718) विज्जुकुमारा णं भंते ! सव्वे समाहारा एवं चेव, सेवं भंते ! 2 ॥ -:शतक-17उद्देशकः-16:मू. (719) वायुकुमाराणं भंते ! सव्वे समाहारा एवं चेव, सेवं भंते ! 2 ॥ -शतकं-17 उद्देशकः-17:मू. (720) अग्गिकुमारा णं भंते ! सव्वे समाहारा एवं चेव, सेवं भ्ण्ते!2॥ वृ.शेषास्तु सुगमा एव्। ॥ 1 ॥ शते सप्तदशे वृत्ति, कृतेयं गुर्खनुग्रहात् । __ यदन्धो दि मार्गेण सोऽनुभावोऽनुकर्षिणः ॥ . मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे सप्तदशशतकस्य अभयदेवसूरि विरचिता टीका स्माप्ता। -शतक-17-समाप्तम्: . (शतकं-18) वृ. व्याख्यातं सप्तदशंशतम्, अथावसरायातमष्टादशं व्याख्यायते, तस्य च तावदादावेवयमुद्देशकसङ्ग्रहणी गाथामू. (721) पढमे 1 विसाह 2 मायंदिए य 3 पाणाइवाय 4 असुरे y5| गुल 6 केवलि 7 अनगारे 8 भविए 9 तह somila'hArase 10 / वृ. 'पढमेऽत्यादि, तत्र 'पढमेऽत्ति जीवादीनामर्थानां प्रथमाप्रथमत्वादिविचारपरायण उद्देशकः प्रथम उच्यते, सचास्य प्रथमः 1 "visAha'tti विशाखानगरी तदुपलक्षितो विशाखेति द्वितीयः 2 मार्गदिएऽत्तिमाकन्दीपुत्राभिधानानगारोपलक्षितो माकन्दिकस्तृतीयः 3 pANAivAya'tti प्राणातिपातादिविषयः प्राणातिपातश्चतुर्थ 4 'असुरे यत्ति असुरादिवक्तव्यताप्रधानोऽसुरः पञ्चमः 5 'gula'tti गुलाद्यर्थविशेषस्वरूपनिरूपणपरो गुलः षष्ठः 6 / 'kevali'tti केवल्यादिविषयः केवली सप्तमः 7 'अणगारेऽत्ति अनगारादिविषयोऽनगारोऽटमः 8 'bhaviya'tti भव्यद्रव्यनार- कादिप्ररूपणार्थो भव्यो नवमः 9 'somila'tti सोमिलाभिधानब्राह्मणवक्तव्यतोपलक्षितः सोमिलो दशमः 10 / 'अट्ठारसेऽत्ति अष्टादशशते एते उद्देशका इति॥ - शतकं-18 उद्देशकः-1:मू. (722) तेणंकालेणं तेणंसमएणं रायगिहेजाव एवंवयासी-जीवेणंभंते! जीवभावेणं Page #241 -------------------------------------------------------------------------- ________________ 238 भगवतीअङ्गसूत्रं (2) 18/-/1/722 किं पढमे अपढमे?, गोयमा! नो पढमे अपढमे, एवं नेरइए जाव ve0| सिद्धे गंभंते ! सिद्धभावेणं किं पढमे अपढमे?, गोयमा! पढमे नो अपढमे, जीवाणं भंते ! जीवभावेणं किं पढमा अपढमा?, गोयमा! नो पढमा अपढमा, एवंजाव वेमाणिया 1 सिद्धाणं पुच्छा, गोयमा ! पढमो नो अपढमा । आहारएणं भंते! जीवे आहारभावेणं किं पढमे अपढमे?, गोयमा! नो पढमे अपढमे, एवंजाव वेमाणिए, पोहत्तिए एवं चेव । अनाहारएणंभंते! जीवे अनाहारभावेणंपुच्छा, गोयमा! सिय पढमे सिय अपढमे । नेरइएणं भंते! एवं नेरतिए जाव वेमाणिए नो पढमे अपढमे, सिद्धे पढमे नोअपढमे अनाहारगाणंभंते! जीवा अनाहारभावेणं पुच्छा, गोयमा! पढमाविअपढमावि, नेरइयाजाव वेमाणियाणो पढमाअपढमा, सिद्धा पढमा नोअपढमा, एकेकेपुच्छाभान्निय्व्वा2| . भवसिद्धीए एगत्तपुहुत्तेणं जहा आहारए, एवं अभवसिद्धीएवि, नोभवसिद्धीयनो अभवसिद्धीए णं भंते ! जीवे नोभव0 पुच्छा, गोयमा! पढमे नो अपढमे, नोभवसिद्धीनोअभवसिद्धीयाणं भंते ! सिद्धा नोभ0 अभव0, एवं चेव पुहुत्तेणवि दोण्हवि ॥ सन्नी णं भंते! जीवे सन्नीभावेणं किं पढमे पुच्छा, गोयमा! नो पढमे अपढमे, एवं विगलिंदियवजं जाव वेमाणिए, एवं पुहुत्तेन्न्वि3| असन्नी एवं चेव एगत्तपुहुत्तेणं नवरं जाव वाणमंतरा, नोसन्नीनो असन्नी जीवे मणुस्से सिद्धे पढमे नो अपढमे, एवं पुहुत्तेन्न्वि4| . 'सलेलेणंभंते! पुच्छा, गोयमा! जहा आहारएएवं पुहुत्तेणविकण्हलेस्साजावसुक्कलेस्सा एवं चेव नवरं जस्स जा लेसा अत्थि। अलेसे गंजीवमणुस्ससिद्धे जहा नोसन्नीनोअसन्नी 5 / - सम्मदिट्ठीएणं भंते ! जीवे सम्मदिट्ठिभावेणं किं पढमे पुच्छा, गोयमा! सिय पढमे सिय अपढमे, एवं एगिदियवज्जं जाव वेमाणिए, सिद्धे पढमे नो अपढमे, पुहुत्तिया जीवा पढमावि अपढमावि, एवं जाव वेमाणिया, सिद्धा पढमा नो अपढमा, मिच्छादिट्ठीए एगत्तपुहुत्तेणं जहा आहारगा, सम्मामिच्छादिट्ठी एगत्तपुहुत्तेणं जहा सम्मदिट्ठी, नवरंजस्स अस्थि सम्मामिच्छत्तं 6 / संजएजीवे मणुस्से य एगत्तपुहुत्तेणंजहासम्मदिट्ठी नोसंजएनोअस्सजएनो संजयासंजए जीवे सिद्धे य एगत्तपत्तेणं पढमे नो अपढमे 7 / सकसायी कोहकसायी जावलोभकसायी एए एगत्तत्तुपुहुत्तेणं जहा आहारे, अकसा0 जीवेसिय पढमे सियापढमे, एवं मणुस्सेवि, सिद्धे पढमे नो अपढमे, पुहुत्तेणंजीवा मणुस्सावि पढमावि अपढमावि, सिद्धा पढमा नो अपढमा 8 / नाणी एगत्तपुहुत्तेणंजहा सम्मदिट्ठी आभिनिबोहियनाणीजाव मनपज्जवनाणी एगत्तपुहुत्तेणं एवं चेव नवरंजस्सजं अत्थि, केवलनाणीजीवे मणुस्स सिद्धे यएगत्तपुहुत्तेणं पढमा नो अपढमा अन्नाणी मैअनाणी सुयान्नाणी विभंगना0 एगत्तपुहुत्तेणं जहा आहारए 9 ॥ सजोगी मणजोगी वयजोगी कायजोगी एगत्तपत्तेणं जहा आहारए नवरं जस्स जो जोगो अस्थि, अजोगी जीव-मणुस्ससिद्धा एगत्तपुहुत्तेणं पढमा नो अपढमा 10 ॥ सागारोवउत्ताअनागारोवउ0 एगत्तपु0 णं जहा अनाहारए 11 ॥ सवेदगो जाव नपुंसगवेदगो एगत्तपुहुत्तेणं जहा आहारए नवरं jassa jo vedo asthi, Forp Page #242 -------------------------------------------------------------------------- ________________ 39 शतकं-18, वर्गः-, उद्देशकः-1 अवेदओ एगत्तपुहुत्तेणं तिसुवि पदेसु जहा अकसायी 12 / . ससरीरीजहा आहारएएवंजाव कम्मगसीरी, जस्सजंअस्थिसरीरं, नवरंआहारगसरीरी एगत्तपुहुत्तेणं जहा सम्मदिट्ठी, असरीरी जीवो सिद्धो एगत्तपुहु0 पढमा नो अपढमा 13 / पंचहिं पज्जत्तीहिं पंचहिं अपजत्तीहिं एगत्तपुहुत्तेणं जहा आहारए, नवरं जस्स जा अस्थि जाव वेमाणिया नोपढमा अपढमा 14 ॥ इमा लक्खणगाहा . वृ. तत्र प्रथमोद्देशकार्थप्रतिपादनार्थमाह- 'teNa'mityAdi, उद्देशकद्वारसङ्ग्रहणी चेयं गाथा kvciddshyte॥1॥ "जीवाहारगभवसनिलेसादिछी य स्ण्ज्य्क्साए। नाणे जोगुवओगे वेए यसरीरपज्जत्ती ॥ " अस्याश्चार्थ उद्देशकार्थाधिग्2अम्यः, तत्र प्रथमद्वाराभिधानायाह-'जीवे णं भंतेऽइत्यादि, जीवो भदन्त ! 'जीवभावेन' जीवत्वेन किं 'प्रथमः' प्रथमताधर्मयुक्तः?, अयमर्थ-किंजीवत्वमसत्प्रथमतया प्राप्तं उत 'अपढमेऽत्ति अप्रथमः-अनाद्यवस्थितजीवत्व इत्यर्थः, अत्रोत्तरं-'नो पढमे अप्द्ध्मेऽत्ति। मू. (723) जो जेणपत्तपुब्बो भावो सो तेण अपढमओ होइ । .. सेसेसु होइ पढमो अपत्तपुव्वेसु भावेसु॥ वृ.इहचप्रथमत्वाप्रथमत्वयोर्लक्षणगाथा-"जोजेण0" इति यो येन प्राप्तपूर्वो भावःस तस्याप्रथमो भवति । यो यमप्राप्तपूर्व प्राप्नोति स तस्य प्र्थ्म्ः॥ मू. (724) जीवेणं भंते! जीवभावेणं किं चरिमे अचरिमे?, गोयमा! नो चरिमे अचरिमे । नेरइए णं भंते ! नेरइयभावेणं पुच्छा, गोयमा ! सिय चरिमे सिय अचरिमे, एवं जाव वेमाणिए, सिद्धे जहा जीवे । जीवाणं पुच्छा, गोयमा ! नो चरिमा अचरिमा, नेरइया चरिमावि अचरिमावि, एवं जाव वेमाणिया, सिद्धा जहा जीवा । आहारए सव्वत्थ एगत्तेणं सिय चरिमे सिय अचरिमे पुहुत्तेणं चरिमावि अचरिमावि अनाहारओ जीवे सिद्धो य एगत्तेणवि पुहुत्तेणवि नो चरिमे अचरिमे, सेसट्ठाणेसु एगत्तपुहुत्तेणं जहा आहारओ 2 ॥ भवसिद्धीओ जीवपदे एगत्तपुहुत्तेणं चरिमे नो अचरिमे, सेसट्ठाणेसु जहा आहारओ । अभवसिद्धीओ सव्वत्थ एगत्तपुहुत्तेणं नो चरिमे अचरिमे, नोभवसिद्धीयनोअभवसिद्धीय जीवा सिद्धा य एगत्तपुहुत्तेणं जहा अभ्व्सिद्धीओ3| सनी जहा आहारओ, एवं असन्नीवि, नोसन्नीनोअसन्नी जीवपदे सिद्धपदे य अचरिमे, मणुस्सपदे चरमे एगत्तपुहुत्तेणं 4 / सलेस्सो जाव सुक्कलेस्सो जहा आहारओ नवरं जस्स जा अस्थि, अलेस्सो जहा नोसन्नीनोअसन्नी 5 / सम्मदिट्ठी जहा अणाहारओ, मिच्छादिट्ठी जहा आहारओ, सम्मामिच्छादिट्ठी एगिदियविगलिंदियवजं सिय चरिमे सिय अचरिमे, पुहुत्तेणं चरिमावि अचरिमावि 6 / संजओ जीवो मणुस्सो यजहा आहारओ, अस्संजओऽवि, संजयासंजएवितहेव, नवरं Page #243 -------------------------------------------------------------------------- ________________ 240 भगवतीअङ्गसूत्रं (2) 18/-/1/724 जस्स जं अस्थि, नोसंजयनोअसंजयनोसंजयासंजय जहा नोभ्व्सिद्धीय्नोअभ्व्सिद्धीअ7| सकसाईजाव लोभकसायी सव्वट्ठाणेसुजहा आहारओ, अकसायी जीवपदे सिद्धे यनो चरिमो अचरिमो, मणुस्सपदे सिय चरिमो सिय अचरिमो 8 / नाणी जहा सम्मद्दिट्ठी सव्वत्थ आभिनिबोहियनाणी जाव मणप जहा आहारओ नवरं जस्सजंअस्थि केवलनाणीजहा नोसन्नीनोअसन्त्री, अन्नाणी जाव विभंगनाणी जहा आहारो9| सजोगी जाव कायजोगी जहा आहारओ जस्स जो जोगो अस्थि अजोगी जहा नोसन्नीनोअसन्नी 10 ॥ सागारोवउत्तो अनागारोवउत्तो य जहा अनाहारओ 11 ॥ सवेदओ जाव नपुंसगवेदओ जहा आहारओ अवेदओ जहा अकसाई 12 / ..ससरीरी जावकम्मगसरीरी जहा आहारओ नवरं जस्स जं अस्थि, असरीरी जहा नो भवसिद्धीयनोअभवसिद्धीय 13 / . पंचहिं पजत्तीहिं पंचहिं अपञ्जत्तीहिं जहा आहारओ सव्वत्थ एगत्तपुहुत्तेणं दंडगा भाणियव्वा 14 / इमा लक्खणगाहा वृ. "एवं नेरइएऽत्तिनारकोऽध्यप्रथमः अनादिसंसारे नारकत्वस्यानन्तशः प्राप्तपूर्वत्वादिति 'सिद्धे णं भंते !' इत्यादौ 'पढमेऽत्ति सिद्धेन सिद्धत्वस्याप्राप्तपूर्वस्य प्राप्तत्वात्तेनासौ प्रथम इति, भुत्वेऽप्येव्मेवेति॥आहार्क्द्वारे-'aahaarenn'mityaadi, आहारकत्वेननोप्रथमःअनादिभवेऽनन्तशःप्राप्तपूर्वकत्वादाहारकत्वस्य, एवं नारकादिरपि, सिद्धस्त्वाहारकत्वेन पृच्छ्यते, अनाहार्क्त्वात्त्स्येति। 'अनाहारए Na'mityAdi, 'सिय पढमेऽत्ति स्यादिति-कश्चिज्जीवोऽनाहारकत्वेन प्रथमो यथा सिद्धः कश्चिश्चाप्रथमो यथा संसारी, संसारिणो विग्रहगतावनाहारकत्वस्यानन्तशोभूतपूर्वत्वादिति । 'एक्कक्के पुच्छा bhANiyavva'tti यत्र किल पृच्छावाक्यमलिखितं तत्रैकैकस्मिन् पदे पृच्छावाक्यं वाच्य्मित्य्र्थ्ः। भव्यद्वारे-'भवसिद्धिएऽइत्यादि, भवसिद्धिकएकत्वेन बहुत्वेनच यथाऽऽहारकोऽभिहितः एवं वाच्यः, अप्रथम इत्यर्थः, यतो भव्यस्य भव्यत्वमनादिसिद्धमतोऽसौ भव्यत्वेन न प्रथमः, एवमभवसिद्धिकोऽपि, 'नोभवसिद्धियनोअभवसिद्धिएणं' इह चजीवपदंसिद्धपदंच दण्डकमध्यात्संभवति नतु नारकादीनि, नोभवसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाभिधानात्, तयोश्चैकत्वे पृथक्त्वे च प्रथमत्वं वाच्य्म्। सज्ञिद्वारे- 'सन्नी णमित्यादि, सज्ञी जीवः सज्ञिभावेनाप्रथमोऽनन्तशः सज्ञित्वलाभात्, 'विगलिंदियवजं जाववेमाणिएत्तिएकद्वित्रिचतुरिन्द्रियान्वर्जयित्वाशेषानारकादिवैमानिकान्ताः सज्ञिनोऽप्रथमतया वाच्या इत्यर्थः, एवमसङ्ग्यपि नवरं 'जाव vANamaMtara'tti असज्ञित्वविशेषितानि जीवनारकादीनि व्यन्तरान्तानि पदान्यप्रथमतया वाच्यानि, तेषु हि सज्ञिष्वपि भूतपूर्वगत्याऽसज्ञिआत्वंलभ्यतेअसज्ञिनामुत्पादात्, पृथिव्यादयसत्वसज्ञिन एव, तेषां चाप्रथमत्वमनन्तशस्तल्लाभावादिति, उभयनिषेधपदं चजीवमनुष्यसिद्धेषु लभ्यते, तत्रच प्रथमत्वं वाच्यमत एवोक्त्ण्-नोस्न्यीत्यादि। Page #244 -------------------------------------------------------------------------- ________________ शतकं-18, वर्गः-, उद्देशकः-1 241 लेश्याद्वारे-'सलेसे ण मित्यादि जहाआहारएऽत्ति अप्रथम इत्यर्थः अनादित्वात्सलेश्यत्वस्येति 'नवरंजस्स जा लेसा asthi'tti यस्य नारकादेर्या कृष्णादिलेश्याऽस्ति सा तस्य वाच्या, इदंच प्रतीतमेव, अलेश्यपदंतु जीवमनुष्यसिद्धेष्वस्ति, तेषां च प्रथमत्वं वाच्यं, नोसज्ञिनोअसंज्ञिनामिवेति, एतदेवाह-'अलेसे णमित्यादि । / टिद्वारे-'sammaddihieNa'mityAdi, 'सिय पढमे सिय अपढमेऽत्ति कश्चित्सम्यग्दृष्टिईवः सम्यग्धष्टितया प्रथमो यस्य तप्रथमया सम्यग्दर्शनलाभः कश्चिच्चाप्रथमो येन प्रतिपतितं सत् सम्यग्दर्शनंपुनर्लब्धमिति, 'एवं एगिदियवजंति एकेन्द्रियाणांसम्यक्त्वं नास्तिततोनारकादिदण्डकचिन्तायामेकेन्द्रियान् वर्जयित्वा शेषः स्यात्प्रथमः स्यादप्रथम इत्येवं वाच्यः, प्रथमसम्यक्त्वलाभापेक्षया प्रथमः द्वितीयादिलाभापेक्षया त्वप्रथमः, सिद्धस्तु प्रथम एव सिद्धत्वानुगतस्य सम्यक्त्वस्य तदानीमेव भावात् । ___. "मिच्छादिट्ठीत्यादि, जहाआहारगाऽत्तिएकत्वे पृथकत्वेचमिथ्याष्टीनामप्रथमत्वमित्यर्थः, अनादित्वान्मिथ्यादर्शनस्येति । _ 'sammAmicchAdiTThI'tyAdi 'जहा सम्मदिहित्ति स्यात्प्रथमः स्यादप्रथमः प्रथमेतरसम्यग्मिथ्यादर्शनलाभापेक्षयेति भावः, 'नवरं जस्स अत्थि सम्मामिच्छत्तंति दण्डकचिन्तायां यस्य नारकादेर्मिश्रदर्शनमस्ति स एवेह प्र्थ्माप्र्थ्म्चिन्तायाम्धिक्र्त्व्य्ः॥ संयतद्वारे-'संजए इत्यादि, इह चजीवपदं मनुष्यपदं चैते द्वे एव स्तः, तयोश्चैकत्वादिना यथा सम्यग्दृष्टिरुकतस्तथाऽसौ वाच्यः, स्याप्रथमः स्यादप्रःथ इत्यर्थः, एतच्च संयमस्यप्रथमेतरलाभा-पेक्षयाऽवसेयमिति 'अस्संजएजहाआहारएऽत्तिअप्रथम इत्यर्थः असंयतत्वस्यानादित्वात् . "संजयासंजएऽइत्यादि संयातसंयतोजीवपदे पञ्चेन्द्रियतिर्यकपदे मनुष्यपदेचभवतीत्यत एतेष्वेकत्वादिना सम्यग्दृष्टिवद्वाच्यः स्यात्प्रथमः स्यादप्रथम इत्यर्थः, प्रथमाप्रथमत्वं च प्रथमेतरदेशविरतिलाभापेक्षयेति 'नोसंजएनोअस्संजएऽइत्यादि, निषिद्धसंयमासंयममिश्रभावोजीवः सिद्धश्च स्यात् स च प्रथम एवेति ॥ . कषायद्वारे ऽसकसाईत्यादि, कषायिणः आहारकवदप्रथमाअनादित्वात्कषायित्वस्येति 'अकसाई त्यादि, अकषायो जीवः स्यात्प्रथमो यथाख्यातचारित्रस्य प्रथमलाभे स्यादप्रथमो द्वितीयादिलाभे, एवंमनुष्योऽपि, सिद्धस्तुप्रथम एव, सिद्धत्वानुगतस्याकषायभावस्य प्रथमत्वादिति ज्ञानद्वारे-'nANI'tyAdi, 'जहा sammaddIThThI'ttisyAprathamaH स्यादप्रथमैत्यर्थः तत्र केवली प्रथमः अकेवली तु प्रथमज्ञानलाभे प्रथमः अन्यथा त्वप्रथम इति, 'नवरं जं जस्स asthi'tti जीवादिदण्डकचिन्तायां यत् मतिज्ञानादि यस्य जीवनारकादेरस्ति तत्तस्य वाच्यमिति, तच्च प्रतीतमेव, kevalanANI'tyAdi व्यक्तम्, 'annANI'tyAdi, एतदप्याहारकवदप्रथममित्यर्थः 'जस्स जो जोगो atthi'tti जीवनारकादिदण्डकचिन्तायां यस्य जीवादेर्यो मनोयोगादिरस्ति स तस्य वाच्यः, स च प्रतीत एवेति, 'ajogI'tyAdi, जीवो मनुष्यः सिद्धश्चायोगी भवति स च प्रथम एवेति । उपयोगद्वारे-'सागारेऽत्यादि जहा अनाहारएऽत्ति साकारोपयुक्ता अनाकारोपयुक्ताश्च 516 ww Page #245 -------------------------------------------------------------------------- ________________ 242 भगवतीअङ्गसूत्रं (2) 18/-19/724 यथाऽनाहारकोऽभिहितस्तता वाच्याः, ते च जीवपदे स्याप्रथमाः सिद्धापेक्षया स्यादप्रथमाः संसार्यपक्षया, नारकादिवैमानिकान्तपदेषुतुनो प्रथमाअप्रथमा अनादित्वात्तल्लाभस्य, सिद्धपदे तुप्रथमा नो अप्रथमाः साकारानाकारोपयोगविशेषितस्य सिद्धत्वस्य प्रथमत एव भावादिति। वेदद्वारे-सवेयगेऽत्यादि, जहाआहारए' अप्रथमएवेत्यर्थः 'navaraMjassajovedoasthi'tti जीवादिदण्डकचिन्तायां यस्य नारकादेर्यो नपुंसकादिर्वेदोऽस्ति स तस्य वाच्यः स च प्रतीत एवेति, अवेयओऽइत्यादिअवेदकोयथाऽकषायी तथा वाच्यस्त्रिष्वपिपदेषु-जीवमनुष्यसिद्ध लक्षणेषु, तत्रचजीवमनुष्यपदयोः स्यात्प्रथमः स्यादप्रथमः अवेदकत्वस्य प्रथमेतरलाभापेक्षया, सिद्धस्त्वप्रथम एवेति। शरीरद्वारे- sasarIrI'tyAdi, अयमप्याहारकवदप्रथम एवेति navaramAhAragasarIrI'tyAdi 'जहासम्मदिहित्तिस्यात्प्रथमः स्यादप्रथमैत्यर्थः, अयंचैवंप्रथमेतराहारकशरीरस्यलाभापेक्षयेति, अशरीरीजीवःस्या सिद्धश्च सचप्रथम एवेति॥प्र्याप्तिद्वारे ऽपंचही त्यदि, पञ्चभिः पर्याप्तिभिः पर्याप्तकः तथा पञ्चभिरपर्याप्तिभिरपर्याप्तक आहारकवदप्रथम इति, 'जस्स जा अस्थित्ति दण्डकचिन्तायां यस्य याः पर्याप्तयस्तस्य ता वाच्यास्ताश्च प्रतीता एवेति। ____ अथ प्रथमाप्रथमलक्षणाभिधानायाह-'जो jeNa'gAhA, यो-भावो-जीवत्वादिर्येन जीवादिना कर्जा प्राप्तपूर्वः' अवाप्तपूर्व : 'भावः' पर्यायः सः' जीवादिस्तेन-भावेनाप्रथमको भवति, 'सेसेसुत्तिसप्तम्यास्तृतीयार्थत्वात् 'शेषैः' प्राप्तपूर्वभाव्यतिरिक्तैर्भवतिप्रथमः, किंस्वरूपैः शेषैः ? इत्याह-अप्राप्तपूर्वविरिति गाथाथः ॥अथ् प्रथमादिविपक्षं चरमादित्वं जीवादिष्वेव द्वारेषुपु निरूपयन्निदमाह-'जीवे णमित्यादि, जीवो भदन्त ! jIvabhAvena'jIvatvaparyAyeNa किं चरमः ?-किं जीवत्वस्य प्राप्तव्यचरमभागः किं जीवत्वं मोक्ष्यतीत्यर्थः 'अचरमेऽत्ति अविद्यमानजीवत्वचरमसमयो, जीवत्वमत्यन्तं न मोक्ष्यतीत्यर्थ, इह प्रश्ने आह-'नो' नैव "चरमः' प्राप्तव्यजीवत्वावसानो, जीवत्वस्याव्यवच्छेदादिति । - 'नेरइए Na'mityAdi 'सिय चरिमे सिय अचरिमेऽत्ति यो नारको नारकत्वादुवृत्तः सन् पुनर्नरकगतिं न यास्यति सिद्धगमनात् स चरमः अन्यतवचरमः, एवं यावद्वैमानिकः । सिद्धे जहा जीवेऽत्ति अचरम इत्यर्थ, न हि सिद्धः सिद्धतया विनङ्क्षयतीति । 'जीवा NaM'mityAdi, पृथक्त्व-दण्डकस्तथाविध एवेति। __ आहारकद्वारे-'आहारए सव्वत्यत्ति सर्वेषुजीवादिपदेषु 'सियचरिमे सिय अचरिमेऽत्ति कश्चिच्चरमो यो निर्वास्यति अन्य्स्त्व्च्र्मिति|anaahaarkpde'naahaarktvenjiivHsiddhshcaacrmo वाच्यः, अनाहारकत्वस्य तदीयस्यापर्यवसितत्वात्, जीवश्चेह सिद्धावस्थ एवेति, etadevAha'anAhArao'ityAdi, सेसठाणेसुत्तिनारकादिषुपदेषु 'जहाआहारओऽत्तिस्याच्चरमः स्यादचरम् इत्यर्थः, यो नारकादित्वेनानाहरकत्वं पुनर्न लस्यते स चरमो यस्तु तल्लप्स्यतेऽसौ अचरम इति । भव्यद्वारे-भवसिद्धीओऽइत्यादि, भव्योजीवोभव्यत्वेन चरमः,सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तेः, एतच्च सर्वेऽपि भवसिद्धिका जीवाः सेत्स्यन्तीति वचनप्रामाण्यादभिहितमिति 'अभवसिद्धिओ savvattha'tti सर्वेषु जीवादिपदेषु 'नो चरिमेऽत्ति अभव्यस्य भव्यत्वेनाभावात्, 'नोभवेऽत्यादिउभयनिषेधवान्जीवपदे सिद्धपदेचाभवसिद्धिकवदचरमः तस्य सिद्धत्वात् सिद्धस्य Page #246 -------------------------------------------------------------------------- ________________ शतकं - 18, वर्ग:, उद्देशकः - 1 च सिद्धत्व पर्यायानपगमादिति । सञ्ज्ञिद्वारे - ' सन्ना जहा आहारओऽत्ति सञ्ज्ञित्वेन स्याच्चरमः स्यादचरम इत्यर्थः, एवमसञ्ज्ञयपिउभयनिषेधवांश्च जीवः सिद्धश्चाचरमो, मनुष्यस्तु चरमः उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति । लेश्याद्वारे-'सलेसाऽइत्यादि, 'जहा आहारओऽत्ति स्याच्चरमः स्यादचरम इत्यर्थः, तत्र ये निर्वास्यन्ति ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमा इति ॥ दृष्टिद्वारे - 'सम्मद्दिट्ठी जहा अनाहारओ' त्ति जीवः सिद्धश्च सम्यग्दृष्टिरचरमो यतो जीवस्य सम्यक्त्व प्रतिपतितमप्यवश्यंभावि, सिद्धस्य तु तन्न प्रतिपतत्येव, नारकादयस्तु स्याच्चरमाः स्यादचरमाः, ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न लप्स्यन्ते ते चरमाः ये त्वन्यथा तेऽचरमा इति । 243 'मिच्छादिट्ठी जहा आहारओऽत्ति स्याच्चरमः स्यादचरम इत्यर्थः यो हि जीवो निर्वास्यति स मिथ्याष्टित्वेन चरमो यस्त्वन्यथाऽसावचरमः, नारकादिस्तु यो मिथ्यात्वयुक्तं नारकत्वं पुनर्नलप्स्यते स चरमोऽन्यस्त्वचरमः, 'सम्मामिच्छे' त्यादि, 'एगिंदियविगलिंदियवज्रं ति एतेषां किल मिश्रं न भवतीति नारकादिदण्डके नैते मिश्रालापके उचारयितव्या इत्यर्थः, अस्य चोल क्षणत्वेन सम्यग्ध्ष्टयालापके एकेन्द्रियवर्जमित्यपि द्रष्टव्यं एवमन्यत्रापि यद्यत्र न संभवति तत्तत्र स्वयं वर्जनीयं, यथा सञ्ज्ञिपदे एकेन्द्रियादयः असञ्ज्ञिपदे ज्योतिष्कादय इति, 'सिय चरिमे सिय . अचरिमे' सम्यग्मिथ्यादृष्टि स्याच्चरमो यस्य तत्प्राप्ति पुनर्न भविष्यति, इतरस्त्वचरम इति । संयतद्वारेऽसंजओ' इत्यादि, अयमर्थः - संयतो जीवः स्याच्चरमो यस्य पुनः संयमो न भविष्यति अन्यस्त्वचरमः, एवं मनुष्योऽपि यत एतयोरेव संयतत्वमिति 'अस्संजओऽवि तहेव 'त्ति असंयतोऽपि तथैव यथाऽऽहारकः स्याच्चरमः स्यादचरम इत्यर्थः एवं संयतासंयतोऽपि केवलं जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदेष्वेवायं वाच्यः, अत एवाह - 'नवरं जस्स जं atthi'tti, निषिद्धत्रयस्त्वचरमः सिद्धत्वात्तस्येति । कषायद्वारे-'sakasAI'tyAdi, अयमर्थः - सकषायः सभेदो जीवादिस्थानेषु स्याच्चरमः स्यादचरमः, तत्र यो जीवो निर्वास्यति स सकषायित्वेन चरमोऽन्यस्त्वचरमः, नारकादिस्तु यः सकषायित्वं नारकाद्युपेतं पुनर्न प्राप्स्यति स चरमोऽन्यस्त्वचरमः 'akasAyI''tyAdi 'अकषायी' उपशान्तमोहादि सच जीवो मनुष्यः सिद्धश्च स्यात्, तत्र जीवः सिद्धश्चारमो यतो जीवस्याकषायित्वं प्रतिपतितम्यवश्यम्भावि, सिद्धस्य तु न प्रतिपतत्येव, मनुष्यस्त्वकषायितोपेतं मनुष्यत्वं यः पुनर्न लप्स्यते स चरमो यस्तु लप्स्यते सोऽचरम इति । ज्ञानद्वारे - 'नाणी जहा सम्मदिट्ठित्ति, अयमिह सम्यग् ष्टिष्टान्तलब्धोऽर्थः - जीवः सिद्धश्चारमः जीवो हि ज्ञानस्य सतः प्रतपातेऽप्यवश्यं पुनर्भावेनाचरमः, सिद्धस्त्वक्षीणज्ञानभाव एव भवतीत्यचरमः, शेषास्तु ज्ञानोपेतनारकत्वादीनां पुनर्लाभासम्भवे चरमा अन्यथा त्वचरमा इति, 'सव्वत्थ' त्ति सर्वेषु जीवादिसिद्धान्तेषु पदेषु एकेन्द्रियवर्जितेष्विति गम्यं, ज्ञानभेदापेक्षयाऽऽह 'आभिनिबिहिएऽइत्यादि, 'जहा आहारओऽत्तिकरणात् स्याच्चरमः स्यादचरम इति दृश्यं, तत्राभिनिबोधिकादिज्ञानं यः केवलज्ञानप्राप्तया पुनरपि न लप्स्यते स चरमोऽन्यस्वत्वचरमः, Page #247 -------------------------------------------------------------------------- ________________ 244 भगवतीअङ्गसूत्रं (2) 18/-19/724 'जस्स जं अस्थित्ति यस्य जीवनारकादेर्यदाभिनिबोधिकाद्यस्ति तस्य तद्वाच्यं, तच्च प्रतीतमेव, 'kevalanANI'tyAdi, केवलज्ञानी अचरमो वाच्य इति भावः 'अन्नाणी' इत्यादि अज्ञानी सभेदः स्याच्चरमः स्यादचरम इत्यर्थः यो ह्यज्ञानं पुनर्न लप्स्यते स चरमः यस्त्वभव्यो ज्ञानं न लप्स्ये एवासाव-चरम इति एवं यत्र यत्राहारकतिदेशस्तत्र तत्र स्याच्चरमः स्यादचरम इति व्याख्येयं, शेषमप्यनयैव दिशाऽम्युह्यमिति ॥अथ् चरमाचरमलक्षणाभिधानायाहमू. (725) जो जंपाविहिति पुणो भावं सो तेण अचरिमो होइ। अचंतविओगो जस्स जेण भावेण सो चरिमो वृ. 'jojaMpAvihiti'gAhA 'यः' जीवोनारकादिः 'य' जीवत्वं नारकत्वादिकमप्रतिपतितं प्रतिपतितं वा 'प्राप्स्यति' लप्स्यते पुनःपुनरपि 'भावं' धर्मस 'तेन' भावेनतद्भावापेक्षयेत्यर्थः अचरमो भवति, तथा अत्यन्तवियोगः' सर्वथाविरहः 'यस्य' जीवादेर्येन भावेन सतेनेति शेषः चरमो भ्व्तीति॥ मू. (726) सेवं भंते ! 2 जाव विहरति । शतकं-18 उद्देशकः-1 समाप्तः -:शतकं-18 उद्देशकः-2:वृ. प्रथमोद्देशके वैमानिक वैमानिकभावेन स्याच्चरमः स्यादचरम इत्युक्तम्, अथ वैमानिकविशेषो यस्तद्भावेन चरमःस द्वितीयोद्देशके दर्श्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (727) तेणं कालेणं 2 विसाहानामनगरी होत्था वन्नओ, बहुपुत्तिए चेइए वन्नओ, सामी समोसढे जाव पञ्जुवासइ, तेणं कालेणं 2 सक्के देविंदे देवराया वजपाणी पुरंदरे एवं जहा सोलसमसए बितियौद्देसए तहेव दिव्वेणं जाणविमाणेणं आगओ नवरं एत्थ आभियोगादि अस्थि जाव बत्तीसतिविहं नट्टविहिं उवदंसेति uva02 जाव प्द्दिगे। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी-जहा तईयसए ईसाणस्स तहेव कूडागारदिटुंतो तहेव पुव्वभवपुच्छा जाव अभिसमन्नागया ?, गोयमादि समणे भगवं महावीरे भगवंगोयमंएवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे 2 भारहे वासे हथिणापुरे नामनगरे होत्था वनओ, सहस्संबवने उज्जाणे वन्नओ, तत्थणंहत्थिनागपुरे नगरे कत्तिए नामं सेट्ठी परिवसति अड्डे जाव अपरिभूए नेगमपढमासणिए नेगमट्ठसहस्सस्स सयस्स य कुंटुंबस्स आहेवचं जाव कारेमाणे पालेमाणे यसमणोवासए अहिगयजीवाजीवे जाव विहरति । तेणं कालेणं 2 मुनिसुव्वए अरहा आदिगरे जहा सोलसमसए तहेवजाव समोसढे जाव परिसा पञ्जुवासति, तएणं से कत्तिएसेट्ठीइमीसेकहाएलद्धढे समाणे हट्टतुट्ठएवंजहा एक्कारसमसए सुदंसणे तहेव निग्गओ जाव पञ्जुवासति, तएणं मुनिसुव्वए अरहा कत्तियस्स सेट्ठिस्स धम्मकहा जाव परिसा प्द्दिग्या। तए णं से कत्तिए सेट्ठी मुणिसुब्बयजाव निसम्म हट्टतुट्ठ उट्ठाए उटेति u0 2 मुनिसुव्वयं जाव एवं वयासी-एवमेयं भंते ! जाव से जहेयं तुझे वदह नवरं देवाणुप्पिया! नेगमट्ठसहस्सं आपुच्छामि जेठ्ठपुत्तं च कुटुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं पव्वयामि अहासुहं Page #248 -------------------------------------------------------------------------- ________________ शतकं -18, वर्गः-, उद्देशकः - 2 245 जाव मा पडिबंधं, तए णं से कत्तिए सेट्ठी जाव पडिनिक्खमति 2 जेणेव हत्थिनागपुरे नगरे जेणेव सए गेहे तेणेव उवागच्छइ 2 नेगमट्ठसहस्सं सद्दावेति 2 एवं वयासी एवं खलु देवाणुप्पिया मए मुनिसुव्वयस्स अरहओ अंतियं धम्मे निसन्ते सेऽविय मे धम्मे इच्छिए पडिच्छिए अभिरुइए तए णं अहं देवाणुप्पिया ! संसारभयुव्विग्गे जाव पव्वयामि तं तुज्झे णं देवाणुप्पिया ! किं करेह किं ववसह किं भे हियैच्छिए किं भे सामत्थे ?, तए णं तं नेगमट्टसहस्संपि तं कत्तियं सेट्ठ एवं वयासी - जै णं देवागुप्पिया ! संसारभयुव्विग्गा जाव पव्वैस्संति अम्हं देवाणुप्पिया ! किं अन्ने आलंबणे वा आहारे वा पडिबंधे वा ? अम्हेवि णं देवाणुप्पिया ! संसारभयुव्विग्गा भीया जम्मणमरणाणं देवाणुम्पिएहिं सद्धिं मुनिसुव्वयस्सारहओ अंतियं मुंडा भवित्ता आगाराओ जाव प्व्व्यामो। तए णं से कत्तिए सेट्ठी तं नेगमट्ठसहस्सं एवं वयासी जदिणं देवाणुप्पिया! संसारभयुविग्गा भीया जम्मणमरणाणं मए सद्धिं मुणिसुव्वयजावपव्वयह तं गच्छह णं तुज्झे देवाणु 0सएसु गिहेसु विपुलं असणं जाव उवक्खडावेह मित्तनाइजाव पुरओ जेपुते कुटुंबे ठावेह जेट्ट0 2 तं मित्तनैजाव जेट्ठपुत्ते आपुच्छह Apu0 2 पुरिससहस्सवाहिणीओ सीयाओ दुरूहह 2 त्ता मित्तनाइजावपरिजणेणं जेट्ठपुत्तेहि य समणुगम्ममाणमग्गा सव्वड्डीए जाव रवेणं अकालपरिहीणं चेव मम अंतियं पाउब्भवह । तए णं ते नेगमट्ठसहस्संपि कत्तियस्स सेट्ठिस्स एयमहं विणएणं पडिसुर्णेति pa0 2 जेणेव साईं साईं गिहाई तेणेव उवागच्छइ 2 विपुलं असणजाव उवक्खडावेति 2 मित्तनाइजाव तस्सेव मित्तनाइजाव पुरओ जेट्ठपुत्ते कुडुंबे ठावेंति जेट्ठपुत्ते 0 2 तं मित्तनाइजाव जेट्ठपुत्ते य आपुच्छंति जेट्ठ0 2 पुरिससहरसवाहिणीओ सीयाओ दुरुहंति du0 2 मित्तनातिजाव परिजणेणं जेट्ठपुत्तेहि य समणुगम्ममाणमग्गा सव्वड्डीए जाव रवेणं अकालपरिहीणं चेव कत्तियस्स सेट्ठिस्स अंतियं पाउब्भवंति । तए से कत्तिए सेट्ठी विपुलं असणं 4 जहा गंगदत्तो व मित्तणातिजावपरिजणेणं जेट्ठपुत्तेणं गम सहस्सेण य समणुगम्ममाणमग्गे सव्वड्डिए जाव रवेणं हत्थिणापुरं नगरं मज्झमज्झेणं पुत्ते नेगमसहस्सेण य समणुगम्ममाणमग्गे सव्वड्डिए जाव रवेणं हत्थिणापुरं नगरं मज्झमज्झेणं जहा गंगदत्तो जाव आलित्ते णं भंते! लोए पलित्ते णं भंते! लोए आलित्तपलित्ते णं भंते! लोए जावं अनुगामियत्ताए भविस्सति तं इच्छामि णं भंते! नेगमट्टसहस्सेण सद्धिं सयमेव पव्वावियं जाव धम्ममाइक्खियं । तए णं मुनिसुव्वए अरहा कत्तियं सेट्टं नेगमट्टसहस्सेणं सद्धिं सयमेव पव्वावेति जाव धम्ममाइक्खइ, एवं देवाणुप्पिया ! गंतव्वं एवं चिट्ठियव्वं जाव संजमियव्वं, तए णं से कत्तिए सेट्ठी नेगमट्ठसहस्सेण सद्धिं मुनिसुव्वयस्स अरहओ इमं एयारूवं धम्मियं उवदेसं सम्मं पडिवज्जइ तमाणाए तहा गच्छति जाव संजमेति, तए णं से कत्तिए सेट्ठी नेगमट्टसहस्सेणं सद्धिं अनगारे जाए ईरियासमिए जाव गुत्तवंभयारी । तणं से कत्तिए अणगारे मुनिसुव्वयस्स अरहओ तहारूवाणं थेराणं अंतियं सामाइयमाइयाइं चोद्दस पुव्वाइं अहिज्जइ sA0 2 बहूहिं चउत्थछट्ठठ्ठमजाव अप्पाणं भावेमाणे बहुपडिपुन्नाइं दुवालसवासाई सामन्नपरियागं पाउणै pA0 2 मासियाए संलेहणाए अत्ताणं Page #249 -------------------------------------------------------------------------- ________________ 246 भगवतीअगसूत्रं (2) 18/-/2/727 झोसेइ mA0 2 सहि भत्ताइं अणसणाए छेदेति sa02 आलोइयजाव कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसए विमाणे उवावायसभाए देवसयणिजंसिजाव सक्क देविंदत्ताए उववन्ने । तएणं से सक्के देविंदे देवराया अहुणोववन्ने, सेसंजहा गंगदत्तस्स जाव अंतं काहिति नवं ठिती दो सागरोवमाइं सेसंतं चेव । सेवं भंते ! 2 ति॥ - वृ. 'तेण मित्यादि । 'नेगमपढमासणिएऽत्ति इह नैगमा वाणिजकाः 'कजेसु यत्ति गृहकरणस्वजनसन्मानादिकृत्येषु 'kAraNesu'tti इष्टार्थानां हेतुषु-कृषिपशुपोषणवाणिज्यादिषु 'kuTuMbesu'tti सम्बन्धविशेषवन्मानुषवृन्देषु विषयभूतेषु 'एवं जहारायप्पसेणइज्जे' इत्यादि। . अनेन चेदं सूचितं-'मंतेसुयगुज्झेसुय रहस्सेसुयववहारेसुय निच्छएसुयआपुच्छणिज्ज मेढी पमाणं आहारो आलंवणंचक्खूमेढिभूए पमाणभूए आहारभूएआलंबणभूएऽत्ति तत्र मन्त्रेषु' पर्यालोचनेषु 'गुह्येषु' लज्जनीयव्यवहारगोपनेषु 'रहस्येषु एकान्तयोग्येषु 'निश्चयेषु' इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु 'आपृच्छनीयः' प्रष्टव्यः किमिति? यतोऽसौ 'meDhi'ttimeDhI-खलकमध्यवर्तीनी स्थूणा यस्यां नियमिता गोपङ्कितर्धान्यं गाहयति तद्वद्यमालम्ब्य सकलनैगममण्डलं करणीयार्थान् धान्यमिव विवेचयति स मेढी, तथा 'प्रमाणं' प्रत्यक्षादि तद्वद्यस्तष्टार्थानामव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात्स प्रमाणं, तथा आधारः आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात् । तथा 'आलम्बनं रज्वादि तद्वदापद्गादिनिस्तारकत्वादालम्बनं, तथा चक्षु-लोचनं तद्वल्लोकस्य विविधकार्येषु प्रवृत्तिनिवृत्ति विषयप्रदर्शकत्वाच्चक्षुरिति, एतदेव प्रपञ्चयति-'मेढिभूए' इत्यादि, भूतशब्द उपमार्थ इति, 'जहा गंगदत्तोत्तिषोडशशतस्य पञ्चमोद्देशके यथा गङ्गदत्तोऽभिहितस्तथाऽयं वाच्य इति ॥ शतकं-18 उद्देशकः-2 समाप्तः. -शतक-18 उद्देशकः-3:वृ. द्वितीयोद्देशके कार्तिकस्यान्तक्रियोक्ता, तृतीये तु पृथिव्यादेः सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (728) तेणं कालेणं 2 रायगिहे नगरे होत्था वन्नओ गुणसिलए चेइए वन्नओ जाव परिसा पडिगया, तेणं कालेणं तेणं sa0 समणस्स भगवओमहावीरस्स जाव अंतेवासी मागंदियपुत्ते नामंअनगारे पगइभद्दएजहा मंडियपुत्ते जाव पञ्जुवासमाणे एवं वयासी-से नूनंभंते! काउलेस्से पुढविकाइए काउलेस्सेहिंतो पुढविकाइएहिंतो अनंतरं उव्वट्टित्ता माणुसं विग्गहं लभतिमा02 केवलं बोहिं बुज्झति ke0 2 तओ पच्छा सिज्झति जाव अंतं करेति ?, हंता मागंदियपुत्ता! काउलेस्से पुढविकाइए जाव अंतं क्रेति॥ से ननं भंते ! काउलेसे आऊकाइए काउलेसेहितो आउकाइएहितो अनंतरं उव्वट्टित्ता माणुसं विग्गहं लभति mA0 2 केवलं बोहिं बुज्झति जाव अंतं करेति ?, हंता मागंदियपुत्ता! जाव अंतं क्रेति। से नून भंते ! काउलेस्से वणस्सैकाइए एवं चेव जाव अंतं करेति, सेवं भंते 2 त्ति मागंदियपुत्ते अनगारे समणं भगवं महावीरंजाव नमंसित्ताजेणेवसमणे निग्गंथे तेणेव उवागच्छति uvA0 2 समणे निग्गंथे एवं वयासी-एवं खलु अज्जो ! काउलेस्से पुढविकाइए तहेव जाव अंतं Page #250 -------------------------------------------------------------------------- ________________ शतकं-18, वर्गः-, उद्देशकः-3 247 करेति, एवं खलु अञ्जो ! काउलेस्से आउक्काइए जाव अंतं करेति, एवं खलु अजो! काउलेस्से वणस्सैकाइए जाव अंतं क्रेति। तए णं ते समणा निग्गंथा मागंदियपुत्तस्स अनगारस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमद्वं नो सद्दहति 3 एयमढे असद्दहमाणा 3 जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति 2 समणं भगवंमहावीरंवंदति नमसतिर एवं वयासी-एवं खलु भंते! मागंदियपुत्ते अनगारे अम्हं एवमाइक्खतिजाव परूवेति-एवंखलुअज्जो! काउलेस्से पुढविकाइएजाव अंतं करेति, एवं खलु अजो! काउलेस्से आउक्काइए जाव अंते करेति, एवं वणस्सैकाइएवि जाव अंतं क्रेति। से कहमेयं भंते! एवं?, अञ्जोत्ति समणे भगवं महावीरे ते समणे निग्गंथे आमंतित्ता एवं वयासी-जण्णं अजो ! मागंदियपुत्ते अनगारे तुझे एवं आइक्खति जाव परूवेति-एवं खलु अज्जो ! काउलेस्से पुढविकाइए जाव अंतं करेति, एवं खलु अजो! काउलेस्से आउकाइए जाव अंतं करेति, एवं खलु अज्जो ! काउलेस्से वणस्सैकाइएवि जाव अंतं करेति, सच्चे णं एसमढे, अहंपिणंअजो! एवमाइक्खामि4 एवंखलुअज्जो! कण्हलेसे पुढ0 कण्हलेसेहितोपुढविकाइएहितो जाव अंतं करेति एवं खलु अजो! नीललेस्से पुढविका0 जाव अंतं करेति एवं काउलेस्सेवि जहा पुढविकाइए एवं आउकाइएवि एवं वणस्सैकाइएवि सच्चे णं एसमढे । सेवं भंते ! सेवं भंते ! त्ति समणा निग्गंथा समणं भगवं महा0 vaM0 नमं0 2 जेणेव मागंदियपुत्ते अनगारे तेणेव उवाग0 2 मागंदियपुत्तं अनगारं वंदति नमं0 2.एयमद्वं सम्म विणएणं भुजो 2 खामेति वृ. 'तेणं kAleNa'mityAdi, 'जहा मंडियपुत्तेऽत्तिअनेनेदं सूचितं-'पगइउवसंतेपगइपयणुकोहमाणमायलोभेऽत्यादि, इह च पृथिव्यब्वनस्पतीनामनन्तरभवे मानुषत्वप्राप्त्याऽन्तक्रिया संभवति न तेजोवायूनां, तेषामानन्तर्येण मानुषत्वाप्राप्तेरतः पृथिव्यादित्रयस्यैवान्तक्रयामाश्रित्य 'से nUNa'mityAdinA प्रश्नः कृतो न तेजोवायूनामिति॥ अनन्तरमन्तक्रियोक्ता, अथान्तक्रियायांये निर्जरापुद्गलास्तद्वक्तव्यतामभिधातुमाह मू. (729) तए णं से मागंदियपुत्ते अनगारे उट्ठाए उटेति जेणेव समणे भगवं महावीरे तेणेव उवागच्छति te02 समणं भगवं महा0 vaM0 नमं0 2 एवं वयासी-अनगारस्स णं भंते ! भावि-यप्पणो सव्वं कम्मंवेदेमाणस्स सव्वं कम्मं निजरेमाणस्स चरिमंमारंमरमाणस्स सव्वंमारं मरमाणस्स सव्वं सरीरं विप्पजहमाणस्स चरिमं कम्मं वेदेमाणस्स चरिमं कम्मं निज्जरेमाणस्स चरिमं सरीरं विप्पजहमाणस्स मारणंतियं कम्मं वेदेमाणस्स मारणंतियं कम्मं निञ्जरे माणस्स मारं मरमाणस्स मारणंतियं सरीरं विप्पजहमाणस्स जे चरिमा निजरापोग्गला सुहुमा णं ते पोग्गला pa0 समणाउसो! सव्वं लोगंपिणं ते उग्गाहित्ताणं चिटुंति?, हंता माग्ण्दिय्पुत्ता!| -अनगारस्सणं भंते ! भावियप्पणोजावओगाहित्ताणं चिट्ठति छउमत्थेणंभंते ! मणुस्से तेसिं निजरापोग्गलाणं किंचि आणत्तं वा णाणत्तं वा एवं जहा इंदियौद्देसए पढमे जाववेमाणिया जाव तत्थ णंजे ते उवउत्ता ते जाणंति पासंति आहारेण्ति। से तेणटेणं निखेवो भाणियव्वोत्ति न पासंति आहारंति, नेरइया णं भं0 निजरापुग्गला Page #251 -------------------------------------------------------------------------- ________________ 248 भगवतीअङ्गसूत्रं (2) 18/-/3/729 न जाणंति न पासंति आहारंति, एवं जाव पंचिंदियतिरिक्खजोणियाणं, मणुस्साणं भंते ! निज्जरापोग्गले किं जाणंति पासंति आहारंति उदाहु न जाणंति न पासंति नाहारंति ?, गोयमा ! अत्थेगैया जाणंति 3 अत्थेग0 न जाणंति न पासंति आहारंति । सेकेणट्टेणं भंते! एवं वुच्चै अत्थेगैया जाणं0 पासं0 AhA0 अत्थेग0 न जाणं0 न पासं0 आहारं0 ?, गोयमा! मणुस्सा दुविहा पन्नत्ता, तंजहा - सन्नीभूया य असन्नीभूयाय, तत्थ जेते असन्निभूया ते न जाणंति न पासंति आहारंति, तत्थ णं जे ते सन्नीभूया ते दुविहा paM0, taM0-उवउत्ता अनुवउत्ता य, तत्थ णं जे ते अनुवउत्ता ते न यजणंति न पासंति आहारंति, तत्थ णं जे त उवउत्ता ते जाणंति 3 / से तेणट्टेणं गोयमा ! एवं वुच्चै अत्थेगैया न जाणंति 2 आहारेति अत्थेगैया जाणंति 3, वाणमंतरजोइसिया जहा नेरइया । वेमाणिया णं भंते ! ते निज्जारापोग्गले किं जाणंति 6 ?, गोयमा ! जहा मणुस्सा नवरं वेमाणिया दुविहा pa0, taM0 - माइमिच्छदिट्ठीउववन्नगा य अमाइसम्मदिट्ठीउववन्नगा य, तत्थ णं जे ते मायिमिच्छदिट्ठिउव्ववन्नगा ते णं न jA0 नपा0 AhA0 तत्थ णं जे ते अमायिसम्मदिट्ठीउवव0 ते दुविहा paM0 taM0 - अनंतरोववन्नगा य परंपरोववन्नगा य, तत्थ णं जे ते अनंतरोववन्नगा ते णं न जाणंति न पासंति आहारेति । -तत्थ णं जे ते परंपरोववन्नगा ते दुविहा paM0, taM0 - पज्जत्तगा य अपज्जत्तगा य. तत्थ णं जे ते अपज्जत्तगा ते णं न जाणंति 2 आहारंति, तत्थ णं जे ते पचत्तगा ते दुविहा paM0, taM0 -उवउत्ता अनुवत्ता, तत्थ णं जे ते अनुवउत्ता ते न जाणंति न पासंति न आहारंति । / वृ. 'अनगारस्से' त्यादि, भावितात्मा - ज्ञानादिभिर्वासितत्मा, केवली चेह संग्राह्यः, तस्य सर्वं कर्म - भवोपग्राहित्रयरूपमायुषो भेदेनाभिधास्यमानत्वात् 'वेदयत' अनुभवतः प्रदेशविपाकानुभवाभ्यां अत एव सर्वं कर्म्म भवोपग्राहिरूपमेव 'निर्जरयतः' आत्मप्रदेशेभ्यः शातयतः तथा 'सर्वं' सर्वायुःपुद्गलापेक्षं 'मारं' मरणं अन्तिममित्यर्थः 'म्रियमाणस्य' गच्छतः तथा 'सर्वं ' समस्तं 'शरीरम्' औदारिकादि विप्रजहतः, एतदेव विशेषिततरमाह । 'चरमं kamma'mityAdi, 'चरमं कर्म्म' आयुषश्चरमसमयवेद्यं वेदयत एवं निर्जरयतः तथा 'caramaM'caramAyuHpudgalakSayApekSaM 'मारं' मरणं 'प्रियमाणस्य' गच्छतः, तथा चरमं शरीरं यच्चरमावस्थायामस्ति तत्यजतः, एतदेव स्फुटतरमाह 'मारणंतियं कम्मं' इत्यादि, मरणस्य - सर्वायुष्कक्षयलक्षणस्यान्तः- समीपं मरणान्तःआयुष्कचरमसमयस्तत्र भवं मारणान्तिकं 'कर्म्म' भवोपग्राहित्रयरूपं वेदयतः एवं निर्जरयतः तथा 'मारणान्तिकं' मारणान्तिकायुर्दलिकापेक्षं 'मारं' मरणं कुर्वतः, एवं शरीरं त्यजतः, ये 'चरमाः' सर्वान्तिमाः 'निर्जरापुद्गलाः' निर्जीर्णकर्मदलिकानि सूक्ष्मास्ते पुद्गलाः प्रज्ञप्ता भगवद्भिः हे श्रमणायुष्मन् ! इति भगवत आमन्त्रणं, सर्वलोकमपि तेऽवगाह्य तत्स्वभावत्वेनाभिव्याप्य तिष्ठन्तीति प्रश्नः । अत्रोत्तरं - 'हंता मागंदियपुत्ते' त्यादि, 'छउमत्थे णं' ति केवली हि जानात्येव तानिति न तद्गतं किञ्चित्प्रष्टव्यमस्तीतिकृत्वा 'छउमत्थे ऽत्युक्तं, छद्मस्थश्चेह निरतिशयो ग्राह्यः, 'आणत्तं va'tti अन्यत्वम्-अनगारद्वयसम्बन्धिनो ये पुद्गलास्तेषां भेदः 'नाणत्तं व' त्ति वर्णादिकृतं नानात्वम् Page #252 -------------------------------------------------------------------------- ________________ शतकं-18, वर्गः-, उद्देशकः-3 249 'एवं जहा इंदियौद्देसए पढमेऽत्ति एवं यथा प्रज्ञापनायाः पञ्चदशपदस्य प्रथमोद्देशके तथा शेषं वाच्यम्, अर्थातिदेशश्चायं तेन यत्रेह गोयमे ति पदंतत्र 'मागंदियपुत्तेऽत्तिद्रष्टव्यं, तस्यैवप्रच्छकत्वात् तचेदम्-'ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति?, गोयमा ! नो इणढे समढे, से केणटेणं भंते ! एवं वुच्चै छउमत्थे णं मणूसे तेसिं निज्जरापुग्गलाणं नो किंचि आणतं वा 6 जाणति पासति?,गोयमा! देवेऽवियणंअत्थेगइएजेणंतेसिं निजरा पोग्गलाणं (नो) किंचि आणत्तं वा 6 न जाणइ न पासइ । से तेणठेणं गोयमा ! एवं वुच्चै छउमत्थे णं मणूसे तेसिं निजरा पुग्गलाणं (नो) किंचि आणत्तं वा 6 न जाणइ न पासइ, सुहुमा णं ते पुग्गला पन्नत्ता समणाउसो! सव्वलोगंपि यणं ते ओगाहित्ताणं चिटुंति' एतच्च व्यक्तं, नवरम् 'omattaM'tti अवमत्वम्-ऊनता 'tucchattaM'ti तुच्छत्वं-निस्सारता, निर्वचनसूत्रे तु देवेऽवियणंअत्थेगइएऽत्ति मनुष्येभ्यः प्रायेण देवः पटुप्रज्ञो भवतीति देवग्रहणं, ततश्च देवोऽपि चास्त्येककः कश्चिद्विशिष्टावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानांनकिञ्चिदन्यत्वादिजानातिकिंपुनर्मनुष्यः?,एकग्रहणाच्च विशिष्टावधिज्ञानयुक्तो देवो जानातीत्यवसीयते इति, 'जाव वेमाणिएऽत्ति अनेनेन्द्रियपदप्रथमोद्देशकाभिहित एव प्रागव्याख्यातसूत्रानन्तरवर्ती चतुर्विंशतिदण्डकः सूचित्ः। सच कियद्दूरंवाच्यः? इत्याह--'जावतत्थणंजेतेउवउत्ता' इत्यादि, evaMcAsaudaNDakaH'neraiyA णं भंते ! निजरापुग्गले किं जाणंति पासंति आहारिंति उदाहु न जाणंति0' शेषं तु लिखितमेवास्त इति, गतार्थं चैतत् नवरमाहारयन्तीत्यत्र सर्वत्र ओजआहारो गृह्यते, तस्य शरीरविशेषग्राह्यत्वात् तस्य चाहारकत्वेसर्वत्रभावात्, लोमाहारप्रक्षेपाहारयोस्तु त्वग्मुखयोर्भाव एव भावात्, य्दाः॥1॥. "सरीरेणोयाहारो तयाय फासेण लोमाहारो। पक्खेवाहारो पुण कावलिओ होइ नायव्वो ॥ " ____ मनुष्यसूत्रेतुसज्ञिभूता विशिष्टावधिज्ञान्यादयोगृह्यन्ते, येषांतेनिर्जरापुद्गला ज्ञानविषयाः वैमानिकसूत्रे तु वैमानिका अमायिसम्यग्दृष्टय उपयुक्तास्तान् जानन्ति ये विशिष्टावधयो, मायिमिथ्यादृष्टयस्तु न जानन्ति मिथ्यास्स्त्तित्वादेवेति। ____ अनन्तरं निर्जरापुद्गलाश्चिन्तितास्ते च बन्धे सति भवन्तीति बन्धं निरूपयन्नाह मू. (730) कतिविहे णं भन्ते ! बंधे pa0?, मागंदियपुत्ता! दुविहे pa0 taM0-दव्वबंधे य भावबंधे य, दव्वबंधेणं भंते! कतिविहे pa0?, मागंदियपुत्ता! दुविहे pa0 taM0-पओगबंधे य वीस्साब्ण्धेय्। वीससाबंधेणंभंते! कतिविहे paM0?, मागंदियपुत्ता!दुविहे pa0, taM0-साइयवीससाबंधे य अनादीयवीससाबंधे y। पयोगबंधेणं भंते ! कतिविहे paM0, मागं0 पुत्ता! दुविहे paM0, taM0-सिढिलबंधणबन्धे य धणियबंधणबन्धे y। भावबंधे णं भंते ! कतिविहे paM0?, मागंदियपुत्ता ! दुविहे paM0 taM0-मूलपगडिबंधे य उत्तरपगडिबंधे y। Page #253 -------------------------------------------------------------------------- ________________ 250 भगवतीअङ्गसूत्रं (2) 18/-/3/730 नेरइयाणं भंते ! कतिविहे भावबंधे pa0?, मागंदियपुत्ता ! दुविहे भावबंधे paM0 20मूलपगडिबंधेय उत्तरपगडिबंधे य, एवं जाव वेमाणियाणं । नाणावरणिज्जस्सणं भंते! कम्मस्स कतिविहे भावबंधे pa0?,मागंदिया! दुविहे भावबंधे pa0 taM0-मूलपगडिबंधेय उत्तरपयडिबंधे y। नेरतियाणंभंते! नाणावरणिजस्स कम्मस्स कतिविहे भावबंधे0pa0?, मागंदियपुत्ता! दुविहे भावबंधेप0 taM0-मूलपगडिबंधेय उत्तरपयडि0 एवंजाव वेमाणियाणं, जहानाणावरणिज्जेणं दंडओ भणिओ एवं जाव अंतराइएणं भान्निय्व्वो॥ वृ. 'kaiviheNa'mityAdi, 'davvabaMdheya'ttidravyabandha आगमादिभेदादनेकविधः केवलमिहोभयव्यतिरिक्तो ग्राह्यः, स च द्रव्येण-स्नेहरज्ज्वादिना द्रव्यस्य वा परस्परेण बन्धो द्रव्यबन्धः, 'भावबंधे यत्ति भावबन्ध आगमादिभेदाद् द्वेधा, स चेह नोआगमतो ग्राह्यः, तत्र भावेनमिथ्यात्वादिना भावस्य वा-उपयोगभावाव्यतिरेकात् जीवस्य बन्धो भाव्ब्न्ध्ः। 'पओयबंधे यत्ति धर्मास्तिकायाधर्मास्तिकायादीनां 'सिढिलबंधणबन्धे ya'tti तृणपूलिकादीनां 'धणियबंधणबन्धे यति रथचक्रदीनामिति । कर्माधिकारादिदमाह . मू. (731) जीवाणं भंते ! पावे कम्मे जे य कडे जावजे य कजिस्सइ अस्थि याइ तस्स केइ नाणत्ते?, हंता अस्थि, से केणटेणं भंते! एवं वुच्चै जीवाणं पावे कम्मे जे य कडे जावजे य कज्जिस्सति अस्थियाइ तस्स नाणत्ते?, मागंदियपुत्ता! से जहानामए-केइ पुरिसे धो परामुसइ घणुं 2 उसुं परामुसइ u0 2 ठाणं ThA0 2 आययकन्नाययं उसुं करेंति A0 2 उर्ल्ड वेहासं. उबिहै से नूनं मागंदियपुत्ता! तस्स उसुस्स ur3e वेहासं उव्वीढस्स समाणस्स एयतिवि नाणत्तं जावतं तं भावं परिणमतिविनाणतं?, हता -भगवं! एयतिवि नाणत्तं जाव परिणमतिवि नाणत्तं से तेणटेणं मागंदियपुत्ता! एवं बुच्चै जावतंतंभावं परिणमतिविनाणत्तं, नेरइयाणं पावे कम्मे जे य कडे एवं चेव नवरं जाव वेमान्नियान्न्ण्॥ वृ. 'jIvANa'mityAdi, 'एयैविनाणतंति 'एजते' कम्पते यदसाविषुस्तदपि 'नानात्वं' भेदोऽनेजनावस्थापेक्षया, यावत्करणात् 'वेयैवि nANattaM'ityAdi द्रष्टव्यम् । अयमभिप्रायः यथा बाणस्योर्ध्वं क्षिप्तस्यैजनादिकं नानात्वमस्ति एवं कर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीव्रमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूपं च नानात्वमवसेयमिति । / अनन्तरं कर्म निरूपितं, तच्च पुद्गलरूपमिति पुद्गलानधिकृत्याह मू. (732) नेरइया णं भंते ! जे पोग्गे आहारत्ताए गेण्हंति तेसि णं भंते ! पोग्गलाणं सेयकालंसि कतिभागं आहारेंति कतिभागंनिञ्जरेति?, मागंदियपुत्ता! असंखेजइभागंआहारइति अनंतभागं निज्रेण्ति। ___ चक्किया णं भंते ! केइ तेसु निजरापोग्गलेसु आसइत्तए वा जाव तुयट्टित्तए वा ? नो तिणढे समढे अणाहरणमेयं बुइयं समणाउसो! एवं जाव वेमाणियाणं । सेवं भंते ! सेवं भंतेति । / वृ. 'नेरइए' त्यादि, 'seyakAlaMsi'tti एष्यति काले ग्रहणानन्तरमित्यर्थ : 'असंखेजइ भागं AhAriti'tti गृहीतपुद्गलानामसङ्घयेयभागमाहारीकुर्वन्ति गृहीतानामेवानन्तभागं Page #254 -------------------------------------------------------------------------- ________________ 251 शतकं-18, वर्गः-, उद्देशकः-3 'nirjarayanti'mUtrAdivatyajanti / 'cakkiya'tti शक्नुयात् 'अणाहरणमेयंबुइयंति आध्रियतेऽनेनेत्याधरणं-आधारस्तन्निषेधोऽनाधरणं-आधर्तुमक्षम एतन्निर्जरापुद्गलजातमुक्तं जिनैरिति । शतकं-18 उद्देशकः-3 समाप्तः -:शतकं-18 उद्देशकः-4:वृ. तृतीयोद्देशकस्यान्ते निर्जरापुद्गलानामासितुमित्यादिभि पदैरर्थतः परिभोगो विचारितश्चतुर्थे तु प्राणातिपातादीनामसौ विचार्य्यत इतयेवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (733) तेणंकालेणं2 रायगिहे जाव भगवंगोयमेएवंवयासी-अहभंते! सपाणाइवाए मुसावाए जाव मिच्छादंसणसल्ले पाणाइवायवेरमणे मुसावाय जाव मिच्छादंसणसल्लवेरमणे पुढविक्काइए जाव वणस्सैकाइए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवा असरीरपडिबद्धे परमाणुपोग्गले सेलेसिंपडिवन्नए अनगारे सव्वे य बायरबोंदिधरा कलेवरा एए णं दुविहा जीवदव्वा य अजीवदव्वा यजीवाणं भंते! परिभोगत्ताए हव्वमागच्छंति?, गोयमा! पाणाइवाए जाव एएणं दुविहा जीवदव्वा य अजीवदव्वा य अत्थेगतिया जीवाणं परिभोगत्ताए हव्वमागच्छंति अत्थेगतिया जीवाणं जाव नो ह्व्व्माग्च्छ्ण्ति। से केणटेणं भंते ! एवं वुच्चैपाणाइवाए जाव नो हव्वमागच्छंति?, गोयमा! पाणाइवाए जाव मिच्छादसणस्ले पुढविकाइए जाव वणस्सैकाइए सब्वे य बायरेबोंदिधरा कलेवरा एएणं दुविहा जीवदव्वा य अजीवदव्वा य, जीवाणं परिभोगत्ताए हव्वमागच्छंति, पाणाइवायवेरमणे जाव मिच्छादसणसल्लविवेगेधम्मत्थिकाए अधम्मत्थिकाएजा व परमाणुपोग्गले सेलेसीपडिवन्नए अनगारे एएणंदुविहाजीवदव्वा य अजीवदव्वा यजीवाणं परिभोगत्ताए नो हव्वमागच्छन्ति से तेणद्वेणंजाव नो ह्व्व्माग्च्छ्ण्ति॥ वृ. 'teNa'mityadi, 'जीवे असरीरपडिबद्धेऽत्ति त्यक्तसर्वशरीरो जीवः 'बायरबोंदिधरा kalevara'tti स्थूलाकारधराणि न सूक्ष्माणि कडेवराणि-निश्चेतना देहाः अथवा 'bAdarabondidharAH'bAdarAkAradhAriNaH कडेवराव्यतिरेकात् कडेवराद्वीन्द्रियादयो जीवाः। ___"eeNa'mityAdi, एतानिप्राणातिपातादीनि सामान्यतो द्विविधानिनप्रत्येकं, तत्र पृथिवीकायादयो जीवद्रव्याणि, प्राणातिपातादयतु न जीवद्रव्याण्यपि तु तद्धा इति न जीवद्रव्याण्यजीवद्रव्याणि धर्मास्तिकायदयस्तु अजीवरूपाणि द्रव्याणीतिकृत्वाऽजीवद्रव्याणीति जीवानां परिभोग्यत्वायागच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः । तत्रप्राणातिपातादीन् यदा करोति तदा तान्सेवतेप्रवृत्तिरूपत्वात्तेषामित्येवंतत्परिभोगः अथवा चारित्रमोहनीयकर्मदलिकभोगहेतुत्वात्तेषांचारित्रमोहानुभोगः प्राणातिपातादिपरिभोग उच्यते, पृथिव्यादीनां तु परिभोगो गमनशोचनादिभि प्रतीत एव, प्राणातिपातविरमणादीनां तु नपरिभोगोऽस्तिवधादिविरतिरूपत्वेनजीवस्वरूपत्वात्तेषां धर्मास्तिकायादीनांतु चतुर्णाममूर्त्तत्वेन परमाणोः सूक्ष्मत्वेन शैलेशीप्रतिपन्नानगारस्य च प्रेषणाद्यविषयत्वेनानुपयोगित्वान्न परिभोग इति परिभोगश्च भावतः कषायवतामेव भवतीति कषायान् प्रज्ञापयितुमाहमू. (734) कतिणंभंते! कसाया पन्नत्ता?, गोयमा! चत्तारिकसायाप0, taM0-कसायपदं Page #255 -------------------------------------------------------------------------- ________________ 252 भगवतीअङ्गसूत्रं (2) 18/-/4/734 निरवसेस भाणियव्वं जाव निजरिस्संति लोभेन्न्ण्। कतिणंभंते! जुम्मा पन्नत्ता?, गोयमा! चत्तारिजुम्मा पन्नत्ता-कडजुम्मे तेयोगेदावरजुम्मे कलिओगे, से केणटेणं भंते ! एवं वुच्चै जाव कलियोए ?, गोयमा ! जे णं रासीचउक्कएणं अवहारेणंअवहीरमाणे चौपञ्जवसिए सेत्तं कडजुम्मे, जेणंरासी चउक्कएणावहारेणंअवहीरमाणे तिपज्जवसिएसेत्तंतेयोए, जेणंरासी चउक्कएणं अवहारेणंअवहीरमाणे दुपज्जवसिएसेत्तंदावरजुम्मे, जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए सेत्तं कलिओगे, सेतेणटेणंगोयमा एवं वुच्चै जाव क्लिओए। नेरइया णं भंते ! किं कडजुम्मा तेयोगा दावरजुम्मा कलियोगा 4?, गोयमा! जहन्नपदे कडजुम्मा उक्कोसपदे तेयोगा अजहन्नुक्कोसपदे सिय कडजुम्मा 1 जाव सिय कलियोगा 4, एवं जाव थणियकुमारा । वणस्सैकाइयाणं पुच्छा, गोयमा! जहन्नपदे अपदा उक्कोसपदे य अफदा अजहन्नुक्कोसियपदे सिय कडजुम्मा जाव सिय क्लियोगा। बेइंदियाणपुच्छा, गोयमा! जहन्नपदेकडजुम्माउकोसपदेदावरजुम्मा, अजहन्नमणुक्कोसपदे सिय कडजुम्मा जाव सिय कलियोगा, एवं जाव चतुरिदिया, सेसा एगिदिया जहा बेंदिया, पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा नेरइया, सिद्धा जहा वणस्सैकाइया । . इत्थीओ णं भंते ! किं कडजुम्मा0? पुच्छा, गोयमा ! जहन्नपदे कडजुम्माओ उक्सपदे सिय कडजुम्माओ अजहन्नमणुक्कोसपदे सिय कडजुम्माओ जाव सिय कलियोगाओ, एवं असुरकुमारित्थीओविजाव थणियकुमारइत्थीओ, एवंतिरिक्खजोणियैत्थीओएवंमणुसित्थीओ एवं जाव वान्न्म्ण्त्र्जोइसिय्वेमान्निय्देविस्थीओ॥ वृ. 'kaiNa'miyAdi, 'कसायपदंतिप्रज्ञापनायांचतुर्दशं, तच्चैवं-'कोहकसाए मानकसाए मायाकसाए लोभकसाए' इत्यादि 'निजरिस्संति lobheNaM'ti अस्यैवं सम्बन्धः- . 'वेमाणियाणंभंते ! कैहिं ठाणेहिं अट्ठ कम्मपयडीओ निजरिस्संति?, गोयमा ! चौहिं ठाणेहिं, तंजहा-कोहेणं jAvalobheNaM'ti, इह नारकादीनामष्टापि कर्माण्युदयेवर्तन्ते, उदयवर्त्तिनां च तेषामवश्यं निर्जरणमस्ति, कषायोदयवर्त्तिनश्च ते ततश्च कषायोदये कर्मनिर्जराया भावात् क्रोधादिभिर्वैमानिकानामष्ट कर्मप्रकृतिनिर्जरणमुच्यते इति ॥ अनन्तरंकषाया निरूपिताः,तेचचतुःसङ्ख्यत्वात्कृतयुग्मलक्षणसङ्ख्याविशेषवाच्याइत्यतो युग्मस्वरूपप्रतिपादनायाह-'कै Na'mityAdi, 'चत्तारि jamma'tti इह गणितपरिभाषया समो राशियुग्ममुच्यते विषमस्त्वोज इति, तत्र च यद्यपीह द्वौ राशीयुग्मशब्दवाच्यौ द्वौ चौजःशब्दवाच्यौ भवतस्तथाऽपीह युग्मशब्देन राशयो विवक्षिताः अतश्चत्वारि युग्मानि राशय इत्यर्थः, तत्र 'कडजुम्मे त्ति कृतं-सिद्धं पूर्णं ततः परस्य राशिसञ्ज्ञान्तरस्याभावेन न त्वोजःप्रभृतिवदपूर्ण यद् युग्मं-समराशिविशेषस्तत्कृतयुग्मं । 'तेओएऽत्ति त्रिभिरादित एव कृतयुग्माद्वोपरिवर्तिभिरोजो-विषमराशिविशेषस्त्योजः, 'दावरजुम्मेऽत्ति द्वाभ्यामादित एव कृतयुग्माद्बोपरिवर्तिभ्यां यदपरं युग्मं कृतयुग्मादन्यत्तनिपातनविधेर्वापरयुग्मं, 'कलिओएऽत्ति कलिना-एकेन आदित एव कृतयुग्माद्वोपरिवर्तिना ओजो-विषमराशिविशेषः कल्योज इति । 'जे पां rAsI'tyAdi, यो राशिश्चतुष्केनापहारेणा Page #256 -------------------------------------------------------------------------- ________________ 253 शतकं-18, वर्गः-, उद्देशकः-4 पह्रियमाणश्चतुष्पर्यवसितो भवति स कृतयुग्ममित्यभिधीयते, यत्रापि राशौ चतूरूपत्वेन चतुष्कापहारो नास्ति सोऽपि चतुष्पर्यवसित- त्वसद्भावात्कृतयुग्ममेव, एवमुत्तरपदेष्वपि । _अनन्तरंकृतयुग्मादिराशयः प्ररूपिताः,अथतैरेव नारकादीन्प्ररूपयन्नाह neraiyANa'mityAdi जहन्नपदे kaDajumma'ttiatyantastokatvena कृतयुग्माः कृतयुग्मसज्ञिताः 'उक्कोसपएऽत्ति सर्वोत्कृष्टतायांत्र्योजःसज्ज्ञिताः मध्यमपदे चतुर्विधा अपि, एतचैवमाज्ञाप्रामाण्यादवगन्तव्यम् 'वणस्सैकाइया Na'mityAdi, वनस्पतिकायिका जघन्यपदे उत्कृष्टपदे चापदाः, जघन्यपदस्योत्कृष्टपदस्य च तेस्साम्भावात्। तथाहि-जघन्यपदमुत्कृष्टपदंचतदुच्यतेयनियतरूपंतच्च यथा नारकादीनांकालान्तरेणापि लभ्यते न तथा वनस्पतीनां, तेषां परम्परया सिद्धिगमनेन तद्राशेरनन्तत्वापरित्यागेऽप्यनियतरूपत्वादिति, 'सिद्धा जहा vaNassaikAiya'tti जघन्यपदे उत्कृष्टपदे चापदाः, अजघन्योत्कृष्टपदे च स्यात् कृतयुग्मादय इत्यर्थः, तत्र जघन्योत्कृष्टपदापेक्षयाऽपदत्वं वर्द्धमानतया तेषामनियतपरिमाणत्वाद्भावनीयमिति । / मू. (735) जावतियाणं भंते! वरा अंधगवण्हिणो जीवातावतिया परा अंधगवण्हिणो जीवा?, हंता गोयमा ! जावतिया वरा अंधगवण्हिणो जीवा तावतिया परा अंधगवण्हिणो जीवा । सेवं भंते 2 ति॥ वृ.जीवपरिमाणाधिकारादिदमाह-जावइएऽत्यादि, यावन्तः 'vara'ttiarvAgbhAgavartinaH आयुष्कापेक्षयाऽल्पायुष्का इत्यर्थः 'अंधगवण्हिणोऽत्ति अंहिपा-वृक्षास्तेषां वह्नयस्तदाश्रयत्वेनेत्यंहिपवह्नयो बादरतेजस्कायिका इत्यर्थः । अन्येत्वाहुः-अन्धकाः-अप्रकाशकाः सूक्ष्मनामकर्मोदयाद्येवह्नयस्तेऽन्धकवह्नयोजीवाः 'tAvaiya'ttitatparimANAH 'para'ttiparAH प्रकृष्टाःस्थितितो दीर्घायुष इत्यर्थ इति प्रश्नः, 'हंते' त्याद्युत्तरमिति । / शतकं-18 उद्देशकः-4 समाप्तः -शतकं-18 उद्देशकः-5:वृ. चतुर्थोद्देशकान्ते तेजस्कायिकवक्तव्यतोक्ता ते च भास्वरजीवा इति पञ्चमे भास्वरजीवविशेषवक्तव्यतोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (736) दो भंते ! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना तत्थणं एगे असुरकुमारे देवे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे एगे असुरकुमारे देवे से णं नो पासादीए नो दरिसणिज्जे नो अभिरूवे नो पडिरूवे । / से कहमेयं भंते ! एवं?, गोयमा! असुरकुमारा देवा दुविहा pa0, taM0-वेउब्वियसरीरा य अवेउब्वियसरीरा य, तत्थ णं जे से वेउब्वियसरीरे असुरकुमारे देवे से णं पासादीए जाव पडिरूवे, तत्थ णं जेसे अवेउव्वियसरीरे असुरकुमारे देवे सेणं नो पासादीए जाव नो पडिरूवे । सेकेणतुणं भंते! एवं वुच्चै तत्थ णंजे से वेउब्वियसरीरे तं चेव जावपडिरूवे?, गोयमा से जहानामए-इहं मणुयलोगंसि दुवे पुरिसा भवंति-एगे पुरिसे अलंकियविभूसिए एगे पुरिसे अन्न्ल्ण्किय्विभूसिए। एएसिणं गोयमा! दोण्हं पुरिसाणं कयरे पुरिसे पासादीए जाव पडिरूवे kayare purise no - Page #257 -------------------------------------------------------------------------- ________________ 254 भगवतीअङ्गसूत्रं (2) 18/-/5/736 पासादीएजाव नो पडिरूवे जे वा से पुरिसे अलंकियविभूसिएजेवासे पुरिसे अणलंकियविभूसिए भगवं! तत्थ जे से पुरिसे अलंकियविभूसिए से णं पुरिसे पासादीए जाव पडिरूवे, तत्थ णं जे से पुरिसे अणलंकिय0 से णं पुरिसे नो पासादीए जाव नो पडिरूवे से तेणटेणंजाव नो पडिरूवे दो भंते ! नागकुमारा देवा एगंसि नागकुमारावासंसि एवं चेव एवं जाव थणियकुमारा वाणमंतरजोतिसिया वेमाणिया एवं चेव्॥ वृ. 'दो भंते इत्यादि 'veubviyasarIra'tti विभूषितशरीराः ॥ अनन्तरमसुरकुमारादीनां विशेष उक्तः, अथ विशेषाधिकारादिदमाह मू. (737) दोभंते ! नेरतिया एगंसिनेरतियावासंसि नेरतियत्ताए उववन्ना, तत्थणंएगे नेरइए महाकम्मतराए चेव जाव महावेयणतराए चेव एगे नेरइए अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव से कहमेयं भंते! एवं? गोयमा! नेरइया दुविहाप0-मायिमिच्छादिहिउववन्नगायामायिसम्मदिहिउववनगा य, तत्थणंजे से मायिमिच्छादिहिउववन्नए नेरइएसेणं महाकम्मतराए चेव जाव महावेयणतराए चैव । तत्थणंजेसे अमायिसम्मदिहिउववन्नएनेरइएसेणंअप्पकम्मतराएचेवजावाप्पवेयणतराए चेव, दो भंते! असुरकुमारा एवं चेव एवं एगिदियविगलिंदियवजं जाव वेमाणिया । वृ. 'दोभंते ! नेरइएऽत्यादि, 'महाकम्मतराए ceva'tti इहयावत्करणात् 'महाकिरियतराए चेव महासवतराए ceva'tta दृश्य, व्याख्या चास्य प्राग्व्त्। 'एगिदियविगलिंदियवज्जति इहैकेन्द्रियादिवर्जनमेतेषां मायिमिथ्याष्टित्वेनामायिसम्यग्दृष्टिविशेषणस्यायुज्यमानत्वादिति । प्राग नारकादिवक्तव्यतोक्ता ते चायुष्कप्रतिसंवेदनावन्त इति तेषां तां निरूपयन्नाह- . मू. (738) नेरइए णं भंते ! अनंतरं उव्वट्टित्ता जे भविए पंचिंदियतिरिक्खजोणिएसु उववञ्जित्तए सेणंभंते! कयरंआउयं पडिसंवेदेति?, गोयमा! नेरइयाउयं पडिसंवेदेति पंचिंदियतिरिक्खजोणियाउए से पुरओ कडे चिट्ठति, . एवं मणुस्सेसुवि, नवरंमणुस्साउए से पुरओ कडे चिट्ठइ । असुरकुमाराणं भंते ! अनंतरं उव्वट्टित्ता जे भविए पुढविकाइएसु उववज्जित्तए पुच्छा, go0 ! असुरकुमाराउयं पडिसंवेदेति पुढविकाइयाउए से पुरओ कडे चित्त्त्थि। एवंजोजहिं भविअउववजित्तएतस्सतंपुरओकडंचिट्ठति, जत्थ ठिओतंपडिसंवेदेति जाव वेमाणिए, नवरं पुढविकाइए पुढविकाइएसूववजतिपुढविकाइयाउयंपडिसंवेएति अन्ने यसे पुढविक्काइयाउए पुरओ कडे चिट्ठति एवंजाव मणुस्सो सट्ठाणे उववाएव्वो परट्ठाणे थेव्॥ मू. (739) दो भंते ! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववनातत्थणंएगे असुरकुमारे देवे उज्जुयंविउव्विस्सामीतिज्जुयंविउव्वै वंकविउव्विस्सामीति वंक विउव्वैजंजहा इच्छैतं तहा विउव्वै एगे असुरकुमारे देवे उजुयं विउव्विस्सामीति वंकं विउव्वै वंकं विउव्विस्सामीति उज्जुयं विउव्वै जंजहा इच्छति णो तंतहा विउव्वै । से कहमेयं भंते ! एवं?, गोयमा ! असुरकुमारा देवा दुविहा paM0, taM0-मायिमिच्छदिट्ठिउववन्नगाय अमायिसम्मद्दिट्ठीउववन्नगाय, तत्थणंजे सेमायिमिच्छादिहिउववन्नए असुरकुमारे Page #258 -------------------------------------------------------------------------- ________________ शतकं-18, वर्गः-, उद्देशकः-5 255 देवे से णं उज्जुयं विउव्विस्सामीति वंकं विउव्वति जाव नो तं तहा विउव्वै, तत्थ णं जे से अमायिसम्मदिट्ठिउववन्नए असुरकुमारे देवे से उज्जुयं viu0 जावतंतहा विउव्वै । दो भंते ! नागकुमारा एवं चेव एवंजाव थणिय0 वाणमं0 जोइसि0 वेमाणिया एवं चेव सेवं भंते ! 2 ति॥ वृ. 'नेरइएणमित्यादि, एतच्च व्यक्तमेव । / पूर्वमायुःप्रतिसंवेदनोक्ता, अथ तद्विशेषवक्तव्यतामाह-'दो भंते ! असुरकुमाराऽइत्यादि, यच्चेह मायिमिथ्याष्टीनामसुरकुमारादीनामृजुविकुर्वणेच्छायामपि वङ्कविकुर्वणं भवति तम्मायामिथ्यात्वप्रत्ययकर्मप्रभावात्, अमायिसम्यग्दृष्टीनां तु यथेच्छं विकुर्वणा भवति तदार्जवोपेतसम्यक्त्वप्रत्ययकर्मवशादिति ॥ शतकं-18 उद्देशकः-5 समाप्तः -: शतकं-18 उद्देशकः-6:वृ. पञ्चमोद्देशकेऽसुरादीनांसचेतनानामनेकस्वभावतोक्ता, षष्ठेतु गुडादीनामचेतनाना सचेतनाना च सोच्यते इत्येवसम्बद्धस्यास्येदमादिसूत्रम् मू. (740) फाणियगुलेणंभंते! कतिवन्ने कतिगंधे कतिरसे कतिफासे पन्नते?, गोयमा एत्थ णंदोनया भवंति, taM0-निच्छइयनए यवावहारियनएय, वावहारियनयस्सगोड्डे फाणियगुले नेच्छइयनयस्स पंचवाने दुगंधे पंचरसे अट्ठफासे p0| भमरे णं भंते ! कतिवन्ने ? पुच्छा, गोयमा! एत्थ णं दो नया भवंति, taM0-निच्छइयनए य वावहारियनए य, वावहारियनयस्स कालए भमरे नेच्छइयनस्स पंचवन्ने जाव अंडफासे pN0| सुयपिच्छेणंभंते! कतिवन्ने एवंचेव, नवरंवावहारियनयस्सनीलए सुयपिच्छे नेच्छइयनयस्स पंचवण्णे सेसंतं चेव, एवंएएणं अभिलावेणं लोहिया मंजिट्ठिया पीतिया हालिद्दा सुक्कल्लए संखे सुब्भिगंधे कोडे दुन्भिगंधे मयगसरीरे तित्ते निंबे कडुया सुंठी कसाए कविढे अंबाअंबिलिया महुरे खंडे कक्खडे वैरे मौए नवणीए गरुए अए लहुए उलुयपत्ते सीएहिमे उसिणे अगनिकाए निद्धे तेल्ले। छारियाणंभंते! पुच्छा, गोयमा! एत्थ दो नया भवंति, taM0-निच्छइयनएयववहारियनए य, ववहारियनयस्स लुक्खा छारिया नेच्छइयनयस्स पंचवन्ना जाव अट्ठफासा प्न्त्ता। वृ. 'फाणएऽत्यादि, 'फाणियगुले णं ति द्रवगुडः 'गोड्डेऽत्ति गौल्य-गौल्यरसोपेतं मधुररसोपेतमितियावत्, व्यवहारो हि लोकसंव्यवहारपरत्वात्तदेवतत्राभ्युपगच्छति शेषरसवर्णादींस्तु सतोऽप्युपेक्षत इति, 'nicchaiyanayassa'tti नैश्चयिकनयस्य मतेन पञ्चवर्णादिपरमाणुनां तत्र विद्यमानत्वात् पञ्चवर्णादिरिति । मू. (741) परमाणुपोग्गलेणं भंते! कतिवन्ने जाव कतिफासे पन्नते?, गोयमा! एगवन्ने एगगंधे एगरसे दुफासे प्न्न्त्ते। दुपएसिएणं भंते! खंधेकतिवन्ने पुच्छा, गोयमा! सिय एगवन्ने सिय दुवन्ने सिय एग गंधे सिय दुगंधेसिय एगरसे सियदुरसे सिय दुफासे सियतिफासेसियचउफासे पन्नत्ते, एवंतिपएसिएवि नवरं सिय एगवन्ने सिय दुवन्ने सिय तिवन्ने, एवं रसेसुवि, सेसं जहा दुपएसियस्स, एवं चौपएसिएवि नवरंसय एगवन्नेजावसिय चउवन्ने, एवं रसेसुवि सेसंतंचेव, एवं पंचपएसिएवि, Page #259 -------------------------------------------------------------------------- ________________ 256 भगवतीअङ्गसूत्रं (2) 18/-/6/741 नवरं सिय एगवन्ने जाव सिय पंचवन्ने, एवं रसेसुवि गंधफासा तहेव, जहा पंचपएसिओ एवं जाव अस्ण्खेज्ज्पेसिओ। सुहुमपरिणएणं भंते! अनंतपएसिए खंधे कतिवन्ने जहा पंचपएसिए तहेव निरवसेसं, बादरपरिणए णं भंते ! अनंतपएसिए खंधे कतिवन्ने पुच्छा, गोयमा ! सिय एगवन्ने जाव सिय पंचवन्ने सिय एगगंधे सिय दुगंघे सिय एगरसे जाव सिय पंचरसे सिय चउफासे जाव सिय अट्ठफासे0 ॥सेव्ण् भंते ! 2 ति॥ वृ. 'परमाणुपोग्गलेण मित्यादि, इहचवर्णगन्धरसेषुपञ्चद्वौपञ्चचविकल्पाः 'दुफासेऽत्ति स्निग्धरूक्षशीतोष्णस्पर्शानामन्यतराविरुद्धस्पर्शद्वययुक्त इत्यर्थः, इह च चत्वारो विकल्पाः शीतस्निग्धयोः शीतरूक्षयो उष्णस्निग्धयोः उष्णरूक्षयोश्च स्म्ब्न्धादिति॥ 'दुपएसिए Na'mityAdi, 'सिय एगवन्नेऽत्ति द्वयोरपि प्रदेशयोरेकवर्णत्वात्, इह च पञ्च विकल्पाः, 'सिय दुवन्नेऽत्ति प्रतिप्रदेशंवर्णान्तरभावात्, इह चदश विकल्पाः, एवं गन्धादिष्वपि, 'सिय दुफासेऽत्ति प्रदेशद्वयस्यापि शीतस्निग्धत्वादिभावात्, इहापि त एव चत्वारो विकल्पाः, "सिय तिफासेऽत्ति इह चत्वारो विकल्पास्तत्र प्रदेशद्वयस्यापि shiitbhaavaat। एकस्य चतत्र स्निग्धभावात् द्वितीयस्य च रूक्षभावादेकः, एवम्' अनेनैव न्यायेन प्रदेशद्वयस्योष्णभावाद्वितीयः, तथा प्रदेशद्वयस्यापि स्निग्धभावात्, तत्र चैकस्य सीतभावादेकस्य चोष्णभावातृतीयः, एवम्' अनेनैवन्यायेन प्रदेशद्वयस्य रूक्षभावाच्चतुर्थ इति, 'सिय चउफासेऽत्ति इह 'देसे सीए देसे उसिणे देस निद्धे देसे लुक्खेतत्ति वक्ष्यमाणवचनादेकः, एवं त्रिप्रदेशादष्वपि स्व्य्भ्यूह्य्म्। 'suhumapariNaeNa'mityAdi, अनन्तप्रदेशिको बादरपरिणामोऽपिस्कन्धो भवति द्वयणुकादिस्तु सूक्ष्मपरिणाम एवेत्यनन्तप्रदेशिकस्कन्धः सूक्ष्मपरिणामत्वेन विशेषितस्तत्राद्याश्चत्वारः स्पर्शा सूक्ष्मेषु बादरेषु चानन्तप्रदेशिकस्कन्धेषु भवन्ति, मृदुकठिनगुरुलघुस्पस्तुइ बाद्रेस्स्वेवेति॥ - शतकं-18 उद्देशकः-6 समाप्तः -शतक-18 उद्देशकः-7:वृ. षष्ठोद्देशके नयवादिमतमाश्रित्य वस्तु विचारितं, सप्तमे त्वन्ययूथिकमतमाश्रित्य तद्विचार्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (742) रायगिहेजाव एवं वयासी-अन्नौस्थियाणंभंते! एवमाइक्खंतिजाव परूवेतिएवं खलु केवली जक्खाएसेणंआतिढे समाणे आहच्च दो भासाओभासति, taM0-मोसंवा सच्चामोसं वा । से कहमेयं भंते ! एवं?, गोयमा ! जण्णं ते अन्नउत्थिया जाव जे ते एवमाहंसु मिच्छं ते एव्माहिण्सु। अहं पुण गोयमा! एवमाइक्खामि4-नो खलु केवली जक्खाएसेणं आइस्सति, नो खलु केवली जक्खाएसेणं आतिढे समाणे आहच्च दो भासाओ भासति taM0-मोसंवा सच्चामोसं वा। केवली णं असावजाओ अपरोवघाइयाओ आहच्च दो भासाओ भासति, taM0-सच्चं वा असच्चामोसं वा। वृ. 'रायगिहे' इत्यादि, 'जक्खाएसेणं आइस्सइऽत्ति देवावेशेन 'आविश्यते' अधिष्ठीयत www.jainelibrary.ord Page #260 -------------------------------------------------------------------------- ________________ शतकं-18, वर्गः-, उद्देशकः-7 257 इति, 'नो khalu'ityAdi, नो खलु केवली यक्षावेशेनाविश्यते अनन्तवीर्यत्वात्तस्य, 'अन्नातिढेऽत्ति अन्याविस्स्त्त्:-prvshiikRtH॥स्त्यादिभास्साद्व्य्ण्च् भाषमाणः केवली उपधिपरिग्रहप्रणिधानादिकं विचित्रं वस्तु भाषत इति तद्दशनार्थमाह मू. (743) कतिविहेणंभंते!उवही पन्नत्ते?, गोयमा! तिविहे उवहीप0 taM0-कम्मोवही सरीरोवही बाहिर भंडमत्तोवगरणोवही, नेरइयाणं भंते ! पुच्छा, गोयमा ! दुविह उवही pa0 taM0-कम्मोवही य सरीरोवही य, सेसाणं तिविहा उवही एगिदियवजाणं जाव वेमान्नियान्न्ण्। एगिदियाणंदुविहे pa0 तंजहा-क्मोवही यसरीरोवही य, कतिविहेणंभंते! उवही पं?, go0 तिविहे उवही pa0 तंजहा-सच्चित्ते अचित्ते मीसए, एवं नेरइयाणवि, एवं निरवसेसं जाव वेमान्नियान्न्ण्। कतिविहे णं भंते ! परिग्गहे pa0?, गोयमा ! तिविहे परिग्गहे pa0 taM0-कम्परिग्गहे सरीरपरिग्गहे बाहिरगभंडमत्तोवगरणपरिग्गहे, नेरइयाणं भंते ! एवं जहा उवहिणा दो दंडगा भणिया तहा परिग्गहेणविदो दंडगा भान्निय्व्वा॥ कैविहे णं भंते ! पणिहाणे pa0?, गोयम ! तिविहे पणिहाणे pa0, taM0-मणपहिहाणे वैपिहाणेकायपणिहाणे, नेरइयाणं भंते! कैविहे पणिहाणेप0, एवंचेवएवंजावथणियकुमाराणं, पुढविकाइयाणं पुच्छा, गोयमा! एगे कायपणिहाणे pa0, एवंजाव वणस्सकाइयाणं, बेइंदियाणं पुच्छा, गोयमा! दुविहे पणिहाणे pa0 तं-वैपणिहाणेय कायपणिहाणेय, एवंजाव चौरिदियाणं सेसाणं तिविहेवि जाव वेमाणियाणं । कतिविहेणंभंते! दुप्पणिहाणेप0?, गोयमा!तिविहे दुप्पणिहाणेप0taM0-मणदुप्पणिहाणे जहेव पणिहाणेणंदंडगो भ्न्निओथेव्दुप्प्न्निहान्नेन्न्विभान्निय्व्यो। कतिविहे गंभंते! सुप्पणिहाणे pa0?, गोयमा! तिविहे सुप्पणिहाणे0, तंजहा-मणुसुप्पणिहाणे वैसुप्पणिहाणे कायसुप्पणिहाणे, मणुस्साणं भंते! कैविहे सुप्पणिहाणे pa0? एवं चेव जाव वेमाणियाणं सेवंभंते 2 जाव विहरति तएणं समणे भगवं महावीरे जाव बहिया जणवयविहारं विह्रि॥ वृ.'कतिविहेण मित्यादि, तत्र उपधीयते-उपष्टभ्यते येनात्माऽसावुपधि, 'बाहिरभंडमत्तोवगरणोवही ति बाह्येकर्मशरीरव्यतिरिक्ते य भाण्डमात्रोपकरणे तद्रूपो य उपधिस तथा, तत्रभाण्डमात्रा-भाजनरूपः परिच्छदः उपकरणंच-वस्त्रादीति, 'egidiyavajjANaM'tiekendriyANAM भाण्डमात्रादि नास्तीति तद्वर्जितानामन्येषां त्रिविधोऽप्य्स्तीति॥ _ 'सच्चित्तेऽत्यादि, सच्चित्तादिद्रव्याणिशरीरादीनि, 'एवं नेरइयाणवित्तिअनेनेदं सूचितं-' नेरइयाणं भंते! कैविहे उवही pa0? गोयमा! तिविहे उवही pa0 तंजहा-सचित्तेअचित्तेमीसएत्ति तत्र नारकाणा सचित उपधिः-शरीरम् अच्चित्त-उत्पत्तिस्थानं मिश्रस्तु-शरीरमेवोच्छ्वासादिपुद्गलयुक्तंतेषांचेतनत्वेन मिश्रत्वस्यविवक्षणादिति । 'परिग्गहेऽत्ति परिगृह्यतैति परिग्रहः, अर्थतस्योपधेश्च को भेदं ?, उच्यते, उपकारक उपधिः ममत्वबुद्धया परिगृह्यमाणस्तु परिग्रह इति । 'पणिहाणेऽत्ति प्रकर्षेण नियते आलम्बने धानं-धरणं मनःप्रभृतेरितिप्रणिधानम् । / एषुच केवलिभाषितेष्वर्थेषु विप्रतिपद्यमानोऽहंमानी मानवो न्यायेन निरसनीय इत्येतत् चरितेन दर्शयन्नाह15 [17] Page #261 -------------------------------------------------------------------------- ________________ 258 भगवतीअङ्गसूत्रं (2) 18/-/7/744 मू. (744) तेणं कालेणं 2 रायगिहे नामं नगरे गुणसिलए चेइए वन्नओ जाव पुढविसिलापट्टओ, तस्स णं गुणसिलस्स वेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, taM0-कालोदायी सेलोदायी एवं जहा सत्तमसए अन्नउत्थिउद्देसए जाव से कहमेयं मन्ने एवं?, तत्थ णं रायगिहे नगरे महुए नामंसमणोवासेए परिवसति अड्डेजाव अपरिभूए अभिगयजीवा जाव विहरति, तए णं समणे भगवं ma0 अन्नया कदायि पुव्वाणुपुब्बिं चरमाणे जाव समोसढे परिसा पडिगया जाव पज्जुवासति । तए णं महुए समणोवासए इमीसे कहाए लद्धढे समाणे हद्वतुट्टजाव हियए हाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति sa02 पादविहारचारेणं रायगिहं नगरंजाव निग्गच्छति ni02 तेसिंअनउत्थियाणं अदूरसामंतेणं वीयीवयति, तएणंते अन्नउत्थियामहुयं समणोवासयं अदूरसामंतेणं वीयीवयमाणं पासंति 2 अन्नमन्नं सद्दावेंति 2 ता एवं वयासी एवं खलु देवाणुप्पिया! अम्हंइमा कहा अविउप्पकडा इमंचणं महुए समणोवासए अम्हं अदूरसामंतेणंवीइवयैतं सेयंखलु देवाणुप्पिया! अम्हंमद्दयंसमणोवासयंएयमटुंपुच्छित्तएत्तिक? अन्नमन्नस्स अंतियं एयमढे पडिसुणेति अन्नमन्नस्स 2 ताजेणेव महुए समणोवासए तेणेव uvA0 2 महुयं समणोवासयं एवं वदासी-एवं खलु मद्रुया ! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अस्थिकाये पन्नवेइ जहा सत्तमे सए अन्नउत्थिउद्देसए जाव कहमेयं मट्ठया! एवं? तए णं से महुए समणोवासए ते अन्नउत्थिए एवं वयासी-जति कजं कजति जाणामो पासामो अहे कजं न कजति न जाणामो न पासामो, तएणं ते अन्नउत्थिया महुयं समणोवासयं एवं वयासी-केसणं तुम मट्ठया! समणोवासगाणंभवसिजेणं तुम एयमहू~ नजाणसि न पाससि तएणं से महुए समणोवासए ते अन्नउत्थिए एवं वयासी-अस्थि णं आउसा! वाउयाए वाति?, हंता अस्थि, तुझे णं आउसो ! वाउयायस्स वायमाणस्स रूवं पासह ?, नो तिणढे समढे अत्थिणं आउसो! घाणसहगया पोग्गला?, हंता अस्थि, तुझेणं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पासह ?, नो तिन्न्द्धे0| ___ अस्थिणं भंते! आउसो! अरणिसहगये अगनिकाये?, हंता अस्थि, तुझे णं आउसो! अरणिसहगयस्स अगणिकायस्सरूवंपासह?, नो ti0, अस्थिणंआउसो! समुदस्स पारगयाई रूवाइं?, हंता अस्थि, तुझेणं आउसो! समुदस्स पारगयाइंरूवाइंपासह?, नो ti0 अस्थिणे आउसो ! देवलोगगयाइंरूवाइं?, हंता अत्थि। तुझेणं आउसो ! देवलोगगयाई रूवाइं पासह ?, नो ti0, एवामेव आउसो ! अहं वा तुझे वा अन्नो वा छउमत्थो जै जो जं न जाणइ न पासैतं सव्वं न भवति एवं ते सुवहुए लोए न भविस्सतीतिकट्ट ते णं अन्नउत्थिए एवं पडिहणइ एवं pa0 3 जेणेव गुणसि0 चेइए जेणेव समणेभ0 महा0 तेणेव उवाग02 समणं भगवंमहावीरं पंचविहेणं अभिगमेणंजाव पञ्जुवासति मढुयादी ! समणे bha0 महा0 मद्दयं समणोवासगं एवं वयासी-सुटु णं मढुया ! तुमं ते अन्नउत्थिए एवं वयासी, साहू णं मढुया! तुमंते अन्नौ0 एवं वयासी, जेणं मट्ठया! अटुं वा हेउं वा पसिणं वावागरणं वा अन्नयंअदिटुंअस्सुतं अमयं अविण्णायं वहुजणमझे आघवेति पनवेति जाव उवदंसेति से णं अरिहंताणं आसायणाए वदृति अरिहतपन्नत्तस्स धम्मस्स आसायणाए । Page #262 -------------------------------------------------------------------------- ________________ शतकं-18, वर्ग:-, उद्देशकः-7 259 वट्टति केवलीणं आसायणाए वट्टति केलिपन्नत्तस्स धम्मस्स आसायणाए वट्टति तं सुटु णं तुम मढुया! ते अन्नौ0 एवं वयासी__ -साहू णं तुम महुया ! जाव एवं वयासी, तए णं महुए समणोवासए समणेणं भग0 महा0 एवं vu0 समाणे हट्ट तुडे समणं bha0 महावीरं vaM0 na02 नच्चासन्ने जाव पञ्जुवासइ, तएणं सम0 bha0 ma0 महुयस्स समणोवासगस्स तीसे यजाव परिसा पडिगया, तए णं महु0 समणस्स bha0 ma0 जाव निसम्म हट्टतुट्ठ पसिणाई वागरणाइंपुच्छति pa02 अट्ठाइं परियाती 2 उठा उठे0 2 समणं भगवं महा0va0 नमं02 जाव प्द्दिगे। भंतेत्ति भगवं गोयमे समणे भगवं महा0 vaM0 नमं0 2 एवं वयासी-पभूणं भंते ! महुए समणोवासए देवाणुप्पियाणं अंतियं जाव पव्वैत्तए?, नो तिणढे समढे, एवं जहेव संखे तहेव अरुणाभेजाव अंतं काहिति ॥ वृ. 'teNa'mityAdi, 'एवं जहा सत्तमसए' इत्यादिना यत्सूचितं तस्यार्थतो लेशो दर्श्यते-कालोदायिसेलोदायिसेवालोदायिप्रभृतिकानामन्ययूथिकानामेकत्र संहितानां मिथः कथासंलापः समुत्पन्नो यदुत महावीरः पञ्चास्तिकायान् धर्मास्तिकायादीन प्रज्ञापयति, तत्रच धर्माधर्माकाशपुद्गलास्तिकायानचेतनान् जीवास्तिकायं च सचेतनं तथा धर्माधाकाशजीवास्तिकायानरूपिणः पुद्गलास्तिकायंच रूपिणं प्रज्ञापयतीति से कहमेयं मन्ने एवं ति अथ कथमेतद्-धर्मास्तिकायादि वस्तु मन्ये इति वितऊर्थः 'एवं' सचेतनाचेतनादिरूपेण, अदृश्यमानत्वेनासम्भवात्तस्येति हृदयम् । 'अविउप्पकडेऽत्ति अपिशब्दः संभावनार्थ उद्-प्राबल्येन च प्रकृता-प्रस्तुता प्रकटा वा उत्प्रकृतोत्प्रकटा वा अथवा अविद्वद्भिः-अजानद्भिः प्रकृता-कृता प्रस्तुता वा अविद्वत्प्रकृता, 'जै कजं कज्जइजाणामो पासामोऽत्ति यदि तैर्धर्मास्तिकायादिभि:कार्यं स्वकीयं क्रियते ततदा तेन कार्येण तान्जानीमः पश्यामश्चावगच्छाम इत्यर्थ घूमेनाग्निमिव, अथ कार्यं तैर्न क्रियते तदा नजानीमो न पश्यामश्च, अयमभिप्रायः-कार्यादिलिङ्गद्वारेणैवागिशामतीन्द्रियपदार्थावगमो भवति, नच धर्मास्तिकायादीनामस्मत्प्रतीतंकिञ्चित् कार्यादिलिङ्ग दृश्यतैतितदभावात्तनजानीम एव व्य्मिति। ___ अथमद्रुकं धर्मास्तिकायाद्यपरिज्ञानाभ्युपगमवन्तमुपालम्भयितुंयत्ते प्राहुस्तदाह-'केस Na'mityAdi, क एष त्वं मद्रुक ! श्रमणोपासकानां मध्ये भवसि यत्स्वमेतमर्थं श्रमणोपासकज्ञेयं धर्मास्तिकायाद्यस्तित्वलक्षणं न जानासि न पश्यसि ?, न kshcidityrthH॥ ___ अथैवमुपालब्धः सनसौ यत्तैरदृश्यमानत्वेनधर्मास्तिकायाद्यसम्भव इत्युक्तं तद्विघटनेन तान् प्रतिहन्तुमिदमाह-'अत्थिण मित्यादि, 'ghANasahagaya'ttighrAyata इतिघ्राणो-गन्धगुणस्तेन सहगताःतत्सहचरितास्तद्वन्तो घ्राणसहगताः अरणिसहगएऽत्तिअरणि-अग्र्थं निर्मन्थनीयकाष्ठं तेन सहगतोयः सतथातं 'सुटुंणंमडुया! tuma'tisuSTutvaM हे मद्दुका! येन त्वयाऽस्तिकायानजानता न जानीम इत्युक्तम्, अन्यथा अजानन्नपि यदि जानीम itybhnnissystdaa'rhdaadiinaamtyaashaatnaakaarko'bhvissystvmiti| पूर्वं महुकश्रमणोपासकोऽरुणाभे विमाने देवत्वोनोत्पत्स्यत इत्युक्तम्, अथ Page #263 -------------------------------------------------------------------------- ________________ 260 भगवतीअङ्गसूत्रं (2) 18/-/7/744 देवाधिकाराद्देववक्तव्यतामेवोद्देशकान्तं यावदाह__ मू. (745) देवे णंभंते ! महडिए जाव महेसक्खे स्वसहस्सं विउव्वित्ता पभू अन्नमन्नेणं सद्धिं संगामं संगामित्तए ?, हंता पभू । ताओ णं भंते ! बोंदीओ किं एगजीवफुडाओ अनेगजीवफुडाओ?, गोयमा ! एगजीवफुडाओनो अनोग्जीव्फुद्दाओ। तेसिणं भंते! बोंदीणंअंतरा किंएगजीवफुडाअणेगजीवफुडा?, गोयमा! एगजीवफुडा नो अणेगजीवफुडा । पुरिसे णं भंते! अंतरेणं हत्थेण वा एवं जहा अट्ठमसए तइए उद्देसए जाव नो खलु तत्थ सत्थं क्म्ति॥ वृ. 'देवे ण मित्यादि, 'तासिं बोंदीणं aMtara'tti तेषां विकुर्वितशरीराणामन्तराणि 'एवं जहाअट्ठमसए' इत्यादि अनेन यत्सूचितं तदिदं-'पाएण वा हत्थेण वा अंगुलियाए वा सिलागाए वा कडेण वा कलिंचेण वाआमुसमाणे वाआलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्थजाएणं आछिंदमाणेवा विच्छिंदमाणेवा अगणिकाएण वा आलिहमाणे वा विलिहमाणे वा अन्नयरेणवा तिक्खेणं सत्थजाएणंआछिंदमाणेवा विछिंदमाणेवाअगणिकाएण वासमोडहमाणे वा तेसिंजीवप्पएसाणंआबाहंवा वाबाहं वा करेइछविच्छेयं वा उप्पाएइ?,नोइणढे समढेऽतति व्याख्या चास्य प्राग्वत् । .. मू. (746) अस्थि णं भंते ! देवासुराणं संगामे 2? हंता अस्थि, देवासुरेसु णं भंते ! संगामेसु वट्टमाणेसु किन्नं तेसिं देवाणं पहरणरयणत्ताए प्रिन्न्म्ति। गोयमा ! जन्नं ते देवा तणं वा कटुं वा पत्तं वा सक्करं वा परामुसंति तं तं तेसिं देवाणं पहरणरयणत्ताएपरिणमति, जहेव देवाणंतहेव असुरकुमाराणं? नोतिणढे समझे, असुरकुमाराणं देवाणं निचं विउव्विया पहरणरयणा pa0 / . वृ. 'जन्नं देवा तणं वा कटुं वा' इत्यादि इह च यद्देवानां तृणाद्यपि प्रहरणीभवति तदचिन्त्यपुण्यसम्भारवशात् सुभमचक्रवर्तिनः स्थालमिव, असुराणांतुयन्नित्यविकुर्वितानि तानि भवन्ति तद्देवापेक्षया तेषां मन्दतरपुण्यत्वात्तथाविधपुरुषाणामिवेत्यवगन्तव्यमिति । मू. (747) देवे णं भंते ! महड्डिए जाव महेसक्खे पभू लवणसमुदं अनुपरियट्टित्ताणं हव्वमागच्छित्तए?, हंता पभू । देवेणं भंते ! महडिए एवं धायैसंडं दीवंजाव हंता पभू, एवं जाव रुयगवरं दीवं जाव हंता पभू, तेणं परं वीतीवएज्जा नो चेवणं अन्नुप्रिय्त्त्त्तेजा॥ वृ. 'वीतीवएजत्ति एकया दिशा व्यतिक्रमेत 'नो चेवणं aNupariyaTTeja'tti नैव सर्वतः परिभ्रमेत्, तथाविधप्रयोजनाभावादिति स्म्भाव्य्ते। मू. (748) अस्थि णं भंते ! देवा जे अनंते कम्मसे जहन्नेणं एक्केण वा दोहिं व तीहिं वा उक्कोसेणं पंचहिं वाससएहिं खवयंति?, हंता अस्थि, अस्थि णं भंते ! देवा जे अनंते कम्मसे जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससहस्सेहिं खवयंति?, हंता अस्थि। अस्थि ण भंते ! ते देवा जे अनंते कम्मसे जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससयसहस्सेहिं खवयंति?, हंता अस्थि, कयरेणं भंते ! ते देवा जे अनंते कम्मसे जहन्नेणं एक्केण वा जाव पंचहिं वाससएहिं खवयंति? Page #264 -------------------------------------------------------------------------- ________________ शतकं-18, वर्गः-, उद्देशकः -7 261 कयरे णं भंते! ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति ?, कयरे णं भंते! ते देवा जाव पंचहिं वाससयसहस्सेहिं खवयंति ?, गोयमा ! वाणमंतरा देवा अनंते कम्मंसे एगेणं वाससएणं खवयंति, असुरिंदवज्जिया भवणवासी देवा अनंते कम्मंसे दोहिं वाससएहिं खवयंति । असुरकुमारा णं देवा अनंते कम्मंसे तीहिं वाससएहिं खवयंति, गहनक्खत्ततारारूवा जोइसिया देवा अनंते कम्मंसे चौहिं वास जाव खवयंति चंदिमसूरिया जोइसिंदा जोतिसरायाणो अनंते कम्मंसे पंचहिं वाससएहिं खवयंति सोहम्मीसाणगा देवा अनंते कम्मंसे एगेणं वाससहस्सेणं जाव खवयंति सणकुमारमाहिंदगा देवा अनंते कम्मंसे दोहिं वाससहस्सेहिं खवयंति । एवं एएणं अभिलावेणं बंभलोगलंतगा देवा अनंते कम्मंसे तीहिं वाससहस्सेहिं खवयंति महासुक्कसहस्सारगा देवा अनंते चौहिं वाससह0 आणयपाणयआरणाच्चुयगा देवा अनंते पंचहिं वाससहस्सेहिं खवयंति हिट्ठिमगेविज्जगा देवा अनंते कम्मंसे एगेणं वाससयसहसेणं खवयंति मज्झिमगेवेज्जगा देवा अनंते दोहिं वाससयसहस्सेहिं जाव खवयंति उवरिमगेवेज्जगा देवा अनंते कम्मंसे तिहिं वासजाव खवयंति विजयवेजयंतजयंतापराजियगा देवा अनंते चौहिं वास जाव खवयंति सव्वट्ठसिद्धगा देवा अनंते कम्मंसे पंचहिं वाससयसहस्सेहिं खवयंति । एएणट्टेणं go0 ते देवा जे अनंते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससएहिं खवयंति एएणं go0 ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति, एएणट्टेणं go0 ते देवा जाव पंचहिं वाससयसहस्सेहिं खवयति । सेवं भंते! सेवं भंते ! ॥ वृ. 'अस्थि णं भंते! इत्यादि, इह देवानां पुण्यकर्म्मपुद्गलाः प्रकृष्टप्रकृष्टतरप्रकृष्टतमानुभागा आयुष्ककर्म्मसहचरिततथा वेदनीया अनन्तानन्ता भवन्ति ततश्च सन्ति भदन्त ! ते देवा ये तेषामनन्तानन्तकर्मांशानां मध्यादनन्तान् कर्म्माशान् जघन्येन कालस्याल्पतय एकादिना वर्षशतेन उत्कर्षतस्तु पञ्चभिर्वर्षशतैः क्षपयन्तीत्यादि प्रश्नः । 'goyame"tyAdyuttaraM, तत्र व्यन्तरा अनन्तान् कर्म्माशान् वर्षशतेनैकेन क्षपयन्ति अनन्तानामपि तदीयपुद्गलानामल्पानुभागतया स्तोकेनैव कालेन क्षपयितुं शक्यत्वात् तथाविधाल्पस्नेहाहारवत्, तथा तावत एव कर्म्माशान् असुरवर्जितभनपततयो द्वाभ्यां वर्षशताभ्यां क्षपयन्ति, तदीयपुद्गलानां व्यन्तरपुद्गलापेक्षया प्रकृष्टानुभावेन बहुतरकालेन क्षपयितुं शक्यत्वात् स्निग्धतराहारवदिति, एवमुत्तरत्रापि भावना कार्येति ॥ शतकं - 18 उद्देशकः-7 समाप्तः -: शतकं - 18 उद्देशकः-8 : वृ. सप्तमोद्देशकान्ते कर्म्मक्षपणोक्ता, अष्टमे तु तद्बन्धो निरूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (749) रायगिहे जाव एवं वयासी - अनगारस्स णं भंते ! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कडपोते वा वट्टापोते वा कुलिंगच्छाए वा परियावज्जेज्जा तस्स णं भंते! किं ईरियावहिया किरिया कज्जइ संपराइया किरिया कज्जइ ? गोयमा! अनगारस्सणं भावियप्पणो जाव तरस णं ईरियावहिया किरिया कज्जइ नो संपराइया किरिया कज्जइ, सेकेणट्टेणं भंते! एवं वुच्चै जहा सत्तमसए संवुडुद्देसए जाव अट्ठो निक्खत्तो । Page #265 -------------------------------------------------------------------------- ________________ 262 भगवतीअङ्गसूत्रं (2) 18/-18/749 सेवं भंते सेवं भंते ! जाव विहरति ॥तेन्न्ण् समणे भगवं महावीरे बहिया जाव विहरति वृ. 'रायगिहेऽइत्यादि, 'पुरओऽत्ति अग्रतः 'दुहओऽत्ति द्विधा' अन्तराऽन्तरा पार्श्वतः पृष्ठतश्चेत्यर्थ 'जुगमायाएऽत्ति यूपमात्रया टया पेहाएऽत्तिप्रेक्ष्य 2 रीयं तिगतं-गमनं rIyamANassa'tti कुर्वत इत्यर्थः 'कुक्कडपोयएऽत्ति कुक्कुटडिम्भः 'वट्टापोयएऽत्ति इह वर्तका-पक्षिविशेषः 'कुलिंगच्छाए वत्ति पिपीलिकादिसशः परियावज्जेजत्ति 'पर्यापद्येत' म्रियेत 'एवं जहा सत्तमसए' इत्यादि। ____ अनेन च यत्सूचितं तस्यार्थलेशएवम्-अथ केनार्थेन भदन्त! एवमुच्यते, गौतम! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति तस्येर्यापथिक्येव क्रिया भवतीत्यादि 'जाव अट्ठो निक्खित्तोऽत्त 'से केणटेणं भंते!' इत्यादिवाक्यस्य निगमनं यावदित्यर्थ, तच्च 'से तेणटेणं गोयमा' इत्यादि। प्राग्गमनमाश्रित्य विचारः कृतः, अथ तदेवाश्रित्यान्ययूथिकमतनिषेधतःसएवोच्यते मू. (750) तेणं कालेणं 2 रायगिहे जाव पुढविसिलापट्टए तस्सणं गुणसिलस्स चेइयस्स अदूरसामंते बहवे अनउत्थिया पहरिवसंति, तए णं समणे भगवं महा0 जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स bha0 ma0 जेढे अंतेवासी इंदभूतीनामं अनगारे जाव उद्बुजाणू जाव विह्रि। तएणं ते अन्नउत्थिया जेणेव भगवंगोयमे तेणेव उवागच्छन्ति उवागच्छित्ता भगवंगोयमं एवं वयासी-तुझे णं अजो! तिविहं तिविहेणं अस्संजया जाव एगंतबाला यावि भवह । तए णं भगवं गोयमे अन्नउत्थिए एवं वयासी-से केणं कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं अस्संजया जाव एगंतबाला यावि भवामो । तए णं ते अन्नउत्थिया भगवं गोयमं एवं वयासी-तुझेणं अज्जो ! रीयं रीयमाणा पाणे पेचेह अभिहणह जाव उवद्दवेह, तए मंतुझे पाणे पेच्चेमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भ्व्ह्। तएणं भगवं गोयमे ते अन्नउत्थिए एवं वयासी-नो खलु अञ्जो ! अम्हे रीयं रीयमाणा पाणे पेच्चेमो जाव उवद्दवेमो अम्हे णं अजो! रीयं रीयमाणा कायंचजोयंचरीयं च पडुच्च दिस्सा 2 पदिस्सा 2 वयामो तए णं अम्हे दिस्सा दिस्सा वयमाणा पदिस्सा पदिस्सा वयमाणा नो पाणे पेञ्चेमो जाव नो उव्द्द्वेमो। तएणं अम्हे पाणे अपेच्चेमाणा जाव अनोद्दवेमाणा तिविहं तिविहेणं जाव एगंतपंडिया याविभवामो, तुझे णं अजो! अप्पणा चेव तिविहं तिविहेणं जाव एगंतबाला यावि भ्व्ह्। तएणते अन्नउत्थिया भगवं गोयमंएवं va0-केणं कारणेणं अज्जो! अम्हे तिविहं तिविहेणं जाव भवामो, तएणं भगवं गोयमे ते अन्नउथिए एवं va0-तुझे णं अजो ! रीयं रीयमाणा पाणे पेच्चेह जाव उवद्दवेह तए णं तुझे पाणे पेञ्चेमाणा जाव उवद्दवेमाणा तिविहं जाव एगंतबाला याविभ्व्ह्। तएणं भगवंगोयमे ते अन्नउत्थिए एवं पडिहणइ पडिहणित्ता जेणेव समणे भगवं महा0 तेणेव उवाग02 समणं भगवं महावीरंवंदति नमंसति वंदित्तानमंसित्ताणच्चासन्नेजाव पञ्जुवासति, गोयमादि समणे भगवं महावीरे भगवं गोयम एवं वयासी सुट्टणं तुमंगो0 ! ते अन्नउत्थिए एवं va0 साहुणं तुमंगोयमा ! ते अन्नौस्थिए एवं va0 Page #266 -------------------------------------------------------------------------- ________________ शतकं - 18, वर्ग:, उद्देशकः-8 263 अत्थि गंगो0 ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जे णं नो पभू एयं वागरणं वागरेत्तए जहाणं तुमं तं सुणं तुमं go0 ! ते अन्नउत्थिए एवं वयासी साहू णं तुमं go0 ! ते अन्न एवं वयासी वृ. 'तए ऽमित्यादि, 'पेचेह' त्ति आक्रमथ 'कायं च 'त्ति देहं प्रतीत्य व्रजाम इति योगः, देहश्चेद्गमनशक्तो भवति तदा व्रजामो नान्यथा अश्वशकटादिनेत्यर्थः, योगं च-संयमव्यापारं ज्ञानाद्युपष्टम्भकप्रोयजनं भिक्षाटनादि, न तं विनेत्यर्थः, 'रीयं ca'tti 'गमनं च' अत्वरितादिकं गमनविशेषं 'प्रतीत्य' आश्रित्य, कथम् ? इत्याह । 'दिस्सा दिस्स' त्ति दृष्टा 2 'पदिस्सा पदिस्स' त्ति प्रकर्षेण दृष्टा 2 / / प्राक् छद्मस्था एवं व्याकर्त्तु न प्रभै इत्युक्तम्, अथ छद्मस्थमेवाश्रित्य प्रश्नयन्नाह मू. (751) तए णं भगवं गोयमे समणेणं भगवया महावीरेण एवं वुत्ते समाणे हट्ठतुट्टे समणं bha0 ma0 vaM0 नमं0 एवं वयासी - छउमत्थे णं भंते! मणुसे परमाणुपोग्गलं किं जाणति . पासति उदाहु न जाणति न पासति ? गोयमा ! अत्थेगतिए जाणति न पासति अत्थेगतिए न जाणति न पासति । छउमत्थे णं भंते 1 मणूसे दुपएसियं खंधं किं जाणति 2?, एवं चेव, एवं जाव असंखेज्ज. पदेसियं, छउमत्थे णं भंते! मणूसे अनंतपएसियं खंधं किं पुच्छा, गोयमा ! अत्थेतिए जाणति पासति 1 अत्थेगतिए जाणति न पासति 2 अत्थेगतिए न जाणति पासइ 3 अत्थेगतिए न जाणइ न पासति 4 / अहिए भंते! मस्से परमाणुपोग्गलं जहा छउमत्थे एवं अहोहिएवि जाव अनंतपदेसियं, परमाहोहिए णं भंते! मणूसे परमाणुपोग्गलं जं समयं जाणति तं समयं पासति जं समयं पासति तं समयं जाणति ?, नो तिणट्टे समट्ठे । सेकेणणं भंते! एवं वुच्चै परमाहोहिए णं मणूसे परमाणुपोग्गलं जं समयं जाणति नो तं समयं पासति जं समयं पासति नो तं समयं जाणति ?, गोयमा ! सागारे से नाणे भवै अनागारे से दंसणे भवै, से तेणट्टेणं जाव नो तं समयं जाणति एवं जाव अनंतपदेसियं । केवली भंते! मस्से परमाणुपोग्गलं जहा परमाहोहिए तहा केवलीवि जाव अनंतपएसियं सेवं भंते 2 त्ति ॥ वृ. 'छउमत्थे' त्यादि, इह छद्मस्थो निरतिशयो ग्राह्यः 'जाणइ न पासइ' त्ति श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभावात्, तदन्यस्तु 'ने जाणइ न पासइ 'त्ति अनन्तप्रदेशिकसूत्रे चत्वारो भङ्गा भवन्ति, जानाति स्पर्शनादिना पश्यति च चक्षुषेत्येकः 1, तथाऽन्यो जानाति स्पर्शादिना न पश्यति चक्षुषा चक्षुषोऽभावादिति द्वितीयः 2 / तथाऽन्यो न जानाति स्पर्शाद्यगोचरत्वात् पश्यति चक्षुषेति तृतीयः 3, तथाऽन्यो न जानाति न पश्यति चाविषयत्वादिति चतुर्थ 4 ॥ छद्मस्थाधिकाराच्छद्मस्थविशेषभूताधोऽवधिकपरमाधोऽवधिकसूत्रे । परमावधिकश्चावश्यमन्तर्मूहूर्तेन केवली भवतीति केवलिसूत्रं, तत्र च 'सागारे से नाणे भवति' त्ति 'साकारं ' विशेषग्रहणस्वरूपं 'से' तस्य परमाधोऽवधिकस्य तद्वा ज्ञानं भवति, तद्विपर्ययभूतं च दर्शनमतः परस्परविरुद्धयोरेकसमये नास्ति सम्भव इति ॥ शतकं - 18 उद्देशकः-8 समाप्तः Page #267 -------------------------------------------------------------------------- ________________ 264 भगवतीअङ्गसूत्रं (2) 18/-/9/752 -शतकं-18 उद्देशकः-9:वृ.अष्टमोद्देशकान्ते केवली प्ररूपितः,सच भव्यद्रव्यसिद्ध इत्येवं भव्यद्रव्याधिकारानवमे भव्यद्रव्यनारकादयोऽभिधीयन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (752) रायगिहे जाव एवं वयासी-अस्थि णं भंते ! भवियदव्वनेरइया भवि02 हंताअस्थि, सेकेणद्वेणं भंते! एवंवुच्चैभवियदव्वनेर0 bha0?,जेभविएपंचिंदिएतिरिक्खजोणिए वा मणुस्स वा नेरइएसु उववजित्तए से तेण0, एवं जाव थणियकु0, अत्थि णं भंते ! भवियदव्वपुढवि0 bha0 2?, हंता अस्थि । से केण0 go0 ! जे भविए तिरिक्खजोणिए वा मणुस्सेवा देवेवापुढविकाइएसूवव0 सेतेण0 आउकोइयवणस्सैकाइयाणंएवंचेव उववाओ तेउवाऊबेइंदियतेइंदियचौरिदियाण य जे भविए तिरिक्खजोणिए मणुस्से वा, पंचिंदियतिरिक्खजोणियाणं जे भविए नेरइ वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्खजोणिए वा, एवं मणुस्सावि, वाणमंरजोइसियवेमाणियाणं जहा नेरिया। भवियदव्वनेरइयस्सणंभंते! केवतियं कालंठिती पन्नत्ता?, गोयमा! जहन्नेअंतोमुहत्तं उक्कोसेणंपुव्वकोडी, भवियदव्वासुरकुमारस्सणंभंते! केवतियंकालं ठिती पन्नत्ता?, गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं0, एवं जाव थ्न्निय्कुमार्स्स्। भवियदव्वपुढविकाइयस्सणं पुच्छा, गोयमा! जहन्नेणं अंतोमुत्तं उक्कोसेणं सातिरेगाई दो सागरोवमाइं, एवं आउक्कोइयस्सवि, तेउवाऊ जहा नेरइयस्स, वणस्सैकाइयस्स जहा पुढविकाइयस्स, बेइंदियस्स तेइंदियस्स चौरिदियस्स जहा neriyss। __पंचिंदियतिरिक्खजोणियस्स जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणियस्स जहा असुरकुमारस्स । / सेवं भंते ! सेवं भ्ण्तेत्ति॥ - वृ. 'रायगिहे' इत्यादि, 'bhaviyadavvaneraiya'tti द्रव्यभूता नारका द्रव्यनारकाः, ते च . भूतनारकपर्यायतयाऽपिभवन्तीति भव्यशब्देन विशेषिताः, भव्याश्चतेद्रव्यनारकाश्चेति विग्रहः, ते चैकभविकबद्धायुष्काभिमुखनामगोत्रभेदा भ्व्न्ति। 'भवियदव्वनेरइयस्सेऽत्यादि, 'अंतोमुहुत्तंति सज्ञिनमसज्ञिनं वा नरकगामिनमन्तर्मुहूर्त्तायुषमपेक्ष्यान्तर्मुहूर्त स्थितिरुक्ता, 'puvvakoDi'timanuSyaM पञ्चेन्द्रियतिर्यञ्चंचाश्रित्येति भव्यद्रव्यासुरादीनामपि जघन्या स्थितिरित्थमेव, उत्कृकृष्टा तु 'तिन्नि पलिओवमाईति उत्तरकुर्वादिमिथुनकनरादीनाश्रित्योक्ता, यतस्ते मृता देवेषूत्पद्यन्त इति। द्रव्यपृथिवीकायिकस्य 'साइरेगाइंदो सागरोवमाईति ईशानदेवमाश्रित्योक्ता, द्रव्यतेजसो द्रव्यवायोश्च 'जहा neraiyassa'tti अन्तर्मुहूर्तमेकाऽन्या च पूर्वकोटी, देवादीनां मिथुनकानां च तत्रानुत्पादादिति । पञ्चेन्द्रियतिरश्चः 'उक्कोसेणं तेत्तीसं सागरोवमाईति स्प्त्म्पृथिवीनार्कापेक्स्स्योक्त्मिति॥ शतकं-18 उद्देशकः-9 समाप्तः -शतकं-18 उद्देशकः-10:वृ. नवमोद्देशकान्ते भव्यद्रव्यानारकादिवक्तव्यतोक्ता, अथ भव्यद्रव्याधिकाराद्भव्यद्रव्यदेवस्यानगारस्य वक्तव्यता दशमे उच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् www.jainelibrary.oad Page #268 -------------------------------------------------------------------------- ________________ शतकं-18, वर्ग:-, उद्देशकः-10 265 मू. (753) रायगिहे जाव एवंवयासी-अनगारेणंभंते! भावियप्पा असिधारंवाखुरधारं वा ओगाहेजा?, हंता उग्गाहेज्जा । से णं तत्थ छिज्जेज वा भिज्जेज वा?, नतिणढे0 sa0 नो खलु तत्थ सत्यं समै, एवंजहापंचमसए परमाणुपोग्गलवत्तव्वया जाव अनगारेणंभंते! भावियप्पा उदावत्तं वा जाव नो खलु तत्थ सत्थं क्मि॥ वृ. रायगिहेऽइत्यादि, इह चानगारस्य क्षुरधारादिषुप्रवेशो वैक्रियलब्धिसामदिवसेयः, 'एवंजहापंचमसएऽइत्यादि, अनेनच यत्सूचितंतदिदम्-'अणगारेणंभंते! भावियप्पाअगनिकायस्स मज्झमज्झेणं वीइवएज्जा?, हंता वीइवेज्जा। सेणं तत्थ झियाएजा?, नो इणढे समढे, नो खलु तत्थ सत्थं कमई' इत्यादि। पूर्वमनगारस्याधिकारादिष्ववगाहनोक्ता, अथावगाहनामेव स्पर्शनालक्षणपर्यायान्तरेण परमाण्वादिष्वभिधातुमाह मू. (754) 'परमाणुपोग्गले णं भंते ! वाउयाएणं फुडे वाउयाए वा परमाणुपोग्गलेणं फुडे ?, गोयमा ! परमाणुपोग्गले वाउयाएणं फुडे नो वाउयाए परमाणुपोग्गलेणं फुडे । दुप्पएसिएणं भंते ! खं0 वाउयाएणं एवं चेव एवं जाव अस्ण्खेज्ज्पेसिए। अनंतपएसिए णं भंते ! खंधे वाउपुच्छा, गोयमा! अनंतपएसिए खंधे वाउयाएणं फुडे वाउयाए अनतपएसिएणं खंधेणं सिय फुडे सिय नो फुद्दे। . वत्थी भंते ! वाउयाएणं फुडे वाउयाए वत्थिणा फुडे ?, गोयमा! वत्थी वाउयाएणं फुडे नो वाउयाए वस्थिणा फुद्दे॥ वृ. 'paramANupoggaleNa'mityAdi, 'वाउयाएणंफुडेऽत्तिपरमाणुपुद्गलो वायुकायेन 'स्पृष्टः' व्याप्तो मध्ये क्षिप्त इत्यर्थ : 'नो वाउयाए' इत्यादि नो वायुकायः परमाणुपुद्गलेन 'स्पृष्टः' व्याप्तो मध्ये क्षिप्तो, वायोर्महत्वाद् अणोश्च निष्प्रदेशत्वेनातिसूक्ष्मतया व्याप्क्त्वाभावादिति। __'अनंतपएसिए ण मित्यादि, अनन्तप्रदेशिकः स्कन्धो वायुना व्याप्तो भवति सूक्ष्मतरत्वात्तस्य, वायुकायः पुनरनन्तप्रदेशिकस्कन्धेन स्याद् व्याप्तः स्यान्न व्याप्तः, कथम् ?, यदा वायुस्कन्धापेक्षया महानसौ भवित तदा वायुस्तेन व्याप्तो भवत्यन्यदा तु नेति । 'वत्थी' त्यादि, वस्ति' तिर्वायुकायेन 'स्पृष्टः' व्याप्तः सामस्त्येन तद्विवरपरिपूरणात्नो वायुकायो वस्तिना स्पृष्टो वस्तेर्वायुकायस्य परित एव भावात् । अनन्तरंपुद्गलद्रव्याणिस्पृष्टत्वधर्मतोनिरूपितानि, अथवर्णादिभिस्तान्येव निरूपयन्नाह मू. (755) अस्थि णं भंते ! इमीसे रयणप्पभाए पुढ0 अहे दव्वाइं वन्नओ कालनीललोहियहालिद्दसुकिल्लाइंगंधओ सुब्भिगंधाइंदुभिगंधाइं रसओ तित्तकडुयक-सायांबिलमहुराई फासओ कक्खडमौयगरुयलहुयसीयौसिणनिद्धलुक्खाइं अन्नमनबद्धाइं अन्नमन्नपुट्ठाई जाव अन्नमनघडताए चिट्ठति?, हंता अस्थि, एवं जाव अहेस्त्त्माए। अत्थिणं भंते! सोहम्म0 कप्पस्स अहे चेव एवंजाव ईसिपब्भाराए पुढ0 / सेवं भंते! 2 जाव विहरै । तए मं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरति । / वृ. 'अत्थी' त्यादि, 'अन्नमनबद्धाइंति गाढाश्लेषतः 'अन्नमन्नपुट्ठाइंति आगाढाश्लेषतः, यावत्करणात् 'अन्नमनओगाढाईति एकक्षेत्राश्रितानीत्यादि दृश्यम्, 'अन्नमनघडत्ताएऽत्ति Page #269 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 18/-/10/755 परस्परसमुदायतया । अनन्तरं पुद्गलद्रव्याणि निरूपितानि, अथात्मद्रव्यधर्म्मविशेषानात्मद्रव्यं च संविधानकद्वारेण निरूपयन्निदमाह मू. (756) तेणं कालेणं 2 वाणियगामे नामं नगरे होत्था वन्नओ, दूपितलासए चेतिए वन्नओ, तत्थ णं वाणियगामे नगरे सोमिले नामं माहणे परिवसति अड्डेजाव अपरिभूए रिउव्वेदजाव सुपरिनिट्ठिए पंचण्डं खंडियसयाणं संयस्स कुटुंबस्स आहेवच्चं जाव विहरति । 266 तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासति, तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पज्जित्था - एवं खलु समणे नायपुत्ते पुव्वाणुपुव्विं चरमाणे गामाणुगाणं दूइजमाणे सुहंसुहेणं जाव इहमागए जाव दुतिपलासए चेइए अहापडिरूवं जाव विहरै तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउब्भवामि इमाई च णं एयारूवाइं अट्ठाई जाव वागरणाइं पुच्छिस्सामि । तं जै इमे से इमाई एयारूवाइं अट्ठाई जाव वागरणाई वागरेहिति ततो णं वंदीहामि नमसीहामि जावपजुवासीहामि, अहमेयं से इमाइं अट्ठाई जाव वागरणाई नो वागरेहिति तो णं एएहिं चेव अट्ठेहि य जाव वागरणेहि य निष्पट्ठपसिणवागरणं करेस्सामीतिकट्टु एवं संपेहेइ 2 हाए जाव सरीरे साओ गिहाओ पडिनिक्खमति पडि0 2 पायविहाचारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियगामं नगरं मज्झमज्झेणं निग्गच्छइ 2 जेणेव दूतिपलासए चेइए जेणेव समणे भग0 ma0 तेणेव uvA0 2 समणस्स 3 अदूरसामंते ठिच्चा समणं भगवं ma0 एवं वयासी । जत्ता ते भंते! जवणिज्जं0 अव्वाबाहं0 फासुयविहारं0?, सोमिला ! जत्तावि मे जवणिज्जंपि मे अव्वाबाहंपि मे फासूयविहारंपि मे, किं ते भंते! जत्ता ?, सोमिला ! जं ते नवनियमसंजमसज्झायझाणावस्सयमादीएसु जोगेसु जयणा सेत्तं जत्ता । किं ते भंते! जवणिज्जं ?, सोमिला ! जवणिज्जे दुविहे paM0 taM0 - इंदियजवणिज्ज य नोइंदियजवणिजे वसे वट्टंति सेत्तं इंदियजवणिज्जे, से किं तं नोइंदियजवणिज्जे ?, 2 जं मे कोहमाणमायालोभा वोच्छिन्ना नो उदीरेति से त्तं नोइंदियजवणिज्जे, सेत्तं जवणिज्जे । किं ते भंते! अव्वाबाहं ?, सोमिला ! जं मे वातियपित्तियसिंभियसन्निवाइया विविहा रोगायंका सरीरगया दोसा उवसंता नो उदीरेति सेत्तं अव्वाबाहं, किं ते भंते! फासूयविहारं ?, सोमिला ! जन्नं आरामेसु उज्जाणेसु देवकुलेसु सभासु पवासु इत्थीपसुपंडगविवज्जियासु वसहीसु फासुएसणिज्जं पीढफलगसेज्जासंथारगं उवसंपज्जित्ताणं विहरामि सेत्तं फासुयविहारं । / O सरिसवा ते भंते! किं भक्खेया अभक्खेया?, सोमिला ! सरिसवा भक्खेयावि अभक्खेयावि, सेकेण0 सरिसवा में भक्खेयावि अभक्खेयावि?, से नूणं ते सोमिला ! बंभन्नएसु नएसु दुविहा सरिसवा पन्नत्ता, तंजहा - मित्तसरिसवा य धन्नसरिसवाय, तत्थ णं जे ते मित्तसरिसवा ते तिविहा paM0, taM0 - सहजायया सहवड्डियया सहपंसुकीलियया । ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते धन्नसरिसवा ते दुविहा pa0 taM0- सत्यपरिणयाय असत्थपरिणया य, तत्थ णं जे ते असत्थपरिणया ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे से सत्थपरिणया ते दुविहा paM0, taM0 - एसणिज्जा य अनेसणिज्जा य, तत्थ णं जे ते अनेसणिज्जा ते समणाणं निग्गंथाणं अभक्खेया । Page #270 -------------------------------------------------------------------------- ________________ शतकं-18, वर्ग:-, उद्देशकः-10 267 तत्थ णंजे ते एसणिज्जा ते दुविहा pa0 taM0-जाइया य अजाइया य, अत्थ तत्थ णंजे ते अजाइया तेणं समणाणं निग्गंथाणं अभक्खेया, तत्थ णंजे तेजातिया ते दुविहा pa020-लद्धा यालद्धा य, तत्थणंजे ते अलद्धा तेणं समणाणं निग्गंथाणं अभक्खेया । तत्थणंजे ते लद्धा ते णं समणाणं निग्गंथाणं भक्खया, से तेणटेणं सोमिला! एवं वुच्चै जाव अभ्क्खेयावि। ___ मासातेभंते! किं भक्खेया अभक्खेया?, सोमिला! मासा मेभक्खेयावि अभक्खेयावि, सेकेणटेणंजाव अभक्खेयावि, सेनूणंतेसोमिला! बंभन्नएसुनएसुदुविहामासाप0 taM0-दव्वमासा यकालमासायतित्थणंजेतेकालमासातेणंसावणादीया आसाढपज्जवसाणादुवालसतं0-सावणे bhaddavae Asoe kattie maggasire pose माहे फागुणे चित्ते वैसाहेजेट्ठामूले आसाढे, तेणंसमणाणं निग्गंथाणं अभक्खेया, तत्थणजे ते दव्वमासा ते दुविहा pa0 taM0-अत्थमासा य धन्नमासा य, तत्थणजे ते अस्थमासाते दुविहा pa0 taM0-सुवन्नमासा य रुप्पमासा या तेणं समणाणं निग्गंथाणं अभक्खेया, तत्थणजे ते धन्नमासा ते दुविहा pa0 taM0-सत्थपरिणया य असत्थपरिणया य एवं जहा धनसरिसवा जाव से तेणटेणं जाव अभ्क्खेयावि। कुलत्थातेभंते! किंभक्खेया अभक्खेया?, सोमिला! कुलत्था भक्खेयाविअभक्खेयावि, से केणडेणं जाव अभक्खेयावि?, से नूणं सोमिला ते बंभन्नएसु नएसु दुविहा कुलत्था pa0 taM0-इथिकुलत्था य धन्नकुलत्था y। तत्थ णं जे ते इत्थिकुलत्था ते तिविहा pa0, तंजहा-कुलकन्नयाइ वा कुलवहूयाति वा कुलमाउयाइ वा, ते.णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते धनकुलत्था एवं जहा धन्नसरिसवा से तेणटेणंजाव अभ्क्खेयावि। . . वृ.'teNa'mityAdi, 'imAiMcaNaM'tiimAni च वक्ष्यमाणानि यात्रायापनीयादीनि jatta'tti यानं यात्रा-संयमयोगेषु प्रवृत्ति 'जवणिज्जंति यापनीयं-मोक्षाध्वनि गच्छतां प्रयोजक इन्द्रियादिवश्यतारूपोधर्मः अव्वाबाहं तिशरीरबाधा नामभावः 'फासुयविहारं तिप्रासुकविहारो-निर्जीव आश्रय इति, 'तविनियमसंजमसज्झायझाणावस्सयमाइएसुत्ति । इह तपःअनशनादि नियमाः-तद्विषया अभिग्रहविशेषाः यथा एतावत्तपःस्वाध्यायवैयावृत्यादि मयाऽवश्यं रात्रिन्दिवादौ विधेयमित्यादिरूपाः संयमः-प्रत्युपेक्षादि स्वाध्यायोधर्मकथादि ध्यान-धर्मादि आवश्यक-षड्विधं, एतेषु च यद्यपि भगवतः किञ्चिन्न तदानीं विशेषतः संभवति तथाऽपि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यं, 'jayaNa'tti प्रवृत्ति 'इंदियजवणिज्जंति इन्द्रियविषयं यापनीयं-वश्यत्वमिन्द्रिययापनीयं । एवंनोइन्द्रिययापनीयं, नवरंनोशब्दस्य मिश्रवचनत्वादिन्द्रियैर्मिश्राःसहार्थत्वाद्वाइन्द्रियाणां सहचरिता नोइन्द्रियाः कषायाः, एषां च यात्रादिपदानां सामयिकगम्भीरार्थत्वेन भगवतस्तदर्थपरिज्ञानसम्भावयता तेनापभ्राजनार्थ प्रश्नः कृत इति । / 'sarisava'tti एकत्र प्राकृतशैल्या सशवयसः-समानवयसःअन्यत्र सर्षपाः-सिद्धार्थकाः, 'davvamAsa'tti द्रव्यरूपामाषाः 'kAlamAsa'tti कालरूपा मासाः, 'kulattha'tti एकत्र कुले तिष्ठन्तीति कुलस्थाः-कुलाङ्गनाः, अन्यत्र कुलत्थाः धान्यविशेषाः, सरिसवादिपदप्रश्नश्च छलग्रहणेनोपहासार्थं कृत इति । / अथ च सूरिं विमुच्य भगवतो वस्तुतत्वज्ञानजिज्ञासयाऽऽह Page #271 -------------------------------------------------------------------------- ________________ 268 भगवतीअङ्गसूत्रं (2) 18/-/10/757 मू. (757) एगेभवंदुवे भवं अक्खएभवंअव्वए भवंअवट्ठिए भवंअनेगभूयभावभविए भवं?, सोमिला! एगेवि अहं जाव अनेगभूयभावभविएवि अहं । से केणटेणं भंते ! एवं वुच्चै जाव भविएवि अहं ?, सोमिला ! दव्वट्ठयाए एगे अहं नाणदंसणट्टयाए दुविहे अहं पएसठ्ठयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवयोगट्ठयाए अनेगभूयभावभविएवि अहं, से तेणटेणं जाव भविएवि अहं अवट्ठिएवि अहं उवयोगट्ठयाए अनेगभूयभावभविएवि अहं, से तेणटेणं जाव भविएवि अहं । __एत्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ जाव से जहेयं तुझे वदह जहाणं देवाणुप्पियाणंअंतिएबहवे राईसर एवंजहा रायप्पसेणइज्जे चित्तोजाव दुवालसविहं सावगधम्मपडिवज्जति पडिवजित्ता समणं भगवं महावीरं वंदतिजाव पडिगए, तएणं से सोमिले माहणे समणोवासए जाए अभिगयजीवा जाव विह्रि। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदित नमं0 vaM0 नमं0 पभूणं भंते ! सोमिले माहणे देवाणुप्पियाणं अंतिए मुंडे भवित्ता जहेव संखे तहेव निरवसेसंजाव अंतं काहिति । सेव भंते ! 2 त्ति जाव विह्र्ति॥ __vR. "एगे bhava'mityAdi, एको भवानित्येकत्वाभ्युपगमे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्धितएकत्वं दूषयिष्यामीति बुद्धयापर्यनुयोगः सोमिलभट्टेन कृतः, द्वौ भवानिति च द्वित्वाभ्युपगमेऽहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्धयापर्यनुयोगोविहितः, 'अक्खए bhava'mityAdinAcapadatrayeNa नित्यात्मपक्षः पर्यनुयुक्तः, anegabhUyabhAvabhaviebhavaM'tianeke भूताःअतीताः भावाः-सत्तापरिणामा भव्याश्चभाविनो यस्य सतथा, अनेन चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूषणायेति, तत्र च भगवता स्याद्वादस्य निखिलदोषगोचरा-तिक्रिन्तत्वात्तमवलम्ब्योत्तरमदायि-'एगेवि aha'mityAdi, कथमित्येतत् ? इत्यत आह - 'दव्वट्ठयाए ego'haM'ti जीवद्रव्यकत्वेनैकोऽहं न तु प्रदेशार्थतया, तथा हि अनेकत्वान्ममेत्यवयवादीनामनेकत्वोपलम्भोनबाधकः, तथाकञ्चित्स्वभावमाश्रित्यैकत्वसङ्खयाविशिष्टस्यापि पदार्थस्य स्वभावान्तर-द्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं-'नाणदसणट्ठयाए दुविहे ahaM'ti, नचैकस्य स्वभावभेदोन दृश्यते, एकोहिदेवदत्तादिपुरुषएकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृ- व्यत्वादीननेकान् स्वभावाल्लभत इति, तथा प्रदेशार्थतयाऽसङ्खयेयप्रदेशतामाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययोऽप्यहं कतिपयानामपि च व्ययाभावात्, किमुक्तं भवति? अवस्थितोऽप्यहं-नित्योऽप्यहम्, असङ्खयेयप्रदेशिता हि न कदाचनापि व्यपैति अतो नित्यताऽभ्युपगमेऽपि न दोषः, तथा 'उवओगट्टयाएऽत्ति विविदविषयानुपयोगानाश्रित्यानेकभूतभावभविकोऽप्यहम्, अतीतानागतयोर्हि कालयोरनेकविषयबोधानामात्मनः कथञ्चिदभिन्नानां भूतत्वाद् भावित्वाच्चेत्यनित्यपक्षोऽपि न दोषायेति । 'एवं जहा रायप्पसेणइज्जे' इत्यादि, अनेन च यत्सूचितं तस्यार्थलेशो दर्शाते-यथा देवानांप्रियाणामन्तिके बहवो राजेश्वरतलवरादयस्त्यक्त्वा हिरण्यसुवर्णादि मुण्डा भूत्वाऽगा Page #272 -------------------------------------------------------------------------- ________________ शतकं-18, वर्ग:-, उद्देशकः-10 269 रादनगारितां प्रव्रजन्ति न खलु तथा शक्नोमि प्रव्रजितुमितीच्छाम्यहमणुव्रतादिकं गृहिधर्म भगवदन्तिके प्रतिपत्तुं, ततो भगवानाह-यथासुखं देवानांप्रिय! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति॥ शतकं-18 उद्देशकः-10 समाप्तः ॥ 1 ॥ अष्टादशशतवृत्तिर्विहिता वृत्तानि वीक्ष्य वृत्तिकृताम् । प्राकृतनरो ह्यदृष्टं न कर्म क्र्तुप्र्भुर्भ्व्ति॥ शतकं-18 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे अष्टादशशतकस्य अभयदेवसूरि विरचिता टीका प्रिस्माप्ता। (शतकं-19) वृ. व्याख्यातमष्टादशशतम्, अथावसरायातमेकोनविंशतितमं व्याख्यायते, तत्र चादावेवोद्देशकसङ्ग्रहाय गाथामू. (758) लेस्सा य 1 गब्भ 2 पुढवी 3 महासवा 4 चरम 5 दीव 6 भवणा 7 य । निव्वत्ति 8 करण 9 वणचरसुरा 10 य एगून्न्वीसिमे। वृ. 'लेस्सेऽत्यादि, तत्र 'लेस्सा यत्ति लेश्याः प्रथमोद्देशके वाच्या इत्यसौ लेश्योद्देशक . एवोच्यते, एवमन्यत्रापि 1 चशब्दः समुच्चये, 'gabbha'tti गर्भाभिधायंको द्वितीयः 2 / 'पुढवित्ति पृथिवीकायिकादिवक्तव्यतार्थस्तृतीयः 3 'mahAsava'tti नारका महाश्रवा महाक्रिया इत्याद्यर्थपरश्चतुर्थः 4 / 'carama'tti चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः परमा महास्थितयोमहाकर्मतरा इत्याद्यर्थप्रतिपादनार्थपञ्चमः 5, 'दीव्त्तिद्वीपाद्य्भिधानार्थ्स्स्स्स्त्थ्ः6॥ 'भवणा ya'tti भवनाद्यर्थाभिधानार्थ सप्तमः 7 'nivvatti'tti निर्वृत्ति-निष्पत्ति शरीरादेस्तदर्थोऽष्टमः 8 / 'raNa'tti करणार्थो नवमः 9 'वणचरसुरा यत्ति वनचरसुरा-व्यन्तरा देवास्तद्वक्तव्यतार्थो दशम इति 10 / -शतकं-19 उद्देशकः-1:मू. (759) रायगिहे जाव एवं वयासी-कतिणं भंते ! लेस्साओ पन्नत्ताओ?, गोयमा! छल्लेसाओ पन्नत्ताओ, तंजहा-एवं जहा पन्नवणाए चउत्थो लेसुद्देसओ भाणियव्वो निरवसेसो । सेवं भंते 2 ॥ वृ.तत्रप्रथमोद्देशकस्तावद्वयाख्यायते, तस्यचेदमादिसूत्रम्-'रायगिहेऽइत्यादि 'पन्नवणाए चउत्थोलेसुद्देसओभाणियव्वोति प्रज्ञापनायाश्चतुर्थो लेश्यापदस्य सप्तदशस्योद्देशको लेश्योद्देशक इह स्थाने भणितव्यः, सच-'कण्हलेसा जाव सुक्कलेसाऽइत्यादिरिति शतकं-19 उद्देशकः-1 समाप्तः -शतकं-19 उद्देशकः-2:वृ. अथ लेश्याऽधिकारवानेव द्वितीयस्तस्य चेदमादिसूत्रम् Page #273 -------------------------------------------------------------------------- ________________ 270 भगवतीअङ्गसूत्रं (2) 19/-/2/760 मू. (760) कति णं भंते ! लेस्साओ pa0? एवं जहा पन्नवणाए गब्भुदेसो सो चेव निरवसेसो भाणियव्यो । सेवं भंते ! सेवं भ्ण्ते!॥ वृ. 'kaiNa'mityAdi, 'एवंजहा पनवणाएऽइत्यादि, एवम् अनेन क्रमेण यथा प्रज्ञापनायां गर्भोद्देशके-गर्भसूत्रोपलक्षितोद्देशके सप्तदशपदस्य षष्ठे सूत्रं तथेह वाच्यं । तन्यूनाधिकत्वपरिहारार्थमाह-स एव गर्भोद्देशको निरवशेष भणितव्य इति, अनेन च यत्सूचितंतदिदं-'गोयमा! छल्लेस्साओपन्नत्ताओ, तंजहा-कण्हलेस्साजावसुक्कलेस्सा, मणुस्साणं भंते! / कै लेस्साओ pa0, छल्लेस्साओ pa0-कण्हलेस्सा जाव सुक्कलेस्सा' इत्यादीति । यानि च सूत्राण्याश्रित्य गर्भोद्देशकोऽयमुक्तस्तानीमानि-कण्हलेस्से णं भंते ! मणुस्से कण्हलेसं गब्भंजणेज्जा ?, हंता गोयमा ! जणेज्जा । कण्हलेस्सेणंभंते! मणूसे नीललेसंगभंजणेजा? हंता गोयमा! जणेज्जा' इत्यादीति॥ . शतक-19 उद्देशकः-2 समाप्तः -शतक-19 उद्देशकः-3:* वृ. द्वितीयोद्देशके लेश्या उक्तास्तद्युक्ताश्च पृथिवीकायिकादित्वेनोत्पद्यन्त इति पृथिवीकायिकादयस्तृतीये निरूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् ___ मू. (761) रायगिहे जावएवंवयासी सियभंते! जाव चत्तारिपंच पुढविकाइया एगयओ साधारणसरीरं बंधंति ega02 तओ पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधंति?, नो इणढे समढे, पुढविक्काइयाणं पत्तेयाहारा पत्तेयपरिणामा पत्तेयं सरीरं बंधंति pa0 2 ततो पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधंति । तेसि णं भंते ! जीवाणं कति लेस्साओ pa0 ?, गोयमा ! चत्तारि लेस्साओ0 pa0 taM0-कण्हलेस्सा नील0 kAu0 teu02 / तेणं भंते! जीवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गोयमा ! नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छदिट्ठी 3, ते णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! नो नाणी अन्नाणी, नियमा दुअन्नाणी, taM0-मैअन्नाणी य सुयान्नाणी य 4 / / ते णं भंते ! जीवा किं मणजोगी वयजोगी कायजोगी?, गोयमा ! नो मणजोगी नो वयजोगी कायजोगी 5, ते णं भंते ! जीवा किं सागारोवउत्ता अनागारोवउत्ता?, गोयमा ! सागारोवउत्तावि अनागारोवुत्तावि6| तेणं भंते! जीवा किमाहारमाहारेंति?, गोयमा! दव्वओणं अनंतपदेसियाइंदव्वाई एवं जहा पन्नवणाए पढमे आहारुदेसए जावसव्वप्पणयाए आहारमाहारेंति 7, ते णं भन्ते! जीवा जमाहारेंति तं चिजंतिजं नो आहारेति तं नो चिजंति चिन्ने वा से उद्दाइ पलिसप्पति वा ?, हंता गोयमा! तेणं जीवा जमाहारेंतितं चिजंति जंनो चिजंति चिन्ने वा से उद्दाइ पलिसप्प तिवा?, हंता गोयमा! ते णं जीवा जमाहारेति तं चिजंतिजं नो जाव पलिसप्पति वा 8 / तेसिणं भंते! जीवाणं एवं सन्नाति वा पन्नाति वा मणोति वा वईइ वा अम्हे णं आहरमाहा रेमो?, नो तिणढे sa0 आहरेंति पुण ते तेंसि 9, तेसिणं भंते ! जीवाणं एवं सन्ना0 जाववीयीति Page #274 -------------------------------------------------------------------------- ________________ शतकं - 19, वर्ग:-, उद्देशकः - 3 वा अम्हे णं इट्ठाणिट्ठे फासेयरे वेदेमो पडिसंवेदेमो ?, नो ti0 पडिसंवेदेति पुण ते 10 / ते णं भंते! जीवा किं पाणाइवाए उवक्खाइज्जंति मुसावाए अदिन्ना0 जाव मिच्छादंसणसल्ले उवक्खाइज्जंति ?, गोयमा! पाणाइवाएवि उवक्खाइज्जति जाव मिच्छादंसणसल्लेवि उवक्खाइज्जति, जेसंपिणं जीवाणं ते जीवा एवमाहिज्जुंति तेसिंपि णं जीवाणं नो विज्जाए नाणत्ते 1 1 / ते णं भंते जीवा कओहिंतो उवव0 किं नेरइएहिंतो उववज्रंति ? एवं जहा वक्कंतीए पुढविक्काइयाणं उववाओ तहा भाणियव्वो 12 / 271 तेसि णं भंते! जीवाणं कति समुग्धाया pa0 ?, गोयमा ! तओ समुग्धाया paM0, taM0वेयणासमुग्धाए कसाय0 मारणंतियस0 / ते णं भंते! जीवा मारणंतियसमुग्धाएणं किं समोहया मरंति असमोहया मरंति ?, गोयमा ! समोहया मरंति असमोहयावि मरंति । / ते णं भंते ! जीवा अनंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्रंति ?, एवं उव्वट्टणा जहा वक्कंतीए 12 / सिय भंते! जाव चत्तारि पंच आउक्काइया एगयओ साहाणसरीरं बंधंति ega0 2 तओ पच्छा आहारेति एवं जो पुढविकाइयाणं गमो सो चेव भाणियव्वो जाव उव्वट्टंति नवरं ठिती सत्तवाससहस्साइं उक्कोसेणं सेसं तं चेव । सिय भंते! जाव चत्तारि पंच तेउक्काइया एवं चेव नवरं उववाओ ठिती उव्वट्टणा य जहा पन्नवणाए सेसं तं चेव । वाउकाइयआणं एवं चेव नाणत्तं नवरं चत्तारि समुग्धाया । सिय भंते ! जाव चत्तारि पंच वणस्सैकाइयापुच्छा, गोयमा ! नो तिणट्टे समट्टे, अनंता वणस्सैकाइया एगयओ साहारणसरीरं बंधंति ega0 2 तओ पच्छा आहारेति वा परि0 2 सेसं जहा तेउकाइयाणं जाव उव्वट्टंति नवरं आहारओ नियमं छद्दिसिं, ठिती जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, सेसं तं चेव ॥ वृ. 'रायगिहे' इत्यादि, इह चेयं द्वारगाथा क्वचिद् दृश्यते119 11 "सिय लेसदिट्ठिणाणे जोगुवओगे तहा किमाहारो । पाणाइवाय उप्पायठिई समुग्घायउव्वट्टी ॥ " अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकार्थाधिगमावगम्य एव, तत्र स्याद्वारे 'siya'tti स्याद्-भवेदयमर्थः, अथवा प्रायः पृथिवीकायिकाः प्रत्येकं शरीरं बध्नन्तीति सिद्धं, किन्तु 'siya'tti स्यात् कदाचित् 'जाव चत्तारि पंच puDhavikAiya'tti चत्वारः पञ्च वा यावत्करणाद् द्वौ वा त्रयो वा उपलक्षणत्वाच्चास्य बहुतरा वा पृथिवीकायिका जीवाः । 'एगओ' त्ति एकत एकीभूय संयुज्येत्यर्थः 'साहारणसरीरं बंधंति' त्ति बहूनां सामान्यशरीरं वघ्नन्ति, आदितस्तप्रायोग्यपुद्गलग्रहणतः, 'आहारेति व 'त्ति विशेषाहारापेक्षया सामान्याहारस्याविशिष्टशरीरबन्धनसमय एव कृतत्वात् 'सरीरं वा बंधंति' त्ति आहारितपरिणामितपुद्गलैः शरीरस्य पूर्ववनधापेक्षया विशेषतो बन्धं कुर्वन्तीत्यर्थः, नायमर्थ समर्थो, यतः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येकपरिणामाश्चातः प्रत्येकं शरीरं बघ्नन्तीति ततप्रायोग्यपुद्गलग्रहणतः, ततश्चाहारयन्तीत्यादि एतच्च प्राग्वदिति । किमाहारद्वारे - ' एवं जहा पत्रवणा पढमे आहारुद्देसए' त्ति एवं यथा प्रज्ञापनायामटाविंशतितमपदस्य रथमे आहाराभिधायकोद्देशके सूत्र यथेह वाच्यं तच्चैवं- 'खेत्तओ असंखेज्ज , Page #275 -------------------------------------------------------------------------- ________________ 272 भगवतीअङ्गसूत्रं (2) 19/-/3/761 पएसोगाढाइं कालतो अन्नयरकालद्वितीयाई भाको वनमंताई गंधमंताई रसमंताई phAsamaMtAI'ityAdIti 'तं चिजइत्ति तत्-पुद्गलजातं शरीरेन्द्रियतया परिणमतीत्यर्थः "चिन्ने वा से uddAi'tti चीर्णं च-आहारितं सत्तत्पुद्गलजातम् 'अपद्रवति' अपयाति विनश्यतीति मलवत् सारश्चास्य शरीरेन्द्रियतया परिणमति, एतदेवाह-'palisappaiva'tti परिसर्पतिच परि-समन्ताद्गच्छति, एवं सन्नाइ वत्ति "एवं' वक्ष्यमाणोल्लेखेन 'सज्ञा' व्यावहारिकार्थावग्रहरूपा मति प्रवर्ततैति शेषः, pannAiva'ttiprajJA-सूक्ष्मार्थविषया मतिरेव, 'maNoiva'tti मनोद्रव्यस्वभावं, 'वईइ वत्ति वाग् drvyshrutruupaa| प्राणातिपातादिद्वारे-'पाणाइवाए uvakkhAijjatI'tyAdi प्राणातिपाते स्थिता इति शेषः प्राणातिपातवृत्तय इत्यर्थः, उपाख्यायन्ते-अभिधीयन्ते, यश्चेह वचनाद्यभावेऽपिपृथिवीकायिकानां मृषावादादिभिरुपाख्यानं तन्मृषावादाद्यविरतिमाश्रित्योच्यत इति, अथ हन्तव्यादिजीवानां का वार्ता ? इत्याह-'जेसिपि Na'mityAdi, येषामपि जीवानामतिपातादिविषयभूतानां प्रस्तावापृथिवीकायिकानामेव सम्बन्धिनाऽतिपातादिना 'तेजीवत्तिते-अतिपातादिकारिणो जीवाः 'evamAhijaMti'tti अतिपातादिकारिण एते इत्याख्यायन्ते, तेषामपि जीवानामतिपातादिविषयभूतानां न केवलं घातकानां 'नो' नैव 'विज्ञातम्' अवगतं 'नानात्वं' भेदो यदुत वयं वध्यादय एते तु वधकादय इत्यमनस्कत्वात्तेषामिति । / उत्पादद्वारे-'एवं जहा वक्तीएऽइत्यादि, इह च व्युत्क्रान्ति प्रज्ञापनायाः षष्ठं पदं,अनेन च यत्सूचितं तदिदं-'किं नेरइएहिंतो उववजंति तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहितो उववजंति देविहितो उववजंति ?, गोयमा ! नो नेरइएहितो उववजंति तिरिक्खजोणिएहितो उववजंति मणुस्सेहिंतो उववजंति देवेहिंतो उव्वजंति' / / समुद्घातद्वारे-'samohayAvi'tti समुद्घातेवर्तमानाः कृतदण्डाइत्यर्थः 'असोमहयावित्ति दण्डादुपरता अकृतसमुद्घाता वा॥ उद्धर्तनाद्वारे-'एव उव्वट्टणा जहा वकंतीएऽत्ति, अनेन चेदं सूचितं-किं नेरइएसु जाव देवेसु?, गोयमा ! नो नेरइएसु उववज्जति तिरिक्खजोणिएसु uva0 मणुस्सेसु उववजंति नो देवेसु uvvjNti'tti। तेजस्कायिकदण्डके ऽनवरं उववाओ ठिई उव्वट्टणा य जहा पनवणाएऽति, इह स्यादादिद्वाराणि पृथिवीकायिकदण्डकवद्वाच्यानि, उत्पादादिषुपूनर्विशेषोऽसतिसच प्रज्ञापनायामिवेह द्रष्टव्यः, स चैवमर्थतः तेषामुपपातस्तिर्यग्मनुष्येभ्यएवस्थितिस्तूत्कृष्टाऽहोरात्रत्रयंतत उदृत्तास्तु ते तिर्यक्ष्वेवोत्पद्यन्ते, यथा चेहोत्पादविशेषोऽस्ति तथा लेश्यायामपियतस्तेजसोऽप्रशस्तलेश्या एव, पृथिवीकायिकास्त्वाद्यचतुर्लेश्याः, यच्चेदमिह न सूचितं त्द्विचित्र्त्वात्सूत्र्ग्तेरिति। वायुकायदण्डके ऽचत्तारि samugghAya'tti पृथिव्यदीनामाद्यायः समुद्घाताः वायूनां तु वेदनाकषायमारणान्तिकवैक्रियलक्षणाश्चत्वारः समुद्घाताः संभवन्ति तेषां वैक्रियशरीरस्य सम्भवादिति । वनस्पतिकायदण्डके ऽनवरं आहारो नियम chaddisiM'ti यदुक्तं तनावगम्यते लोकान्तनिष्कु-टान्याश्रित्य त्रिदिगादेरप्याहारस्य तेषां सम्भवाद् द्वादरनिगोदान् वाऽऽश्रित्येदमवसेयं, तेषां पृथिव्याद्याश्रितत्वेन षडदिक्काहारस्यैव सम्भवादिति । / अथैषामेव पृथिव्यादीनामवगाहनाऽल्पत्वादिनिरूपणायाह Page #276 -------------------------------------------------------------------------- ________________ शतकं-19, वर्गः-, उद्देशकः-3 273 मू. (762) एएसिणं भंते ! पुढविकाइयाणं आउतेउवाउवणस्सैकाइयाणं सुहमाणं बादराणं पजत्तगाणं अपज्जत्तगाणंजाव जहन्नुक्कोसियाएओगाहणाए कयरे 2 जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा सुहुमनिओयस्स अपज्जत्तस्स जहनिया ओगाहणा 1 / सुहुमवाउक्काइयस्स अपजत्तगस्स जहनिया ओगाहणा असंखेजगुणा 2 सुहुमतेऊअपजत्तस्सजह0 ओगाहणा असंखेजगुणा 3 सुहुमआऊअपज्ज0 जह0 असं04 सुहुमपुढविअपज्जत्त0 जहनिया ओगाहणा असंखेजगुणा 5 / बादरवाउकाइयस्स अपजत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा 6 बादरतेऊअपजत्तजहनिया ओगाहणा असंखेज्जगुणा 7 बादरआउअपज्जत्तजहन्निया ogA0 अस्ण्खे08| बादरपुढवीकाइयापज्जत्त जहन्निया ओगाहणा असंखेजगुणा 9 पत्तेयसरीरबादरवणस्सैकाइयस्स बादरनिओयस्स एएसिणं पज्जत्तगाणं एएसिणंअपज्जत्तगाणंजहनियाओगाहणा दोण्हवि तुल्ला अस्ण्खे010-11| सुहमनिगोयस्स पज्जत्तगस्सजहन्निया ओगाहणा असं012 तस्सेव अपजत्तगस्स उक्कोसि0 ogA0 विसेसा 13 तस्स चेव अपञ्जत्तगस्स उक्को0 ogA0 विसेसा0 14 / सुहुमवाउकाइयस्सपञ्जत्तग0 जह0 ogA0 असं015 तस्सचेव.अपज्जत्तगस्स उक्कोसिया ओगाहणा विसे0 16 तस्स चेव पजत्तगस्स उक्सा विसे0 17 एवं सुहुमतेउकोइयस्सवि 18-19-20 एवं सहुमआउक्कैयस्सवि 21-22-23 एवं सुहुमपुढविकाइयस्स विसेसा 24-25-26 एवं बादरवाउकाइयस्स vi0 27-28-29 एवं बायरतेऊकाइयस्स vi0 30-31-32 एवं बादरआउकाइयस्स vi033-34-35 एवं बादरपुढविकाइयस्स vi0 36-37-38 / सव्वेसिं तिविहेणं गमेणं भाणियव्वं, बादरनिगोयस्स पज्जत्तगस्स जहनिया ओगाहणा असंखेजगुणा 39 तस्स चेव अपज्जत्तगस्स उक्कोसिया ओगाहणा vis040| तस्स चेव पजत्तगस्स उक्कोसिया ओगाहणा विसेसाहिया 41 पत्तेयसरीरबादरवणस्सैकाइयस्स पज्जत्तगस्सज0 ogA0 असं42 तस्स चेवापज्जत्त0 उक्को0 ओगाहणा असं0 43 तस्स चेव पज0 u0 ogA0 asN044| वृ.'एएसिणमित्यादि, इह किल पृथिव्यप्तेजोवायुनिगोदाः प्रत्येकं सूक्ष्मवादरभेदाः एवमेते दशैकादशश्च प्रत्येकवनस्पति एतेचप्रत्येकंपर्याप्तकापर्याप्तकभेदाः22 तेऽपिजघन्योत्कृष्टावगाहना इत्येवं चतश्चत्वारिंशति जीवभेदेषु स्तोकादिपदन्यासेनावगाहना व्याख्येया। ___ स्थापनाचैवं-पृथिवीकायस्याधः सूक्ष्मबादरपदे तयोरधः प्रत्येकं पर्याप्तापर्याप्तपदेतेषामधः प्रत्येकं जघन्योत्कृष्टावगाहनेति, एवमप्कायिकादयोऽपिस्थाप्याः, प्रत्येकवनस्पतेश्चाधः पर्याप्तपप्तिपदद्वयंतयोरधः प्रत्येकं जघन्योत्कृष्टा चावगाहनेति, इह च पृथिव्यादीनामङ्गुलासङ्ख्येयभागमात्रावगाहनत्वेऽप्यसङ्खयेयभेदत्वादमुलासङ्खयेयभागस्येतरेतरापेक्षयाऽसङ्खयेयगुणत्वंन विरुध्यते प्रत्येकशरीरवनस्पतीनां चोत्कृष्टाऽवगाहना योजनसहं समधिकमवगन्तव्येति । पृथिव्यादीनां येऽवगाहनाभेदास्तेषां स्तोकत्वाद्युक्तम्, अथ कायमाश्रित्य तेषामेवेतरेतरापेक्षया सूक्ष्मत्वनिरूपणायाह5 18 Page #277 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 19/-/3/763 मू. (763) एयस्स गंभंते! पुढविकाइयस्स आउक्वाइयस्स teU0 vAU0 वणस्सैकाइयस्स कयरे काये सव्वसुहुमे कयरे काए सव्वसुहुमतराए ?, गोयमा ! वणस्सैकाइए सव्वसुहमे वणस्सैकाइए सव्वसुहुमतराए 2, एयस्स गंभंते ! पुढविकाइयस्स आउक्काइ teu0 वाउक्वाइयस्स कयरे काये सव्वसुहुमे कयरे काये सव्वसुहुमतराए ?, गोयमा ! वाउकाए सव्वसुहुमे वाउक्काये सव्वसुहुमतराए 2 / एयस्स णं भंते ! पुढविकाइयस्स आउक्वाइयस्स तेउकाइयस्स कयरे काये सव्वसुहुमे कयरे काए सब्वसुहुमतराए ?, गोयमा ! तेउक्काएसव्वसुहुमे तेउक्काएसव्वसुहुमतराए 3, एयस्स णं भंते ! पुढविकाइयस्स आउक्वाइयस्स कयरे काए सव्वसुहुमे कयरे काये सव्वसुहुमतराए ?,. गोयमा ! आउक्काए सव्वसुहुमे आउक्काए सव्वसुहुमतराए 4 / एयस्स णं भंते! पुढविकाइयस्स Au0 teu0 vAu0 वणस्सैकाइयस्स कयरे काये सव्वबादरे कयरे काये सव्वबादरतराए ?, गोयमा ! वणस्सैकाये सव्वबादरे वणस्सैकाये सव्वबादरतराए 1, एयस्स णं भंते! पुढविकाइयस्स आउक्काइ0 तेउक्काइय0 वाउक्वाइयस्स कयरे काए सव्वबादरे कयरे काए सव्वबादरतराए ?, गोयमा ! पुढविकाए सव्यबादरे पुढविक्काए सव्वबादरतराए 2 / एयस्स णं भंते ! आउक्वाइयस्स तेऊकायस्स वाउकाइयस्स कयरे काए सव्वबादरे कयरे काए सव्वबादरतराए ?, गोयमा ! आउक्काए सव्वबादरे आउक्काए सव्वबादरतराए 3, एयस्स णं भंते! तेउकाइयस्स वाउक्वाइयस्स कयरे काए सव्वबादरे कयरे काए सव्वबादरतराए ?, गोयमा ! तेउक्काए सव्वबादरे तेउक्काए सव्वबादरतराए 4 ॥ केमहालए णं भंते! पुढविसरीरे पन्नत्ते ?, गोयमा ! अनंताणं सुहुमवणस्सैकाइयाणं जावैया सरीरा से एगे सुहुमवाउसरीरे असंखेज्जाणं सुहुमवाउसरीराणं जावतिया सरीरा से एगे सुहुमतेऊसरीरे, असंखेज्जाणं सुहुमतेऊकाइयसरीराणं जावतिया सरीरा से एगे सुहुमे आऊसरीरे, असंखेज्जाणं सुहुमआउक्वाइयसरीराणं जावैया सरीरा से एगे सुहुमे पुढविसरीरे, असंखेज्जाणं सुहुमपुढविकाइयसरीराणं जावैया सरीरा से । एगे बादरवाउसरीरे, असं0 बादरवाउक्काइयाणं जावैया सरी0 से एगे बादरतेऊसरीरे, असंखेजाणं बादरतेउकाइयाणं जावया सरीरा से एगे बादरआउसरीरे, असंखेज्जाणं बादर Au0 जावतिया सरीरा से एगे बादरपुढविसरीरे, एमहालए गोमा ! पुढविसरीरे पन्नत्ते ॥ 274 वृ. 'एयस्से' त्यादि, 'कयरे काए' त्ति कतरो जीवनिकायः 'सव्वसुहुमे' त्ति सर्वथा सूक्ष्मः सर्वसूक्ष्मः, अयं च चक्षुरग्राह्यतामात्रेण पदार्थान्तरमनपेक्ष्यापि स्याद् यथा सूक्ष्मो वायुः सूक्ष्मं मन इत्यत आह-'सव्वसुहुमतराए' त्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मतरः स एव सर्वसूक्ष्मतरक इति सूक्ष्मविपरीतो बादर इति सूक्ष्मत्वनिरूपणानन्तरं पृथिव्यादीनामेव बादरत्वनिरूपणायाह- 'एयस्स 'मित्यादि । पूर्वोक्तमेवार्थं प्रकारान्तरेणाह - 'केमहालएण 'मित्यादि, 'अनंताणं सुहुमवणस्सैकाइयाणं जावैया सरीरा से एगे सुहुमवाउसरीरे ऽत्ति, इह यावद्रहणेनासङ्ख्यातानि शरीराणि ग्राह्याणि अनन्तानामपि वनस्पतीनामेकाद्समयेयान्तशरीरत्वाद् अनन्तानां च तच्छरीराणामभावात् प्राक् Page #278 -------------------------------------------------------------------------- ________________ शतकं-19, वर्ग:-, उद्देशकः-3 275 च सूक्ष्मवनस्पत्यवगाहनाऽपेक्षया सूक्ष्मवाय्ववगाहनाया असङ्ख्यातगुणत्वेनोक्तत्वादिति, 'asNkhejaann'mityaadi| 'suhumavAusarIrANaM'tivAyurevazarIraMyeSAMtetathA सूक्ष्माश्चतेवायुशरीराश्च-वायुकायिकाः सूक्ष्मवायुशरीरास्तेषामसङ्ख्येयानां सुहुमवाउक्काइयाणं ति क्वचित्पाठःसचप्रतीतएव, जावैया sarIra'tti यावन्ति शरीराणि प्रत्येकशरीरत्वात्तेषमासङ्खयेयान्येव 'से एगे सुहुमे तेउसरीरेऽत्ति तदेकं सूक्ष्मतेजःशरीरं ताव्च्छ्रीर्प्र्मान्न्मित्य्र्थ्। प्रकारान्तरेण पृथिवीकायिकावगाहनाप्रमाणमाह मू. (764) पुढविकाइयस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा! से जहानामए रन्नो चाउरंतरचक्कवट्टिस वन्नगपेसियातरुणी बलवंजुगवंजुवाणी अप्पायंका वन्नओ जाव निउणसिप्पोवगया नवरं चम्मेदृदुहणमुट्ठियसमाहयणिचियगत्तकाया न भण्णति सेसंतं चेवजावनिउणसिप्पोवगया तिक्खाए वयरामईए सण्हकरणीए तिक्खेणंवैरामएणंवट्टावरएणं एगं महं पुढविकाइयं जतुगोलासमाणं गहाय पडिसाहरिय pa02 पडिसंखिविय पडि02 जाव इणामेवत्तिकट्ठतिसत्तक्खुत्तो उप्पीसेजा तत्थ णं गोय्मा। ___ अत्थेगतिया पुढविक्काइया आलिद्धा अत्थेगैया पुढविक्काइया नो आलिद्धा अत्थेगैया संघट्टिया अत्थेगैयानो संघट्टिया अत्थेगैया परियाविया अत्थेगैया नो परियाविया अत्थेगैया उद्दविया अत्थेगैया नो उद्दविया अत्थेगैया पिट्ठा अत्यंगतिया नो पिट्ठा, पुढविकाइयस्सणं गोयमा ! इमहालिया सरीरोगाहणा प्न्न्त्ता॥ पुढविकाइएणंभंते! अकंते समाणे केरिसियं वेदणं पञ्चणुब्भवमाणे विहरति?, गोयमा से जहानामए केइ पुरिसे तरुणे बलवंजाव निउणसिप्पोवगए एगपुरिसंजुन्नं जराजजरियदेहं जावदुब्बलं किलंतं जमलपाणिणा मुद्धाणंसि अभिहणिज्जा से णं गोयमा ! पुरिसे तेण पुरिसेणं जमलपाणिणा मुद्धाणंसि अभिहए समाणे केरिसियं वेदणं पञ्चणुब्भवमाणे विहरति?, अनिद्वं समणाउसो! -तस्स णं गोयमा ! पुरिसस्स वेदणाहितो पुढविकाइए अक्कंते समाणे एतो अनिट्टतरियं चेव अकंततरियंजाव अमणामतरियं चेव वेदणं पञ्चणुब्भवमाणे विहरति । आउयाए णं भंते! संघट्टिए समाणे केरिसियं वेदणं पच्चणुब्भवमाणे विहरति ?, गोयमा ! जहा पुढविकाइए एवं चेव, एवं तेऊयाएवि, एवं वाऊयाएवि, एवं वणस्सैकाएविजाव विहरति सेवं भंते! 2 ति॥ वृ. 'puDhavI'tyAdi, 'vannagapesiya'tticandanapeSikA तरुणीति प्रवर्द्धमानवयाः balavaM'ti सामर्थ्यवती 'jugavaM'ti सुषमदुष्षमादिविशिष्टकावती 'जुवाणि त्ति वयःप्राप्ता 'अप्पयंक त्ति त्याद्यप्यधीतं तदिह न वाच्यं, एतस्य विशेषणस्य स्त्रिया अस्म्भ्वात्। अतएवाह-'चम्मेठ्ठदुहणमुट्ठियसमाहयनिचियगत्तकायान भन्नैत्ति, तत्रचचर्मेष्टकादीनि व्यायामक्रियायामुपकरमानि तैः समाहतानि व्यायामप्रवृत्तावत एव निचितानिच-घनीभूतानि गात्राणि-अङ्गानि यत्र स तथा तथाविधः कायो यस्याः सा त्थेति। "तिक्खाएऽत्ति परुषायां 'वैरामईएऽत्ति वज्रमय्यां सा हि नीरन्द्रा कठिना च भवति सण्हकरणीएऽत्ति श्लक्ष्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्तेयस्यां सा श्लक्ष्णकरणी-पेषणशिला Page #279 -------------------------------------------------------------------------- ________________ 276 भगवतीअङ्गसूत्रं (2) 19/-/3/764 तस्यां 'vaTThAvaraeNaM'ti वर्तकवरेण-लोप्टकप्रधानेन 'puDhavikAiya'ti पृथिवीकायिकसमुदयं 'jatugolAsamANaM'ti डिम्भरूपक्रीडनकजतुगोलकप्रमाणंनीतिमहान्तमित्यर्थ पडिसाहरिएऽत्यादि इह प्रतिसंहरणं शिलायाः सिलापुत्रकाच संहत्य पिण्डीकरणं प्रतिसक्षेपणं तु शिलायाः पततः sNrkssnnN। _ 'atthegaiya'tti santi 'eke' kecana 'Aliddhatti आदिग्धाः शिलायां शिलापुत्रके वा लग्नाः 'saMghaTThiya'tti सङ्घर्षिताः 'paritAviya'tti पीडिताः 'uddaviya'tti मारिताः, कथम्? यतः 'piTTha'tti पिष्टाः 'emahAliya'tti एवंमहतीति महती चातिसूक्ष्मेति भावः यतो विशिष्टायामपि पेषणसामग्रया केचिन्न पिष्टा नैव च छुप्ता अपीति। 'atthegaiyAsaMghaTTiya'tti प्रागुक्तंसङ्घश्चाक्रमणभेदोऽतआक्रान्तानांपृथिव्यादीनांयाशी वेदना भवति ततप्ररूपणायाह-'puDhavI'tyAdi, अक्कंते समाणेऽत्ति आक्रमणे सति 'jamalapANiNa'tti मुष्टिनेति भावः 'अनिद्वं समणाउसो!'त्ति गौतमवचनम् 'एत्तो ति उक्तलक्षणाया वेदनायाः सकाशादिति ॥ . शतक-19 उद्देशकः-3 समाप्तः -शतक-19 उद्देशकः-4:वृ. पृथिवीकायिकादयो महावेदना इति तृतीयोद्देशकेऽभिहितं, चतुर्थे तु नारकादयो महावेदनादिधर्निरूप्यन्त इत्येवंसंबद्धस्यास्येदमादिसूत्रम् मू. (765) सिय भंते ! नेरइया महासवा महाकिरिया महावेयणा महानिजरा? गोयमा नो तिणढे समढे 1 सिय भंते ! नेरइया महासवा महाकिरिया महावेयणा अप्पनिज्जरा? हंता सिया 2, सिय भंते ! नेरइया महासवा महाकिरिया अप्पवेयणा महानिज्जरा?, गोयमा! नो तिणढे समढे 3 / सियभंते ! नेरइया महासवा महाकिरिया अप्पवेदणा अप्पनिजरा?, गोयमा! नोतिणढे समढे 4, सियभंते ! नेरइया महासवाअप्पकिरिया महावेदणा महानिञ्जरा?, गोयमा नो तिणढे समढे 5 / सियभंते! नेरइया महासवा अप्पकिरिया महावेयणा अप्पनिजरा?, गोयमा! नोतिणढे. समढे 6, सिय भंते ! नेरतिया महासवा अप्पकिरिया अप्पवेदणा महानिजरा?, नो तिणढे समटे, सियभंते ! नेरतिया महासवा अप्पकिरिया अप्पवेदणा अप्पनिज्जरा?, नो तिणढे समढे 8 / सिय भंते ! नेरइया अप्पासवा महाकिरिया महावेदणा महानिजरा?, नो तिणढे समढे 9, सिय भंते ! नेरइया अप्पासवा महाकिरिया महावेदणा अप्पनिज्जरा?, नो तिणढे समढे 10, सिय भंते! नेरइया अप्पासवा महाकिरिया अप्पवेयणा महानिज्जरा?, नो तिणढे समढे 11 / सिय भंते ! नेरइया अप्पासवा महाकिरिया अप्पवेदणा अप्पनिजरा?, नोतिणढे समढे 12, सियभंते! नेरइया अप्पासवा अप्पकिरिया महावेयणा महानिज्जरा? नो तिणढे समढे 13, सिय भंते ! नेरतिया अप्पासवा अप्पकिरिया महावेदणा अप्पनिज्जरा ?, नो तिणढे समढे 14 / सिय भंते ! नेरइया अप्पासवा अप्पकिरिया अप्पवेयणा महानिज्जरा?, नो तिणढे समढे 15, सिय भंते ! नेरइया अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिजरा?, नो तिणढे समढे 16, एते सोलस भ्ण्गा। Page #280 -------------------------------------------------------------------------- ________________ शतकं-19, वर्गः-, उद्देशकः-4 277 सिय भंते ! असुरकुमारा महासवा महाकिरिया महावेदणा महानिजरा?, नो तिणढे समट्टे, एवं चउत्थो भंगो भाणियव्यो । सेसा पन्नरस भंगा खोडेयव्वा, एवं जाव थणियकुमारा । सिय भंते ! पुढविकाइया महासवा महाकिरिया महावेयणा महानिजरा ? हंता, एवं जाव सिया भंते ! पुढविकाइया अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिञ्जरा? हंता सिया, एवं जाव मणुस्सा, वाणंतरजोइसियवेमाणिया जहा असुरकुमारा सेवं भंते ! 2 ति॥ वृ. 'सिय भंतेऽइत्यादि, 'siya'tti 'स्यु': भवेयु रयिका महाश्रवाः प्रचुरकर्मवन्धनात् महाक्रियाः कायिक्यादिक्रियाणां महत्वात् महावेदनावेदनायास्तीव्रत्वात् महानिर्जराः कर्मक्षपणबहुत्वात्, एषां च चतुर्णां पदानां षोडश भङ्गा भवन्ति, एतेषु च नारकाणां द्वितीयभङ्गकोऽनुज्ञातस्तेषामाश्रवादित्रयस्य महत्वात् कर्मनिर्जरायास्त्वल्पत्वात्, शेषाणां तु प्रतिषेधः । - असुरादिदेवेषुचतुर्थभङ्गोऽनुज्ञातः, तेहिमहाश्रवा महाक्रयाश्च विशिष्टाविरतियुक्तत्वात् अल्पवेदनाश्च प्रायेणासातोदयाभावात् अल्पनिर्जराश्च प्रायोऽशुभपरिणामत्वात्, शेषास्तु निषेधनीयः, पृथिव्यादीनांतुचत्वार्यपि पदानि तत्परिणतेर्विचित्रत्वात् सव्यभिचाराणीतिषोडशापि भङ्गका भवन्तीति, उक्त्न्य्च्॥1॥ "ईएण उ नेरइया होति चउत्थेण.सुरगणा सव्वे । ओरालसरीरा पुण सव्वेहि पएहिं भणियव्वा । / " इति शतकं-19 उद्देशकः-4 समाप्तः -शतक-19 उद्देशकः-5:- . वृ.चतुर्थे नारकादयो निरूपिताः पञ्चमेऽपित एव भङ्ग्यन्तरेण निरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (766) अस्थि णं भंते ! चरिमावि नेरतिया परमावि नेरतिया?, हंता अस्थि, से नूनं भंते ! चरमेहिंतो नेरइएहिंतो परमा नेरइया महाकम्मतराए चेव महस्सवतराए चेव महावेयणतराए चेव परमेहित वा नेइरएहिंतो वा चरमा नेरइया अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेयणतराए चैव?, हंता गोयमा ! चरमेहिंतो नेरइएहिंतो परमा जाव महावेयणतराए चेव परमेहिंतो वा नेरइएहितो चरमा नेरइया जाव अप्पवेयणतरा चेव । से केणटेणं भंते ! एवं वुच्चै जाव अप्पवेयणतरा चेव?, गोयमा ! ठितिं पडुच्च, से तेणटेणं गोयमा! एवं वुच्चै जाव अप्पवेदणतरा चेव । अत्थिणंभंते! चरमावि असुरकुमारा परमावि असुरकुमारा?, एवं चेव, नवरं विवरीयं भाणियव्वं, परमा अप्पकम्मा चरमा महाकम्मा, सेसंतं चेव जाव थणियकुमारा ताव एवमेव, पुढविकाइया जावमणुस्सा एवं जहा नेरइया, वाणमंतरजोइसिय वेमाणिया जहा असुरकुमारा वृ. 'asthiNa'mityAdi, 'caramAvi'ttialpasthitayo'pi 'परमावित्ति महास्थितयोऽपि, 'ठीं पडुच्चे ति येषां नारकाणां महती स्थितिस्ते इतरेभ्यो महाकर्मतरादयोऽशुभकर्मापेक्षया भवन्ति, येषां त्वल्पा स्थितिस्ते इतरेभ्योऽल्पकर्मतरादयो भवन्तीति भाव्ः। असुरसूत्रे ऽनवरं विवरीयंति पूर्वोक्तापेक्षया विपरीतं वाच्यं, तच्चैवं-'से नूणं भंते ! चरमेहिंतो असुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतरा चेव अप्पकिरियतरा विपरीतं Page #281 -------------------------------------------------------------------------- ________________ 278 भगवतीअङ्गसूत्रं (2) 19/-/5/766 वाच्यं, तच्चैवं-'सेनूनं भंते! चरमेहितो असुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतराचेव अप्पकिरियतरा चेवेऽत्यादि, अल्पकर्मत्वं च तेषामसाताद्यशुभकर्मापेक्षं अल्पक्रियत्वं च तथाविधकायिक्या- दिकष्टक्रियाऽपेक्षं अल्पाश्रवत्वं त तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षं अत्थवेदनत्वं च पीद्दाभावा-पेक्स्स्म्व्सेय्मिति। 'पुढविक्काइएऽत्यादि, औदारिकशरीराअल्पस्थितिकेभ्योमहास्थितिकेभ्योमहास्थितयो महाकदियो भवन्ति, म्ह्स्थितिक्त्वादेव्॥ वैमानिका अल्पवेदना इत्युक्तम्, अथ वेदनास्वरूपमाह मू. (767) कैविहाणं भंते ! वेदणा pa0?, गोयमा ! दुविहा वेदणा pa0 taM0 निदा य अनिदाय्। नेरइयाणं भंते ! किं निदायं वेदणं वेयंति अनिदायंजहा पन्नवणाएजाव वेमाणियत्ति सेवं भंते ! सेवं भंतेत्ति ॥ वृ. 'kaI'tyAdi, 'nidAya'tti नियतंदानं-शुद्धिर्जीवस्य दैप्शोधने' इति वचनानिदाज्ञानमाभोग इत्यर्थः तद्युक्ता वेदनाऽपि निदा-आभोगवतीत्यर्थः चशब्दः समुच्चये ऽअनिदा ya'tti अनाभोगवती 'किं nidAya'ti ककारस्य स्वार्थिकप्रत्ययत्वान्निदामित्यर्थः । 'जहा पन्नवणाएऽत्ति तत्र चेदमेवं-गोयमा! निदायपि वेयणं वेयंति अनिदायंपिवेयणं veyNtii'tyaadi। शतक-19 उद्देशकः-5 समाप्तः -:शतक-19 उद्देशकः-6:वृ. पञ्चमोद्देशके वेदनोक्ता सा च द्वीपादिषु भवतीति द्वीपादयः षष्ठे उच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्- मू. (768) कहि णं भंते ! दीवसमुद्दा ? केवैया णं भंते ! दीवसमुद्दा ? किंसंठिया णं भंते! दीवसमुद्दा? एवं जहाजीवाभिगमे दीवसमुहुद्देसो सोचेव इहविजोइसियमंडिउद्देसगवजो भाणियव्वो जाव परिणामो जीवौववाओ जाव अनंतखुत्तो सेवं भ्ण्तेत्ति॥ वृ. 'कहि Na'mityAdi, 'एवं जहेऽत्यादि, 'जहा इति यतेत्यर्थः, स चैवं-'किमागारभावपडोयाराणंभंते! दीवसमुद्दाप0?, गोयमा!जंबुद्दीवाइया दीवालवणाइया समुद्दाऽइत्यादि, स च किं समस्तोऽपि वाच्यः ?, नैवमित्यत आह-'जोइसमंडिओद्देसगवज्जोऽत्ति ज्योतिषेनज्योतिष्कपरिमाणेन मण्डितो य उद्देशको द्वीपसमुद्रोद्देशकावयवविशेषस्तद्वर्ज:तं विहायेत्यर्थः __ ज्योतिषमण्डितोद्देशकश्चैवं-'जंबुद्दीवेणंभंते! कैचंदापभासिसुवापभासंतिपभासिस्संति वा? कै सूरिया तवइंसुवा?' इत्यादि, सच कियडूरंवाच्यः? इत्यत आह-'जावपरिणामोऽत्ति स चायं-'दीवसमुद्दा णं भंते ! किं पुढविपरिणामा पन्नत्ता?' इत्यादि । तथा 'जीवौववाओऽत्ति द्वीपसमुद्रेषु जीवोपपातो वाच्यः, स चैवं-'दीवसमुद्देसुणं भंते सव्वपाणा 4 पुढविकाइयत्ताए 6 उववन्नपुव्वा?, हंता गोयमा! असैंअदुवा' शेषं,तुलिखितमेवास्त इति ॥ शतकं-19 उद्देशकः-6 समाप्तः Page #282 -------------------------------------------------------------------------- ________________ शतकं-19, वर्गः-, उद्देशकः-7 279 -:शतक-19 उद्देशकः-7:वृ. षष्ठोद्देशके द्वीपसमुद्रा उक्तास्तेचदेवावासाइतिदेवावासाधिकारादसुरकुमाराद्यावासाः सप्तमे प्ररूप्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (769) केवतिया णं भंते ! असुरकुमाराभवणावाससयसहस्सा pa0?, गोयमा ! चउसद्धिं असुरकुमारभवमावाससयसहस्सा pa0, ते णं भंते ! किंमया pa0?, गोयमा ! सव्वरयणामया अच्छा सण्हा जाव प्द्दिरूवा। तत्थ णं बहवे जीवा य पोग्गला य वक्कमंति विउक्कमति चयंति उववजंति सासया णं ते भवणा दव्वट्ठयाए धन्नपजवेहिं जाव फासपजवेहिं असासया, एवं जाव थ्न्निय्कुमारावासा। केवतिया णं भंते ! वाणमंतरभोमेजनगरावाससयसहस्सा pa0?, गोयमा! असंखेज्जा वाणमंतरभोमेजनगरावाससयसहस्सा pa0, ते णं भंते ! किंया pa0? sesNtNcev। केवतियाणंभंते! जोइसियविमाणावाससयसहस्सा? पुच्छा, गोयमा! असंखेजाजोइसियविमाणावाससयसहस्सा pa0, ते णं भंते ! किमया pa0?, गोयमा! सव्वफालिहामया अच्छा, सेसंतं चेव । सोहम्मे णं भंते ! कप्पे केवतिया विमाणावाससयसहस्सा pa0?, गोयमा ! बत्तीसं विमाणावा-ससयसहस्सा, तेणंभंते ! किंमया pa0?, गोयमा! सव्वरयणामया अच्छा सेसंतं चेव जाव अनुत्तरविमाणा, नवरं जाणेयव्वा जत्थ जत्तेया भवणा विमाणा वा । सेवं भंते ! 2 त्ति वृ. 'केवैया Na'mityAdi, bhomejjanagara'tti भूमेरन्तर्भवानि भौमेयकानि तानि च तानि नगराणि चेति विग्रहः 'savvaphAlihAmaya'tti स्र्व्स्फ्त्तिक्म्याः॥ शतकं-19 उद्देशकः-7 समाप्तः -शतक-19 उद्देशकः-8:- वृ. सप्तमेऽसुरादीनां भवनादीत्युक्तानि, असुरादयश्च निवृत्तिमन्तो भवन्तीत्यष्टमे निर्वृत्तिरुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (770) कतिविहाणं भंते ! जीवनिव्वत्ती pa0?, गोयमा ! पंचविहा जीवनिव्वत्ती pa0, taM0-एगिदियजीवनिव्वत्तिए जीव पंचिंदियजीवनिव्वत्तिए, एगिदियजीवनिव्वत्तिए णं भंते ! कतिविहा pa0-?, गोयमा! पंचविहा pa0 ta0-पुढविक्काइयएगिंदियजीवनिव्वत्ति जाव व्न्न्स्सि-काइयेगिदिय्जीव्निव्व्त्ती। पुढविकाइयएगिदियजीवनिव्वत्तीणं भंते! कतिविहा pa0, गोयमा ! दुविहा pa0 taM0सुहुमपुढविकाइयएगिदियजीवनिव्वत्ती य बादरपुढवी एवं चेव एएणं अभिलावेणं भेदो जहा वड्डगबंधो तेयगसरीरस्स जावसव्वट्ठसिद्धाणुत्तरोववातियकप्पातीतवेमाणियदेवं पंचिंदियजीवनिव्वत्ती णं भंते ! कतिविहा pa0?, गोयमा! दुविहा pa0 taM0-पज्जत्तगसव्वट्ठसिद्धानुतरोववातियजावदेवपंचिंदियजीवनिव्वत्ती य अप्ज्त्त्स्व्व्त्त्त्थ्सिद्धानुत्त्रोव्वाइय्जाव्देव्प्ण्चिण्दिय्जीव्निव्व्त्तीय्। कतिविहा णं भंते ! कम्मनिव्वत्ती pa0?, गोयमा ! अट्ठविहा कम्मनिव्वत्ती pa0, taM0 नाणावर-णिज्जकम्मनिव्वत्तीजाव अंतराइयकम्मनिव्वत्ती, नेरइयाणंभंते! कतिविहा कम्मनिव्वत्ती pa0 ?, गोयमा ! अट्टविहा कम्मनिव्वत्ती pa0 taM0-नाणावरणिज्जकम्मनिव्वत्ती जाव Page #283 -------------------------------------------------------------------------- ________________ 280 भगवतीअङ्गसूत्रं (2) 19॥8/770 अंतराइयकम्मनिव्वत्ती, एवं जाव वेमाणियाणं । कतिविहा णं भंते ! सरीरनिव्वत्ती pa0 ?, गोयमा ! पंचविहा सरीरनिव्वत्ती pa0, taM0ओरालियसरीरनिव्वत्ती जाव कम्मगसरीरनिव्वत्ती । नेरइयाणं भंते ! एवं चेव एवं जाव वेमाणियाणं, नवरं नायव्वं जस्स जै सरीराणि । कैविहाणं भंते! सव्विदियनिव्वत्ती pa0 ?, गोयमा ! पंचविहा सव्विंदियनिव्वत्ती pa0 taM0 - सोइंदियनिव्वत्ती जाव फासिंदियनिव्वत्तीं एवं जाव नेरइया जाव थणियकुमाराणं, पुढविकाइयाणं पुच्छा, गोयमा ! एगा फासिंदियनिव्वत्ती pa0, एवं जस्स जै इंदियाणि जाव वेमाणियाणं कैविहा णं भंते! भासानिव्वत्ती pa0 ?, गोयमा ! चउव्विहा भासानिव्वत्ती paM0, taM0सच्चाभासानिव्वत्ती मोसाभासानिव्वत्ती सच्चामोसभासानिव्वत्ती असच्चामोसभासानिव्वत्ती, एवं एगिंदियवज्रं जस्स जा भासा जाव वेमाणियाणं । कैविहाणं भंते! मणनिव्वत्तीए pa0 ?, गोयमा ! चउव्विहा मणनिव्वंत्ती pa0, taM0सच्चमणनिव्वत्ती जाव असच्चामोसमणनिव्वत्तीए एवं एगिंदियविगलिंदियवज्जं जाव वेमाणियाणं कैविहाणं भंते! कसायनिव्वत्ती pa0 ?, गोयमा 1 चउव्विहा कसायनिव्वत्ती pa0 taM0 - कोहकसायनिव्वत्ती जाव लोभकसायनिव्वत्ती एवं जाव वेमाणियाणं । कैविहाणं भंते! वन्ननिव्वत्ती pa0 ?, गोयमा ! पंचविहा वन्ननिव्वत्ती pa0 taM0 - कालवन्ननिव्वत्ती जाव सुक्विल्लवन्ननिव्वत्ती, एवं निरवसेसं जाव वेमाणियाणं, एवं गंधनिव्वत्ती दुविहा जाव वेमाणियाणं, रसनिव्वत्ती पंचविहा जाव वेमाणियाणं, पासनिव्वत्ती अट्ठविहा जाव वेमाणियाणं कतिविहाणं भंते! संठाणनिव्वत्ती pa0, गोयमा ! छव्विहा संठाणनिव्वत्ती pa0 taM0 - समचौरंससंठाणनिव्वत्ती जाव हुंडसंठाणनव्वत्ती, नेरइयाणं पुच्छा गोयमा ! एगा हुंडसंठाणनिव्वत्ती pa0, असुरकुमाराणंपुच्छा, गोयमा ! एगा समचौरंससंठाणनिव्वत्ती pa0, एवं जावथणियकुमाराणं, पुढविकाइयाणं पुच्छा गोयमा ! एगा मसूरचंदसंठाणनिव्वत्ती pa0, एवं जस्स जं संठाणं जावथणियकुमाराणं । कैविहा णं भंते ! सन्नानिव्वत्ती pa0 ?, गोयमा ! चउव्विहा सन्ना निव्वत्ती pa0 taM0आहारसन्नानिव्वत्ती जाव परिग्गहसन्नानिव्वत्ती एवंजाव वेमाणियाणं, कैविहा गं भंते ! लेस्सानिव्वत्ती pa0 ?, गोयमा ! छव्विहा लेस्सानिव्वत्ती pa0 taM0 - कण्हलेस्सानिव्वत्ती जाव सुक्कलेस्सा- निव्वत्ती एवं जाववेमाणियाणं जस्स जै लेस्साओ । कैविहा णं भंते! दिट्ठीनिव्वत्ती pa0 ?, गोयमा ! तिविहा दिट्ठीनिव्वत्ती pa0, तंजहासम्मादिट्ठिनिव्वत्ती मिच्छादिट्ठिनिव्वत्ती सम्मामिच्छदिट्ठीनिवत्ती एवं जाव वेमाणियाणं जस्स जैविहा दिट्ठी । कतिविहा णं भंते! नानानिव्वत्ती पन्नत्ता ?, गोयमा ! पंचविहा नाणनिव्वत्ती pa0, taM0आभिनिबोहियनाणनिव्वत्ती जाव केलनाणनिव्वत्ती, एवं एगिंदियवज्जं जाव वेमाणियाणं जस्स जै नाणा । कतिविहा णं भंते! अन्नाणनिव्वत्ती pa0 ?, गोयमा ! तिविहा अन्नाणनिव्वत्ती paM0 taM0मैअन्नाणनिव्वत्ती सुयान्नाणनिव्वत्ती विभंगनाणनिव्वत्ती, एवं जस्स जै अन्नाणा जाव Page #284 -------------------------------------------------------------------------- ________________ 281 शतकं-19, वर्गः:, उद्देशकः-8 वेमान्नियान्न्ण्। कैविहा णं भंते ! जोगनिव्वत्ती pa0?, गोयमा ! तिविहा जोगनिव्वत्ती pa0, taM0मणजोगनव्वत्ती वयजोगनिव्वत्ती कायजोगनिव्वत्ती, एवंजाववेमाणियाणंजस्सजइविहो जोगो कैविहा णं भंते ! उवओगनिव्वत्ती pa0?, गोयमा ! दुविहा उवओगनिव्वत्ती pa0, taM0- सागारोवओगनिव्वत्ती अनागारोवओगनिव्वत्ती एवं जाव वेमाणियाणं,मू. (771) जीवाणं निव्वत्ती क्म्म्प्प्ग्द्दीस्रीर्निव्व्त्ती। सव्विंदियनिव्वत्ती भासा य मणे कसाया y॥ मू. (772) वन्ने गंधे रसे फासे संठाणविही य होइ बोद्धव्यो । लोसादिट्ठीनाणे उवओगे चेव जोगे y॥ मू. (773) सेवं भंते ! सेवंभंते त्ति जाव विह्रि। वृ. 'कैविहे Na'mityAdi, निवर्त्तनं-निवृत्तिर्निष्पत्तिजर्विस्यैकेन्द्रियादितया निवृत्तिर्जीवनिर्वृत्तिः 'जहा वडुगबंधो teyagasarIrassa'ttiyathA महल्लबन्धाधिकारेऽऽष्टमशते नवमोद्देशकाभिहिते तेजःशरीरस्य बन्ध उक्त एवमिह निर्वृत्तिर्वाच्या, सा च तत एव द्दश्येति । पूर्वं जीवापेक्षया निर्वृत्तिरूक्ता, अथ तत्कार्यतद्धर्मापेक्षया तामाह-'कैविहेऽत्यादि, 'kasAyanivvatti'ti कषायवेदनीयपुद्गनिर्वर्त्तनं 'जस्स जं saMThANaM'ti तत्राप्कायिकानां स्तिबुकसंस्थानं तेजसां सूचिकलापसंस्थानं वायूनां पताकासंस्थनं वनस्पतीनां नानाकारसंस्थानं विकलेन्द्रियाणां हुण्डं पञ्चेन्द्रियतिरश्चा मनुष्याणां च षड् व्यन्तरादीनां समचतुरस्रसंस्थानम् । शतक-19 उद्देशकः-8 समाप्तः -शतकं-19 उद्देशकः-9:वृ. अष्टमे निर्वृत्तिरिक्ता, सा च करणे सति भवतीति करणं नवमेऽभिधीयते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (774) कैविहे णं भंते! करणे पन्नते?, गोयमा ! पंचविहे करणे पन्नत्ते, तंजहादव्वकरणे खेत्तकरणे कालकरणे भवकरणे भावकरणे, नेरइयाणं भंते ! कतिविहे करणे pa0?, गोयमा! पंचविहे करणे pa0, taM0-दव्वकरणे जावभावकरणे एवंजाव वेमाणियाण । कतिविहे गंभंते ! सरीरीकरणे pa0?, गोयमा! पंचविहे सरीरकरणे पन्नत्ते, तंजहा-ओरालियसरीरकरणे जावकम्मगसरीरकरणे य एवं जाव वैमाणियाणं जस्स जै सरीराणि । कैविहे णं भंते ! इंदियकरणे pa0?, गोयमा ! पंचविहे इंदियकरणे paM0, तंजहासोइंदियकरणेजाव फासिंदियकरणे एवंजाव वेमाणियाणंजस्स जै इंदियाई, एवंएएणं कमेणं भासाकरणे चउविहेमणकरणेचउबिहे कसायकरणे चउविहे समुग्घायकरणे सत्तविहेसन्नाकरणे चउब्विहे लेसाकरणे छविहे दिट्टिकरणे तिविहे वेदकरणे तिविहे पन्नत्ते, तंजहा-इत्थिवेदकरणे पुरिसवेदकरणे नपुंसकवेदकरणे, एएसव्वे नेरइयादी दंडगाजाव वेमाणियाणं जस्स जं अत्थितं तस्स सव्वं भान्निय्व्व्ण्। कतिविहे णं भंते ! पाणाइवायकरणे paM0?, गोयमा ! पंचविहे पाणाइवायकरणे paM0 taM0-एगिदियपाणाइवायकरणेजाव पंचिंदियपाणाइवायकरणे, एवमंनिरवसेसंजाववेमाणियाणं Page #285 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 19/-/9/774 कैविहे णं भंते! पोग्गलकरणेप0 ? गोयमा ! पंचविहे पोग्गलकरणे paM0 taM0 - वन्नकरणे गंधकरणे रसकरणे फासकरणे संठाणकरणे, वन्नकरणे णं भंते! कतिविहे pa0 ?, गोयमा ! पंचविहे pa0, तंजहा - कालवन्नकरणे जाव सुकिल्लवन्नकरणे, एवं भेदो, गंधकरणे दुविहे रसकरणे पंचविहे फासकरणे अट्ठविहे । 282 संठाणकर णं भंते! कतिविहे pa0 ?, गोयमा ! पंचविहे pa0, तंजहा - परिमंडलसंठाणे जाव आयतसंठाणकरणेत्ति सेवं भंते! 2 त्ति जाव विहरति ॥ वृ. 'कैविहे ण' मित्यादि, तत्र क्रियतेऽनेनेति करणं - क्रियायाः साधकतमं कृतिर्वा करणं-क्रियामात्रं, नन्वस्मिन् व्याख्याने करणस्य निर्वृत्तेश्च न भेदः स्यात्, निर्वृत्तेरपि क्रियारूपत्वात्, नैवं, करणमारम्भक्रिया निर्वृत्तिस्तु कार्यस्य निष्पत्तिरिति । 'दव्वकरणेऽत्ति द्रव्यरूपं करणं - दात्रादि द्रव्यस्य वा - कटादेः द्रव्येण-शकालादिना द्रव्ये वा - पात्रादौ करणं द्रव्यकरणं, 'खेत्तकरणं' ति क्षेत्रमेव करणं क्षेत्रस्य वा - शालिक्षेत्रादेः करणं क्षेत्रेण वा करणं स्वाध्यायादेः क्षेत्रकरणं । 'कालकरणे ऽत्ति काल एव करणं कालस्य वा - अवसरादेः करणं कालेन वा काले वा करणं कालकरणं । 'भवकरणं' ति भवो - नारकादि स एव करणं तस्य वा तेन वा तस्मिन् वा करणम्, एवं भावकरणमपि, शेषं तूद्देशकसमाप्तिं यावत् सुगममिति । / शतकं - 19 उद्देशकः - 9 समाप्तः -: शतक - 19 उद्देशकः - 10: वृ.0 नवमे करणमुक्तं, दशमे तु व्यन्तराणामाहारकरणमभिधीयते इत्येवंसम्बद्धोऽयंमू. (778)' वाणमंतराणं भंते! सव्वे समाहारा एवं जहा सोलसमसए दीवकुमारुद्देसओ जाव अप्पड्डियत्ति भंते 2 ॥ वृ. सुगमो नवरं 'जाव appaDDiya'tti अनेनेदमुद्देशकान्तिमसूत्रं सूचितम् -'एएसि णं भंते वाणमंतराणं कण्हलेसाणं जाव तेउलेसाण य कयरे 2 हिंतो अप्पड्डिया वा महड्डिया वा ?, गोयमा ! कण्हलेसेहिंतो नीललेस्सा महड्डिया जाव सव्वमहड्डिया तेऊलेस्स' त्ति । / शतक - 19 उद्देशकः - 10 समाप्तः 119 11 " एकोनविंशस्य शतस्य टीकामज्ञोऽप्यकार्षं सुजनानुभावात् । चन्द्रोपलश्चन्द्रमरीचियोगादनम्बुवाहोऽपि पयः प्रसूते ॥ शतकं - 19 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे एकोनविंशतिशतकस्य अभयदेवसूरिविरचिता टीका परिसमाप्ता । शतक - 20 वृ. व्याख्यातमेकोनविंशतितमं शतम्, अथावसरायातं विंशतितममारभ्यते तस्य चादावेवोद्देशक सङ्ग्रहणी 'बेइंदिये' त्यादि गाथामाह Page #286 -------------------------------------------------------------------------- ________________ शतकं - 20, वर्ग:-, उद्देशक: मू. (779) बेइंदिय 1 मागासे 2 पाणवहे 3 उवचए 4 य परमाणू 5 / अंतर 6 बंधे 7 भूमी 8 चारण 9 सोवक्कमा 10 जीवा ॥ 283 वृ. तत्र 'बेइंदिय' त्तिद्वीन्द्रियादिवक्तव्यताप्रतिबद्धः प्रथमोद्देशको द्वीन्द्रियोद्देशक एवोच्यत इत्येवमन्यत्रापि, 'आगासेऽत्ति आकाशाद्यर्थोद्वितीयः, 'पाणवहे' त्ति प्राणातिपाताद्यर्थपरस्तृतीयः, 'उवचए' त्तिश्रोत्रेन्द्रि- याद्युपचरर्थश्चतुर्थः । परमाणुवक्तव्यतार्थः पञ्चमः, 'aMtara'tti रत्नप्रमाशर्करप्रभाद्यन्तरालवक्तव्यतार्थः षष्ठः, 'बंधे' त्ति जीवप्रयोगादिबन्धार्थ सप्तमः, 'bhUmI'ti कर्म्माकर्म्मबूम्यादिप्रतिपादनार्थोऽष्टमः, 'चारण' त्ति विद्याचारणाद्यर्थो नवमः, 'सोवक्कमा जीव' त्ति सोपक्रमायुषो निरुपक्रमायुषश्च जीवा दशमे वाच्या इति । मू. (780) रायगिहे जाव एवं वयासी - सिय भंते! जाव चत्तारि पंच बेंदिया एगयओ साहारणसरीरं बंधंति 2 तओ पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधंति ?, नो तिणट्टे समट्टे, बेंदिया णं पत्तेयाहारा पत्तेयपरिणामा पत्तेयसरीरं बंधंति pa0 2 तओ पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधति । तेसि णं भंते! जीवाणं कति लेस्साओ pa0 ?, गोयमा ! तओ लेस्सा paM0 taM0- कण्हलेस्सा नीललेस्सा काउलेस्सा, एवं जहा एगूणवीसतिमे सए तेऊकाइयाणं जाव उव्वट्टंति, नवरं सम्मदिट्ठीवि मिच्छदिट्ठीवि नो सम्मामिच्छदिट्ठिवी, दो नाणा दो अन्नाणा नियमं, नो मणजोगी वयजोगीवि कायजोगीवि, आहारो नियमं छद्दिसिं तेसि णं भंते ! जीवाणं एवं सन्नाति वा पन्नाति वा मणेति वा वैति वा अम्हे णं इट्ठानिट्टे रसे इट्ठानिट्टे फासे पडिसंवेदेमो ?, नो तिणट्टे समट्टे, पडिसंवेदेति पुणते, ठिती जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराई, सेसं तं चेव, एवं तेइंदियावि, एवं चौरिंदियावि, नाणत्तं इंदिए ठितीए य सेसं तं चेव ठिती जहा पन्नवणाए । सिय भंते ! जाव चत्तारि पंच पंचिंदिया एगयओ साहारणं एवं जहा बेंदियाण नवरं छल्लेसाओ दिट्ठी तिविहावि चत्तारि नाणा तिन्नि अन्नाणा भयणाए तिविहो जोगो, तेसि णं भंते ! जीवाणं एवं सन्नाति वा पन्नाति वा जाव वतीति वा अम्हे णं आहारमाहारेमो ?, गोयमा ! अत्थेगैयाणं एवं सन्नाइ वा पन्नाइ वा मणोइ वा वतीति वा अम्हे णं आहारमाहारेमो अत्थेगैयाणं नो एवं सन्नाति वा जाव वतीति वा अम्हे णं आहारमाहरेमो आहारेति पुण ते, -तेसि णं भंते! जीवाणं एवं सन्नाति वा जाववैति वा अम्हे णं इट्ठानिट्टे सद्दे इट्ठानिट्टे रूवे इट्टा गंधे इट्ठानिट्टे रसे इट्ठानिट्टे फासे पडिसंवेदेमो ?, गोयमा ! अत्थेगतियाणं एवं सन्नाति वा जाव वयीति वा अम्हे णं इट्ठानिट्टे सद्दे जाव इट्ठानिट्टे फासे पडिसंवेदेमो अत्थेगतियाणं नो एवं सन्नाइ वा जाववयीइ वा अम्हे णं इट्ठानिट्टे सद्दे जाव इट्ठानिट्टे फासे पडिसंवे0 पडिसंवेदेति पुण ते - ते णं भंते ! जीवा किं पाणाइवाए उवक्खाविज्जति0 ?, गोयमा ! अत्थेगतिया पाणातिवाएवि उवक्खाइज्ञ्जंति जाव मिच्छादंसणसल्लेवि उवक्खाइज्जति अत्थेगतिया नो पाणाइवाए उवक्खातिज्ज्रंति नो मुसा जाव नो मिच्छादंसणसल्ले उवक्खातिजंति । जेसिंपिणं जीवाणं ते जीव एवमाहिज्जंति तेसिंपिणं जीवाणं अत्थेगतियाणं विन्नाए नाणत्ते अत्थेगतियाणं नो विन्नाए नो नाणत्ते, उववाओ सव्वओ जाव सव्वट्ठसिद्धाओ ठिती जहन्नेणं Page #287 -------------------------------------------------------------------------- ________________ 284 भगवतीअङ्गसूत्रं (2) 20/-/1/780 अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाइ छस्समुग्धाया केवलिवजा उव्वट्टणा सव्वत्थ गच्छंति जाव सव्वट्ठसिद्धति, सेसंजहा बेदियाणं । एएसिणं भंते ! बेइंदियाणं पंचिदियाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा पंचिंदिया चौरिदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया। सेवं भंते! सेवं भंते! जाव विहरति ॥ वृ. तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-'रायगिहेऽइत्यादि, "siya'tti स्यात् कदाचिन्न सर्वदा "एगयओऽत्ति एकतः-एकीभूय संयुज्येत्यर्थः 'साहारणसरीरं बंधंति' साधारणशरीरम् अनेकजीवसामान्यं बघ्नति प्रथमतया तप्रायोग्यपुद्गलग्रहणतः 'ठिई जहा पन्नवणाएऽत्ति तत्र त्रीन्द्रियाणामुत्कृष्टा एकोनपञ्चाशद्रात्रिदिवानि चतुरिन्द्रियाणां तु षण्मासाः । जघन्या तूभयेषामप्यन्तर्मुहूर्त, 'चत्तारि nANa'tti पञ्चेन्द्रियाणां चत्वारि मत्यादिज्ञानानि भवन्ति केवलं त्व्निन्द्रियान्नामेवेति। _ 'atthegaiyANaM'ti सज्ञिनामित्यर्थः 'अत्थेगैया पाणाइवाए उवक्खाइजंति' असंयताः 'अत्थेगैया नो पाणाइवाए uvakkhAijjati'tti संयताः 'जेसिंपिणं jIvANa'mityAdi येषामपि सम्बन्धिनाऽतिपातादिनाते पञ्चेन्द्रिया जीवा एवमाख्यायन्ते यथा प्राणातिपातादिमन्त एत इति तेषामपि जीवनामामस्त्यमर्थो यदुतैकेषां सचिनामित्यर्थः नो विज्ञातं नानात्व्मुक्त्रूप्मिति॥ विंशतितमशते प्र्थ्म्ः॥ शतक-20 उद्देशकः-1 समाप्तः -शतकं-20 उद्देशकः-2:वृ.प्रथमोद्देशके द्वीन्द्रियादयः प्ररूपितास्तेचाकाशाद्याधारा भवन्त्यतो द्वितीये आकाशादि प्ररूप्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (781) कैविहेणंभंते! आगासे pa0?, गोयमा! दुविहे आगासेप0, taM0-लोयागासे य अलोयागासे य, लोयागासेणंभंते ! किं जीवा जीवदेसा?, एवं जहा बितियसए अत्थिउद्देसे तह चेव इहवि भाणियव्वं, नवरं अभिलावो जाव धम्मित्थकाए णं भंते ! केमहालए pa0?, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव ओगाहित्ताणं चिट्ठति, एवं जाव पोग्ग्ल्स्थिकाए। अहेलोएणंभंते! धम्मत्थिकायस्स केवतियंओगाढे?, गोयमा! सातिरेगंअद्धं ओगाढे, एवं एएणं अभिलावेणं जहा बितियसए जावईसिपब्भाराणं भ्ण्ते!| पुढवी लोयागासस्स किं संखेज्जइभागं0 ओगाढा ? पुच्छा, गोयमा ! नो संखेजइभागं ओगाढा असंखेज्जइभागं ओगाढा नो संखेने भागे ओगाढा नो असंखेज्जे भागे नो सव्वलोयं ओगाढा सेसं तं चेव्॥ वृ. 'कतिविहे' इत्यादि, नवरं 'अभिलावोऽत्ति अयमर्थः-द्वितीयशतस्यास्तिकायोद्देशकस्तावदिह निर्विशेषोऽध्येयो यावत् 'धम्मत्थिकाएणंभंते!' इत्यादिरालापकसूत्रंचनवरंकेवलं 'लोयंचेव फुसित्ताणंचिठ्ठइत्तिएतस्यस्थाने 'लोयं चेवओगाहित्ताणंचिट्ठई' इत्ययमभिलापो दृश्य इति । अथानन्तरोक्तानां धर्मास्तिकायादीनामेकार्थिकान्याह Page #288 -------------------------------------------------------------------------- ________________ 285 शतकं-20, वर्गः, उद्देशकः-2 __mU. (782) धम्मत्थिकायस्सणं भंते ! केवैया अभिवयणा पन्नत्ता?, गोयमा! अनेगा अभिवयणा पन्नत्ता, तंजहाधम्मेइ वाधम्मस्थिकायेति वा पाणाइवायवेरमणाइ वा मुसावायवेरमणेति एवंजाव परिग्गहवेरमणेति वा कोहविवेगेतिवाजावमिच्छादसणसल्लविवेगेति वाईरियासमितीति वा भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवण0 उच्चारपासवणखेलजल्लसिंघाणपारिट्टवणियासमितीति वा मणगुत्तीति वा वैगुत्तीति वा कायगुत्तीति वाजे यावने तहप्पगारा सव्वे ते धम्मत्थिकायस्स अभिव्य्न्ना। अधम्मत्थिकायस्सणंभंते! केवतिया अभिवयणा पन्नत्ता?,गोयमा! अनेगा अभिवयणा pa0 taM0-अधम्मेति वा अधम्मत्थिकाएति वा पाणाइवाएति वा जाव मिच्छादसणसल्लेति वा ईरिया-अस्समितीति वा जाव उच्चारपासवणजावपारिट्ठावणियाअस्समितीति वा मणागुत्तीति वा वैअगुत्तीति वा कायागुत्तीति वाजे यावन्ने तहप्पगारा सव्वे ते अधम्मत्थिकायस्साभिवयणा आगासत्थिकायस्सणंपुच्छा, गोयमा! अनेग अभिवयणाप0 taM0-आगासेति वा आगा-. सत्थिकायेति वा गगनेति वा नभेति वा समेति वा विसमेति वा खहेति वा विहेति वा वीयीति वा विवरेति वा अंबरेति वा अंबरसेत्ति वा छिड्डेत्ति वा झुसिरेति वा मग्गेति वा विमुहेति वा अद्देति वा वियद्देति वा आधारेति वा भायणेति वा अंतरिक्खेति वा सामेति वा उवासंतरेइ वा फलिहेइ वा. अगमी वा अनंतेति वा जे यावन्ने तहप्पगारा सव्वे ते आगासत्थिकायस्स अभिवयणा जीवत्थिकायस्स णं भंते ! केवतिया अभिवयणा pa0?, गोयमा ! अनेगा अभिवयणा paM0 taM0-जीवेति वा जीवत्थिकायेति वा भूएति वा सत्तेति वा विन्चूति वाचेयाति वा जेयाति वा आयाति वा रंगणाति वा हिंडुएति वा पोग्गलेति वा माणवेति वा कत्ताति वा विकत्ताति वा जएति वा जंतुति वा जोणिति वा सयंभूति वा ससरीरीति वा नायएति वा अंतरप्पाति वा जे यावन्ने तहप्पगारा सव्वे ते जाव अभिव्य्न्ना। पोग्गलत्थिकायस्स णं भंते ! पुच्छा, गोयमा! अनेगा अभिवयणा pa0 taM0-पोग्गलेति वापोग्गलत्थिकायेति वा परमाणुपोग्गलेतिवादुपएसिएतिवा तिपएसिएति वा जाव असंखेजपएसिएति वा अनंतपएसिएति व जे याव0 सव्वे ते पोग्गलत्थिकायस्स अभिवयणा । सेवं भंते सेवं भंते त्ति जावं विह्र्ति॥ वृ. 'अभिवयणेऽति abhI'tyabhidhAyakAnivacanAni-शब्दा अभिवचनानि पर्यायशब्दा इत्यर्थः, 'धम्मेइ वत्ति जीवपुद्गलानां गतिपर्याये धारणाद्धर्मः 'इति' उपप्रदर्शने 'वा' विकल्पे ऽधम्मत्थिकाए वत्ति धर्मश्चासावस्तिकायश्च-प्रदेशराशिरिति धर्मास्तिकायः । ___'पाणाइवायवेरमणेइ वा इत्यादि, इह धर्मः-चारित्रलक्षणः स च प्राणातिपातविरमणादिरूपः, तश्च धर्मशब्दसाधादस्तिकायरूपस्यापि धर्मस्य प्राणातिपातविरमणादयः पर्यायतया प्रवर्त्तन्त इति, 'जे यावन्ने' त्यादि, ये चान्येऽपि तथाप्रकारा--चारित्रधर्माभिधायकाः सामान्यतो विशेषतो वा शब्दास्ते सर्वेऽपि ध्र्मास्तिकाय्स्याभिव्च्नानीति। 'अधम्मेऽत्तिधर्म-उक्तलक्षणस्तद्विपरीतस्त्वधर्मः-जीवपुद्गलानां स्थित्युपष्टम्मकारी, शेषं प्रागिव । 'आगासेऽत्ति A-मर्यादया अभिविधनावा सर्वेऽर्थाःकाशन्ते-स्वंस्वभावंलभंते यत्र तदाकाशं, 'गगने त्ति अतिशयगमनविषयत्वाद् गगनंनिरुक्तिवशात्, 'नभेऽत्तिन भाति-दीप्यते Page #289 -------------------------------------------------------------------------- ________________ 286 भगवती अङ्गसूत्रं (2) 20/-/2/782 इति नभः, 'समेऽत्ति निम्नोन्नतत्वाभावात्समं 'विसमे ऽति दुर्गमत्वाद्विषमं 'खहे' त्ति खनने भुवो हानेच - त्यागे यद्भवति तत् खहमिति निरुक्तिवशात्, 'विहे' त्तिविशेषेण हीयतेत्यज्यते तदिति विहायः अथवा विधीयते-क्रियते कार्यजातमस्मिन्निति विहं, 'वीइ 'त्ति वेचनात् विविक्तस्वभावत्वाद्वीचि । 'विवरे' त्ति विगतवरणतया विवरम् ' अंबरे' त्ति अम्बेव - मातेव जननसाधर्म्मादम्बा - जलं तस्य राणाद्-दानान्निरुक्तितोऽम्बरं, 'अंबरसे' त्ति अम्बा - पूर्वोक्तयुक्ता जलं तद्रूपो रसो यस्मात्तन्निरूक्तितोऽम्बरसं, 'छिड्डे' त्ति छिदः - छेदनस्यास्तित्वाच्छिद्रं 'झुसिरे' त्ति झुषेः - शोषस्य दानात्शुषिरं, 'मग्गे त्ति पथिरूपत्वान्मार्गः, 'विमुहे ऽत्ति मुखस्य - आदेरभावाद्विमुखम् 'अद्दे' त्ति 'अर्धते - गम्यते अट्टयते वा - अतिक्रिम्यतेऽनेनेत्यर्द्दः अट्टो वा 'वियद्दे' त्ति स एव विशिष्टो व्यद्दों व्यट्टो वा 'आधारे ऽत्ति आधारणादाधारः 'वोमे' त्ति विशेषेणावनाद्वयोम । " 'भायणेऽत्ति भाजनाद् - विश्वस्याश्रयणाद्भाजनम्, 'अंतलिक्खे' त्ति अन्तः मध्ये ईक्षादर्शनं यस्य तदन्तरीक्षं, 'सामेऽत्ति श्यामवर्णत्वात् श्यामम् 'ओवासंतरेऽत्ति अवकाशरूपमन्तरं न विशेषादिरूपमित्यवकाशान्तरम् 'अगमे ऽत्ति गमनक्रियारहितत्वेनागमं 'फलिहि' त्ति स्फटिकमिवाच्छत्वात् 'Aya'tti आत्मा नानागतिसततगामित्वात् 'रंगणे' त्ति रङ्गणं- रागस्तद्वयोगाद्रङ्गणः 'हिंड्डुए ऽत्ति हिण्डुकत्वेन हिण्डुकः, 'पोग्गले' त्ति पूरणाद्गलनाच्च शरीरादीनां पुद्गलः । 'mANava'tti मा-निषेधे नवः - प्रत्यग्रो मानवः अनादित्वात्पुराण इत्यर्थः 'katta'ti . कर्त्ताकारकः कर्म्मणा 'विगत्त' त्ति विविधतया कर्त्ता विकर्त्ता विकर्त्तयिता वा-छेदकः कर्म्मणामेव 'जए' त्ति अतिशयगमनाज्जगत् 'जंतु 'त्ति जननाज्जन्तुः 'joNi'tti योनिरन्येषामुत्पादकत्वात् 'सयंभु' त्ति स्वयंभवनात्स्वयम्भूः 'ससरीरि' त्ति सह शरीरेणेति सशरीरी 'नायए' ति नायकः - कर्मणां नेता 'अंतरप्प' त्ति अन्तः - मध्यरूपा आत्माना शरीररूप इत्यन्तरात्मेति ॥ शतकं - 20 उद्देशकः-2 समाप्तः -: शतक - 20 उद्देशकः-3 : वृ. द्वितीयोद्देशके प्राणातिपादादिका अधर्म्मास्तिकायस्य पर्यायत्वेनोक्ताः, तृतीये तु तेऽन्ये चात्मनोऽनन्यत्वेनोच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (783) ' अह भंते! पाणाइवा0 मुसावा0 जाव मिच्छादं0 पाणातिवायवेरमणे जाव मिच्छादंसणसल्लविवेगे उप्पत्तिया जाव पारिणामिया उग्गहे जावधारणा उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे नेरइयत्ते असुरकुमारत्ते जाव वेमाणियत्ते नाणावरणिज्जे जाव अंतराइए कण्हलेस्सा जाव सुक्कलेस्सा सम्मदिट्ठी 3 / -चक्खुदंसणे 4 आभिनिबोहियनाणे जाव विभंगनाणे आहारसन्ना 4 ओरालियसरीरे 5 मणजोगे 3 सागारोवओगे अनागारोवओगे जे यावन्नो ta0 सव्वे ते नन्नत्थ आयाए परिणमंति हंता गोयमा ! पाणाइवाए जाव सव्वे ते नन्नत्थ आयाए परिणमंति । / वृ. 'अहे ऽत्यादि, 'ननत्थ आयाए परिणमंति' त्ति नान्यत्रात्मनः परिणमन्ति - आत्मानं वर्जयित्वा नान्यत्रैते वर्त्तन्ते, आत्मपर्यायत्वादेषां पर्यायाणां च पर्यायिणा सह कथञ्चिदेकत्वादामरूपाः सर्व एवैते नात्मनो भिन्नत्वेन परिणमन्तीति भावः ॥ अनन्तरं प्राणातिपातादयो Page #290 -------------------------------------------------------------------------- ________________ 287 शतकं-20, वर्गः-, उद्देशकः-3 जीवधर्माश्चिन्तिताः, अथ कथञ्चित्तद्धा एव वर्णाद-यश्चिन्त्यन्ते मू. (784) जीवे णं भंते ! गब्भं वक्कममाणे कतिवन्नं एवं जहा बारसमसए पंचमुद्देसे जाव कम्मओ णंजए नो अकम्मओ विभत्तिभावं परिणमति । सेवं भंते! 2त्तिजाव विहरति । / वृ. 'jIveNa'mityAdi,जीवोहि गर्भे उत्पद्यमानस्तैजसकार्मणशरीरसहिताउदारिकशरीरग्रहणं करोति, शरीराणि च वर्णादियुक्तानि तदव्यतिरिक्तश्च कथञ्चिज्जिवोऽत ucyte'ktivnn'mityaadi| 'एवं जहेऽत्यादिना चेदं सूचितं-'कतिरसं कतिफासं परिणामं परिणमति ?, गोयमा ! पंचवन्नं पंचरसं दुगंधं अट्ठफासं परिणामं pariNamatI'tyAdi, व्याख्या चास्य पूर्ववदेवेति । / शतकं-20 उद्देशकः-3 समाप्तः -:शतकं-20 उद्देशकः-4:वृ.तृतीयेपरिणाम उक्तश्चतुर्थे तुपरिणामाधिकारादिन्द्रियोपचयलक्षणः परिणामएवोच्यत इत्येवंसम्बद्धस्यस्येदमादिसूत्रम् मू. (785) कैविहे गंभंते ! इंदियौवचए पन्नत्ते?, गोयमा! पंचविहे इंदियोवचएप0 taM0-सोइंदियौवचए एवं बितिओ इंदियौद्देसओ निरवसेसो भाणियव्वो जहा प्न्न्व्न्नाए। सेवं भंते ! 2 त्ति भगवंगोयमे जाव विहरति । वृ. 'कैत्यादि, 'एवं बितिओइंदियौद्देसओऽइत्यादि यथा प्रज्ञापनायां पञ्चदशस्येन्द्रियपदस्य द्वितीय उद्देशकस्तथाऽयं वाच्यः, स चैवं-सोइंदिओवचए चक्खिदिओवचए धाणिदिओवचए रसनिंदिओवचए फासिंदिओवचए इत्यादि । शतकं-20 उद्देशकः-4 समाप्तः -शतकं-20 उद्देशकः-5:वृ.चतुर्थेइन्द्रियोपचयौक्तः,सचपरमाणुभिरितिपञ्चमेपरमाणुस्वरूपमुच्यतेइत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (786) परमाणुपोग्गले णं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे पन्नत्ते?, गोयमा ! एगवन्ने एगगंधे एगरसे दुफासे पन्नत्ते, तंजहा-जै एगवन्ने सिय कालए सिय नीलए सिय लोहिए सिय हालिद्दे सिय सुकिल्ले, जइएगगंधे सिय सुन्भिगंधे सिय दुभिगंधे, जै एगरसे सिय तित्ते सिय कडुए सिय कसाए सिय अंबिले सिय महुरे, जै दुफासे सिय सीए य निद्धे य 1 सिय सीए य लुक्खे य 2 सिय उसिणे य निद्धे य 3 सिय उसिणे य लुक्खे y4| दुप्पएसिएणंभंते! खंधेकतिवन्ने ? एवंजहाअट्ठारसमसएछट्टद्देसएजावसिय cauphAse pannatte, jai egavanne siya कालए जाव सिय सुकिल्लए जै दुवन्ने सिय कालए नीलए य 1 सिय कालए य लोहिए य 2 सिय कालए हालिद्दए य 3 सिय कालए य सुकिल्लए य 4 सिय नीलए लोहिएय 5 सिय nI0 हालिद्द0 6 सिय नीलए य सुकिल्लए य 7सिय लोहिए य हालिद्दए ya8 सिय लोहिए य सुक्किलए य 9 सिय हालिद्दए य सुकिल्लए य 10 एवं एए दुयासंजोगे दस भ्ण्गा। जै एगगंधे सिय सुब्भिगंधे 1 सिय दुब्भिगंधे य 2 जै दुगंधे सुब्भिगंधे य रसेसु जहा Page #291 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 20/-/5/786 वन्नेसु जै दुफासे सिय सीए य निद्धे य एवं जहेव परमाणुपोग्गले 4, जै तिफासे सव्वे सीए dese niddhe dese lukkhe 9 savve usiNe dese niddhe dese lukkhe 2 savve niddhe dese sIe dese usiNe 3 savve lukkhe dese sIe dese usiNe 4 jai cauphAse dese sIe dese usiNe dese niddhe dese lukkhe 1 ee nava भंगा फासेसु । 288 तिपएसिए णं भंते! खंधे कतिवन्ने जहां अट्ठारसमसए छडदेसे जाव चउफासे pa0, जै एगवन्ने सिय कालए जाव सुक्किल्लए 5 जै दुवन्ने सिय कालए य सिय नीलगे य 1 सिय कालगे य नीलगा य 2 सियकालगा य नीलए य 3 सिय कालए य लोहियए य 1 सिय कालए य लोहीयगा य 2 सिय कालगा य लोहियए य 3 एवं हालिएणवि समं भंगा 3 एवं सुक्किल्लेणवि समं भंगा 3 सिय लोहियए य हालिद्दए य भङ्गा 3 एवं सुक्किल्लेणवि समं 3 सिय हालिद्दए य सुक्किल्लए य भंगा 3 एवं सव्वे ते दस दुयासंजोगा भंगा तीसं भवंति । जैतिवन्ने सिय कालए. य नीलए य लोहियए य 1 सिय कालए य नीलए य हालिद्दए य 2 सिय कालए य नीलए य सुक्किल्लए य 3 सिय कालए य लोहियए य हालिद्दए य 4 सिय कालए य लोहियए य सुकिल्लए य 5 सिय कालए य हालिद्दए य सुक्लिए. य 6 सिय नीलए य लोहियए य हालिद्दए य 7 सिय नीलए य लोहिए य सुक्किल्लए य 8 सिय नीलए य हालिद्दए य सुकिल्लए य 9 सय लोहिए य हालिए य सुक्किल्लए य 10 एवं एए दस तियासंजोगा । जै एगगंधे सिय सुब्भिगंधे 9 सिय दुब्भिगंधे 2 जै दुगंधे सिय सुब्भिगंधे य दुब्भिगंधे य भंगा 3 / रसा जहा वन्ना । जै दुफासे सिय सीए य निद्धे य एवं जहेव दुपएसियरस तहेव चत्तारि भंगा 4, जै तिफासे सव्वे सीए देसे निद्धे देसे लुक्खे 1 सव्वे सीए देसे निद्धे देसा लुक्खा 2 सव्वे सीए देसा निद्धा देसे लुक्खे 3 सव्वे उसिणे देसे निद्धे देसे लुक्खे 3 एत्थवि भंगा तिन्नि, सव्वे निद्धे देसे सीए देसे उसिणे भंगा तिन्नि 9, सव्वे लुक्खे देसे सीए देसे उसिणे भंगा तिन्नि एवं 12 / icauphAse dese sIe dese usiNe dese niddhe dese lukkhe 1 dese sIe dese usiNe dese niddhe देसा लुक्खा 2 देसे सीए देसे उसिणे देसा निद्धा देसे लुक्खे 3 देसे सीए देसा usiNA dese niddhe dese lakkhe 4 dese सीए देसा उसिणा देसे निद्धे देसा लुक्खा 5 देसे सीए देसा उसिणा देसा निद्धा देसे लुक्खे 6 देसा सीया dese usiNe dese niddhe dese lukkhe 7 देसा सीया देसे उसिणे देसे निद्धे देसा लुक्खा 8 देसा सीया देसे उसिणे देसा निद्धा देसे लुक्खे 9 एवं एए तिपएसिए फासेसु पणवीसं भंगा । चउप्पएसिए णं भंते! खंधे कतिवन्ने जहा अट्ठारसमसए जाव siya cauphAse pannatte jai egavanne siya कालए य जाव सुक्किल्लए 5 जै दुवन्ने सिय कालए य नीलगे य 1 सिय कालगे य नीलगाय 2 सिय कालगा य नीलगे य 3 सिय कालगा य नीलगाय 4 सिय कालए य लोहियए य एत्थवि चत्तारि भंगा 4 सिय कालए य हालिद्दए य 4 सियकालए य सुक्किले य 4 सिय नीलए य लोहियए य 4 सिय नीलए य हालिद्दए य 4 सिय नीलए य सुकिल्लए य 4 सिय लोहियए य हालिद्दए य 4 सिय लोहियए य सुकिल्लए य 4 सिय लोहियए य हालिद्दए य 4 सिय लोहियए य सुक्किल्लए य 4 सिय हालिद्दए य सुक्लिए य 4 एवं एए दस दुयासंजोगा भंगा पुण चत्तालीसं 40 Page #292 -------------------------------------------------------------------------- ________________ शतकं-20, वर्गः-, उद्देशकः-5 289 जै तिवन्ने सिय कालए य नीलए य लोहियए य 1 सिय कालए नीलए लोहियगा य 2 सिय कालगाय नीलगाय लोहियए य 3 सिय कालगाय नीलए य लोहियए यएए भंगा 4 एवं कालनीलहालिद्दएहिं भंगा 4 कालनीलसुकिल्ल 4 काललोहियहालिद्द 4 काललोहियसुकिल्ल4 कालहालिद्दसुकिल्ल 4 नीललोहियहालिद्दगाणं भंगा 4 नीललोहियसुक्कल 4 नीलहालिद्दसुकिल्ल 4 lo0 hA0 सुकिल्लगाणं भंगा 4 एवं एए दसतियासंजोगा एक्केके संजोए चत्तारि भंगा सव्वे ते चत्तालीसं भंगा 40 / जै चउवन्ने सिय कालए नील0 लोहिय हालिद्दए य 1 सिय काल0 नील lo0 सुकिल्लए 2 सिय kA0 नील0 हालि0 सुकिल्ल 3 सिय kA0 lo0 hA0 सुक्कि0 4 सियनी0 लोहि0 hA0 su05| . एवमेते चउक्कगसंजोए पंच भंगा एए सव्वे नउइभंगा जै एगगंधे सिय सुब्भिगंधे सिय दुन्भिगंधे य जै दुगंधे सिय सुब्भिगंधे य सिय दुब्भिगंधे य । रसा जहा व्न्ना। जै दुफासे जहेव परमाणुपोग्गले 4, जैतिफासे सव्वे सीए देसे निद्धे देसे लुक्खे 1 सब्वे सीए देसे निद्धे देसालुक्खा 2 सव्वे सीए देसा निद्धा देसे लुक्खे 3 सव्वे सीए देसा निद्धा देसा लुक्खा 4 सव्वेउसिणे देसे निद्धे देसे लुस्खे एवं भंगा 4 सव्वे निद्धे देसे सीए देसे उसिणे 4 सव्वे लुक्खे देसे सीए देसे उसिणे 4 एए तिफासे सोल्स्भ्ण्गा। . jai cauphAse dese sIe dese usiNe dese niddhe dese lukkhe 1 dese sIe dese usiNe dese niddhe देसा लुक्खा 2 देसे सीए देसे उसिणे देसा निद्धा देसे लुक्खे 3 देसे सीए देसे उसिणे देसा निद्दा देसालुक्खा 4 देसे सीए देसा उसिणा देसे निद्धे देसे लुक्खे 5 देसे सीए देसा उसिणा देसे निद्धे देसा लुक्खा 6 देसे सीए देसा उसिणा देसा निद्धा देसे लुक्खे7 देसे सीए देसा उसिणा देसा निद्धा देसा लुक्खा 8 देसा सीया dese usiNe dese niddhe dese lukhe 9 / / evaMee cauphAse solasa भंगा भाणियव्व जाव देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा सव्वे एते फासेसु छ्त्तीस्ण्भ्ण्गा॥ पंचपएसिए णं भंते ! खंधे कतिवन्ने जहा अट्ठारसमसए जाव सिय चउफासे pa0, जै एगवन्ने एगवत्रदुवन्ना जहेव चउप्पएसिए, जै तिवन्ने सिय kA0 नीलए लोहियए य 1 सिय काल0 नीलए लोहिया य 2 सिय काल नीलगाय 3 लोहिए य 32 सिय कालए नीलगा य लोहियगाय4 सिय काल नीलए यलोहियए ya5 सिय कालगाय नीलगेय लोहियगाय 6 सिय कालगा नीलगाय लोहियए य 7 सिय कालए नीलए हालिद्दए य एत्थवि स्त्त्भ्ण्गा। एवंकालगनीलगसुकिल्लेसुसत्तभंगा, कालगलोहियहालिद्देसुखकालगलोहियसुकिल्लेसु 7 कालगहालिद्दसुकिल्लेसुनीललोहियहालिद्देसु7 नीलगलोहियसुकिल्लेसु त्तभंगा नीलगहालिहसुकिल्लेसु7 लोहियहालिद्दसुकिल्लेसुवि सत्तभंगा एवमेते तियासंजोए एए सत्तरि भंगा जै चउवन्ने सिय कालए य नीलए लोहियए हालिद्दए य 1 सिय कालए य नीलए य लोहियए य हाल्लिद्दगा य 2 सिय कालए य नीलए य लोहियगा य हालिद्दगे य 3 सिय कालए नीलगाय लोहियगेय हालिद्दगे य 4सिय कालगाय नीलए यलोहियए य हालिद्दए ya5 एएपंच [5119 Page #293 -------------------------------------------------------------------------- ________________ 290 भगवतीअङ्गसूत्रं (2) 20/-/5/786 भंगा, सिय कालए य नीलए य लोहियए य सुकिल्लए य एत्थवि पंच भ्ण्गा। एवं कालगनीलगहालिद्दसुकिलेसुवि पंच भंगा, कालगलोहियहालिहसुकिल्लेसुवि पंच भंगा 5, नीलगलोहियहालिद्दसुकिल्लेसुवि पंच भंगा, एवमेते चउक्कगसंजोएणं प्न्न्वीस्भ्ण्गा। ___जै पंचवन्ने कालए य नीलए लोहियए हालिद्दए सुकिल्लए सव्वमेते एक्कगदुयगतियगचउक्कपंचगसंजोएणं ईयालं भंगसयं भवति । गंधा जहा चउप्पएसियस्स । रसा जहा व्न्ना। फासा जहा cuppesiyss। . ___chappaesie णं भंते ! खंधे कतिवन्ने ?, एवं जहा पंचपेसिए जाव siya cauphAse pannatte, jai egavanne एगवन्नदुवन्ना जहा पंचपएसियस्स, जै तिवन्ने सिय कालए य नीलए यलोहियएय एवं जहेव पंचपेसियस्स सत्त भंगा जाव सिय कालगा य नीलगा य लोहियए ya7सिय कालगा य नीलगाय लोहियगा य 8 एए अट्ठ भङ्गा एवमेते दस तियासंजोगा एकेकेए संजोगे अट्ठ भंगा एवं सब्वेवि तियगसंयोगे असीति भ्ण्गा। _ जै चउवन्ने सिय कालएय नीलए य लोहियए य कालिद्दए यहालिद्दए य 1 सिय कालए य नीलए य लोहयए य हालिया य 2 सिय कालए य नीलए य लोहिया य हालिद्दए य 3 सिय कालगेय नीलगेय लोहियगाय हालिद्दए य 4 सिय कालगे य नीलगाय लोहियए य हालिद्दए 5 सिय कालगे य नीलगे य लोहियगा य हालिद्दए य 6 सिय कालगे य नीलगा य लोहियए य हालिद्दएय7 सिय कालगाय नीलए य लोहियए यहालिद्दए य 8 सिय कालगा नीलए लोहियए हालिद्दगा य 9 सिय कालगा नीलगे लोहियगा य हालिद्दगे य 10 सिय कालगा य नीलगा य लोहियए यहालिद्दए य 11 एएएक्कारसभंगा, एवमेते पंचचउक्का संजोगा कायव्वाएकेक्केसंजोए . एकारसभंगा सव्वे ते चउक्कगसंजोएणं पणपन्नं भ्ण्गा। जैपंचवन्ने सिय कालए यनीलए य लोहिएय य हालिद्दए य सुकिल्लए य 1 सिय कालए य नीलए लोहियए हालिद्दए सुकिल्लगा य 2 सिय कालए नीलए लोहियए हालिद्दगा य सुक्किल्लए य 3 सिय कालए नीलए लोहियगा हालिद्दए य सुकिल्लए 4 सिय कालए य नीलगा य लोहियए यहालिद्दए सुकिल्लए य 5 सिय कालगा नीलगे य लोहियगे य हालिद्दए य सुकिल्लए 6 एवं एए छन्भंगाभाणियव्वा, एवमेते सव्वेवि एक्किगदुयगतियगचउक्किगपंचगसंजोगेसुछासीयंभंगसयं भवति । गंधा जहा पंचपएसियस्स । रसा जहा एयस्सेव । वन्ना फासा जहा चुप्पेसिय्स्। सत्तपएसिएणंभंते! खंधे कतिवन्ने0?, जहा पंचपएसिएजाव सियचउफासे pa0, जै एगवन्ने एवं एगवन्नदुवन्नतिवन्ना जहा छप्पएसियस्स, जै चउवन्ने सिय कालए य नीलए य लोहयए य हालिद्दए य 1 सिय कालए य नीलए य लोहियए य हालिद्दगा य 2 सिय कालए य नीलए य लोहियगा हालिद्दए 3 एवमेते चउक्कगसंजोगेणं पन्नरस भंगा भाणियव्वा जाव सिय कालगा य नीलगा य लोहियगा य हालिद्दए य 15 एवमेते पंचचउक्कसंजोगा नेयव्वा एक्केके संजोए पन्नरस भंगा सव्वमेते पंचसत्तरि भंगा भ्व्ण्ति। जैपंचवन्ने सिय कालए य नीलए य लोहियए हालिद्दए सुकिल्लए 1 सिय कालए नीले। य लोहियए य हालिद्दगे य सुक्किलगाय 2 सिय कालए य नीलए लोहियए हालिद्दगा य सुकिल्ले। य 3 सिय कालए य नीलए य लोहियए य हालिद्दगा य सुकिल्लगा य 4 सिय कालए य नीलएका Page #294 -------------------------------------------------------------------------- ________________ शतकं-20, वर्गः-, उद्देशकः-5 291 लोहियगा य हालिद्दए य सुक्किल्लए य 5 सिय कालए य नीलए य लोहियगा य हालिद्दगे य सुकिल्लए य 6 सिय कालए य नीलए य लोहियगाय हालिद्दगा य सुकिल्लएय7सिय कालएय नीलगाय लोहियगे य हालिद्दए य सुकिल्लए य 8 सिय कालगे य नीलगाय लोहियए य हालिद्दए यसुकिल्लगा ya9 सिय कालगे यनीलगाय लोहियगे हालिद्दगा सुक्किल्लए य 10 सिय कालए य नीलगा य लोहियगा य हालिद्दए य सुकिल्लए य 11 सिय कालगा य नीलगे य लोहियए य हालिद्दए य सुकिल्लए य 12 सिय कालगाय नीलगे य लोहियगे य हालिद्दए य सुकिल्लगाय 13 सिय कालगा य नीलए य लोहियए य हालिद्दगा य सुकिल्लए य 14 सिय कालगाय नीलए य लोहियगा य हालिद्दए य सुक्किलए य 15 सिय कालगा य नीलगा य लोहियए य हालिद्दए य सुकिल्लए य 16 एए सोलस भंगा, एवं सव्वमेते एक्कगदुयगतियगचउक्कगपंचगसंजोगेणं दो सोला भंगसया भवंति, गंधा जहा चउप्पएसियस्स, रसा जहा एयस्स चेव वन्ना फासा जहा cuppesiyss। अट्ठपएसियस्सणं भंते ! खंधे पुच्छा, गोयमा! सिय एगवने जहा सत्तपएसियस्स जाव सिय चउफासे pa0 जै एगवन्ने एवं एगवन्नदुवन्नतिवन्ना जहेव सत्तपएसिए, जै चउवन्ने सिय कालए य नीलए य लोहियए य हालिद्दए य 1 सिय कालए य नीलए य लोहियए य हालिद्दगाय 2 एवं जहेव सत्तपएसिए जाव सिय कालगा य नीलगाय लोहियगा य हालिद्दगे य 15 सिय कालगाय नीलगायलोहियगायहालिद्दगा य 16एएसोलसभंगा, एवमेते पंच चउक्कसंजोगा, एवमेते असीति भ्ण्गा8| ___जैपंचवन्ने सिय कालए य नीलए य लोहियए यहालिद्दए य सुकिल्लए य 1 सियकालए यनीलगे य लोहियगे य हालिद्दगे य सुक्किल्लगाय 2 एवं एएणं कमेणं भंगा चारेयव्वा जाव सिय कालएयनीलगाय लोहियगा यहालिद्दगा य सुकिल्लगेय 15 एसो पन्नरसमोभंगो सिय कालगा य नीलगे य लोहियगे य हालिद्दए य सुकिल्लए य 16 सिय कालगा य नीलगे य लोहियगे य हालिद्दगे य सुकिल्लगा य 17सिय कालगय नीलगे य लोहियगे य हालिद्दगा य सुकिल्लए य 18 सिय कालगा य नीलगे य लोहियगे य हालिद्दगा य सुकिल्लगा य 19 सिय कालगाय नीलगेय लोहियगा य हालिद्दए य सकिल्लए य 20 सिय कालगा य नीलगे य लोहियगा य हालिद्दए य सुकिल्लएय21 सिय कालगायनीलगेयलोहियगाय हालिद्दगा य सुकिल्लए य 22 सिय कालगा य नीलगाय लोहियगे य हालिद्दए य सुकिल्लए य 23 सिय कालगाय नीलगाय लोहियगे य हालिद्दए य सुक्किल्लगाय 24 सिय कालगाय नीलगायलोहियगेय हालिदगा य सुक्किल्लएय25 सिय कालगा य नीलगा य लोहियगा य हालिद्दए य सुकिल्लए य 26 / एए पंचसंजोएणं छव्वीसं भंगा भवंति, एवमेव सपुव्वावरेणं एक्कगदुयगतियगचउक्कगपंचगसंजोएहिं दो एकतीसं भंगसया भवंति, गंधा जहा सत्तपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जहा cuppesiyss। navapaesiyassa पुच्छा, गोयमा! सिय एगवन्ने जहा अट्ठपएसिए जाव सिय चउफासेप0 जै एगवन्ने एगवन्नदुवन्नतिवन्नचउवन्ना जहेव अट्ठपएसियस्स, जै पंचवन्ने सिय कालए य नीलए य लोहियए य हालिद्दए सुकिल्लएय 1 सिय कालगे य नीलगे य लोहियए य हालिद्दए य Page #295 -------------------------------------------------------------------------- ________________ 292 भगवतीअङ्गसूत्रं (2) 20/-/5/786 सुक्किलगा य 2एवं परिवाडीए एक्कतीसं भंगा भाणियव्वा, एवं एक्कगदुयगतियगचउक्कगपंचगसंजोएहिं दो छत्तीसा भंगसया भवंति, गंधा जहा अट्ठपएसियस्स, रसा जहा एयस्स चेव वना, फासा जहा चुपेसिय्स्स्। दसपएसिएणं भंते ! खंधे पुच्छा, गोयमा ! सिय एगवन्ने जहा नवपएसिए जाव siya cauphAse pannatte, jai egavanne एगवन्नदुवन्नतिवन्नचउवन्नाजहेव नवपएसियस्स, पंचवन्नेवि तहेव नवरंबत्तीसतिमोभंगो भन्नति, एवमेते एक्कगदुयगतियगचउक्कगपंचगसंजोएसुदोनि सत्ततीसा भंगसया भवंति, गंधाजहानवपएसियस्स, रसा जहाएयस्सचेववना, फासाजाव चउप्पएसियस्स जहादसपएसिओ एवं संखेजपएसिओवि, एवं असंखेज्जपएसिओवि, सुहुमपरिणओवि अनंतपएसिओविएवं चेव्॥ वृ. 'paramANu'ityAdi, 'एगवन्नेऽत्तिकालादिवर्णानामन्यतरयोगात्, एवंगन्धादिष्वपि वाच्यं, 'दुफासेऽत्ति शीतोष्णस्निग्धरूक्षाणामन्यतरस्याविरुद्धस्य द्वितयस्य योगाद् द्विस्पर्शः, तत्र च विकल्पाश्चत्वारः, शीतस्य स्निग्धेन रूक्षेण च क्रमेण योगादौ, एवमुष्णस्यापि द्वाविति चत्वारः, शेषास्तु स्पर्शा बादराणामेव भ्व्न्ति। 'दुपएसिए Na'mityAdi, द्विप्रदेशिकस्यैकवर्णता प्रदेशद्वयस्याप्येकवर्णपरिणामात्, तत्र चकालादिभेदेन पञ्च विकल्पाः, द्विवर्णता तुप्रतिप्रदेशं वर्णभेदात्, तत्र च द्विकसंयोगजाता दश विकल्पाः सूत्रसिद्धा एव, एवं गन्धरसेष्वपि, नवरं गन्धे एकत्वे द्वौद्विकसंयोगे त्वेकः, रसेष्वेकत्वे पञ्च द्वित्वेतु दश, स्पर्शेषु द्विस्पर्शतायां चत्वारः प्रागुक्ताः, 'जै तिफासे' इत्यादि सव्वे सीएऽत्ति प्रदेशद्वयमपि शीतं 1, एस्यैव द्वयस्य देश एक इत्यर्थ स्निग्धः 2 देशश्च रूक्षः 3 इत्येको भङ्गकः, एवमन्येऽपि त्रयः सूत्रसिद्धा एव, चतुःस्पर्शे त्वेक एव, एवं चैते स्पर्शभङ्गा सर्वेऽपि मीलितानव भ्व्न्तीति। 'तिपएसिएऽइत्यादि, 'सिय कालएऽत्ति त्रयाणामपि प्रदेशानां कालत्वादित्वेनैकवर्णत्वे पञ्च विकल्पाः, द्विवर्णतायां चैकः प्रदेशः कालः प्रदेशद्वयं तु तथाविधैकप्रदेशावगाहादिकारणपेक्ष्यैकत्वेन विवक्षितमिति स्यान्नील इत्येके भङ्गः, अथवा स्यात्कालस्तथैव प्रदेशद्वयं तु भिन्नप्रदेशावगाहादिना कारणेन भेदेन विवक्षितमतो नीलकाविति व्यपदिष्टमिति द्वितीयः, अथवा द्वौतथैव कालकावित्युक्तौ एकस्तुनीलकैत्येवंतृतीयः, तदेवमेकत्रद्विकसंयोगेत्रयाणां भावाद्दशसु द्विकयोगेषु त्रिंशद्भङ्गा भवन्ति, एतेच सूत्रसिद्धा एवेति, त्रिवर्णतायांत्वेकवचनस्यैवसम्भवाद्दश त्रिकसंयोगा भवन्तीति, गन्धे त्वेकगन्धत्वे द्वौ द्विगन्धतायां त्वेकत्वानेकत्वाभ्यां पूर्व्व्त्त्र्य्ः। 'जै दुफासे' इत्यादि समुदितस्य प्रदेशयत्रस्य द्विस्पर्शतायां द्विप्रदेशिकवच्चत्वारः, त्रिस्पर्शतायां तु सर्व शीतः प्रदेशत्रयस्यापि शीतत्वात् देशश्च स्निग्धः एकप्रदेशात्मको देशश्च रूक्षोद्विप्रदेशात्मको द्वयोरपि तयोरेकप्रदेशावगाहनादिना एकत्वेन विवक्षितत्वात्, एवंसर्वत्रेत्येको भङ्गः 1, तृतीयपदस्यानेकवचनान्तत्वे द्वितीयपदस्यानेकवचनान्तत्वे तृतीयः, तदेवं सर्वशीतेन त्रयो भङ्गाः 3 एवं सर्वोष्णेनापि 3 एवं सर्वस्निग्धेनापि 3 एवं सर्वरूक्षेणापि 3 तदेवमेतद्वादश 12, चतुःस्पर्शतायांतु देसे सीएऽइत्यादि, एकवचनान्तपदचतुष्टय आद्यः, अनन्त्यपदस्यानेकवचनान्तत्वे तु द्वितीयः, स चैवं-द्वयरूपो देशः शीत एकरूपस्तूष्णः पुनः शीतयोरेकः स्निग्धः Page #296 -------------------------------------------------------------------------- ________________ 293 शतकं-20, वर्गः, उद्देशकः-5 द्वितीयश्चोष्ण एतौ रूक्षाविति रूक्षपदेऽनेकवचनं, तृतीयस्त्वनेकवचनान्ततृतीयपदः । सचैवम्-एकरूपो देशःशीतो द्विरूपस्तूष्णः, तथा यः शीतो यश्चोष्णयोरेकस्तौ स्निग्धौ इत्येवं स्निग्धपदेऽनेकवचनं यश्चैक उष्णः स रूक्ष इति, चतुर्थस्त्वेनकवचनान्तद्वितीयपदः, स चैवं-स्निग्धरूपस्य द्वयस्यैकःशीतोयश्चतस्यैव द्वितीयोऽन्यश्चैको रूक्षः एतावुष्णपदेऽनेकवचनं, स्निग्धे तु द्वयोरेकप्रदेशा श्रितत्वादेकवचनं रूक्षे त्वेकत्वादेवेति, पञ्चमस्तु द्वितीय्च्तुर्थ्प्द्योर्नेक्व्च्नान्त्त्या। ___ सचैवम्-एकः शीतः स्निग्धश्चान्यौचपृथगव्यवस्थितावुष्णौचेत्युष्णरूक्षयोरनेकवचनं, षष्ठस्तु द्वितीयतृतीयपदयोरनेकवचनान्तत्वे, सचैवम्-एकःशीतो रूक्षश्चान्यौ च पृथग्व्यवस्थितावुष्णौस्निग्धौ चेत्युष्णस्निग्धयोरनेकवचनं, सप्तमस्तवनेकवचनान्ताद्यपदः, सचैवंस्निग्धरूपस्य द्वयस्यैकोऽन्यश्चैक एतौ द्वौ शीतावित्यनेकवचनान्तत्वमाद्यस्य, अष्टमः पुनरनेकवचनान्तादिमान्तिमपदः, स चैवं-पृथकथिततयोः शीतत्वरूक्षत्वे चैकस्य वोष्णत्वे स्निग्धत्वे च, नवमस्त्वनेकवचनान्तत्वे आद्यतृतीयययोः, स चैवं-द्वयोभिन्नदेशस्थयोः शीतत्वे स्निग्धत्वे च एकस्य चोष्णरूक्षत्वेचेति, paNavIsaMbhaMga'ttidvitricatuHsparzasambandhinAMcaturvAdazanavAnAMmIlanAt पञ्चविंशतिभङ्गा भ्व्न्ति। __'चउप्पएसिए Na'mityAdi, सिय कालए य नीलए यत्ति द्वौ द्वावेकपरिणामपरिणतावितिकृत्वा स्यात्कालको नीलकश्चेति प्रथमः, अन्त्ययोरनेकत्वपरिणामे सति द्वितीयः आद्ययोस्तृतीयः उभयोश्चतुर्थ, स्थापना चेयम् । एवं dshsudvikyogessuprtyekNcturbhnggiibhaavaa-ctvaariNshdbhnggaaH| - 'जै तिवन्ने' इत्यादि तत्र प्रथमः कालको द्वितीयो नीलकः अन्त्ययोश्चैकपरिणामत्वाल्लोहितकः 111 इत्येकः तृतीयस्थानेकपरिणामतयाऽनेकवचनान्तत्वे द्वितीयः 112, एवं . द्वितीयस्थानेकतायांतृतीयः 121 आद्यस्थानेकत्वेचतुर्थः211 एवमेते चत्वारएकत्र त्रिकसंयोगे, दशसुचैतेषु ctvaariNshditi। 'जै चउवन्ने' इत्यादि, इह पञ्चानां पञ्च चतुष्कसंयोगा भवन्ति, ते च सूत्रसिद्धा एव, 'सब्वे नउइं bhaMga'tti एकद्वित्रिचतुर्वणेषु पञ्च चत्वारिंशत् 2 पञ्चानां भङ्गकानां भावान्नवतिस्ते स्युरिति । 'जै एगगंधे इत्यादि प्राग्वत् । - 'जैतिफासे' इत्यादि, 'सव्वे सीएऽत्ति चतुर्णामपि प्रदेशानाशीतपरिणामवत्वात् 1 'देसे निद्धेऽत्तिचतुर्णांमध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् 2 'देसे लुक्खेऽत्ति तथैव द्वयो रूक्षत्वात् 3 इत्येकः द्वितीयस्तु तथैव नवरं भन्निन्परिणामतयाऽनेकवचनान्ततृतीयपदः तृतीयस्त्वनेकवचनान्तद्वितीयपदः, चतुर्थ पुनस्तथैवानेकवचनान्तद्वितीयतृतीयपद इत्येते सर्वशीतेन चत्वारः, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वरूक्षेणेत्येवं षोडश । _ 'jaicauphAse' इत्यादि तत्र 'देसे सीएऽत्ति एकाकारप्रदेशद्वयलक्षणो देशःशीतः तथाभूत एवान्यो देश उष्णः, तथा य एव शीतः स एव स्निग्धः यश्चोष्णः स रूक्ष इत्येकः, चतुर्थपदस्य प्रागिवानेकवचनान्तत्वे द्वितीयः तृतीयस्य च तृतीयः, तृतीयचतुर्थयोरनेकवचनान्तत्वे चतुर्थ, एवमेते षोडश, आनयनोपायगाथा चेयमेषाम् ww Page #297 -------------------------------------------------------------------------- ________________ 294 भगवती अङ्गसूत्रं (2) 20/-/5/786 119 11 "अंतलहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं । अंतं लहुएहिं पुणो पूरेजा भंगपत्थारे ॥ " 119 11 छत्तीसं भंग त्ति द्वित्रिचतुःस्पर्शेषु चतुः षोडशषोडशानां भावादिति, इह वुद्ध gAthe"vIsaimasauddese चउप्पएसाइए चउप्फासे । एगबहुवयणमीसा बीयाइया कहं भंगा ॥ एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भङ्गका भवन्ति ?, यत्रैव पदे एकवचनं प्रागुक्तं तत्रैव बहुवचनं बहुवचने त्वेकवचनम्, एतच्च न भवतीतिकृत्वा विरोध उद्भावितः, अत्रोत्तरं 11911 "देसो देसा व मया दव्वखेत्तवसओ विवक्खाए । संघायभेयतदुभयभावाओ वा वयणकाले । " अयमर्थः- देशो देशा वेत्ययं निर्देशो न दुष्टः एकानेकवर्णादिधर्म्मयुक्तद्रव्यवशेनैकानेकावगाहक्षेत्रवशेन वा देशस्यैकत्वानेकत्वविवक्षणात्, अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन वा तस्यैकत्वानेकविविक्षणादेवेति । पञ्चप्रदेशिके 'जैतिवन्ने' त्यादि, त्रिषु पदेष्वष्टौ भङ्गाः केवलमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिकेऽष्टमस्यासम्भवात् एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति । 'जै चउवन्ने' इत्यादि, चतुर्णां पदानां षोडश भङ्गास्तेषु चेह पञ्च सम्भविनस्ते च सूत्रसिद्धा एव, पञ्चसु वर्षेषु पञ्च चतुष्कसंयोगा भवन्ति, तेषु चैषां प्रत्येकं भावात्पञ्चविंशतिरिति, 'ईयालं भंगसयं' ति पञ्चप्रदेशिके एकद्वित्रिचतुष्पञ्चवर्णसंयोगजानां पञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसवयानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिकं भङ्गकशतं भवतीति । छप्पएसिए ण मित्यादि इह सर्वं पञ्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टौ भङ्गा वाच्याः, अष्टमस्याप्यत्र सम्भवात्, एवं च दशसु त्रिकसंयोगेष्वशीतिर्भङ्गका भवन्तीति, चतुर्वर्णे तु पूर्वोक्ताना षोडशानां भङ्गकानामष्टदशान्तिमत्रयवर्जितानां शेषा एकादश भवन्ति, तेषां चपञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चपञ्चशदिति । 'जै पंचवन्ने' इत्यादौ षड् भङ्गाः, 'छासीयं भंगसयं' ति एकादिसंयंगोसम्भवानां पञ्चचत्वारिंशदशीतिपञ्चाधिकपञ्चाशतषटसङ्ख्यभङ्गकानां मीलनात् षडुत्तराशीत्यधिकं भङ्गकशतं भवति 'सत्तपएसिय' इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्तानां षोडशानामन्तिमवर्जाः शेषाः पञ्चदश भवन्ति, एषां पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चसप्ततिरिति । 'जै पंचवन्ने' इत्यादि, इह पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तेषु चेहाद्यानां षोडशानामष्टमद्वादशान्त्यत्रयवर्जिताः शेषा उत्तरेषां च षोडशानामाद्यास्त्रयः पञ्चमनवमौ चेत्येवं सर्वेऽपि षोडश संभवन्तीति, दोसोला भंगसयं' त्ति एकद्वित्रिचतुष्पञ्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनाद् द्वे शते षोडशोत्तरे स्यातामिति । 'अट्ठपएसिएऽइत्यादि, इह चतुर्वर्णत्वे पूर्वोक्ताः षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येकं पञ्चसु चतुष्कसंयोगेषु भावादशीतिर्भङ्गका भवन्ति, पञ्चवर्णत्वे तु द्वात्रिंशतो भङ्गानां षोडशचतुर्विशाष्टाविंशाष्टाविंशान्त्यत्रयवर्जा शेषाः षडविंशतिर्भङ्गका भवन्तीत्यर्थः, 'दो इक्कतीसाई' ति Page #298 -------------------------------------------------------------------------- ________________ शतकं -20, वर्ग:-, उद्देशकः-5 295 पूर्वोक्तानांपञ्चचत्वारिंशदशीत्यशीतिषडुत्तरविंशतिसङ्ख्यानां भङ्गकानां मीलनाद्दे शते एकत्रिंशदुत्तरे भवत इति । 'नवपएसियस्से' त्यादि, इह पञ्चवर्णत्वे द्वात्रिंशतो भङ्गकानामन्त्य एव न भवति शेषं तु पूर्वोक्तानुसारेण भावनीयमिति ॥ मू. (787) बायरपरिणए णं भंते! अनंतपएसिए खंधे कतिवन्ने एवं जहा अट्ठारसमसए जाव सय अट्ठफासे पन्नत्ते वन्नगंधरसा जहा दसपएसियस्स । जै चउफासे सव्वे कक्खडे सव्वे गरुए सव्वे सीए सव्वे निद्धे 1 सव्वे कक्खडे सव्वे गरु सव्वे. सीए सव्वे लुक्खे 2 सव्वे कक्खडे सव्वे गरुए सव्वे उसिणे सव्वे निद्धे 3 सव्वे कक्खडे सव्वे गरिए सव्वे सीए सव्वे लुक्खे 4 सव्वे लक्खडे सव्वे लहुए सव्वे सीए सव्वे लुक्खे .5 / सव्वे कक्खडे सव्वे लहुए सव्वे सीए सव्वे लुक्खे 6 सव्वे कक्खडे सव्वे लहुए सव्वे उसिणे सव्वे निद्धे 7 सव्वे कक्खडे सव्वे लहुए सव्वे उसिणे सव्वे लुक्खे 8 सव्वे मौए सव्वे गरुए सव्वे सीए सव्वे निद्धे 9 सव्वे मौए सव्वे गरुए सव्वे सीए सव्वे लुक्खे 10 / सव्वे मौ सव्वे गरु सव्वे उसिणे सव्वे निद्धे 11 सव्वे मौए सव्वे गरुए सव्वे उसिणे सव्वे लुक्खे 12 सव्वे मौए सव्वे लहुए सव्वे सीए सव्वे निद्धे 13 सव्वे मौए सव्वे लहुए सव्वे सीए सव्वे लुक्खे 14 सव्वे मौए सव्वे लहुए सव्वे उसिणे सव्वे निद्धे 15 सव्वे मौए सव्वे लहुए सव्वे उसिणे सव्वे लुक्खे 16 एए सोलस भंगा । जै पंचफासे सव्वे कक्खडे सव्वे गरुए सव्वे सीए देसे निद्धे देसे लुक्खे 1 सव्वे कक्खडे सव्वे गरुए सब्वे सीए देसे निद्धे देसा लुक्खा 2 सव्वे कक्खडे सव्वे गरुए सव्वे सीए देसा निद्धा देसे लक्खे 3 सव्वे कक्खडे सव्वे गरुए सव्वे सीए देसा निद्धा देसा लुक्खा 4 सव्वे कक्खडे सव्वे गरुए सव्वे उसिणे देसे निद्धे देसे लुक्खे 4 सव्वे कक्खडे सव्वे लहुए सव्वे सीए देसे निद्धे देखें लक्खे 4 सव्वे कक्खडे सव्वे लहुए सब्वे उसिणे देसे निद्धे देसे लुक्खे। एवं एए कक्खडेणं सोलस भंगा । सव्वे मौए सव्वे गरुए सव्वे सीए देसे निद्धे देसे लुक्खे 4 एवं मउएणवि सोलस भंगा एवं बत्तीसं भंगा । सव्वे कक्खडे सव्वे गरुए सव्वे निद्धे देसे सीए देसे उसिणे 4 सव्वे कक्खडे सव्वे गरुए सव्वे लुक्खे देसे सीए देसे उसिणे 4 एए बत्तीसं भंगा, सव्वे कक्खडे सव्वे सीए सव्वे निद्धे देसे गए देसे लहुए एत्थवि बत्तीसं भंगा 4, सव्वे गरुए सव्वे सीए सव्वे निद्धे देसे कक्खडे देसे मौए एत्थवि बत्तीसं भंगा, एवं सव्वे ते पंचफास अट्ठावीसं भंगसयं भवंति । जै छफासे सव्वे कक्खडे savve garue dese sIe dese usiNe dese niddhe dese lukkhe 1 savve कक्खडे सव्वे गरु देसे सीए dese usiNe dese nidde देसा लुक्खा 2 एवं जाव सव्वे कक्खडे सव्वे गरुए देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा 1 6 एए सोलस भंगा । सव्वे कक्खडे सव्वे लहुए देसे सीए dese usiNe dese niddhe dese lukkhe etthavi solasa भंगा, सव्वे मौए सव्वे लहुए देसे सीए dese usiNe dese niddhe dese lukkhe etthavi solasa भंगा, एए चउसट्ठि भंगा, सव्वे कक्खडे savve niddhe dese garue dese lahue dese niddhe dese lukkhe etthavi चउसट्ठि भंगा, सव्वे कक्खडे savve niddhe dese garue dese lahue dese sIe dese usiNe 1 जाव सव्वे मौए सव्वे लुक्खे देसा गरुया देसा लहुया देसा सीया देसा उसिणा 16 एए चउसट्टिं भंगा । सव्वे गरुए सव्वे सीए देसे कक्खडे dese maue dese niddhe dese lukkhe एवं जाव सव्वे लहुए Page #299 -------------------------------------------------------------------------- ________________ 296 भगवतीअङ्गसूत्रं (2) 20/-/5/787 सव्वे उसिणे देसा कक्खडा देसा निद्धा देसा मौया देसा लुक्खा एए चउसद्धिं भंगा, सव्वे गरुए सव्वे निद्धे देसे कक्खडे dese maue dese sIe dese usiNe जाव सव्वे लहुए सव्वे लुक्खे देसा कक्खडा देसा मौया देसा सीया देसा उसिणा एए चउसद्धिं भ्ण्गा। सव्वे सीए सव्वे निद्धे देसे कक्खडे dese maue desegarue dese lahue जाव सव्वे उसिणे सव्वे लुखे देसा कक्खडा देसा मौया देसा गरुया देसा लहुया एए चउसद्धिं भंगा, सव्वे ते छफासे तिनिचौरासीयं भंगसया भवंति 384 / जै सत्तफासे सव्वे कक्खडे dese garue dese lahue dese sIe dese usiNe dese niddhe dese lukkhe 1 savve kakkhaDe dese garue dese lahue dese sIe dese usiNe देसा निद्धा देसा लुक्खा4 सव्वे कक्खडे dese garue dese lahue dese सीए देसा उसिणा देसे निद्धे देसा लुक्खा 4 सव्वे कक्खडे dese garue dese lahue desA sIyA dese usiNe dese niddhe dese lukkhe 4 savvete सोलसभंगा भान्निय्व्वा। ___सब्वे कक्खडे देसे गरुए देसा लहुया देसे सीए dese usiNe dese niddhe dese lukkhe एवं गरुएणं एगत्तेणं लहुएणं पुहुत्तेणं एतेवि सोलस भंगा, सव्वे कक्खडे देसा गरुया देसे लहुए देसे सीए dese usiNe dese niddhe dese lukkhe eevi solasa भंगा भाणियव्वा, सव्वे कक्खडे देसा गरुया देसा लहुया देसे सीए dese usiNe dese niddhe dese lukkhe eevi solasa भंगा भाणियव्वा, एवमेते चउसद्धिं भंगा कक्खडेणं समं, savve maue dese garue dese lahue dese sIe dese usiNe dese niddhe dese lukkhe| एवं मउएणवि समं चउसद्धिं भंगा भाणियव्वा, savve garue dese kakkhaDe dese maue dese sIe deseusiNe dese niddhe deselukhe एवं गरुएणवि समंचउसद्धिं भंगा कायव्वा, सव्वे लहुए देसे कक्खडे dese maue dese sIe dese usiNe dese niddhe dese lukkhe एवं लहुएणवि समंचउसद्धिं भंगा कायब्वा, सव्वे सीए देसे कक्खडे dese maue dese garue dese lahue dese niddhe dese lukkhe एवं सीतेणवि समं चउसद्धिं भंगा काय्व्वा। सव्वे उसिणे देसे कक्खडे dese maue dese garue dese lahue dese niddhe dese lukkhe एवं उसिणेणविसमंचउसडिंभंगा कायव्वा, सव्वे निद्धे देसे कक्खडे dese maue dese garue daselahue dese sIe dese usiNe एवं निद्धेणवि चउसद्धिं भंगा कायव्वा । सव्वे लुक्खे देसे कक्खडे dese maue dese garue dese lahue dese sIe dese usiNe एवं लुक्खेणवि समं चउसद्धिं भंगा कायव्वा जाव सव्वे लुक्खे देसा कक्खडा देसा मौया देसा ga0 देसा la0 देसा सीया देसा उसिणा, एवं सत्तफासे पंचबारसुत्तरा भंगसया bhvNti। __jai aTThaphAse dese kakkhaDe dese maue dese gurue dese lahue dese sIe dese usiNe dese niddhe lukkhe 4 dese kakkhaDe dese maue dese garue dese lahue dese sIe desA usiNA dese niddhe dese lukkhe 4 dese kakkhaDe dese maue dese garue dese lahue desAsIyA dese usiNe dese niddhe dese lukkhe 4 dese kakhaDe dese maue dese garue dese lahue देसा सीया देसा उसिणा देसे निद्धे देसे लुस्खे 4 एए चत्तारि चउक्क सोलस भ्ण्गा। देसे कक्खडे dese maue dese garue देसा लहुया देसे सीए dese usiNe dese niddhe dese lukkhe एवं एते गरुएणं एगत्तएणं लहुएणं पोहत्तएणं सोलस भंगा कायव्वा, देसे कक्खडे dese maue Page #300 -------------------------------------------------------------------------- ________________ शतकं - 20, वर्ग:, उद्देशकः - 5 297 देसा गरुया देसे लहुए देसे सीए dese usiNe dese niddhe dese lukkhe 4 eevi solasa भंगा कायव्वा देसे कक्खडे देसे मौए देसा गरुया देसा लहुया देसे सीए dese usiNe dese niddhe dese lukkha etevi solasa भंगा कायव्वा, सव्वेऽवि ते चउसट्ठि भंगा कक्खडमउएहिं एगत्तंएहिं, ताहे कक्खडेणं एगत्तएणं मउएणं पुहत्तेणं एते चउसट्ठिभंगा कायव्वा, ताहे कक्खडेणं पुहुत्तएणं मउएणं एगत्तएणं सट्ठि भंगा कायव्वा, ताहे एतेहिं चेव दोहिवि पुहुत्तेहिं चउसट्ठि भंगा कायव्वा जाव देसा कक्खडा देसा मौया देसा गरुया देसा लहुया देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा एसो अपच्छिमो भंगो, सव्वेते अट्ठफासे दो छप्पन्ना भंगसया भवंति । एवं एते बादरपरिणए अनंतपएसिए खंधे सव्वेसु संजोएसु बारस छन्नौया भंगसया भवंति ॥ वृ. 'बायरपरिणए ण' मित्यादि, सर्व एव कर्कशो गुरु शीतः स्निग्धश्च एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्गः, चतुर्थपदव्यत्यये द्वितीयः, एवमेते एकादिपदव्यभिचारेण षोडश भङ्गाः । 'पंचफासेऽइत्यादि, कर्कशगुरुशीतैः स्निग्धरूक्षयोरेकत्वानेकत्वकृता चतुर्भङ्गी लब्धा, एषैव च कर्कशगुरूष्णैर्लभ्यत इत्येवमष्टी, एते चाष्टौ कर्क शगुरूभ्याम्, एवमन्ये च कर्क शलघुभ्याम्, एवमेते षोडश कर्कशपदेन लब्धा एतानेव च मृदुपदं लभते इत्येवं द्वात्रिंशत्, इयं च द्वात्रिंशत स्निग्धरुक्षयोरेकत्वादिना लब्धा, अन्या च द्वात्रिंशत् शीतोष्णयोरन्या च गुरुलघ्वोरन्या च कर्क-शमृद्वोरित्येवं सर्व एवैते मीलिता अष्टाविंशत्युत्तरं भङ्गकशतं भवतीति । 'छफासे' इत्यादि, तत्र सर्व्वकर्कशो 1 गुरुश्च 2 देशश्च शीतः 3 उष्णः 4 स्निग्धो 5 रूक्षश्चे 6 ति, इहच देशशीतादीना चतुर्णां पदानामेकत्वादिना षोडश भङ्गाः, एते च सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्कशलघुभ्यां लभ्यन्ते तदेवं द्वात्रिंशत्, इयं च सर्व्वकर्कशपदेन लब्धा इयमेव च सर्वमृदुना लभ्य इति चतुःषष्टिर्भङ्गाः, इयं च चतुःषष्टि सर्वकर्कशगुरुलक्षणेन द्विकसंयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविध द्विकसंयोगस्तां लभते, कर्कशगुरुशीतस्निग्धलक्षणानां च चतुर्णां पदानां षड् द्विकसंयोगास्तदेवं चतुःषष्टि षडिद्विकसंयोगैर्गुणितीणि शतानि चतुरशीत्यधिकानि भवन्तीति अत एवोक्तं- 'सव्वेवेते छफासे' इत्यादि । 'जै सत्तफासे' इत्यादि, इहाद्यं कर्क शाख्यं पदं स्कन्धव्यापकत्वाद्विपक्षरहितं शेषाणि तु गुर्वादीनि षट् स्कन्धदेशाश्रितत्वात् सविपक्षाणीत्येवं सप्त स्पर्शा, एषां च गुर्वादीनां षण्णां पदानामेकत्वानेकत्वाभ्यां चतुःषष्टिरभङ्गका भवन्ति, ते च सर्वशब्दविशेषितेनादिन्यस्तेन कर्कशपदेन लब्धाः, एवं मृदुपदेनात्येवमष्टविंशत्यधिकं शतं, एवं गुरुलघुभ्यां शेषैः षड्भिः सह 128, शीतोष्णाभ्यामप्येवमेव 128, एवं स्निग्धरूक्षाभ्यामपि 128, तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणने पञ्च शतानि द्वादशोत्तराणि भवन्तीति, अत एवाह - ' एवं सत्तफासे पंच बारसुत्तरा भंगसया भवंती 'ति 'अट्ठफासे' इत्यादि0 चतुर्णां कर्क शादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शा, एते च बादरस्कन्धस्य द्विधा विकल्पितस्यैकत्र देशे चत्वारो विरुद्धास्तु द्वितीये इति, एषु चैकत्वानेकत्वाभ्यां भङ्गका भवन्ति, त्र च रूक्षपदेनैकवचनान्तेन बहुवचनान्तेन द्वौ, एतौ च स्निग्धैकवचनेन लब्भावेतावेव स्निग्धबहुवचनं लभेते, एते चत्वारः, एते च सूत्रपुस्तके चतुष्ककन सूचिताः, ततैतेष्वेवाष्टासु पदेषूष्णपदेन बहुवचनान्तेनोक्तचतुर्भङ्गीयुक्तेनान्ये चत्वारः 4, एवं शीतपदेन बहुवचनान्तेनैव 4, तथा शीतोष्णपदाभ्यां बहुवचनान्ताभ्यामेत एव 4 एवं चैते 16, तथा लघुपदेन बहुवचनान्तेनैत एव 4, तता लघुशीतपदाभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं Page #301 -------------------------------------------------------------------------- ________________ 298 भगवतीअङ्गसूत्रं (2) 20/-/5/787 लघुष्णपदाभ्यां 4, एवं लघुशी-तोष्णपदैरिति 4 एवमेतेऽपि षोडश 16, एतेवदर्शयति "evaMgurueNaMegattaeNa'mityAdi, तथाकर्कशादिनैकवचनान्तेनगुरुपदेनच बहुवचनान्तेनैत एव, तथा गुरूष्णाभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं गुरुशीतभ्यां 4, एवं गुरुशीतोष्णैः4 एवंचैतेषोडश, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यामेतएव 4, एवंगुरुलघूष्णैः 4, एवंगुरुलघुशीतैः 4, एवं गुरुलघुशीतोष्णैः 4, एतेऽपि षोडश, सर्वेऽप्यादित एते चतुःषष्टि 'कक्खडमउएहिं egattehiM'ti कर्कशमृदुपदाभ्यामेकवचनवद्भयां चतुःषष्टिरेते भङ्गा लब्धा इत्यर्थः, 'ताहेऽत्ति तदनन्तरं 'कक्खडेणं egattaeNaM'ti कर्कशपदेनैकत्वगेन एकवचनान्तेनेत्यर्थः 'मउएणं pohattaeNaM'ti मृदुकपदेन पृथक्त्वगेनानेकवचनान्तेनेत्यर्थः "एते ceva'tti एतं एव पूर्वोक्तक्रमाच्चतुःषष्टिभङ्गकाः कर्तव्या इति। 'tAhekakkhaDeNa'mityAdi, 'ताहेऽत्ति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेन चैकवचनान्तेन चतुःषष्टिर्भङ्गाः पूर्वोक्तक्रमेणैवकर्वयाः, तत्चैतानेवकर्कशमूदुपदाभ्यांबहुवचनान्ताभ्यां पूर्ववच्चतुष्पष्टिभङ्गाः कर्तव्याः एताश्चादितश्चतश्चतुःषष्टयो मीलिता द्वे शते षटपञ्चाशदधिते स्यातामिति । एतदेवाह-'सव्वे ते अट्ठफासे दो छप्पन्ना भंगसया bhavaMti'tti, . 'बारसछन्नौया भंगसया bhavaMti'tti बादरस्कन्धे चतुरादिकाः स्पर्शा भवन्ति, तत्र च चतुःस्पर्शादिषु क्रमेण षोडशानामष्टाविंशत्युत्तरसतस्य चतुरशीत्यधिकशतत्रयस्य द्वादशोत्तरशतपञ्चकस्य षट्पञ्चाशदधिकशतद्वयस्य च भावाद्यथोक्तं मानं भवतीति । मू. (788) कैविहेभंते! परमाणुपं0?, गोयमा! चउविहेपरमाणुप0taM0-दव्वपरमाणु खेत्तपरमाणू कालपरमाणू भाव्प्र्मान्नू। ... दवपरमाणु णं भंते ! कैविहे pa0?, गोयमा ! चउविहे pa0 taM0-अच्छेने अभेजे अडझे अगेन्झे, खेत्तपरमाणू णं भंते ! कैविहे pa0?, गोयमा ! चउबिहे pa0 taM0-अणद्धे अमझे अपदेसे अविभाइन्ने। कालपरमाणू पुच्छा, गोयमा! चउब्विहे pa0 taM0-अवन्ने अगंधे अरसे अफासे। भावपरमाणू णं भंते ! कैविहे pa0?, गोयमा ! चउविहे pa0 taM0-वन्नमंते गंधमंते रसमंते फासमंते । सेवं भंते 2 तिजाव विहरति ॥ वृ. परमाण्वाधिकारादेवेदमाह-'कईत्यादि, तत्र द्रव्यरूपः परमाणुद्रव्यपरमाणु:एकोऽणुर्वर्णादिभावानामविवक्षणात् द्रव्यत्वस्यैवविवक्षणादिति, एवं क्षेत्रपरमाणुः-आकाशप्रदेशः कालपरमाणुः समयः भावपरमाणुः-परमाणुरेव वर्णादिभावानां प्राधान्यविवक्षणात् स्र्व्ज्घ्न्य्काल्त्वादि। ___'चउविहेऽत्ति एकोऽपिद्रव्यपरमाणुर्विवक्षयाचतुःस्वभावः 'अच्छेज्जत्तिछेद्यः-शादिना लतादिवत्तन्निषेधादच्छेद्यः 'abheja'tti मेद्यः-शूच्यादिना चर्मवत्तन्निषेधादभेद्यः 'अडझेऽत्ति आदाह्योऽग्निना सूक्ष्मत्वात्, अत एवाग्राह्यो ह्स्तादिना। 'अणद्धेत्ति समसङ्घयावयवाभावात् अमज्झे त्तिविषमसङ्घयावयवाभावात् 'अपएसेत्ति निरशोऽवयवाभावात् 'अविभाइणेऽत्ति अविभागेन निवृत्तोऽविभागिम एकरूप इत्यर्थः विभाजयितुमशक्यो वेत्य्र्थ्ः॥ शतकं-20 उद्देशकः-5 समाप्तः Page #302 -------------------------------------------------------------------------- ________________ 299 zataka-20, वर्गः, उद्देशकः-6 -शतकं-20 उद्देशकः-6:वृ. पञ्चमे पुद्गलपरिणाम उक्तः, षष्ठे तु पृथिव्यादिजीवपरिणामोऽभिधीयत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (789) पुढविक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए सक्करप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सोहम्मे कप्पे पुढविकाइयत्ताए उववञ्जित्तए से णंभंते! किं पुट्विं उववज्जित्ता पच्छा आहारेज्जा पुलिं आहारित्ता पच्छा उववजेज्जा?, गोयमा! पुट्विं वा उववजित्ता एवं जहा सत्तरसमसएछठ्ठदेसे जाव से तेणटेणं गोयमा! एवं वुच्चै पुब्बिं वा जाव उववज्जेजा नवरं तहिं संपाउणेजा इमेहिं आहारो भन्नति सेसंतं चेव्। पुढविक्काइएणंभंते! इमीसे रयणप्पभाए सक्करप्पभाए पुढवीए अंतरासमोहएजे भविए ईसाणे कप्पे पुढविक्काइयत्ताए उववजित्तए एवं चेव एवं जाव ईसीपब्भाराए उववाएयव्वो । पुढविकाइए णं भंते ! सक्करप्पभाए वालुयप्पभाए पुढवीए अंतरा समोहते sa02 जे भविए सोहम्मेजाव ईसिपब्भाराए एवं एतेण कमेणंजावतमाए अहेसत्तमाएय पुढवीए अंतरासमोहए समाणे जे भविए उव्वेय्व्वो। पुढविकाइएणं भंते ! सोहम्मीसाणसणंकुमारमाहिंदाण य कप्पाणं अंतरा समोहए sa0 2जेभविएइमीसे रयणप्पभाए पुढवीए पुढविक्काइयत्ताएउववजित्तएसेणंभंते! पुबिंउववजित्ता पच्छा आहारेज्जा सेसंतं चेव जाव से तेणटेणंजाव निक्खेवो। पुढविक्काइएणं भंते! सोहम्मीसाणाणं सणंकुमारमाहिंदाण य कप्पाणं अंतरा समोहए 2 जे भविए सक्करप्पभाए पुढवीए पुढविकाइयत्ताए उववजित्तए एवं चेव एवंजाव अहेसत्तमाए उववाएयव्वो, एवं सणंकुमारमाहिंदाणं बंभलोगस्स कप्पस्स अंतरा समोहए समोह02 पुनरवि जाव अहे सत्तमाए उववाएयव्वो एवं बंभलोगस्स लंगस्स य कप्पस्स अंतरा समोहए पुनरवि जाव अहेस्त्त्माए। - एवं लंतगस्स महासुक्कस्स कप्पस्स य अंतरा समोहए पुनरवि जाव अहेसत्तमाए, एवं महासुक्कसहस्सारस्से य कप्पस्स अंतरा पुनरवि जाव अहेस्त्त्माए|एव्ण् सहस्सारस्स आणयपाणयकप्पामांतरापुनरविजाव अहेसत्तमाए, एवंआणयपाणयाणंआरणाच्चुयाणय कप्पाणं अंतरापुनरविजाव अहेसत्तमाए, एवंआरणच्चुयाणंगेवेजविमाणाय यांतराजाव अहेसत्तमाए,एवं गेवेजविमाणाणं अनुत्तरविमाणाण यांतरा पुणरविजाव अहेसत्तमाए, एवं अनुत्तरविमाणाणं ईसीपब्भाराए य पुणरवि जाव अहेसत्तमाए उववाएयव्यो । वृ. 'puDhavI'tyAdi, 'एवंजहा सत्तरसमसएछटुद्देसेऽत्ति, अनेन च यत्सूचितं तदिदं-'पुटि वा उववजित्ता पच्छा आहारेज्जा पुट्विं वा आहारित्ता पच्छा उव्व्जेजेऽत्यादि। अस्य चायमर्थः-योगेन्दुकसंनिभसमुद्घातगामी स पूर्वं समुत्पद्यते-तत्र गच्छतीत्यर्थः पश्चादाहारयति-शरीरप्रायोग्यान् पुद्गलान् गृह्णातीत्यर्थः अत उच्यते-'पुट्विं वा उववज्जित्ता पच्छा आहारेज्जत्ति, यः पुनरीलिकासन्निभसमुद्घातगामी स पूर्वमाहारयति-उत्पत्तिक्षेत्रे प्रदेशप्रक्षेपणेनाहारं गृह्णातीति तत्समनन्तरं च प्राक्तनशरीरस्थप्रदेशानुत्पत्तिक्षेत्रे संहरति अत उच्यते-'पुट्विं आहारित्ता पच्छा उव्व्ज्जेज्ज्त्ति॥ Page #303 -------------------------------------------------------------------------- ________________ 300 भगवतीअङ्गसूत्रं (2) 20/-/6/790 मू. (790)आउक्काइएणंभंते! इमीसेरयणप्पभाए सक्करप्पभाए पुढवीए अंतरासमोहए समो02 जेभविए सोहम्मे कप्पेआउक्काइयत्ताएउववजित्तए सेसंजहा पुढविकाइयस्सजाव से तेणट्टेणं एवं पढमदोच्चाणं अंतरा समोहए जाव ईसीपब्भाराए उववाएयव्वो एवं एएणं कमेणं जावतमाए अहेसत्तमाएयपुढवीए अंतरासमोहएसमोह02 जावईसीपब्भाराएउववाएयब्बो आउक्काइय्त्ताए। ___ आउयाए णं भंते ! सोहम्मीसाणाणं सणंकुमारमाहिंदाण य कप्पाणं अंतरा समोहए समोहणित्ताजे भविएइमीसे रयणप्पभाए पुढवीएघनोदधिवलएसुआउक्काइयत्ताएउववजित्तए सेसं तं चैव एवं एएहिं चेव अंतरा समोहओ जाव अहेसत्तमाए पुढवीए घनोदधिवलएसु आउक्काइयत्ताए उववाएयव्वोएवंजाव अनुत्तरविमाणाणंईसिपब्माराएपुढवीए अंतरासमोहए जाव अहे सत्तमाए घनोदधिवलएसु उव्वाएय्व्वो। . . मू. (791) वाउक्काइएणंभंते! इमीसे रयणप्पभाए पुढवीए सक्करप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सोहम्मे कप्पे वाउक्काइयत्ताए उववज्जित्तए एवंजहा सत्तरसमसए वाउक्काइयौद्देसए तहा इहवि नवरं अंतरेसु समोहणा नेयव्वा । सेसंतंचेवजाव अनुत्तरविमाणाणं ईसीपब्भाराए य पुढवीए अंतरा समोहए समोह02 जे भविघनवायतणुवाए घनवायतमुवायवलएसुवाउक्काइयत्ताए उववज्जित्तए सेसंतंचेव जाव से तेणटेणं जाव उववजेजा । सेवं भंते 2 ति॥ वृ. वाचनान्तराभिप्रायेण तु pRthivybvaayuvissytvaaduddeshktrymidmto'ssttmH|| शतकं-20 उद्देशकः-6 समाप्तः -शतकं-20 उद्देशकः-7:वृ. षष्ठोद्देशके पृथिव्यादीनामाहारो निरूपितः, स च कर्मणो बन्ध एव भवतीति सप्तमे बन्धो निरूप्यते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (792) कैविहे णं भंते ! बंधे pa0?, गोयमा! तिविहे paM0 20-जीवप्पयोगबंधे 1 अनंतरपओगबंधे 2 परंपरबंधे 3 / नेरइयाणंभंते! कैविहे pa0 एवं चेव, एवंजाववैमाणियाणं नाणावरणिज्जस्सणंभंते! कम्मस्स कैविहे बंधेप0?, गोयमा! तिविहे बंधे pa0 taM0जीवप्पयोगबंधे अनंतरबंधे परंपरबंधे, नेरइयाणं भंते! नाणावरणिज्जस्स कम्मस्स कैविहे बंधे pa0 एवं चेव जाव वेमाणियाणं, एवं जाव अण्त्राइय्स्स्। नाणावरणिज्जोदयस्स णं भंते! कम्मस्स कैविहे बंधे pa0?, गोयमा! तिविहे बंधे paM0 एवं चेव एवं नेरइयाणवि एवं जाव वेमाणियाणं, एवंजाव अंतराइउदयस्स, इत्थीवेदस्सणं भंते ! कैविहे बंधे pa0?, गोयमा ! तिविहे बंधे pa0 एवं चेव, असुरकुमाराणं भंते ! इत्थीवेदस्स कतिविहे बंधे pa0?, go0 ! तिविहे बंधे pa0 एवं चेव एवं जाव वेमाणियाणं, नवरं जस्स इत्थिवेदो अस्थि, एवं पुरिसवेदस्सवि एव नपुंसगवे0 जाव वेमाणियाणं, नवरंजस्स जो अस्थि वेदो, दंसणमोहणिजस्स णं भंते ! कम्मस्स कैविहे बं?, एवं चेव निरंतरं जाव वेमा0, एवं चरित्तमोहणिज्जस्सवि जाव वेमाणियाणं, एवं एएणं कमेणं ओरालियसरीरस्स जाव कम्मगसरीरस्स आहारसन्नाए जाव परिग्गहस0 कण्हलेसाए जाय Page #304 -------------------------------------------------------------------------- ________________ शतकं-20, वर्गः-, उद्देशकः-7 301 सुक्कलेसाएसम्मदिट्ठीएमिच्छादिट्ठीएसम्मामिच्छादिट्ठीएआभिनिबोहियणामस्सजाव केवलनाणस्स मैअन्नाणस्ससुयान्नाणस्स विभंगनाणस्स एवं आभिणिबो0 नाणविसयसभंते! कैविहे baM0 pa0? जाव केवलनाणविसयस्स मैअन्नाणविसयस्स सुयान्नाणविसयस्स विभ्ण्ग्नान्न्विस्0| एएसिं सव्वेसिंपदाणंतिविहे बंधे pa0 सव्वेऽवेते चउच्चीसंदंडगाभा0 नवरंजाणियव्वं जस्स जै अस्थिजाव वेमाणि0 भंते ! विभंगणाणविसयस्स कैवि0 बंधे pa0, गोयमा! तिविहे बंधे pa0-जीवप्पयोगबंधे अनंतरबंधे परंपरबंधे, सेवं भंते! 2 जाव विहरति । ___ वृ. 'कतिविहेण मित्यादि, जीवप्पओगबंधेऽत्तिजीवस्य प्रयोगेण-मनःप्रभृतिव्यापारेण वन्धःकर्मपुद्गलानामात्मप्रदेशेषु संश्लेषोबद्धस्पृष्टादिभावकरणंजीवप्रयोगबन्धः, 'अनंतरबंधेऽत्ति येषांपुद्गलानां बद्धानां सतामनन्तरः समयो वर्तते ते तेषामनन्तरबन्ध उच्यते, येषां ते बद्धानां द्वितीयादि समयो वर्तते तेषां परम्परबन्ध इति॥ . nANAvaraNijjodayassa'tti 'ज्ञानावरणीयोदयस्य' ज्ञानावरणीयोदयरूपस्य कर्मण उदयप्राप्तज्ञानावरणीयकर्मण इत्यर्थः, अस्य च बन्धो भूतभावपिक्षयेति, अथवा ज्ञानावरणीयोदयरूपस्य कर्मण उदयप्राप्तज्ञानावरणीयकर्मण इत्यर्थः, अस्य च बन्धो भूतभावपिक्षयेति, अथवा ज्ञानावरणीयतयोदयो यस्य कर्मणस्तत्तथा, ज्ञानावरणीयोदये यद्वध्यते वेद्यते वा तज्ज्ञानावरणीयोदयमेव तस्येति, एवमन्यत्रापि । _ 'सम्मद्दिट्ठीएऽइत्यादि, ननु 'sammaddiDI'tyAdau कथं बन्दोदृष्टज्ञानाज्ञानानामपौद्गलिकत्वात् जीवप्योगबन्धादिव्यप्रदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात् अत एवाभिनिबोधिकज्ञानविषयस्येत्याद्यपि निरवाज्ञानस्य ज्ञेयेन सह सम्बन्धविवक्षणादिति, इह सङ्ग्रहगाथे- / ॥ 1 ॥ "जीवप्पओगबंधे अनंतरपरंपरे च बोद्धव्वे 8 पगडी 8 उदए 8 वेए 3 दंसणमोहे चरित्ते y॥ ॥ 2 ॥ ओरालियवेउब्विय आहारगतेयकम्मए चेव । सन्ना 4 लेस्सा 6 दिट्ठी 3 नाणा 5 नाणेसु 3 तब्बिसए 8 ॥ शतकं-20 उद्देशकः-7 समाप्तः -शतकं-20 उद्देशकः-8:वृ. सप्तमेबन्ध उक्तस्तद्विभागश्च कर्मभूमिषु तीर्थकरैः प्ररूप्यत इतिकर्मभूम्यादिकमष्टमे प्ररूप्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (793) कैणंभंते! कम्मभूमीओप0?, गोयमा! पन्नरस कम्मभूमीओप0 taM0-पंच भरहाई पंच एरवयाइं पंच म्हाविदेहाइण्। कतिणंभंते ! अकम्मभूमीओ pa0?, go0 तीसंअकम्मभूमीओ pa0 taM0 पंच हेमवयाई पंच हेरन्नवयाइं पंच हरिवासाई पंच रम्मगवासाइं पंच देवकुराइं पंच उत्त्राकुराई। एयासुणं भंते! तीसासु अक्कम्मभूमीसुअस्थि उस्सप्पिणीति वा ओसप्पिणीति वा?, नो तिणढे समढे, एएसुणं भंते! पंचसुभरहेसुपंचसु एरवएसुअत्थ उस्सप्पिणीति वा ओसप्पिणीति वा?,हंता अस्थि, एएसुणं पंचसु महाविदेहेसु0, नेवत्थि उस्सप्पिणी नेवत्थिओसप्पिणीअवट्ठिए णं तत्थ काले0 स्म्न्नाउसो!| Page #305 -------------------------------------------------------------------------- ________________ 302 भगवतीअङ्गसूत्रं (2) 20/-18/794 मू. (794) एएसुगंभंते! पंचसुमहाविदेहेसुअरिहंता भगवंतो पंचमहव्वैयंसपडिक्कमणं धम्म पन्नवयंति?, नो तिणढे समढे, एएसुणं भंते ! पंचसु भरहेसु पंचसु एरवएसु पुरच्छिमपबच्छिमगादुवेअरिहंताभगवंतो पंचमहव्वैयंपंचाणुव्वैयंसपडिकमणंधम्मपन्नवयंतिअवसेसा णं अरिहंता भगवंतो चाउज्जामं धम्मं पनवयंति, एएसुणं पंचसु महाविदेहेसु अरहंता भगवंतो चाउज्जामं dhmmpnnvyNti। जंबुद्दीवेणंभंते! दीवे भारहे वासे इमीसे ओसप्पिणीए कति तित्थगरा पन्नत्ता?, गोयमा चउवीसं तित्थगरा पन्नत्ता, तंजहा-उसभमजियसंभव अभिनंदनं च सुमतिसुप्पभसुपाससिपुप्फदंतसीयलेजंसवासपुजं च विमलानंतधम्मसंतिकुंथुअरमल्लिमुनिसुव्वयनमिनेमिपासवद्धमाणा 24 / __. मू. (795) एएसिणं भंते ! चउवीसाए तित्थगराणं कति जिनंतरा pa0?, गोयमा! तेवीसं जिणंतरा pa0 / एएसिणं भंते ! तेवीसाए जिणंतरेसु कस्स कहिं कालियसुयस्स वोच्छेदे . pa0?, go0 ! एएसु णं तेवीसाए जिनंतरेसु पुरिमपच्छिमएसु अट्ठसु 2 जिनतरेसु एत्थ णं कालियसुयस्सावोच्छेदे pa0 मज्झिमएसु सत्तसुजिनंतरेसु एत्थणं कालियसुयस्स वोच्छेदे pa0, सव्वत्थविणं वोच्छिन्ने दिहिवाए। .. - वृ. 'kaiNa'mityAdi, 'कस्सकहिं कालियसुयस्सवोच्छेएपन्नत्तेऽत्तिकस्यजिनस्यसम्बन्धिनः कस्मिन् जिनान्तरेकयोर्जिनयोरन्तरे 'कालिकश्रुतस्य' एकादशङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः ? इति प्रश्नः, उत्तरं तु 'एएसि णमित्यादि, इह च कालिकस्य व्यवच्छेदेऽपि पृष्टे यदपृष्टस्याव्यवच्छेदस्याभिधानं तद्विपक्षज्ञापने सति विवक्षितार्थबोधनं सुकरं भवतीतिकृत्वा कृतमिति, 'मज्झिमएसुसत्तसुत्तिअनेन 'कस्स कहि' इत्यस्योत्तरमवसेयं, तथाहि मध्यमेषु सप्तसु' इत्युक्ते सुविधिजिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव, तद्वयवच्छेदकालश्च पल्योपमचतुर्भागः, एवमन्येऽपिषड्जनाः षट्च जिनान्तराणिवाच्यानि, केवलं व्यवच्छेदकालः sptsvpyevmvseyH||1|| "चउभागो 1 चउभागो 2 तिनिय चउभाग 3 pliymegNc4| tineva ya चउभागा 5 चउत्थभागोय 6 चुभागो7॥" इति। ___"etthaNaM'ti एतेषु प्रज्ञापकेनोपदर्श्यमानेषुजिनान्तरेषुकालिकश्रुतस्य व्यवच्छेदः प्रज्ञप्तः, दृष्टिवादापेक्षया त्वाह-'सव्वत्थविणं वोच्छिन्ने दिहिवाएऽत्ति 'सर्वत्रापि' सर्वेष्वपिजिनान्तरेषुन केवलं सप्तस्वेव क्वचित् कियन्तमपि कालं व्यवच्छिन्नोष्टिवाद इति। मू. (796) जंबुद्दीवेणंभंते! दीवेभारहे वासे इमीसेओसप्पिणीए देवाणुप्पियाणं केवतियं कालंपुव्वगए अणुसजिस्सति?, गोयमा! जंबुद्दीवेणं दीवे भारहे वासे इमीसे उस्सप्पिणीए ममं एगंवाससहस्सं पुव्वगए अन्नुस्ज्जिस्स्ति। जहाणं भंते! जंबुद्दीवे 2 भारहे वासे इमीसेओसप्पिणीए देवाणुप्पियाणं एगंवाससहस्सं पुव्वगए अणुसनिस्सइ तहाणं भंते ! जंबुद्दीवे 2 भारहे वासे इमीसे ओसप्पिणीए अवसेसाणं तित्थगराणं केवतियं कालं पुव्वगए अणुसज्जित्था ?, गोयमा ! अत्थेगतियाणं संखेनं कालं अत्थेगैयाणं असंखेज्जं kaalN। Page #306 -------------------------------------------------------------------------- ________________ शतकं - 20, वर्ग:, उद्देशकः - 8 303 बृ. व्यवच्छेदाधिकारादेवेदमाह - 'जंबुद्दीवेण' मित्यादि, 'देवाणुप्पियाणं' ति युष्माकं सम्बन्धि 'अत्थेगैयाणं संखेनं कालं 'ति पश्चानुपूर्व्या पार्श्वनाथादीनां सङ्ख्यातं कालं 'अत्थेगैयाणं संखेजं kAlaM'ti ऋषभादीनाम् । मू. (797) जंबुद्दीवे णं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पयाणं केवतियं कालं तित्थे अणुसज्जिस्सति ?, गोयमा ! जंबुद्दीवे 2 भार हे वासे इमीसे ओसप्पिणीए ममं एगवीसं वाससहस्साइं तित्थे अणुसज्जिस्सति । मू. (798) जहा णं भंते! जंबुद्दीवे 2 भारहे वासे इसीसे ओसप्पिणीए देवाणुप्पियाणं एक्कवीसं वाससहस्साइं तित्थं अणुसिज्जस्सति तहा णं भंते जंबुद्दीवे 2 भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवंतियं कालं तित्थे अणुसज्जिस्सति ? गोयमा ! जावतिए णं उसभस्स अरहओ कोसलियस्स जिनपरियाए एवैयाणं संखेज्जाई आगमेस्साणं चरिमतित्थगरस्स तित्थे अणुसज्जिस्सति ॥ वृ. 'आगमेस्साणं' ति आगमिष्यतां भविष्यतां महापद्मादीनां जिनानां 'कोसलियस्स' त्ति कोशलदेशे जातस्य 'जिनपरियाए ऽत्ति केवलिपर्यायः स च वर्षसहस्रन्यूनं पूर्वलक्षमिति ॥ मू. (799) तित्थं भंते! तित्थं तित्थगरे तित्थं ?, गोयमा ! अरहा ताव नियमं तित्थकरे तित्थं पुण चाउवन्नाइन्ने समणसंघो, taM0 - समणा समणीओ सावया सावियाओ । / वृ. तीर्थप्रस्तावादिदमाह - 'तित्थं भंते !' इत्यादि, 'तीर्थं' सङ्घरूपं भदन्त ! 'तित्थं' ति तीर्थशब्दवाच्यंउत तीर्थकरः 'तीर्थं' तीर्थशब्दवाच्यः ? इति प्रश्नः, अत्रोत्तरम् -'अर्हन्' तीर्थकर - स्तावत् 'तीर्थङ्करः' तीर्थप्रवर्त्तयिता न तु तीर्थं, तीर्थं पुनः 'चाउवन्नाइन्ने समणसंघे ऽत्ति चत्वारो वर्णा यत्र स चतुर्वर्णः स चासावाकीर्णश्चक्षमादिगुणैर्व्याप्तश्चतुर्वर्णाकीर्णः, क्वचित् 'चाउवन्ने समणसंघे' त्ति पठ्यते तच्च व्यक्तमेवेति । मू. (800) पवयणं भंते! पवयणं पावयणी पवयणं ?, गोयमा ! अरहा ताव नियमं पावयण पवयणं पुन दुवालसंगे गणिपिडगे taM0 - आयारो जाव दिट्टिवाओ । जे इमे भंते! उग्गा भोगा राइन्ना इक्खागा नाया कोरव्वा एए णं अस्सिं धम्मे ओगाहंति अस्सि 2 अट्ठविहं कम्मरयमलं पवाहेति पवा0 तओ पच्छा सिज्झंति जाव अंतं करेति ?, हंता गोयमा ! जे इमे उग्गा भोगा तं चैव जाव अंतं करेति । अत्थेगैया अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति । कैविहाणं भंते! देवलोया पं ?, गोयमा ! चउव्विहा देवलोया paM0 taM0 - भवणवासी वाणमंतरा जोतिसिया वेमाणिया । सेवं भंते 2 त्ति ॥ वृ. उक्तानुसार्येवाह - 'पवयणं भंते!' इत्यादि प्रकर्षेणोच्यतेऽभिधियमनेनेति प्रवचनमागमस्तद् भदन्त! 'प्रवचनं' प्रवचनशब्दवाच्यं काक्वाऽध्येतव्यम् उत 'प्रवचनी' प्रवचनप्रणेता जिनः प्रवचनं, दीर्घता च प्राकृतत्वात् । प्राक् श्रमणादिसङ्घ इत्युक्तं श्रमणाश्चोग्रादिकुलोत्पन्ना भवन्ति ते च प्रायः सिद्धान्तीति दर्शयन्नाह - 'जे इमे' इत्यादि, 'अस्सि धम्मे' त्ति अस्मिन्नैर्ग्रन्थे धर्मे इति । / शतकं - 20 उद्देशकः-8 समाप्तः Page #307 -------------------------------------------------------------------------- ________________ 304 भगवतीअङ्गसूत्रं (2) 20/-/9/801 -शतकं-20 उद्देशकः-9:वृ.अष्टमोद्देशकस्यान्तेदेवाउक्तास्तेचाकाशचारिणैत्याकाशचारिद्रव्यदेवानवमेप्ररूप्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (801) कैविहा णं भंते ! चारणा पन्नत्ता?, गोयमा ! दुविहा चारणा paM0 taM0विजाचारणाय जंघाचारणा य, सेकेणतुणं भंते! एवंवुच्चै विजाचारणावि0?, गोयमा! तस्स णंछट्टछट्टेणं अनिखित्तेणंतवोकम्मेणं विजाएउत्तरगुणलद्धिं खममाणस्स विजाचारणलद्धीनामं लद्धी समुप्पज्जइ, से तेणटेणंजाव विजाचार्0॥ विजाचारणस्स णं भंते कहं सीहा गती कहं सीहे गतिविसए pa0?, गोयमा ! अयन्नं जंबुद्दीवे 2 जाव किंचिविसेसाहिए परिक्खेवेणं देवेणंमहड्डीएजाव महेसक्खेजावइणामेवत्तिक? केवलकप्पंजंबुद्दीवं 2 तिहिं अच्छरानिवाएहिं तिक्खुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा । विजाचारणस्सणं गोयमा! तहा सीहा गती तहा सीहे गतिविसए p0| . विजाचारणस्स णं भंते ! तिरियं केवतियं गतिविसए pa0?, go0 ! से णं इओ एगेणं उप्पाएणं माणुसुत्तरे पव्वए समोसरणं करेति माणु0 2 तहिं चेइयाइं वंदति तहिं 2 बितिएणं उप्पाएणं नंदीसरवरे दीवे समोसरणं करेति नंदीस0 2 तहिं चेइयाइं वंदति तहिं0 2 tao02 इहमागच्छइ इहमा02 इहंचेइयाइंवं0 2 / विजाचारणस्सणंगोयमा! उटुंएवतिए गतिविसए pa0, सेणं तस्स ठाणस्स अना- लोइयपडिक्कते कालं करेति नत्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेति अस्थि तस्स आराह्न्ना। वृ. 'कै Na'mityAdi, तत्र चरणं-गमनमतिशयदाकाशे एषामस्तीति चारणाः 'vijAcAraNa'tividyA-श्रुतं तच्च पूर्वगतं तत्कृतोपकाराचारणा विद्याचारणाः, 'jaMghAcAraNa'ttijaGgAvyApArakRtopakArAzcAraNA जङ्घाचारणाः, इहार्थे गाथा:- . ॥ 1 ॥ "ऐसयचरणसमत्था जंघाविजाहिं चारणा मुन्नो। जंघाहिं जाइ पढमो निस्सं काउंरविकरेवि ॥ ॥ 2 ॥ एगुप्पाएण तओ रुयगवरंमि उतओ प्द्दिनिय्त्तो। बीएणं नंदीसरमिहं तओ एइ तिएन्न्ण्॥ ॥ 3 ॥ पढमेणं पंडगवनं वीउप्पाएणनंदणं एइ। तैउप्पाएण तओ इह जंघाचारणो एइ ॥ ॥ 4 ॥ पढमेण माणुसोत्तरनगंस नंदिस्सरं वीइएन्न्ण्। एइतओ तइएणं कयचेइयवंदणो इहयं ॥ पढमेण नंदनवणं बीउप्पाएण पंडगवनंमि । एइ इहं तइएणं जो विजाचारणो होइ॥ 'तस्स NaM'ti यो विद्याचारणो भविष्यति तस्य षष्ठंषष्ठेन तपःकर्मणा विद्यया चपूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धिं ति उत्तरगुणाः-पिण्डविशुद्ध्यादयस्तेषु चेह प्रक्रमात्तपो गृह्यते ततश्च 'उत्तरगुणलब्धि' तपोलब्धि 'क्षममाणस्य' अधिसहमानस्य तपः कुर्वत इत्यर्थः । Page #308 -------------------------------------------------------------------------- ________________ शतकं-20, वर्गः-, उद्देशकः-9 305 'कहं सीहा गैऽत्ति कीध्दशी शीघ्रा 'गति' गमनक्रिया 'कहं सीहे गइविसएऽत्ति कीदृशः शीघ्रो गतिविषयः, शीघ्रत्वेन तद्विषयोऽप्युपचारात् शीघ्र उक्तः, 'गतिविषयः' गतिगोचरः?, गमनाभावेऽपिशीघ्रगतिगोचरभूतं क्षेत्रं किम्? इत्यर्थः, 'ayana'mityAdi, अयंजम्बुद्वीप एवंभूतो भवतिततश्च deveNa'mityAdi हव्वमागच्छेजा' इत्यत्रयथा शीघ्राऽस्यदेवस्यगतिरित्ययंवाक्यशेषोश्यः मू. (802) से केणटेणं भंते! एवं वुच्चै जंघाचारणे 2?, गोयमा! तस्स णं अट्ठमंअटेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स जंघाचारणलद्धी नाम लद्धी समुप्पजति, से तेणट्टेणं जाव जंघाचारणे 2 / जंघाचारणस्स णं भंते ! कहं सीहा गति कहं सीहे गतिविसए pa0?, गोयमा ! अयन्नं जंबुद्दीवे 2 एवं जहेव विजाचारणस्स नवरं तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा जंघाचारणस्स णं गोयमा! तहा सीहा गती तहा सीहे गतिविसए pa0 सेसं तं चेव्। जंघाचारणस्स णं भंते ! तिरियं केवतिए गतिविसए pa0?, गोयमा ! से णं इओ एगेणं उप्पाएण रुयगवरे दीवे समासरणं करेति रुयग0 2 तहिं चेइयाइं वंदै तहिं ce0 2 तओ पडिनियत्तमाणे बितिएणं उप्पाएणं नंदीसरवरदीवे समोसरणं करेति नंदी0 2 तहिं चेइयाई वंदै तहिं चेइयाइं वं 2 इहमागच्छइ 2 इहं चेइयाइं वंदै, जंघाचारणस्स णं go0 ! तिरियं एवतिए गइविसए pN0| जंघाचारणस्स णं भंते ! उढे केवतिए गतिविसए पन्नत्ते ?, गोयमा ! से णं इओ एगेणं उप्पाएणं नंदनवणे समोसरणं करे नंदनवने. 2 तहिं चेइयाइं वंदति तहिं 2 इह आगच्छइ 2 इह चेइयाइं वंदति । जंघाचारणस्स णं गोयमा ! ur3e एवतिए गतिविसए paM0, से णं तस्स ठाणस्स अनालोइ- यपडिकंते कालं करेइ नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोइयपडिकते कालं करेति अस्थि तस्स आराहणा, सेवं भंते ! सेवं भंते ! जाव विहरै ॥ वृ. 'सेणंतस्स ठाणस्सेऽत्यादि, अयमत्र भावार्थः-लब्ध्युपजीवनं किल प्रमादस्तत्र चासेविते अनालोचितेन भवति चारित्रस्याराधना, तद्विराधकश्चनलभतेचारित्राराधनाफलमिति, यच्चेहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेन आगमनं चैकेनजङ्घाचारणस0 तुगमनमेकेनागमनंच द्वयेनेति तल्लब्धिस्वभावात, अन्येत्वाहुः-विद्याचारणस्यागमनकाले विद्याऽभ्यस्ततरा भवतीत्येकेनागमन गमने तु न तथेति द्वाभ्यां, जवाचारणस्य तु लब्भिरुपजीव्यमानाऽल्पसामर्थ्या भतीत्यागमन द्वाभ्यां गमनं त्वेकेनैवेति ॥ शतकं-20 उद्देशकः-9 समाप्तः - शतकं-20 उद्देशकः-10:वृ. नवमोद्देशकेचारणा उक्तास्तेच सोपक्रमायुष इतरेच संभवन्तीतिदशमेसोपक्रमादितया जीवा निरूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (803) जीवा णं भंते ! किं सोवक्कमाउया निरुवक्कमाउया ?, गोयमा ! जीवा सोवक्कमाउयावि निर्व्क्क्माउयावि। नेरइया णं पुच्छा, गोयमा ! नेरइया नो सोवक्कमाउया निरुवकमाउया, एवं जाव tha0 15/20] Page #309 -------------------------------------------------------------------------- ________________ 306 भगवतीअङ्गसूत्रं (2) 20/-/10/803 पुढविक्काइया जहा जीवा, एवं जाव मणुस्सा, वाणमं0 जोइसि0 वेमा0 जहा नेरइया । वृ. 'jIvANa'mityAdi, 'sovakkamAuya'ttiupakramaNamupakramaH-अप्राप्तकालस्यायुषोनिर्जरणं तेन सह यत्तत्सोपक्रमं तदेवंविधमायुर्येषां ते तथा तद्विपरीतास्तु निरुपक्रमायुषः, इह गाथे॥1॥ "देवा नेरइयाविय असंखवासाउया य तिरिम्न्नुया। उत्तमपुरिसा यतहा चरिमसरीरा निरुव्क्मा॥ ॥ 2 ॥ सेसा संसारत्था हवेज सोवक्कमाउ इयरे य । सोवक्कमनिरुवक्कमभेओ भणिओ स्मासेन्न्ण्॥ . -उपक्रमाधिकारादेवेदमाहमू. (804) नेरइयाणंभंते! किंआओवक्कमेणंउववजंतिपरोवक्कमेणंउवव0 निरुवक्कमेणं उववजंति ?, गोयमा ! आओवक्कमेणवि उवव0 परोवक्कमेणवि उववजंति निरुवक्कमेणवि उववजंति एवं जाव वेमान्नियान्न्ण्। __नेरइयाणंभंते ! किंआओवक्कमेणं उववति परोवक्कमेणं uva0 निरुवक्कमेणं uvavada'ti गोयमा! नो आओवक्कमेणं उब्वटुंति नो परोवक्कमेणं उवव0 निरुवक्कमेणं उब्वटंति, एवं जाव थणियकुमारा, पुढविकाइया जाव मणुस्सा तिसु उव्व0, सेसा जहा नेरइ0 नवरं जोइसियवेमाणिया cyNti। . नेरइयाणं भंते ! किं आइडीए उवव0 परिडीएउवव0?, गोयमा! आइडीएउवव0 नो परिडीए uva0 एवं जाव वेमाणियाणं । नेरइयाणं भंते ! किंआइडीए उववट्टै परिडीए उववट्टै गोयमा ! आइडीए उव्व0 नो परिडीए uva0 एवं जाव वेमाणि0, नवरं जोइसियवेमाणिक चयंतीति अभिलावो। नेर0 भंते ! किं आयकम्मुणा उववनंति ? go0 ! आयकम्मुणा उवव0 परकम्मुणा उवव0 ? गो! आयकम्मुणा उवव0 नोपरकम्मुणाउवव0 एवंजाववेमाणि0, एव्णुव्व्त्त्त्त्न्नाद्ण्द्दोवि। नेरइया णं भंते ! किं आयप्पओगेणं उववज्जइ परप्पओगेणं उवव0?, गोयमा ! आयप्पओगेणं uva0 नो परप्पयोगेणं u0 एवं जाव वेमाणि0, एवं उव्व्त्त्त्त्न्नाद्ण्द्दोवि। वृ. 'नेरइएऽइत्यादि, 'आओवक्कमेणं uvavanaMti'tti आत्मना-स्वयमेवायुष उपक्रम आत्मोपक्रमस्तेन मृत्वेति शेषः उत्पद्यन्ते नारकाः यथा श्रेणिकः, 'परोपक्रमेण' परकृतमरणेन यथा कूणिकः, 'निरुपक्रमेण' उपक्रमणाभावेन यथा कालशौकरिकः यतःसोपक्रमायुष्का इतरे च तत्रोत्पद्यन्त इति उत्पादोद्वर्तनाऽधिकारादिदमाह । 'नेरिएऽइत्यादि। ___'आइटीएऽत्ति नेश्वरादिप्रभावेणेत्यर्थः 'AyakammuNa'tti आत्मकृतकर्मणा-ज्ञानावरणादिना 'आयप्पओगेणं ति आत्मव्यापारेण ॥ उत्पादिधिकारादिदमाह मू. (805) नेरइया णं भंते ! किं कतिसंचिया अकतिसंचिया अव्वत्तगसंचिया? गोयमा! नेरइया कतिसंचियावि अकतिसंचियावि अव्वत्तगसंचियावि, से केण0 जाव अव्वत्तगसंचया?, गोयमा ! जे णं नेरइया संखेज्जएणं पवेसणएणं पविसंतति ते णं नेरइया कतिसंचिया जेणं नेरइया असंखेज्जएणं पवेसएणं पविसंति ते णं नेरइया अक्तिस्ण्चिया। जे णं नेरइया एक्कएणं पवेसएणं पविसंति ते णं नेरइया अव्वत्तगसंचिया, से तेणटेणं Page #310 -------------------------------------------------------------------------- ________________ शतकं - 20, वर्ग:-, उद्देशकः - 10 307 गोयमा! जाव अव्वत्तगसंचियावि, एवं जाव धणिय0, पुढविक्काइयाणं पुच्छा, गोयमा ! पुढविकाइया नो कैसंचिया अकैसंचिया नो अव्वत्तगसं0, से केणट्टेणं एवं वुच्चै जाव नो अव्वत्तगसंचिया गोयमा ! पुढविकाइया असंखेज्जएणं पवेसणएणं पविसंति से तेणट्टेणं जाव नो अव्वत्तसंचया, एवं जाव वणस्स0, बेदिया जाव वेमाणि0 जहा नेरइया । सिद्धा णं पुच्छा, गोयमा ! सिद्धा कतिसंचिया नो अकतिसंचया अव्वत्तगसंचियावि, से केणट्टे0 जाव अवत्तगसंचियावि ?, go0 ! जे णं सिद्धा संखेज्जएणं पवेसणएणं पविसंति ते णं सिद्धा कतिसंचिया जेणं सिद्धा एक्कएणं पवेसणएणं पविसंति ते णं सिद्धा अव्वत्तगसंचिया । से तेणट्टेणं जाव अव्वत्तगसंचियावि ॥ एएसि णं भंते! नेरइ0 कतिसंचियाणं अकतिसंचियाणं अव्वत्तगसंचियाण य कयरे 2 जाव विसेसा0 ?, गोयमा ! सव्वत्थोवा नेरइया अव्वत्तगसंचिया कतिसंचिया संखेज्जगुणा अकतिसंचिया असं0 एवं एगिंदियवज्जाणं जाव वेमाणियाणं अप्पाबहुगं, एगिंदियाणं नत्थि अप्पा बहुगं । एएसि णं भंते! सिद्धाणं कतिसंचियाणं अव्वत्तगसंचियाण य कयरे 2 जाव विसेसाहिया वा?, go0 ! सव्वत्तोवा सिद्धा कतिसंचिया अवत्तगसंचिया संखेज्जगुणा । नेरइयाणं भंते! किं छक्कसमज्जिया 1 नोछक्कसमज्जिया 2 छक्रेण य नोछक्केण य समजिया 3 छक्केहि य समज्जियां 4 छक्केहि य नोछक्केण य समज्जिया 5 ?, गोयमा ! नेरइया छक्कसमज्जियावि 1 नोछक्कसमज्जियावि 2 छक्केण य नोछक्केण य समज्जियावि 3 छक्केहि य समज्जियावि 4 छक्केहि य नोछक्केण य समज्जियावि 5 / सेकेणणं भंते! एवं वुच्चै नेरइया छक्कसमज्जियावि जाव छक्केहि य नोछक्केण य समज्जियावि गोयमा ! जेणं नेरइया छक्कएणं पवेसणएणं पविसंति ते णं नेरइया छक्कसमज्जिया 1 जेणं नेरइया जहन्त्रेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं नेरइया नोछक्कसमज्जिया 2 जे णं नेरइया एगेणं छक्कएणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचएणंपवेसणएणं पविसंति ते णं नेरइया छक्केहिं समज्जिया 4 जे गं नेरइया नेगेहिं छक्केहिं अन्नेण जहन्त्रेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं नेरइया छक्केहिं य नोछक्केण य समज्जिया 5 से तेणट्टेणं तं चेव जाव समज्जियावि, एवं जाव थणियकुमारा \ पुढविकाइयाणं पुच्छा, गोयमा ! पुढविकाइया नो छक्कसमज्जिया 1 नो नोछक्कसमज्जिया 2 नोछक्केण य समज्जिया 3 छक्केहिं समजियावि 4 छक्केहि य नोछक्केण य समज्जियावि 5 / सेकेणणं जाव समज्जियावि ?, गोयमा ! जे णं पुढविकाइया नेगेहिं छक्कएहिं पवेसणगं पविसंति ते णं पुढविकाइया छक्केहिं समज्जिया जे णं पुढविकाइया नेगेहिं छक्कएहि य अत्रेण य जहन्त्रेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं पुढविक्वाइया छक्केहि य नोछक्केण य समजिया, से तेणट्टेणं जाव समज्जियावि, एवं जाव वणस्सैकाइयावि, बेंदिया जाव वेमाणिया, सिद्धा जहा नेरइया । एएसि णं भते ! नेरइयाणं छक्कसमजियाणं नोछक्कसमज्जियाणं छक्केण य नोछक्केण य समज्जियाणं छक्केहिय समज्जियाणं छक्केहि य नोछक्केण य समज्जियाणं कयरे 2 जाव विसेसाहिया Page #311 -------------------------------------------------------------------------- ________________ 308 भगवती अङ्गसूत्रं (2) 20/-/10/805 वा?, गोयमा ! सव्वत्थोवा नेरइया छक्कसमज्जिया नोछक्कसमज्जिया संखेज्जगुणाछक्केण य नोछक्केण य समज्जिया संखेजहगुणा छक्केहि य समज्जिया असंखेज्जगुणा छक्केहि य नोछकेण य समज्जिया संखेजगुणा एवं जाव धणियकुमारा । एएसि णं भंते! पुढविकाइयाणं छक्केहिं समज्जियाणंछक्केहि य नोछक्केण य समज्जियागं कयरे 2 जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा पुढविकाइया छक्केहिं समज्जिया छक्केहि य नोछक्केण य समज्जिया संखेज्जगुणा एवं जाव वणस्सैकाइयाणं, बेइंदियाणं जाव वेमाणियाणं जहा नेरइयाणं । एएसि णं भंते! सिद्धाणं छक्कसमजियाणं नोछक्कसमज्जियाणं जाव छक्केहि य नोछक्केण य समज्जियाण य कयरे 2 जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा सिद्धा छक्केहि य नोछक्केण य समज्जिया छक्केहिं समज्जिया संखज्जगुणा छक्केण य नोछक्केण य समज्जिया संखेज्जगुणा छक्कसमज्जिया संखेज्जगुणा नोछक्कसमज्जिया संखेज्जगुणा । नेरइया णं भंते ! किं बारससमज्जिया 1 नोबारसमज्जिया 2 बारसएण य नोबारसएण य समज्जिया 3 बारसएहिं समज्जिया 4 बारसएहिं नोबारसएण य समज्जियावि 5 ?, गोयमा ! नेरतिया बारससमज्जियावि जाव बारसएहि य समज्जियावि, से केणट्टेणं जाव समज्जियावि । गोयमा ! जेणं नेरइया बारसएणं पवेसणएणं पविसंति ते णं नेरइया बारसमज्जिया 1 जे णं नेरइया जहन्त्रेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं नेरइया नोबारससमज्जिया 2 जे गं नेरइया बारसएणं अन्त्रेण य जहन्त्रेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति तेणं नेरइया बारसएण य नोबारसएण य समज्जिया 3 / जेनेरइया नेगेहिं बारसएहिं पवेसणंगं पविसंति ते णं नेरतिया बारसएहिं समज्जिया 4 जेणं नेरइया नेगेहिं बारसएहिं अन्त्रेण य जहन्त्रेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं नेरइया बारसएहि य नोबारसएण य समिज्जिया 5 / से तेणट्टेणं जाव समज्जियावि, एवं जाव थणियकुमारा । पुढविक्काइयाणं पुच्छा गोयमा ! पुढविकाइया नोबारससमज्जिया 1 नो नोबारससमज्जिया 2 नो बारसएण य समजिया 3 बारसएहिं समज्जिया 4 बारसेहि य नो बारसेण य समज्जियावि 5, सेकेणट्टेणं जाव समजियावि 2 नो बारसएण य समज्जिया 3 बारसएहिं समज्जिया 4 बारसेहि य नो बारसेण य समज्जियावि 5, केणट्टेणं जाव समज्जियावि ? गोयमा ! जे णं पुढविकाइया नेगेहिं बारसएहिं पवेसणगं पविसंति ते णं पुढविकाइया बारसएहिं समज्जिया जे णं पुढविकाइया नेगेहिं बारसएहिं अन्त्रेण य जहन्नेणं एक्कण वा दोहिं वा तीहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं पुढविकाइया बारसएहिं नोबारसएण य समज्जिया से तेणट्टेणं जाव समज्जियावि, एवं जाव वणस्सैकाइया । बेइंदिया जाव सिद्धा जहा नेरइया । एएसि णं भंते! नेरतियाणं बारससमज्जियाणं0 सव्वेसि अप्पाबहुगं जहा छक्कसमजियाणं नवरं बारसाभिलावो सेसं तं चेव । नेरतिया णं भंते ! किं चुलसीतिसमज्जिया नोचुलसीतिसमजिया 2 चुलसीते य नोचुलसीतेय समज्जिया 3 चुलसीतीहिं समज्जिया 4 चुलसीतीहि य नोचुलसीतीए समज्जिया 5 ? गोयमा ! नेरतिया चुलसीतीए समज्जियावि Page #312 -------------------------------------------------------------------------- ________________ शतकं-20, वर्गः-, उद्देशकः-10 309 जाव चुलसीतीहि य नोचुलसीतिए य स्म्ज्जियावि। सेकेणटेणं भंते ! एवं वुच्चै जाव समज्जियावि?, गोयमा! जेणं नेरइया चुलसीतीएणं पवेसणएणं पविसंति ते णं नेरइया चुलसीतिसमज्जिया 1 जेणं नेरइया जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीपवेसणएणं पविसंति तेणं नेरइया नोचुलसीतिसमज्जिया 2 जेणं नेरइया चुलसीतीएणं अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा जाव उक्कोसेणं तेसीतीएणं पेसणएणं पविसंति तेणं नेरतिया चुलसीतीए नोचुलसीतिएण य समज्जिया 3 / जेणंनेरइया नेगेहिं चुलसीतीएहि पवेसणगंपविसंतितेणंनेरतियाचुलसीतीएहिं समज्जिया 4 जेणं नेरइया नेगेहिंचुलसीतिएहिं अन्नेण यजहन्नेणं एक्केण वा जाव उक्कोसेणं तेसीइएणंजाव पवेसणएणं पविसंति ते णं नेरतिया चलुसीतीहि य नोचुलसीतिए य समज्जिया 5, से तेणटेण जाव समजियावि, एवं जाव थ्न्निय्कुमारा। . पुढविक्काइया तहेव पच्छिल्लएहिं दोहिं 2 नवरं अभिलावो चुलसीतीओभंगो एवं जाव वणस्सैकाइया, बेदिया जाव वेमाणिया जहा नेरतिया । सिद्धा णं पुच्छा, गोयमा ! सिद्धा चुलसीतिसमज्जियावि 1 नो चुलसीतिसमज्जियावि 2 चुलसीते य नोचुलसीतीए समज्जियावि3 नोचुलसीतीहिं समजिया 4 नोचुलसीतीहि य नोचुलसीतीए य समज्जिया 5/.. सेकेणटेणंजाव समज्जिया?, गोयमा! जेणं सिद्धा चुलसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतिसमजिया जे णं सिद्धा जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा नोचुलसीतिसमज्जिया, जेणं सिद्धा चुलसीयएणं अन्नेणय जह0 एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया, से तेणटेणंजाव स्म्ज्जिया। . . एएसिणं भंते ! नेरतियाणं चुलसीतिसमज्जियाणं नोचुलसी0 सव्वेसिं अप्पाहुगं जहा छक्कसमज्जियाणं जाव वेमाणियाणं नवरं अभिलावो चुलसीतिओ । एएसि णं भंते ! सिद्धाणं चुलसीतिसमज्जियाणं नोचुलसीतिसमज्जियाणं चुलसीतीए नोचुलसीतीए य समज्जियाणं कयरे 2 जाव विसेसा0?, गोयमा ! सव्वत्थोवा सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया चुलसीतीसमज्जिया अनंतगुणा नोचुलसीतिसमज्जिया अन्ण्त्गुन्ना। सेवं भंते ! 2 त्ति जाव विह्रि॥ वृ. 'नेरइएऽत्यादि, 'kaisaMciya'tti कतीति सङ्ख्यावाची ततश्च कतित्वेन सञ्चिताः -एकसमये सङ्ख्यातोत्पादेन पिण्डिताः कतिसञ्चिताः, एवम् 'akaisaMciya'ttinavaram 'अकैऽत्ति सङ्ख्यानिषेधः-असङ्ख्यातत्वमनन्तत्वं चेति, 'avvattagasaMciya'tti द्वयादिसङ्ख्याव्यवहारतः शीर्षप्रहेलिकायाः परतोऽसङ्घयाव्यवहारतश्च सङ्ख्यातत्वेनासङ्ख्यातत्वेन च वक्तुं न शक्यतं साववक्तव्यः स चैकक्सेतनावक्तव्येन-एककेन एकत्वोत्पादेन सञ्चिता अवक्तव्यसञ्चिताः, तत्र नारकादयास्त्रिवधा अपिएकसमयेन तेषामेकादीनासङ्ख्यातान्तानामुत्पाद्, पृथिवीकायिकादय 5 / स्त्वकतिसञ्चिता एव, तेषां समयेनासङ्ख्यातप्तामेव प्रवेशाद्, वनस्पतयस्तु यद्यप्यनन्ता उत्पद्यन्ते तथाऽपि प्रवेशनकं विजातीयेभ्य आगतानां यस्तत्रोत्पादस्तद्विवक्षितं, असङ्ख्याता एव विजातीयेभ्य उवृत्तास्तत्रोत्पद्यन्त इति सूत्रे उक्तम् 'एवं जाव vaNassaikAiya'tti, सिद्धा Page #313 -------------------------------------------------------------------------- ________________ 310 भगवतीअगसूत्रं (2) 20/-/10/805 नोअकतिसञ्चित अनन्तानामसङ्ख्यातानां वा तेषां समयेनासम्भवादिति । एषामेवाल्पबहुत्वं चिन्त्यन्नाह 'eesI'tyAdi, अवक्तव्यकसञ्चिताः स्तोकः अवक्तव्यकस्थानस्यैकत्वात्, कतिसञ्चिताः असङ्ख्यातगुणाः, सङ्ख्यातत्वात्सङ्ख्यातस्थानकानाम्, अकतिसञ्चितस्त्वसङ्ख्यातगुणाः असङ्ख्यातस्थानकानामसङ्ख्यातत्वादित्येके, अन्ये त्वाहुः-वस्तुस्वभावोऽत्र कारणं न तु स्थानकाल्पत्वादि कथमन्यथा सिद्धाः कतिसञ्चिताः स्थानकबहुत्वेऽपि स्तोकाअवक्तव्यकस्थानकस्यैकत्वेऽपि सङ्ख्यातगुणा द्वयादित्वेन केवादिनामल्पानामायुःसमाप्तेः इयं च लोक्स्व्भावादेवेति। . नारकाधुत्पादविशेषणभूतसङ्ख्याऽधिकारादिदमाह-'नेरइया ण मित्यादि 'chakkasamajjiya'tti षट् परिमाणमस्येति षट्कं वृन्दं तेन समर्जिताः-पिण्डिताः षट्कसमर्जिताः, अयमर्थः-एकत्र समये येसमुत्पद्यन्ते तषांयो राशिसषट्प्रमाणो यदि स्यात्तदातेषट्कसमर्जिता उच्यन्ते 1 'nochakkasamajjiya'tti शेषट्कंषटकाभावः ते चैकादयः पञ्चान्तास्तेन नोषट्केनएकाद्युत्पादेन ये समर्जितास्ते तथा 2 तथा 'छक्केण य नोछक्केण samajjiya'tti एकत्र समये येषां षटकमुत्पन्नमेकाद्यधिकं तेषट्केन नोषट्केन च समर्जिता उक्ताः 'छक्केहि yasamajjiya'ttiekatra समये येषां बहूनि षटकान्युत्पन्नानि ते षट्कैः समर्जिता उक्ताः 4 तथा 'छक्केहि य नोछक्केण य samajjiya'tti एकत्र समयेयषां बहूनिषट्कान्येकाद्यधिकानि ते षट्कैः नोषट्केन च समर्जिताः, एते पञ्च विकल्पाः, इह च नारकादीनां पञ्चापि विकल्पाः संभवन्ति एकादीनासमङ्ख्यातान्तानां तेषां स्म्येनोत्प्त्तेः। ___असङ्ख्यातेष्वपि च ज्ञानिनः षट्कानि व्यवस्थापयन्तीति, एकन्द्रियाणां त्वसङ्ख्यातानामेव प्रवेशनात् षट्कैः समर्जिताः, तथा षट्कै!षट्केन च समर्जिता इति विकल्पद्वयस्यैव सम्भव इति,अतएवाह-'puDhavikkAiyANa'mityAdi / एषामल्पबहुत्वचिन्तायां नारकादयःस्तोकाआद्याः, षट्कस्थानस्यैकत्वात्, द्वितीयास्तु सङ्ख्यातगुणाः, नोषट्कस्थानानां बहुत्वात्, एवं तृतीयचतुर्थपञ्चमेषु स्थानबाहुल्यात्सूत्रोक्तंबहुत्वमवसेयमित्येके अन्ये तुवस्तुस्वभावादित्याहुरिति एवं द्वादश सूत्राणि चतुरशीतिसूत्राणि चेति ॥ शतकं-20 उद्देशकः-10 समाप्तः ॥ 1 ॥ विंशतितमशतकमलं विकाशितं वृद्धवचनरविकिरणैः । विवरणकरणद्वारेण सेवितं मधुलिहेव मया ॥ शतकं-20 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे वींशतितमशतकस्य अभयदेवसुरिविरचिता टीका प्रिस्माप्ता। (शतकं-21) वृ. व्याख्यातं विंशतितमशतम्, अथावसरायातमेकविंशतितममारभ्यते, अस्य चावावेवोद्देशकवर्गसङ्ग्रहायेयं गाहा Page #314 -------------------------------------------------------------------------- ________________ 311 शतकं-21, वर्ग:-, उद्देशकःमू. (806) सालि कल अयसि वंसे इक्खू दब्भे य दब्भ तुलसीय । अट्ठए दस वग्गा असीतिं पुण होंति उद्देसा। वृ. 'sAlI'tyAdi सूत्रम्, 'sAli'ttizAlyAdidhAnyavizeSaviSayoddezakadazAtmakaHprathamo वर्ग सालिरेवोच्यते, एवमन्यत्रापीति, उद्देशकदशकं चैव्ण्॥1॥ "मूले 1 कंदे 2 खंधे 3 तया ya4 साले 5 पवाल 6 पत्ते y7| पुप्फे 8 फल 9 बीए 10 बिय एकेका होइ उद्देसो ॥ " इति 'kala'tti कलायादिधान्यविषयोद्वितीयः 2 अयसित्तिअतसीप्रभृतिधान्य-विषयस्तृतीयः 3 'वंसे त्ति वंशादिपर्वगविशेषविषयश्चतुर्थः 4 'इक्खुत्तीक्ष्वादिपर्वगविशेषविषयः पञ्चमः 5 'दब्भेऽत्तिदर्भशब्दस्योपलक्षणार्थत्वात् 'सेडियभंडियकोन्तियदब्भे' इत्यादितृणभेदविषयः षष्ठः 6 अमेत्तिवृक्षे समुत्पन्नोविजातीयो वृक्षविशेषोऽध्यवरोहकस्तप्रभृतिशाकप्रायवनस्पतिविषयः सप्तमः 7 'तलसी यत्ति तुलसीप्रभृतिवनस्पतिविषयोऽष्टमो वर्ग 8 अद्वैते dasavagga'tti अष्टावेतेऽनन्तरोक्ता दशानां दसानामुद्देशकानां सम्बन्धिनो वर्गासमुदाया दशवर्गा अशीति पुनरुद्देशका भवन्ति, वर्गे वर्गे उद्देशकदशकभावादिति, तत्रप्रथमवग्रस्तत्रापिच प्रथम उद्देशको व्याख्याय्ते। -शतकं-21 वर्ग-1 उद्देशकः-1:'मू. (807) रायगिहे जावएवंवयासी-अहभंते! साली वीहीगोधूमजवजवाणं एएसि णंभंते! जीवा मृतताए वक्कमंति तेणं भंते! जीवा कओहिंतो uva0 किंनेरइएहिंतो uva0 तिरि0 मणु0 देव0 जहा वक्कंतीए तहेव उववाओ नवरं देववज्जं । - तेणं भंते! जीवा एगसमएणं केवतिया उववजंति?, गोयमा! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेजा वा उववजंति, अवहारो जहा उप्पलुद्देसे, तेसिणं भंते जीवाणं केमहालिया सरीरोगाहणा pa0?, गोयमा! जहन्नेणंअंगुलस्सासंखेज्जइ भागं उक्कोसेणं घनुहपुहुत्तं, तेणंभंते जीवा! नाणावरणिजस्स कम्मस्स किंबंधगा अबंधगा? जहा उप्पलुद्देसे, एवं वेदेवि उदएवि उदीर्न्नाएवि। तेणं भंते ! जीवा किं कण्हलेस्सा नील0 kAu0 छव्वीसं भंगा दिट्ठी जाव इंदिया जहा उप्पलुद्देसे, ते णंभंते! सालीवीही गोधूम जवजवगमूलगजीवे कालओ केवचिरं होति?, गोयमा जह0 अंतोमु0 उक्कोसे0 असंखेनं kaalN। सेणं भंते ! साली वीही गोधूमजवजवगमूलगजीवे पुढवीजीवे पुनरवि सालीवीही जाव जवजवगमूलगजीवे केवतियं कालं सेवेचा?, केवतियं कालं कतिरागतिं करिज्जा?, एवं जहा उप्पलुद्देसे । एएणं अभिलावेणं जाव मणुस्सजीवे आहारो जहा उप्पलुईसे ठिती जह0 अंतोमु0 उक्कोसे वासपुहत्तं समुग्घायसमोहया उव्वट्टणा य जहा उप्पलुद्देसे । अह भंते ! सव्वपाणा जाव सव्वसत्ता साली वीही जाव जवजवगमूलगजीवत्ताए उववन्नपुव्वा?, हंता गोयमा! असतिं अदुवा अनंतखुत्तो । सेवं भंते ! 2 ति॥ वृ.तस्य चेदमादिसूत्रम्-'रायगिहेऽइत्यादि, 'जहा वक्तीएऽत्ति यथा 'प्रज्ञापनायाः षष्ठपदे, तत्र चैवमुत्पादो-नो तारकेभ्य उत्पद्यन्ते किन्तु तिर्यग्मनुष्येभ्यः, तथा व्युत्कान्तिपदे देवानां Page #315 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 21/1/1/807 वनस्पतिषूत्पत्तिरुक्ता इह तु सा न वाच्या मूले देवानामनुत्पत्तेः पुष्पादिष्वेव शुभेषु तेषामुत्पत्तेरत एवोक्तं 'नवरं देववज्जं 'ति । 'एक्को वे' त्यादि, यद्यपि सामान्येन वनस्पतिषु प्रतिसमयमनन्ता उत्पद्यन्त इत्युच्यते तथाऽपीह शाल्यादीनां प्रत्येकशरीरत्वादेकाद्युत्पत्तिर्न विरुद्धेति । 'अवहारो जहा उप्पलुद्देस' त्ति उत्पलोद्देशक एकादशशतस्य प्रथमस्तत्र चापहार एवं । 'ते णं भंते! जीवा समये 2 अवहीरमाणा 2 केवतिकालेणं अवहीरंति ? गोयमा ! तेणं असंखेज्जा समए 2 अवहीरमाणा 2 असंखेज्जाहिं उस्सप्पिणीहिं अवसप्पिणीहिं अवहीरंति नो चेवणं अवहिया siya'tti 'ते णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा ?' इतः परं यदुक्तं 'जहा उप्पलुद्देसए' त्ति अनेनेदं सूचितं- 'गोयमा ! नो अबंधगा बंधए वा बंधगा वेऽत्यादि, एवं वेदोदयोदीरणा अपि वाच्याः, लेश्यासुतु तिसृषु षड्विशंतिर्भङ्गाः - एकवचनान्तत्वे 3 बहुवचनान्तत्वे 3 तथा त्रयाणां पदानां त्रिषु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकाभावाद् द्वादश एकत्र च त्रिकसंयोगेऽष्टाविति षड्विंशतिरिति । 312 'दिट्ठी 'त्यादि, ष्टिपदादारभ्येन्द्रियपदं यावदुदुत्पलोद्देशकवन्नेयं, तत्र ध्ष्टौ मिथ्याध्टयस्ते ज्ञानेऽज्ञानिनः योगे काययोगिनः उपयोगे द्विविधोपयोगाः, एवमन्यदपि तत एव वाच्यं । 'से णं भंते' इत्यादिना 'असंखेज्जं काल' मित्येतदन्तेनानुबन्ध उक्तः, अथ कायसंवेधमाह - 'से ण' मित्यादि, 'एवं जहा उप्पुलुद्देसए' त्ति, अनेन चेदं सूचितं - 'गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाइं उक्कोसेणं असंखेज्जाई भवग्गहणाई कालादेसेणं जहन्त्रेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेज्जं काल' मित्यादि, 'आहारो जहा उप्पलुद्देसए' त्ति एवं चासौ 'ते णं भंते ! जीवा किमाहारमाहारेंति ?, गोयमा ! दव्वओ अनतपएसियाइं' इत्यादि, 'समुग्ध्यए' इत्यादि, अनेन च यत्सूचितं तदर्थलेशोऽयं तेषां जीवानामाद्यास्त्रयः समुद्घातास्तथा मारणान्तिकसमुद्घातेन समवहता प्रियन्ते असमवहता वा, तथोपवृत्तास्ते तिर्यक्षु मनुष्येषु चोत्पद्यन्त इति शतकं-1 वर्गः-1 उद्देशकः-1 समाप्तः -: शतकं -1 वर्गः-1 उद्देशकः-2 : मू. (808) अह भंते! साली वीही जाव जवजवाणं एएसि णं जे जेवी कंदत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववज्रंति एवं कंदाहिकारेण सच्चेव मूलुद्देसो अपरिसेसो भाणियव्वो जाव असतिं अदुवा अनंतखुत्तो सेवं भंते 2 त्ति । शतकं-1 वर्गः-1 - उद्देशकाः - 3...10 :एवं खंधेवि उद्देसओ नेयव्वो । एवं तयाएवि उद्देसो भाणियव्वो ॥ सालेवि उद्देसो भाणियव्वो । पवालेवि उद्देसो भाणियव्वो ॥ पत्तेवि उद्देसो भाणियव्वो ॥ मू. (813) मू. (814) एएसत्तवि उद्देसगा अपरिसेसं जहा मूले तहा नेयव्वा ॥ मू. (809) मू. (810) मू. (899) मू. (812) एवं पुप्फेवि उद्देसओ नवरं देवा उववज्रंति जहा उप्पलुद्देसे चत्तारि लेस्साओ असीति भंगा ओगाहणा जह0 अंगुलस्स असंखेज्जइभागं उसेणं अंगुलपुहुत्तं सेसं तं चेव सेवं भंते! 2 Page #316 -------------------------------------------------------------------------- ________________ शतकं-1, वर्ग:-1, उद्देशकः-3...10 313 जहा पुप्फे एवं फलेवि उद्देसओ अफरिसेसो भाणियव्यो । एवं बीएवि उद्देसओ । / -शतकं-21 वर्ग:-2:मू. (815) अह भंते ! कलायमसूरतिलमुगगमासनिप्फावकुलत्थआलिसंदगसडिणपलिमंथगाणं एएसिणं जे जीवा मूलत्ताए वक्कमति ते णं भंते ! जीवा कओहिंतो उवव0? एवं मूलादीया दस उद्देसगा भाणियव्वा जहेव सालीणं निरवसेसंतं चेव । / शतकं-21 वर्ग:-3:मू. (816) अहभंते! अयसिकुसुंभकोद्दवकंगुरालगतुवरीकोदूसासणसरिसवमूलगबीयाणं एएसिणं जे जीवा मूलत्ताए वक्कमंति ते णं भंते ! जीवा कओहिंतो उववजंति ? एवं एत्थवि मूलादीया दस उद्देसगा जहेव सालीणं निरवसेसं तहेव भाणियव्वं ॥ -शतक-21 वर्ग:-4:मू. (817) अह भंते! वंसवेणुकणककक्मवंसवारुवंसदंडाकुडाविमाचंडावेणुयाकल्लाणीणं एएसिणं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा जहेव सालीणं, नवरं देवो सव्वत्थविन उववज्जति, तिन्नि लेसाओ सव्वत्थवि छव्वीसं भंगा सेसंतं चेव । / -शतकं-21 वर्गः-5:मू. (818) अह भंते ! उक्खुइक्खुवाडियावीरणाइक्कडभमाससुंठिसत्तवेत्ततिमिरसतपोरगनलाणं एएसिणं जे जीवा मूलत्ताए वक्कमंति एवं जहेव वंसवग्गो तहेव एत्थवि मूलादीया दस उद्देसगा, नवरं खंधुद्देसे देवा उववजंति, चत्तारि लेसाओ सेसंतं चेव्॥ -शतकं-21 वर्ग:-6:मू. (819) अह भंते! सेडियभंडियदब्भकोतियदब्भकुसदभगयोइदलांजुलआसाढगरोहियंसमुतवखीरभुसएरिंडकुरुभकुंदकरवरसुंठविभंगमंगुमहु वणथुरगसिप्पियसुंकलितणाणं एसिणं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि दस उद्देसगा निरवसेसं जहेव वंसस्स । / -शतकं-21 वर्गः-7:मू. (820) अह भंते ! अब्भरुहवोयाणहरिगतगतंदुलेजगतणवत्थुलचोरगमजारयाईचिल्लियालक्कदगपिप्पलियदव्विसोस्थिकसायमंडुक्किमूलग सिसवांबिलसागजिवंतगाणं एएसिणं जे जीवा मूल एवं एत्थवि दस उद्देगा जहेव वंसस्स । / -शतकं-21 वर्ग:-8:मू. (821) अह भंते ! तुलसीकण्हदलफणेज्जाअज्ञाचूयणाचोराजीरादमणामरुयाई दीवरसयपुप्फा णं एएसिणं जे जीवा मूलत्ताए वक्कमंति एत्थवि दस उद्देसगा निखसेसं जहा वंसाणं ॥ एवं एएसुअट्ठसु वग्गेसु असीतिं उद्देसगा भ्व्ण्ति। वृ. एवं समस्तोऽपि वर्गः सूत्रसिद्धः, एवमन्येऽपि नवरमशीतिर्भङ्गा एवं-चतसृषु लेश्यास्वेकत्वे 4 बहुत्वे 4 तथा पदचतुष्टये षट्सु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकासद्भावात् 24 तथा चतुर्पुत्रिकसंयोगेषुप्रत्येकमष्टानांसद्भावात् 32 चतुष्कसंयोगेच 16evmshiitiriti| इह चेयमवगाहनाविशेषाभिधायिका वृद्धोक्ता गाथा॥1॥ "मूले कंदे खंधे तयाय साले पवाल पत्ते य । Page #317 -------------------------------------------------------------------------- ________________ 314 भगवतीअङ्गसूत्रं (2) 21/1-8/-1821 सत्तसुविधनुषहुत्तं अंगुलिमो पुप्फ्फ्ल्बीए॥" इति शतकं-21 वर्गा 1-8 समाप्तः एकविंशं शतं प्रायो, व्यक्तं तदपि लेशतः । व्याख्यातं सद्गुणाधायी, गुडक्षेपो गुडेऽपि यत् । / शतकं-21 समाप्तम् . मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे एकविंशतिशतकस्य अभयदेवसूरि विरचिता टीका प्रिस्माप्ता। (शतकं-22) वृ. व्याख्यातमेकविंशतितमं शतम्, अथ क्रमायातं द्वाविंश व्याख्यायते, तस्य चादावेवोद्देशकवर्गसङ्ग्रहायेयं गाथामू. (822) तालेगट्ठियबहुबीयगा य गुच्छा य गुम्म वल्ली y। छद्दस वग्गा एए सद्धिं पुण होति उद्देसा। -:शतकं-22 वर्ग:-1:. मू. (823) रायगिहे जाव एवं वयासी-अह भंते ! तालतमालतक्कलितेतेतलिसालसरलासारगल्लाणंजाव केवतिकदलचम्मरुक्खगुंतरुक्खहिंगुरुक्खलवंगरुक्ख-पूयफलखजूरिनालएरीणं एएसिणंजे जीवा मूलत्ताए वक्कमंति ते णं भंते ! जीवा कओहिंतो उववति । एवं एत्तवि मूलादीया दस उद्देसगा कायाव्वा जहेव सालीणं, नवरं इमं नाणत्तं मूले कंदे खंधे तयाय साले य एएसु पंचसु उद्देसगेसु देवो न उववज्जति, तिन्नि लेसाओ, ठिती जहन्नेणं अंतोमु0 उक्कोसेणं दसवाससहस्साइं, उवरिल्लेसु पंचसु उद्देसएसु देवो उव्व्ज्ज्ति। . चत्तारिलेसाओठितीजहन्नेणंअंतोमु0 उक्कोसेणंवासपुहुत्तंओगाहणा मूले कंदे घनुहपुहुत्तं खंधेतयाय सालेय गाउयपुहत्तंपवाले पत्ते घनुहपुहुत्तं, पुप्फेहत्थपुहुत्तं, फले बीए य अंगुलपुहत्तं, सव्वेसिं जहन्नेणं अंगुलस्स असंखेजइभागं सेसं जहा सालीणं, एवं एए दस उद्देस्गा। -शतकं-22 वर्ग:-2:मू. (824) अह भंते! निबंबजंबुकोसंबतालांकोल्लपीलुसेलुसल्लैमोयैमालुयचौलपलासकरंजपुत्तंजीवगरिट्ठवहेडगहरितगभल्लायौंबरियखीरणि धायीपियाल्पूइय्न्निवाय्ग्सेन्न्ह्य्पासिय्सीस्वय्सिपुन्नाग्नाग्रुक्ख्सीव्न्नसोगान्न्। एएसिणं जे जीवा मूलत्ताए वक्कमति एवं मूलादीया दस उद्देसगा कायव्वा निरवसेसं जहा ताल्व्ग्गो॥ -शतकं-22 वर्गः-3:मू. (825) अहं भंते ! अत्थियातिंदुयबोरकविठ्ठांबाडगमाउंलिंगबिल्लआमलगफणसदाडिमआसत्थौंबरवडणग्गोहनंदिरुक्खपिप्पलिसतरपिलक्खुरुक्खाउंबरियकुच्छंभरियदेवदालितिलगलौयछत्तेहसिरीससत्तवन्नद हिवनलोद्धधवचंदणाजुणणीवकुडुगकलंबाणंएएसि गंजे जीवा मूलत्ताए वक्कमति ते णं भंते ! एवं एत्थवि मूलादीया दस उद्देसगा तालवग्गसरिसा नेयव्वा जाव बीयं ॥ Page #318 -------------------------------------------------------------------------- ________________ शतकं-22, वर्गः-4, उद्देशकः -शतकं-22 वर्ग:-4:मू. (826) अह भंते ! वाइंगणिअल्लैपोडै एवं जहा पन्नवणाए गाहाणुसारेणं नेयव्वं जाव गंजपाडलवासिअंकोल्लाणं एएसिणंजे जीवामूलत्ताए वक्कमंतिएवं एत्थविमूलादीया दस उद्देसगा तालवग्गसीसा नेयव्वा जाव बीयंति निरवसेसंजहा व्ण्स्व्ग्गो॥ -शतकं-22 वर्ग:-5:मू. (827) अह भंते ! सिग्विकाणवनालियकोरंटगबंधुजीवगमणोजा जहा पन्नवणाए पढमपदे गाहाणुसारेणं जाव नलणी य कुंदमवजाईणं एएसिणंजे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा निरवसेसं जहा सालीन्न्ण्॥ ___ -शतकं-22 वर्ग:-6:- मू. (828) अह भंते! पूसफलिकालिंगीतुंबीतौसीएलावालुंकी एवं पदाणि छिंदियाणि पन्नवणागाहाणुसारेणंजहा तालवग्गेजाव दधिफोल्लैकाकलिसोक्कलिअक्कबोंदीणं एएसिणंजे जीवाएलत्ताएवक्कमंति एवंमूलादीयादस u0 कायव्वाजहातालवग्गोनवरं फलौद्देसे ओगाहणाए जहन्ने0 अंग्गुल0 असंखे0 भागं उक्को घनुहपुहत्तं ठिती सव्वत्थ जहन्नेणं अंतोमु0 उक्कोसेणं वासपुहुत्तं सेसंतंचेव । / एवं छसुवि वग्गसु सहि उद्देसगा भवंति ॥ वृ. 'ताले त्यादि, तत्र 'तालेऽत्ति ताडतमालप्रभृतिवृक्षविशेषविषयोद्देशकदशकात्मकः प्रथमो वर्गः, उद्देशकदशकंच मूलकन्दादिविषयभेदात् पूर्व्व्त्। . - "egaTThiya'ttiekamasthikaMphalamadhye येषांतेतथा, तेनिम्बाम्रजम्बूकौशाम्बादयस्ते द्वितीये वाच्याः। 'bahubIyagAya'ttibahUni बीजानिफलानियेषांतेतथा,तेचाथिकतेन्दुकबदरकपित्थादयो वृक्षविशेषास्तेतृतीये वाच्याः। ___ 'गुच्छा यत्ति गुच्छा-वृन्ताकीयप्रभृतयस्ते चतुर्थे वाच्याः 'gumma'ri गुल्माः सिरियकनवमालिकाकोरण्टकादयस्ते पञ्चमे वाच्याः 'vallIya'tti वल्यः पुंफलीकालिङ्गीतुम्बीप्रभृतयस्ताः षष्ठे च वाच्या। ___ इत्येवं षष्ठवर्गो वल्लीत्यभिधीयते ऽछद्दसवग्गा एएऽति षड्दशोद्देशकप्रमाणा वर्गा 'एते' अनन्तरोक्ताः अत एव प्रत्येकं दशोद्देशकप्रमाणत्वात् वर्गाणामिह षष्टिरुद्देशका भ्व्न्तीति। इदंचशतमनन्तरशतवत्सर्वव्याख्येयं, यस्तुविश्यः ससूत्रसिद्ध एव, इयं चेह वृद्धोक्ता गाथा॥1॥ - "पत्त पवाले पुप्फे फले य बीए य होइ उव्वाओ। रुक्खेसु सुरगणाणं प्स्त्थ्स्व्न्न्ग्ण्धेसु॥ शतकं-22 वर्गाः-1-6 समाप्ताः ॥ 1 ॥ द्वाविंशं तु शतं व्यक्तं, गम्भीरं च कथञ्चन । व्यक्तगम्भीरभावाभ्यामिह वृत्तिः करो किम् ? / / शतकं-22 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता भगवतीअगसूत्रे द्वाविंशतितमशतकस्य अभयदेवसूरिविरचिता टीका प्रिस्माप्ता। Page #319 -------------------------------------------------------------------------- ________________ 316 भगवती अङ्गसूत्रं (2) 23/1/-/829 शतकं - 23 वृ. व्याख्यातं द्वाविंशं शतम्, अथावसरायातं त्रयोविशं शतमारभ्यते, अस्य चातावेवंद्दशकवर्गसङ्ग्रहायेयं गाथा[ नमो सुयदेवयाए भगवईए । ] मू. (829) आलुयलोहो अवया पाढी तह मासवन्निवल्ली । पंचेते दसवग्गा पन्नासा होंति उद्देसा ॥ -: शतकं - 23 वर्ग:-1 : मू. (830) रायगिहे जाव एवं0 अह भंते! आलुयमूलगसिंगबेरहलिद्दरुककंडरियजारुच्छीरबिरालिकिट्ठिकंदुकण्हकडडसुमहुपयलै-महुसिंगिणिरुहासप्पसुगंधा छिन्नरुहा बीयरुहा णं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस u0 कायव्वा वंसवग्गसरिसा नवरं परिमाणं जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा असंखेज्जा वा अनंता वंसगवग्गसरिसा नवरं परिमाणं जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा असंखेज्जा वा अनंता वा उववज्रंति । अवहारो गोयमा ! ते णं अनंता समये अवहीरमाणा 2 अनंताहिं ओसप्पिणीहिं उस्सप्पिणीहिं एवतिकालेणं अवहीरंति नो चेव णं अवहरिया सिया ठिती जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, सेसं तं चेव ॥ -: शतकं - 23 वर्गः-2: मू. (831) अह भंते ! लोहीणीहूथीहुथिवगा अस्सकन्नी सीउंढी मुसंढीणं एएसि णं जीवा मूल एवं एत्थवि दस उद्देसगा जहेव आलुवग्गे, नवरं ओगाहणा तालवग्गसरिसा, सेसं तं चेव सेवं भंते ! ॥ -: शतकं -- 23 वर्गः-3: मू. (832) अह भंते ! आयकायकुहुणकुंदुरुक्कउव्वेहलियासफासज्जाछत्तावंसाणियकुमाराणं एतेसि णं जे जीवा मूलत्ताए एवं एत्थवि मूलादीया दस उद्देसगा निरवसेसं जहा आलुवग्गो नवरं ओगाहणा तालुवग्गसरिसा, सेसं तं चेव, सेवं भंते ! 2त्ति ॥ -: शतकं - 23 वर्ग :-4: मू. (833) अह भंते! पाढामिए वालुंकि मधुररसारा वल्लिपउमामोंढरिद्दतिचंडीणं एतेसि णं जे जीवा मूल एवं एत्थवि मूलादीया दस उद्देसगा आलुयवग्गसरिसा नवरं ओगाहणा जाह वल्लीणं, सेसं तं चेव, सेवं भंते ! 2 त्ति ॥ -: शतकं - 23 वर्गः-5: मू. (834) अह भंते ! मासपन्नीमुग्गपन्नीजीवसरिसवकएणुयका ओलिखीरकाकोलिभंगिणहिंकिमिरासिभद्दमुच्छणंगलैपओयकिंणापौलपाढेहरेणुया लोहीणं एएसि णं जे जीवा मूल एवं एत्थवि दस उद्देसगा निरवसेसं आलुयवग्गसरिसा । / एवं एत्थ पंचसुवि वग्गेसु पन्नासं उद्देसगा भाणियव्वा सव्वत्थ देवा ण उववज्जंतित्ति तिन्नि लेसाओ । सेवं भंते ! 2 ॥ वृ. 'आलुए ऽत्यादि, तत्र 'Aluya'tti आलुकमूलकादिसाधारणशरीरवनस्पतिभेदविषयोद्देशकदशकात्मकः प्रथमो वर्गः, 'लोही 'ति लोहीप्रभृत्यनन्तकायिकविषयो द्वितीयः । Page #320 -------------------------------------------------------------------------- ________________ 317 शतकं-23, वर्गः-5, उद्देशकः 'अवैत्ति अव्क्क्व्क्प्र्भृत्य्न्न्त्कायिक्भेद्विस्स्य्स्तृतीय्ः। 'pADha'tti पाठामृगवालुङ्कीमधुररसादिवन्स्पतिभेदविषयश्चतुर्थः । 'मासवनीमुग्गवन्नी यत्तिमाषर्णीमुद्रपणीप्रभृतिवल्लीविशेषविषयः पञ्चमः तन्नामक एवेति पञ्चैतेऽनन्तरोक्ता दशोद्देशकप्रमाणावर्गादशवर्गायत एवमतः पञ्चाशदुद्देशका भवन्तीह शत इति॥ -शतक-23 वर्गाः-1...5 समाप्ताः ॥ 1 ॥ प्राक्तनशतवन्नेयं, त्रयोविंशं शतं यतः । प्रायः समंतयो रूपं, व्याख्याऽतोऽत्रापि निष्फला ॥ (शतक-24) वृ.व्याख्यातंत्रयोविंशंशतम्, अथावसरायातं चतुर्विंशंशतंव्याख्यायते, तस्य चादावेवेदं सर्वोद्देशकद्वारसङ्ग्रहगाथाद्वयम्मू. (835) उवववायपरीमाणं संघयणुच्चत्तमेव संठाणं । लेस्सा दिट्ठी नाणे अन्नाणे जोग उवोगे। मू. (836) सन्नाकसायइंदियसमुग्घाया वेदणा य वेदे y। आउं अज्झवसाणा अनुबंधो काय्स्ण्वेहो। वृ. 'उववाएऽत्यादि, एतच्च व्यक्तं, नवरं 'uvavAya'tti नारकादयः कुत उत्पद्यन्ते? इत्येवमुपपातो वाच्यः 'parImANaM'tiye नारकादिषूत्पत्स्यन्ते तेषां स्वकाये उत्पद्यमानानां परिमाणं वाच्यं संघयणं तितेषामेव नारकादिषुत्पित्सूनां संहननं वाच्यम् उच्चत्तंतिनारकादियायिनामवगाहनाप्रमाणं वाच्यम्, एवं स्ण्स्थानाद्य्प्य्व्सेय्म्। _ 'अनुबंधोऽत्ति विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानं 'कायसंवेहोऽत्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भवं तत्रैवागमनम् । मू. (837) जीवपदेजीवपदे जीवाण दंडगंमि उद्देसो। चउवीसतिमंमि सए चउव्वीसं होति उद्देसा ॥ वृ.अथाधिकृतशतस्योद्देशकपरिमाणपरिज्ञानार्थं गाथामाह-'जीवपएऽइत्यादि, इयंच गाथा पूर्वोक्तद्वारगाथाद्वयात् क्वचित् पूर्वं श्यत इति । तत्र प्रथमोद्देशको व्याख्यायते, तत्र च कायसंवेधद्वारे -शतक-24 उद्देशकः-1:मू. (838) रायगिहेजाव एवंवयासी-नेरइयाणंभंते! कओहिंतौववजंति किनेरइएहितो उववजंति तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहितौववजंति देवेहितो उववजंति?, गोयमा नोनेरइएहिंतो उववजंति तिरिक्खजोणिएहितोवि उववजंतिमणुस्सेहिंतोवि उववजंति नो देवेहितो उव्व्न्ण्ति। ___ जै तिरिक्खजोणिएहितो उववजंति किं एगिदियतिरिक्खजोणिएहिंतो उववजंति बेइंदियतिरिक्खजोणिय0 तेइंदियतिरिक्खजोणिय0 चौरिदियतिरिक्खजोणिय0 पंचिंदियतिरिक्ख-जोणिएहिंतो उववजंति?, गोयमा! नो एगिदियतिरिक्खजोणिएहिंतो उववजंति नो Page #321 -------------------------------------------------------------------------- ________________ 318 भगवतीअङ्गसूत्रं (2) 24/-/1/838 बेंदिय0 नो तेइंदिय0 णो चौरिदिय0 पंचिंदियतिरिक्खजोणिएहिंतो उव्व्ज्ण्ति। जै पंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं सन्नीपंचिंदियतिरिक्खजोणिएहितो उववज्रति असन्नीपंचिंदियतिरिक्खजोणिएहिंतो उववजंति ?, गोयमा ! सन्निपंचिंदियति-i रक्खजोणिएहिंतो उववजंति असन्निपंचिंदियतिरिक्खजोणिएहिंतोवि उव्व्ज्ण्ति। जै सन्निपंचिंदियतिरिक्खजोणिएहितौववजंतिकिंजलचरेहितौववर्जतिथलचरेहितो उववजति खहचरेहितौववजंति?, गोयमा! जलचरेहितो उववजंतिथलचरेहितोवि उववजंति खहचरेहिंतोवि उव्व्ज्ण्ति। जै जलचरथलचरखहचरेहितो उववजंति किं पज्जत्तएहितो उववजंति अपजत्तएहितो उववजंति?,गोयमा! पजत्तएहिंतौववजंतिनो अपज्जत्तएहितो उववजंति, पजत्ताअसन्निपंचिंदियतिरिक्खजोणिएणं भंते! जे भविए नेरइएसु उववज्जित्तए सेणंभंते! कतिसु पुढवीसु उववजेजा?, गोयमा ! एगाए रयणप्पभाए पुढवीए उववजेजा, __ पजत्ताअसन्निपंचिंदियतिरिक्खजोणिएणंभंते! जेभविए रयणप्पभाएपुढवीए नेरइएसु उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं पलिओवमस्स असंखेजइ भागद्वितीएसु उववज्जेज्जा 1, ते णं भंते ! जीवा एगसमएणं केवतिया उववजंति?, गोयमा! जहन्नेणं एवं वा दो वा तिन्नि वा उक्कसेणं संखेज्जा वा असंखेज्जा वा उववजंति 2 / / ' तेसिणं भंते ! जीवाणं सरीरगा किंसंघयणी पन्नत्ता?, गोयमा! छेवट्ठसंघयणी pa0 3, तेसिणंभंते! जीवाणं केमहालियासरीरोगाहणापन्नत्ता?, गोयमा! जहन्नेणंअंगुलस्सासंखेजइभागं उक्कोसेणं joynnshssN4| . तेसिणं भंते! जीवाणं सरीरगा किंसंठिता पन्नत्ता?, गोयमा! हुंडसंठागसंठिया pa05 तेसिणंभंते! जीवाणं कति लेस्साओप0?, go0! तिन्नि लेस्साओ pa0 taM0-कण्हलेस्सा नीललेस्सा काउलेस्सा 6 / तेणंभंते! जीवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गोयमा! नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी7. तेणं भंते ! जीवा किं नाणी अन्नाणी ? गोयमा !नो नाणी अन्नाणी नियमा दुअन्नाणी taM0-मैअन्नाणी य सुयान्नाणी य 8-9 / तेणंभंते! जीवा किंमणजोगी वयजोगी कायजोगी?, गोयमा! नोमणजोगीवयजोगीवि कायजोगीवि 10, ते णं भंते ! जीवा किं सागारोवउत्ता अनागारोवउत्ता ? गोयमा ! सागारोवउत्तावि अनागारोवउत्तावि 11 / तेसिणंभंते! जीवाणंकति सन्नाओपन्नत्ताओ?, गोयमा! चत्तारि सन्नाप020-आहासन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना 12, तेसिणंभंते! जीवाणं कति कसायाप0?, go0! चत्तारि कसाया pa0, taM0-कोहकसाए माणकसाए मायाकसाए लोभकसाए 13 / Page #322 -------------------------------------------------------------------------- ________________ शतकं-24, वर्गः-, उद्देशकः - 1 319 तेसि णं भंते! जीवाणं कति इंदिया pa0 ?, go0 ! पंचिंदिया pa0 taM0 - सोइंदिए चक्खिदिए जाव फार्सिदिए 14, तेसि णं भंते ! जीवाणं कति समुग्धाया pa0 ?, go0 ! तओ समुग्धाया pa0, taM0-वेयणासमुग्घाए कसायसमुग्धाए मारणंतियसमुग्धाए 15 / ते णं भंते! जीवा किं सायावेयगा असायावेयगा ?, go0 ! नो इत्थीवेयगा नो पुरिसवेयगा नपुंसगवेयगा 17 / तेसि णं भंते ! जीवाणं केवतियं कालंठिती pa0 ?, go0 ! जहन्त्रेणं अंतीमुहुत्तं उक्कोसेणं पुव्वकोडी 18, तेसिणं भंते! जीवाणं केवतिया अज्झवसाणा pa0 ?, go0 ! असंखेज्जा अज्झवसाणा pa0, ते णं भंते! किं पसत्था अप्पसत्था ? गोयमा ! पसत्थावि अप्पसत्थावि 19 / . भंते! पत्ता असन्निपंचिंदियतिरिजोणयेति कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी 20 / से णं भंते! पज्जत्ता असन्नीपंचिंदियतिरिक्खजोणिए रयणप्पभाए पुढविए नेरइए पुनरवि पज्जत्ताअसन्निपंचिंदियतिरिक्खजोणिएत्ति केवतियं कालं सेवेज्जा केवतियं कालं गतिरागतिं करेज्जा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्त्रेणं दस वाससहस्साई अंतोमुहुत्तमम्भहियाइं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडिमब्भहियं एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेज्जा 21 / पज्जत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए जहन्नकालट्ठितीएसु रयणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते! केवैकालट्ठितीएसु उववज्जेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सट्ठितीएसु उक्कोसेणवि दसवाससहस्सट्ठितीएसु उववज्जेज्जा, ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जंति ?, एवं सच्चेव वत्तव्वया निरवसेसा भाणियव्वा जाव अनुबंधोत्ति । से णं भंते! पज्जत्ताअसन्निपंचिंदियतिरिक्खजोणिए जहन्नकालट्ठिततीए रयणप्पभापुढविनेरइए जहन्नकाल0 2 पुनरवि पज्जत्तासन्नि जाव गतिरागतिं करेज्जा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहियाइं एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेजा 2 / पज्जत्ता असन्निपंचिंदियतिरिक्खजोणिए णं जे भविए उक्कोसकालट्ठितीएसु रयणप्पभापुढविनेरइएसु उववज्रित्तए से णं भंते! केवतियकालठिईएसु उववज्जेज्जा ?, गोयमा ! जहन्त्रेणं पलिओवमस्स असंखेज्जइभागठिईसु उववज्जेज्जा उक्कोसेणवि पलिओवमस्स असंखेज्जइभागट्ठितीएसु उवव0, ते णं भंते! जीवा अवसेसं तं चेव जाव अनुबंधो । से णं भंते ! पत्ता असन्निपंचिंदियतिरिक्खजोणिए उक्कोसकालद्वितीयरयणप्पभापुढविनेरइए पुनरवि पज्जत्ता जाव करेज्जा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहनेणं पलि ओवमस्स असंखेज्जइभागं अंतोमुहत्तमब्भहियं उक्कोसेणं पलि ओवमस्स असंखेज्जइभागं पुव्वकोडि अब्भहियं एवतियं कालं सेवेज्जा एवैयं कालं गतिरागतिं करेज्जा 3 / Page #323 -------------------------------------------------------------------------- ________________ 320 भगवतीअङ्गसूत्रं (2) 24/-/1/838 जहन्नकालद्वितीयपजत्ता असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववजित्तए सेणंभंते! केवतियकालठितीएसूववजेज्जा?, गोयमा जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसे0 पलिओवमस्स असंखेजइभागट्टितीएसु उवव0 / ते णं भंते ! जीवा एगसमएणं केव0 सेसं तं चेव णवरं इमाइं तिन्नि नाणत्ताई आउं अज्झवसाणा अणुबंधो य, जहन्नेणं ठिती अंतोमुहत्तं उक्कोसेणवि अंतोमु0, तेसि णं भंते ! जीवाणं केवतिया अज्झवसाणा pa0?, go0 ! असंखेज्जा अज्झवसाणा pa0, ते णं भंते ! किं पसत्था अप्पसत्था ?, गोयमा ! नो पसत्था अप्पसत्था, अनुबंधो अंतोमुहत्तं सेसंतं चेव्॥ सेणंभंते ! जहन्नकालहितीए पज्जत्ताअसन्निपंचिंदिय0 रयणप्पभा जाव करेजा ?, go0 भवादेसेणं दो भवग्गहणाइंकालादे0 जह0 दसवाससह0 अंतोमु0 अब्भहियाइं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं अंतोमुत्तममहियं एवतियं कालं सेविजा जाव गतिरागतिं करेजा 4 ___जहन्नकालद्वितीयपज्जत्तासन्निपंचिंदियतिरिक्खजोणिएणं भंते! जे भविएजहन्नकालहीएसु रयणप्पभापुढविनेरइएसु उववज्जिए से णं भंते ! केवतियकालद्वितीएसु उववज्जेज्जा ?, गोयमा ! जह0 दसवाससहस्सद्वितीएसु उक्कोसेणवि दसवाससहस्सट्टितीएसु उववज्जेज्जा, तेणं भंते ! जीवा सेसंतंचेव ताइंचेव तिन्नि नाणत्ताइंजाव सेणंभंते ! जहन्नकालद्वितीयपज्जत्तजाव जोणिएजहन्नकालद्वितीयरयणप्पभा पुणरविजाव गोयमा! भवादेसेणंदोभवग्गहणाइंकालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुत्तमभहियाइं उक्कोसेणवि दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं एवैयं कालं सेवेजा जाव करेज्जा 5 / / / जहन्नकालद्वितीयपजत्तजाव तिरिक्खजोणियाणं भंते ! भविए उक्कोसेकालहितीएसु रयणप्पभापढविनेरइएसु उववज्जित्तए से णं भंते! केवतियकालठितीएसु उववज्जेज्जा ?, go0! जहन्नेणंपलिओवमस्स असंखेज्जइभागहितीएसूववजेज्जा उक्कोसेणविपलिओवमस्सासंखेजइभागहितीएसु उववजेजा, तेणंभंते! जीवा अवसेसंतंचेव ताइंचेव तिन्नि नाणत्ताइंजाव सेणं भंते ! जहन्नकालद्वितीयपज्जत्तजावतिरिक्खजोणिए उक्कोसकालद्वितीयरयणजाव करेज्जा ?, गोयमा! भवादेसेणंदोभवग्गहणाइंकालादेसेणंजहन्नेणं पलिओवमस्स असंखेज्जइभागंअंतोमुहत्तमब्भहियं उक्कोसेणविपलिओवमस्स असंखेज्जइभागं अंतोमुहुत्तेणमभहियं एवतियं कालं जाव करेज्जा 6 / उक्कोसकालद्वीयपज्जत्त असत्रिपंचिंदियतिरिक्खजोणिएणंभंते!जे भविए रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते ! केवतिकालस्स जाव उवव0?, गोयमा ! जहन्नेणं दसवास-सहस्सठीएसु उक्कोसेणं पलिओवमस्स असंखेज्जइजावउववज्ञज्जा, ते णं भंते! जीवा एगसमएणं अवसेसं जहेव ओहियगमएणं तहेव अनुगंतव्वं, नवरं इमाइंदोन्नि नाणत्ताई-ठिती जहन्नेणं पुव्वकोडी उक्कोसेणविपुव्वकोडीएवं अनुबंधोविअवसेसंतंचेव, सेणं भंते! उक्कोसेकालद्वितीयपज्जत्तासन्निजाव तिरिक्खजोणिए रयप्पभाजाव गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं पुवकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणं पलिओवमस्स असंखेजइभागं पुव्वकोडीए अब्भहियं एवतियं जाव करेजा 7 / उक्कोसकालद्वितीयपजत्तेतिरिमखजोणिएणंभंते! जेभविएजहन्नकालद्वितीएसुरयणजाव Page #324 -------------------------------------------------------------------------- ________________ 321 शतकं-24, वर्गः:, उद्देशकः-1 उवव0 सेणंभंते! केवतिजाव उववजेजा?, go0!जह0 दसवाससहस्सद्वितीएसूक्कोसेणवि दसवाससहस्सद्वितीएसु उववजेजा, तेणं भंते ! सेसंतं चेव जहा सत्तमगमए जाव से णं भंते ! उक्कोसकालद्वितीजावतिरिक्खजोणिए जहन्नकालद्वितीयरयणप्पभाजाव करेजजा?, गोयमा भवाआदेसेणं दो भव0 कालादे0 जह0 पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणवि पुवकोडी दसवाससहस्सेहिं अब्भहिया एवतियं जाव करेजा 8 / / उक्कोसकालद्वितीयपज्जत्ताजावतिरिक्खजोणिएणंभंते! जे भविए उक्कोसकालहितीएसु रयणजाव उववजित्तए सेणंभंते! केवतिकालंजाव उववजेज्जा?, गोयमा! जहन्नेणं पलिओवमस्स असंखेज्जइभागद्वितीएसु उक्कोसेणवि पलिओवमस्स असंखेजइभागट्टितीएसु उववज्जेज्जा, तेणं भंते ! जीवा एगसमएणं सेसं जहा सत्तमगमए जाव से णं भंते ! उक्कोसकालद्वितीयपञ्जत्तजावतिरिक्खजोणिए उक्कोसेकालद्वितीयरयणप्पभाजावकरेजा ?,गोयमा! भवादेसेणंदोभवग्गहणाइं कालादेसेणं जहन्नेणं पलिओवमस्स असंखेज्जइभागं पुवकोडीए अब्भहियं उक्कोसेणवि पलिओवमस्स असंखेजइभागं पुव्वकोडीए अब्भहियं एवतियं कालं सेवेचा जाव गतिरागतिं करेज्जा 9 / एवंएतेओहिया तिन्नि गमगा 3जहन्नकालद्वितीएसुतिनिगमगाउकोसकालद्वितीएसु तिन्नि गमगा.9 सव्वे ते नव गमा भवंति ॥ वृ. 'सेणं भंते ! paJjattAasantrI'tyAdi, 'भवादेसेणं ति भवप्रकारेण 'दो भवग्गहणाईति एकत्रासज्ज्ञी द्वितीये नारकस्ततो निर्गतः सन्नन्तरतया सज्ज्ञित्वमेव लभतेनपुनरसज्ज्ञित्वमिति, 'कालाएसेणंति कालप्रकारेण कालत इत्यर्थः दश वर्षसहस्राणि नारकजघन्यस्थितिरन्तर्मुहूर्ताभ्यधिकानि असज्ज्ञिभवसम्बन्धिजघन्यायुःसहितानीत्यर्थः, "उक्कोसेण मित्यादि, इह पल्योपमासङ्खयेयभागःपूर्वभवसाज्ज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटी चासज्ज्ञयुत्कृष्टायुष्करूपेति, एवमेते सामान्येषु रत्नप्रभानारकेषुत्पित्सवोऽसज्ज्ञिनः प्ररूपिताः, अथ जघन्यस्थितिषु तेषूत्पित्सूस्तान् प्र्रूप्य्न्नाः-'प्ज्ज्त्तेऽत्यादि। सर्वंचेदंप्रतीतार्थमेव, एवमुत्कृष्टस्थितिषुरत्नप्रभानारकेत्पित्सवोऽपिप्ररूपणीयाः,एवमेते त्रयो गमाः निर्विशेषणपर्याप्तकासज्ज्ञिनमाश्रित्योक्ताः, एवमेत एव तं जघन्यस्थितिकं 3 उत्कृष्टस्थितिकं 3 चाश्रित्य वाच्यास्तदेवेमेते नव गमाः, तत्र जघन्यस्थितिकमसज्ज्ञिनमाश्रित्य सामान्यनारकगम उच्यते ऽजहन्नेऽत्यादि, 'आउंअज्झसाणा anubaMdhoya'ttiAyurantarmuhUrtamevajaghanyasthiterasajjJi नोऽधिकृतत्वात्, अध्यवसायस्थानान्यप्रशस्तान्येवान्तर्मुहूर्तस्थतिकत्वात्, दीर्घस्थितेर्हि तस्य द्विविधान्यपि तानि संभवन्ति कालस्य बहुत्वात्, अनुबनधश्च स्थितिसमान एवेति। कायसंवेधे च नारकाणांजघन्याया उत्कृष्टायाश्च स्थितेरुपर्यन्तर्मुहूर्त वाच्यमिति 4 / एवं जघन्यस्थितिकं तंजघन्यस्थितिकेषु तेषूत्पादयन्नाह-'जहन्नकालहिईत्यादि 5 / एवंजघन्यस्थितिकंतमुत्कृष्टस्थितिषुतेषूत्पादयन्नाह-'जहन्नेऽत्यादि6, एवमुत्कृष्टस्थितिकं तं सामान्येषु तेषूत्पादयन्नाह-'उक्कोसकाले' त्यादि 7 / एवमुत्कृष्टस्थितिकं तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह-'उक्कोसकालेऽत्यादि 8, 15121 Page #325 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 24/-/1/838 एवमुत्कृष्टस्थितिषूत्पादयन्नाह - 'उक्कोसकाले ऽत्यादि 9 / एवं तावदसज्ज्ञिनः पञ्चेन्द्रियतिरिश्चो नारकेषूत्पादो नवधोक्तः, अथ सज्ज्ञिनस्तस्यैव तथैव तमाह यू. (839) जै सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति किं संखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणएहिंतो उववज्रंति असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजाव उववज्रंति ?, गोयमा ! संखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति नो असंखेज्जवासाउयसन्निपंचिंदियजाव उववज्जति, जै संखेज्जवासाउयसन्निपंचिंदियजाव उववज्जति किं जलचरेहिंतो उववज्रंति ? पुच्छा, गोयमा ! जलचरेहिंतो उववज्रंति जहा असन्नी जाव पज्जत्तएहिंतो उववज्जंति नो अपज्जत्तेहिंतो उववज्जंति । पज्जत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएणं भंते! जे भविए नेरइएसु उववज्जितए से णं भंते! कतिसु पुढवीसु उववज्जेज्जा ?, गोयमा ! सत्तसु पुढवीसु उववज्जेज्जा तंजहारयणप्पभाए जाव अहेसत्तमाए, पज्जत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविनेरइएसु उववजित्तए से णं भंते! केवतियकालट्ठितीएसु उववज्जेज्जा ?, गोयमा ! जहन्त्रेणं दसवाससहस्सट्ठितीएसु उक्कोसेणं सागरोवमट्टितीएसु उववज्जेज्जा । 322 ते णं भंते! जीवा एगसमएणं केवतिया उववज्रंति ?, जहेव असन्नी, तेसि णं भंते ! जीवाणं सरीरगा किसंघयणी pa0 ?, गोयमा ! छव्विहसंघयणी pa0, taM0 - वैरोसभनारायसंघयणी उसभनारायसंघयणी जाव छेवट्ठसंघयणी, सरीरोगाहणा जहेव असन्नीणं जहन्त्रेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं, तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया pa0 ?, गोयमा ! छव्विहसंठिया pa0, तंजहा - समचौरंस0 निग्गोह0 जावहुंडा । तेसि णं भंते! जीवाणं कति लेस्साओ pa0 ?, गोयमा ! छल्लेसाओ पन्नत्ताओ, तंजहाकण्हलेस्सा जाव सुक्कलेस्सा, दिट्ठी तिविहावि तिन्नि नाणा तिन्नि अन्नाणा भयणाए जोगो तिविहोवि सेसं जहा असन्नीणं जाव अनुबंधो, नवरं पंच समुग्धाया pa0 taM0 - आदिल्लगा, वेदो तिविहोवि, अवसेसं तं चैव जाव से णं भंते! पज्जत्तसंखेज्जवासाउय जाव तिरिक्खजोणिए रयणप्पभा जाव करेज्जा ?, गोयमा ! भवादेसेणं जहन्त्रेणं दो भवग्गहणाइं उक्कोसेणं अट्ठ भवग्गहणाईं कालादेसेणं जहन्त्रेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं चत्तारि सागरोवमाइं चौहिं पुव्वकोडीहिं अब्भहियाइं एवतियं कालं सेवेज्जा जाव करेज्जा 1 / पजत्तसंखेज जाव जे भविए जहन्नकालजाव से णं भंते! केवतियकालठितीएसु उववज्जेज्जा go0 ! जह0 दसवा0 ठितीएसु उक्कोसेणवि दसवाससहस्सट्ठितीएसु जाव उववज्जेज्जा, ते णं भंते जीवा एवं सो चेव पढमो गमओ निरवसेसो भाणियव्वोजाव कालादेसेणं जहन्नेणं दसवासास सहस्साइं अंतोमुहुत्तमब्धहियाइं उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेज्जा 2 / सो चेव उक्कोसकालट्ठितीएसु उववन्त्रो जहन्त्रेणं सागरोवमट्टितीएस उक्कोसेणवि सागरोवमट्ठितीएसु उववज्जेज्जा, अवसेसे परिमाणादीओ भवादेसपज्जवसाणो से चेव पढमगमो नेयव्वो जाव कालादेसेणं जहन्त्रेणं सागरोवमं अंतोमुहुत्तमब्भहियं उक्को सेणं चत्तारि सागरोवमाई चौहिं पुव्वकोडीहिं अब्भहियाइं एवतियं कालं सेविज्जा जावकरेज्जा 3 / Page #326 -------------------------------------------------------------------------- ________________ शतकं - 24, वर्ग:-, उद्देशकः - 9 323 जहन्नकालद्वितीयपज्जत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए रयणप्पभपुढविजाव उववज्ञ्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सट्ठितीएसु उक्कोसेणं सागरोवमट्ठितीएसु उववज्जेज्जा, ते णं भंते ! जीवा अवसेसो सो चेव गमओ नवरं इमाइं अट्ठ नाणत्ताइं - सरीरोगाहणा जहन्त्रेणं अगुलस्स असंखेज्जइभागं उक्कोसेणंघनुपुहुतं, लेस्साओ तिन्नि आदिल्लाओ, नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी, नो नाणी दो अन्नाणा नियमं, समुग्घाया आदिल्ला तिन्नि, आउं अज्झवसाणा अनुबंधो य जहेव असन्नीणं चत्तारि सागरोवमाइं चौहिं अंतोमुहुत्तेहिं अब्भहियाई एवतियं कालं जाव करेज्जा 4 / सो चेव जहन्नकालट्ठितीएसु उववन्नो जहन्नेणं दसवाससहस्सट्ठितीएसु उक्कसेणवि दसवाससहस्सट्ठितीएसु उववज्रेज्दा, ते णं भंते! एवं सो चेव चउत्थो गमओ निरवसेसो भाणियव्वो जावकालादेसेणं जहन्त्रेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कसेणं चत्तालीसं वाससहस्साइं चौहिं अंतोमुहुत्तेहिं अब्भहियाइं एवतियं जाव करेज्जा 5 / . सोचे उक्कोसका लट्ठितीसु उववन्नो जहन्त्रेणं सागरोवमट्टितीएसु उववज्जेज्जा उक्कोसेणवि सागरोवमट्टितीएसु उववज्जेज्जा ते णं भंते! एवं सो चेव चउत्थो गमओ निरवसेसो भाणियव्वों जाव कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहुत्तमब्भहियं उक्कोसेणं चत्तारि सागरोवमाइं चौहिं अंतोमुहुत्तेहिं अब्भहियाइं एवतियं जाव करेज्जा 6 / उक्कोसकालट्ठितीयपज्जत्तसंखेज्जवासा जाव तिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ?, गोयमा ! जहन्त्रेणं दसवाससहस्सट्टितीएसु उक्कोसेणं सागोरवमट्टितीएसु उववज्जेज्जा, ते णं भंते ! जीवा अवसेसो परमाणादीओ भवाएसपज्जवसाणो एएसि चेव पढमगमओ नेयव्वो नवरं ठिती जहन्नेणं पुव्वकोडी उक्कोसेणवि पुव्वकोडी, एवं अनुबंधोवि, सेसं तं चेव, कालादेसेणं जहन्त्रेणं पुव्वकोडी दसहिं वासससहस्सेहिं अब्भहिया उक्कोसेणं चत्तारि सागरोवमाइं चौहिं पुव्वकोडीहिं अब्भहियाई एवतियं कालं जाव करेज्जा 7 / सो चेव जहन्नकालट्ठितीएसु उववन्नो जहन्नेणं दसवाससहस्सट्ठितीएसु उक्कोसेणवि दसवाससहस्सट्ठीतीएसु उववज्जेज्जा ते णं भंते! जीवा सो चैव सत्तमगमओ निरवसेसो भाणियव्वो जाव भवादेसोत्ति, कालादेसेणं जहन्त्रेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहिआओ एवतियं जाव करेज्जा । उक्कोसकालट्ठितीयपज्जत्तजाव तिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालट्ठितीय जाव उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ?, गोयमा ! जहन्त्रेणं सागरोवमट्ठितीएसु उक्कोसेणवि सागरोवमट्टितीएसु उववज्जेज्जा, ते णं भंते! जीवा सो चेव सत्तमगमओ निरवसेसो भाणियव्वो जाव भवादेसोत्ति, कालादेसेणं जहन्त्रेणं सागरोवमं पुव्वकोडीए अमहियं उक्कोसेणं चत्तारि सागरोवमाइं चौहिं पुव्वकोडीहिं अब्भहियाई एवैयं जाव करेजा 9 / एवं एते नव गमका उक्खेवनिक्खेवओ नवसुवि जहेव असनीणं । वृ. 'जै सन्नी' त्यादि, तिनि नाणा तिन्नि अन्नाणा भयणाए ऽत्ति तिरश्चां सञ्ज्ञिनां नरकगामिनां ज्ञानान्यज्ञानानि च त्रीणि भजनया भवन्तीति द्वे वा त्रीणि वा स्युरित्यर्थः, 'नवरं पंच समुग्धाया Page #327 -------------------------------------------------------------------------- ________________ 324 भगवतीअङ्गसूत्रं (2) 24/-/1/839 Aillaga'tti असञ्ज्ञिनः पञ्चेन्द्रियतिरश्चयः समुद्घाताः सञ्ज्ञिनस्तु नरकं यियासोः पञ्चाद्याः, अन्त्ययोर्द्वयोर्मनुष्याणामेव भावादिति । 'जहन्नेणं दो भवग्गहणाई' ति सञ्ज्ञिपञ्चेन्द्रियतिर्यङ् उत्पद्य पुनर्नरकेषूत्पद्यते ततो मनुष्येषु एवमधिकृतकायसंवेधे भवद्वयं जघन्यतो भवति, एवं भवग्रहणाष्टकमपि भावनीयं, अनेन चेतमुक्तं-सञ्ज्ञिपञ्चेन्द्रियतिर्यक् ततो नारकः पुनः सञ्ज्ञिपश्ञ्चेन्द्रियति र्यङ् पुनर्नारकः पुनः सञ्ज्ञिपञ्चेन्द्रियतिर्यङ् पुनर्नारकस्ततः पुनः सञ्ज्ञिपञ्चेन्द्रियतिर्यङ् पुनस्तस्यामेव पृथिव्यां नारक इयंवमष्टावेव वारानुत्पद्यते नवमे भवे तु मनुष्यः स्यादिति, एवमौधिक औधिकेषु नारकेषूत्पादितः, अयं चेह प्रथमो गमः । 'पज्जत्ते' त्यादिस्तु द्वितीयः 2 'सो चेव उक्कोसकाले' इत्यादिस्तु तृतीयः 3 'जहन्नकालद्वितीये त्यादिस्तु चतुर्थः 4 / तत्र च 'नवरं इमाई अट्ठ नाणत्ताइं 'ति, तानि चैवं-तत्र शरीरावगाहनोत्कृष्टा योजनसहनमुक्ते धनुः पृथक्त्वं, तथा तत्र लेश्याः षड् इह त्वाद्यास्तिस्रः, तथा तत्र दृष्टिस्त्रिधा इह तु मिथ्यादृष्टिरेव, तथा तत्राज्ञानानि त्रीणि भजनया इह तु द्वे एवाज्ञाने, तथा तत्र आद्याः पञ्च समुद्घाता इह तु त्रयः, 'आउअज्झवसाणा अनुबंधो य जहेव असन्नीणं' ति जघन्यार्थतिकासञ्ज्ञिगम इवेत्यर्थः, ततश्चायुरिहान्तर्मुहूर्त, अध्यवसायस्थानान्यप्रशस्तान्येव, अनुबन्धोऽप्यन्तर्मुहूर्तमेवेति, 'अवसेस' मित्यादि, अवशेषं यथा सञ्ज्ञिनः प्रथमगमे औधिक इत्यर्थः निगमनवाक्यं चेदं - 'अवसेसो चेव गमओऽत्ति अनेनैवेतदर्थस्य गतत्वादिति, 'सो चेव जघन्नकाले ऽत्यादिस्तु सञ्ज्ञिविषये पञ्चमो गमः 5 / इह च 'सो चेव' त्ति स एव सञ्ज्ञी जघन्यस्थितिकः, 'सो चेव उक्कोसे' त्यादिस्तु षष्ठ : 6, 'उक्कोसकाले' त्यादिस्तु सप्तमः 7, तत्र च 'एएसिं चेव पढमगमोत्ति' एत्षामेव सञ्ज्ञिनां प्रथमगमो यत्रौधिक औधिकेषूत्पादितः, 'नवर' मित्यादि तत्र जघन्याऽप्यन्तर्मुहूर्तरूपा सञ्ज्ञिनः स्थितिरुक्ता सेह न वाच्येत्यर्थः एवमनुबन्धोऽपि तद्रूपत्वात्तस्येति, 'सो चेवे ऽत्यादिरष्टमः । इह च ' सो चेव ' त्ति स एवोत्कृष्टस्थितिकः सञ्ज्ञी 8, 'उक्कोसे' त्यादिर्नवमः 9, 'उक्खेवनिक्खेवओ' इत्यादि, तत्रोत्क्षेपः प्रस्तावना स च प्रतिगममौचित्येन स्वयमेव वाच्यः, निक्षेपस्तु-निगमनं सोऽप्येवमेवेति पर्याप्तकसङ्ख्यातवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकमाश्रित्य रत्नप्रभावक्तव्यतोक्ता, अथ तमेवाश्रित्य शर्कराप्रभावक्तव्यतोच्यते, तत्रौधिक औघिकेषु तावदुच्यते मू. (840) पजत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजो0 भंते! जे भविए सक्करप्पभाए पुढवीए नेरइएस उव्वजित्तए से णं भंते! केवैकालङ्घितीएसु उबव0 ?, गोयमा ! जह0 सागरोवमट्टितीएसु उक्को0 तिसागरोवमट्टितीएसु उववज्जेज्जा । ते णं भंते ! जीवा एगसमएणं एवं जहेव रयणप्पभाए उववज्जंतगमगस्स लट्ठी सच्चेव निरवसेसा bhA0 जाव भवादेसोत्ति कालादेसेणं जहन्त्रेणं सागरोवमं अंतोमुहुत्तं अब्भहियं उक्कोसेणं बारससागरोवमाउइं चौहिं पुव्वकोडीहिं अब्भहियाइं एवतियं जाव करेज्जा 1 / Page #328 -------------------------------------------------------------------------- ________________ शतकं-24, वर्गः-, उद्देशकः-1 325 एवंरयणप्पभपुढविगमसणवविगमगा भाणियव्वा नवरंसव्वगमएसुविनेरइयद्वितीसंवेहेसु सागरोवमा bhA0 एवं जाव छट्ठीपुढवित्ति, नवरं नेरइयठिई जा जत्थ पुढवीए जहन्नुक्कोसिया सा तेणं चेव कमेण चउगुणा कायव्वा, वालुयप्पभाए पुढवीए अट्ठावीसं सागरोवमाइं चउगुणिया भवंति पंकप्प0 चत्तालीसंधूमप्पभाए अट्ठसर्हितमाए अट्ठासीइंसंघयणाई वालुयप्पभाएपंचविहसंघयणी taM0-वयरोसहनारायसंघयणी जाव खीलियासंघयणी पंकप्पभाए चउब्विहसंघयणी घूमप्पभाए तिविहसंघयणीतमाएदुविहसंघयणीतं0-वयरोसभनारायसंघयणीय 1 उसभनारायसंघयणी 2, सेसंतं चेव्। पज्जत्तसंखेजवासाउयजाव तिरिक्खजोणिए णं भंते ! जे भविए अहेसत्तमाए पुढवीए नेरइएसूववजित्तए सेणं भंते! केवतिकालद्वितीएसूववज्जेज्जा?, गोयमा! जहन्नेणंबावीसंसागरोवमद्वितीएसु उक्कोसेणं तेत्तीसंसागरोवमद्वितीएसु उववजेज्जा, ते णं भंते ! जीवा एवं z2अहेव रयणप्पभाए नव गमका लद्धीवि सच्चेव नवरं वयरोसभनारायसंघयणी इत्थिवेयगान उववजंति सेसं तं चेव जाव अनुबंधोत्ति, संवेहो भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं सत्त भवग्गहणाई कालादेसेणं जह0 बावीसं सागरोवमाइंदोहिं अंतोमुहुत्तेहिं अब्भहियाइं उक्कोसे0 छावडिं सागरोवमाइं चौहि पुव्वकोडीहिं अब्भहियाइं एवतियंजाव करेज्जा । सो चेव जहन्नकालद्वितीएसु उववन्नो सच्चेव वत्तव्वया जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं कालादेसोवि तहेव जाव चौहि पुव्वकोडीहिं अमहियाइं एवतियं जाव करेजा 2 / सोचेव उक्कोस कालहितीएसु उवव0 सच्चेव लद्धीजाव अनुबंधोत्ति, भवादेसेणंजहन्नेणं तिन्नि भवग्गहणाई उक्कोसणं पंच भवग्गहणाइं कालादे0 जह0 तेत्तीस सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अब्भहियाइं उक्को0 छावहिं सागरोवमाईतिहिं पुव्वकोडीहिं अमहियाई एवतियं0 सो चेव अप्पणा जहन्नकालहितीओ जाओ सच्चेव रयणप्पभपुढविजहन्नकालद्वितीयवत्तव्वया भाणियव्वा जाव भवादेसोत्ति नवरं पढमसंघयणं नो इत्थिवेयगा भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाइंउक्कोसेणंसत्तभवग्गहणाइंकालादेसेणंजहन्नेणंबावीसंसागरोवमाइंदोहिं अंतोमुहुत्तेहिं अब्भहियाइंउक्कोसेणंछावठिं सागरोवमाइंचउहिं अंतोमुहत्तेहिं अमहियाइएवतियंजाव क्रेजा4| सो चेवजहन्नकालद्वितीएसु उववन्नो एवं सो चेव चउत्थो गमओ निरवसेसोभाणियव्वो जाव कालादेसोत्ति 5 / सोचेव उक्कोसकालट्टितीएसु उववन्नो सच्चेवलद्धी जाव अनुबंधोत्तिभवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं पंच भवग्गहणाइं कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अब्भहियाइंउक्कोसेणं छावढि सागरोवमाइं तिहिं अंतोमुहुत्तेहिं अब्भहियाइएवैयं कालं जाव क्रेजा। सो चेवाप्पणा उक्कोसकालट्टितीओ जहन्नेणं बावीसागरोवमट्टीएसु उक्कोसेणं तेत्तीससागरोवमट्टितीएसूववजेज्जा तेणंभंते! अवसेसा सच्चेवसत्तमपुढविपढमगमवत्तव्वयाभाणियव्वा जावभवादेसोत्ति नवरं ठिती अनुबंधो य जहन्नेणं पुव्वकोडी उक्कोसेणविपुवकोडी सेसंतंचेव कालादेसेणं जहन्नेणं बावीसं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाइं उक्कोसेणं छावडिं सागरोवमाइंचउहि पुव्वकोडीहिं अब्भहियाइएवैयं जाव करेजा 7 / Page #329 -------------------------------------------------------------------------- ________________ 326 भगवतीअङ्गसूत्रं (2) 24/-19/840 सोचेवजहन्नकालद्वितीएसूववन्नो सच्चेवलद्धी संवेहोवितहेव sttmgmgsriso8| soceva उक्कोसकालद्वितीएसूववनोएसचेवलद्धीजावानुबंधोत्तिभवादेसेणंजहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं पंच भवगहणाई कालादेसेणं जहन्नेणं तेत्तीससागरोवमाइंदोहिं पुचकोडीहिं अमहियाइंउक्कोसेणछावहि~ सागरोवमाइंतिहिं पुव्वकोडीहिं अब्भहियाइएवतियं कालं सेवेजा जाव क्रेजा। वृ. 'पज्जत्तेऽत्यादि, 'लद्धी सच्चेव निरवसेसा भाणियव्वा' परिमाणसंहननादीनांप्राप्तियैव रलप्रभायामुत्पित्सोरुक्ता सैव निरवशेषा शर्कराप्रभायामपि भणितव्येति, 'सागरोवमं aMtomuttamabhahiya'ti द्वितीयायांजघन्या स्थिति सागरोपममन्तर्मुहूर्तचसज्ञिभवसत्कमिति, 'उक्कोसेणं बारसेऽत्यादि द्वितीयायामुत्कृष्टतः सागरोपमत्रयं स्थितिः तस्याश्चतुर्गुणत्वे द्वादश, एवं पूर्वकोट्योऽपि चतुर्षु सज्ञितिर्यग्भवेषु चतन एवेति। / ___'नेरइयठीसंवेहेसु सागरोवमा bhANiyavva'tti रत्नप्रभामायुद्वारे संवेधद्वारे च दशवर्षसहस्राणिसागरोपमंचोक्तं द्वितियादिषु पुनर्जघन्यत उत्कर्षतश्च सागरोपमाण्येव वाच्यानि, ytH॥1॥ "सागरमेगं 1 तिय 2 सत्त 3 दस 4 यसत्तरस 5 तह य बावीसा6| ... तेत्तीसा 7 जावठिई सत्तुसुवि कमेण पुद्ध्वीसु॥त्था॥2॥ "जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भ्न्निया। . तरतमजोगो एसो दसवाससहस्स र्ण्य्न्नाए॥" इति रत्नप्रभागमतुल्यानवापिगमाः,कियडूरंयावत्? इत्याह-'जावछट्ठपुढवित्ति, चउगुणा kAyavya'tti उत्कृष्टं कायसंवेधे इति, 'वालुयप्पभाए अट्ठावीसंतत्र सप्त सागरोपमाण्युत्कर्षतः स्थितिरुक्ता साचचतुर्गुणा अष्टाविंशति स्यात्, एवमुत्तरत्रापीति, vAluyappabhAepaMcavihasaMghayaNi'tti आद्ययोरेव हि पृथिव्यो-सेवार्तेनोत्पद्यन्ते, एवं चतुर्थी 4 पञ्चमी 3 षष्ठी 3 सप्तमीषु 1 एकैकं संहननं हीयत इति। ___अथ सप्तमपृथिवीमाश्रित्याह-'पजत्तेऽत्यादि, 'इस्थियेवा न uvavajaMti'ttiSaSThayantAsveva पृथिवीषु स्त्रीणामुत्पत्तेः 'जहन्नेणं तिन्नि bhavaggahaNAI'ti मत्स्यस्य सप्तमपृथिवीनारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्तौ 'उक्कोसेणं सत्त भवग्गहणाईति मत्स्यो मृत्वा 1 सप्तम्यां गतः 2 पुनर्मत्स्यो जातः 3 पुनः सप्तम्यां गतः 4पुनरपि मत्स्यः 5 पुनरपि तथैव गतः 6पुनर्मत्स्यः 7 इत्येव्मिति। _ 'kAlAdeseNa'mityAdi, इह द्वाविंशतिसागरोपमाणिजघन्यस्थितिकसप्तमपृथ्वीनारकसम्बन्धीनि अन्तर्मुहूर्तद्वयं च प्रथमतृतीयमत्स्यभवसम्बन्धीति, 'छावहि सागरोवमाइंति वारत्रयं सप्तम्यां द्वाविंशतिसागरोपमायुष्कतयोत्पत्तेः चतम्रश्चपूर्वकोटयश्चतुर्पुनारकभवान्तरितेषुमत्स्यभवेष्विति, अतोवचनाच्चैतदवसीयते-सप्तम्यां जघन्यस्थितिषूत्कर्षतस्त्रीनेव वारानुत्पद्यत इति, कथमन्यथैवंविधंभवग्रहणकालपरिमाणंस्यात्, इह च काल उत्कृष्टो विवक्षितस्तेन जघन्यस्थितिषु त्रीन्वारानुत्पादितः, एवं हिचतुर्थीपूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिषुपुनर्वारद्वयोत्पादनेन षट्षष्टिः सागरोपमाणां भवति पूर्वकोटयः पुनस्तिन एवेति 1 सो चेव जहन्नकालट्ठीएसु' इत्यादिस्तु द्वितीयो गमः 2 ॥ Page #330 -------------------------------------------------------------------------- ________________ शतकं-24, वर्गः-, उद्देशकः - 9 327 'सो चेव उक्कोसकालट्ठिएसु उववज्जेज्जा' इत्यादिस्तु तृतीयः, तत्र च 'उक्कोसेणं पंच bhavaggahaNAiM'ti त्रीणि मत्स्यभवग्रहणानि द्वे च नारकभवग्रहणे, अत एव वचनादुत्कृष्टस्थितिषु सप्तम्यां वारद्वयमेवोत्पद्यत इत्यवसीयते 3 / 'सो चेव जहन्नकालट्ठीओ' इत्यादिस्तु चतुर्थः 4 तत्र च 'सच्चेव रयणप्पभपुढविजहन्नकालट्ठीक्त्तव्वया भाणियव्व' त्ति सैव रत्नप्रभाचतुर्थगमवक्तव्यता भणितव्या नवरं - केवलमयं विशेषः, तत्र रत्नप्रभायां षट् संहननानि त्रयश्च वेदा उक्ताः इह तुसप्तमपृथिवीचतुर्थगमे प्रथममेव संहननं स्त्रीवेदनिषेधश्च वाच्य इति 4, शेषगमास्तु स्वयमेव ऊह्याः । / मनुष्याधिकारे मू. (841 ) जै मणुस्सेहिंतो उववज्रंति किं सन्निमणुस्सेहिंतो उववज्जति असन्निमणुस्सेहिंतो उववज्जंति ?, गोयमा ! सन्निमणुस्सेहिंतो उववज्ज्रंति नो असन्नीमणुस्सेहिंतो उववज्रंति, जै सन्निमणुस्सेहिंतो उववज्जन्ति किं संखेज्जवासाज्यसन्निमणुस्सेहिंतो उवव0 असंखेज्जवा0 जाव उवव0 ?, गोयमा ! संखेज्जवासाउयसन्निमणु0 नो असंखेज्जवासाउयजाव उववज्जन्ति । जै संखेज्जवासा जाव उववज्जन्ति किं पज्जत्तसंखेज्जवासाउय0 अपजत्तसंखेज्जवासाउय0 ?, गोयमा ! पज्जत्तसंखेज्जवासाउयं0 नो अपज्जत्तसंखेज्जवासाउय जाव उववज्जंति, पत्तसंखेज्जवासाउय0 सन्निमणुस्से णं भंते! जे भविए नेरइएसु उववजित्तए से णं भंते ! कति पुढवीसु उववज्जेज्जा ?, गोयमा ! सत्तसु पुढवीसु उववज्जेज्जा taM0 - रयणप्पभाए जाव अहेसत्तमा, पज्जत्तसंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए रयणप्पभाए पुढवीए नेरइएसु उववजित्तए से णं भंते! केवतिकालट्ठिएसु उववज्रेज्जा ?, गोयमा ! जह0 दसवाससहस्सट्ठितीएसु उक्कोसेणं सागरोवमट्ठितीएसु उववज्जेज्जा । ते णं भंते! जीवा एगसमएणं केवैया उववज्रंति ?, गोयमा ! जहन्नेणं एक्कं वा दो. वा. तिन्नि वा उक्कोसेणं संखेज्जा उववज्रंति संघयणा छ सरीरोगाहणा जहन्त्रेणं अंगुलपुहुत्तं उक्कोसेणं पंचघनुसयाई एवं सेसं जहा सन्निपंचिंदियतिरिक्खजोणियाणं जाव भवादेसोत्ति नवरं चत्तारि नाणा तिन्नि अन्नाणा भयणाए छ समुग्धाया केवलिवज्जा ठिती अणुबंधो य जहन्त्रेणं मासपुहुत्तं उक्कोसेणं पुव्वकोडी सेसं तं चेव कालादेसेणं जहन्नेणं दसवाससहस्साइं मासहुपुत्तपब्भहियाई उक्कोसेणं चत्तारि सागरोवमाइं चौहिं पुव्वकोडीहिं अब्भहियाइं एवतियं जाव करेजा 1 / सो चेव जहन्नकालट्ठितीएसु उववन्नो सा चेव वत्तव्वया नवरं कालादेसेणं जहन्त्रेणं दसवाससहस्साइं मासपुहुत्तमब्भहियाइं उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ एवतियं 2 / सो चेव उक्कोस कालट्ठितीएसु उववन्नो एस चैव वत्तव्वया नवरं कालादेसेणं जहन्त्रेणं दसवाससहस्साइं मासपुहुत्तमब्भहियाइं उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ एवौतियं 2 / सो चेव उक्कोसकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया नवरं कालादेसेणं जहनेणं सागरोवमं मासपुहुत्तमब्भहियं उक्कोसेणं चत्तारि सागरोवमाइं चौहिं पुव्वकोडीहिं अब्भहियाई अवतियं जाव करेज्जा 3 / सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ एस चैव वत्तव्वया नवरं इमाई पंच नाणत्ताई सरीरोगाहणा जहन्त्रेणं अंगुलपुहुत्तं उक्कोसेणवि अंगुलपुहुत्तं तिन्नि नाणा तिन्नि अन्नाणाइं भयणाए Page #331 -------------------------------------------------------------------------- ________________ 328 भगवतीअङ्गसूत्रं (2) 24/-19/841 पंच समुग्धाया आदिल्ला ठिती अनुबंधो यजहन्नेणं मासपुहत्तं उक्कोसेणविमासपुहुत्तंसेसंतं चेव जावभावादेसोत्ति, कालादेसेणंजहन्नेणंदसवाससहस्साई मासपुहुत्तमब्भहियाइंउक्कोसेणंचत्तारि सागरोवमाइंचउहिं मासपुहुत्तेहिं अब्भहियाइएवतियं जाव करेज्जा 4 / / सोचेवजहन्नकालद्वितीएसूववन्नो एस चेव वत्तव्वया चउत्थगमगसरिसा नेयव्वा नवरं कालादेसेणं जहन्नेणं दसवाससहस्साई मासपुहुत्तमब्भहियाइं उक्कोसेणं चत्तालीसं वाससहस्साई चौहिं मासपुहत्तेहिं अमहियाई एवतियं जाव करेजा 5 / सोचेव उक्कोसकालद्वितीएसूववन्नोएसचेवगमगोनवरंकालादेसेणंजहन्नेणंसागरोवमं मासपुहुत्तमब्भहियं उक्कोसेणंचत्तारि सागरोवमाइंचउहिं मासपुहुत्तेहिं अब्भहियाइएवैयंजाव करेज्जा 6 / सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ सो चेव पढमगमओ नेयव्वो नवरं सरीरोगाहणाजहन्नेणंपंचघनुसयाइं उक्कोसेणविपंचघणुसयाइंठितीजहन्नेणंपुव्वकोडीउक्कोसेणवि पुव्वकोडी एवं अनुबंधोवि, कालादेसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणं चत्तारि सागरोवमाइंचउहिं पुव्वकोडीहिं अब्भहियाइं एवतियं कालं जाव करेजा 7 / सोचेवजहन्नकालहितीएसूववन्नो सच्चेव सत्तमगमगवत्तव्वया नवरंकालादेसेणंजहन्नेणं पुव्वकोडीदसहिं वाससहस्सेहिं अमहियाउक्कोसेणंचत्तारिपुव्वकोडीओचत्तालीसाए वाससहस्सेहिं अमहियाओ एवतियं कालं जाव करेजा 8 / सो चेव उक्कोसकालद्वितीएसु उववन्नो सा चेव सत्तमगमगवत्तव्वया नवरं कालादेसेणं जहन्नेणं सागरोवमं पुव्वकोडीए अब्भहियं उक्कोसेणं चत्तारि सागरोवमाइं चौहि पुव्वकोडीहिं अब्महियाइं एवतियं कालं जाव करेज्जा 9 ॥ वृ. 'उक्कोसेणंसंखेजा uvavajaMti'ttigarbhajamanuSyANAM सदैवसङ्ख्यातानामेवास्तित्वादिति, 'नवरंचत्तारिनाणाईति अवध्यादौ प्रतिपतिते सति केषाञ्चिन्नारकेषूत्पत्तेः, AhacacUrNikAraH'ohinANamanapajjavaAhArayasarIrANilabhrUNaM parisADittAuvavajaMti'tti, जहन्नेणंमासपुहत्तंति, इदमुक्तं भवति-मासद्वयान्तर्वायुनरो नरकं न याति 'दसवाससहस्साइंतिजघन्यं नारकायुः 'मासपुहुत्तममहियाईतीहमासपृथक्त्वंजघन्यं नरकयायिमनुष्यायुः 'चत्तारि सागरोवमाइंति उत्कृष्टंरलप्रभानारकभवचतुष्कायुः 'cauhiMpubbakoDIhiMamahiyAI'ti, इहचतनःपूर्वकोट्यो नरकयायिमनुष्यभवचतुष्कोत्कृष्टायुः सम्बन्धिन्यः, अनेन चेदमुक्तं-मनुष्यो भूत्वा चतुर एव वारानेकस्यांपृथिव्यां नारकोजायतेपुनश्चतिर्यगेवभवतीति, जघन्यकालस्थितिकाउधिकेष्वित्यत्र चतुर्थे गमे ऽइमाइं paMcanANattAI'ityAdi शरीवागाहनेन जघन्येतराभ्यामङ्गुलपृथक्त्वं, प्रथमगमे तु सा जघन्यतोऽङ्गुलपृथक्त्वमुत्कृष्टतस्तु पञ्च धनुःशतानीति 1 / तथेह त्रीणि ज्ञानानि त्रीण्यज्ञानानि भजनया जघन्यस्थितिकस्येषामेव भावात्, पूर्वं च चत्वारिज्ञानान्युक्तानीति 2 तथेहाद्याः पञ्चसमुद्घाताः जघन्यस्थितिकस्याहारकसमुद्घातस्यापि सम्भवात्तथेह स्थितिरनुबन्धश्चजघन्यतौत्कृष्टतश्च मासपृथक्त्वंप्राक्चस्थित्यनुबन्धो जघन्यतो मासपृथ्कित्वमुत्कृष्टतस्तु पूर्व कोट्यभिहितेति, शेषगमास्तु स्व्य्म्भ्यूह्याः॥ मू. (842) पज्जत्तसंखेज्जवासाउयसन्निमणुस्से णं भंते ! जे भविए सक्करप्पभए पुढवीए नेरइएसुजाव उववजित्तए से णं भंते ! केवति जाव उववजेजा?, गोयमा! जहन्नेणं सागरोवमहितीएसु उक्कोसेणं तिसागरोवमट्टितीएसु उव्व्जेजा। Page #332 -------------------------------------------------------------------------- ________________ शतकं - 24, वर्ग:, उद्देशकः - 2 329 ते णं भंते! सो चेव रयणप्पभपुढविगमओ नेयव्वो नवरं सरीरोगाहणा जहन्त्रेणं रयणिपुहुत्तं उक्कोसेणं पंचघनुसयाइं ठिती जहन्त्रेणं वासपुहुत्तं उक्कोसेणं पुव्वकोडी एवं अनुबंधोवि, सेसं तं चेव जाव भवासोत्ति, कालादेसेणं जहन्त्रेणं सागरोवमं वासपुहुत्तं अब्भहियं उक्कोसेणं बार सागरोवमाइं चौहिं पुव्वकोडीहिं अब्भहियाइं एवतियं जाव करेजा 1 / एवं एसा ओहिएसुतिसु गमएस मणूसस्स लद्धी नाणत्तं नेरइयट्ठिती कालादेसेणं संवेहं च जाणेज्जा 3 / से चेव अप्पणा जहन्नकालट्ठितीओ जाओ तिसुवि गमएसु एस चेव लद्धी नवरं सरीरोगाहणा जहन्त्रेणं रयणिपुहुत्तं उक्कोसेणवि रयणिपुहुत्तं ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणवि वासपुहुत्तं एवं अनुबंधोवि सेसं जहा ओहियाणं संवेहो सव्वो उवजुंजिऊण भाणियव्वी 4-5-6 / सो चेव अप्पणा उक्कोसकालट्ठितीओ तस्सवि तिसुवि गमएसु इंम नाणत्तं - सरीरोगाहणा जहन्नेणं पंचघनुसयाइं उक्कोसेणवि पंचघणुसयाइं ठिती जहन्नेणं पुव्वकोडी उक्कोसेणवि पुव्वकोडी एवं अनुबंधोवि सेसं जहा पढमगमए नवरं नेरइयठिई य कायसंवेहं च जाणेज्जा 9 / एवं जाव छट्ठपुढवी नवरं तच्चाए आढवेत्ता एक्केक्कं संघयणं परिहायति जहेव तिरिक्खजोणियाणं कालादेसोवि तहेव नवरं मणुस्सट्ठिती भाणियव्वा । पज्जत्तसंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए अहेसत्तमाए पुढविनेरइएसु उववजित्त से गं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ?, गोयमा ! जहन्नेणं बावीसं सागरोवमठितीएसु उक्कोसेणं तेत्तीसं सागरोवमट्टितीएस उववज्जेज्जा । ते णं भंते! जीवा एगसमएणं अवसेसो सो चेव सक्करप्पभापुढविगमओ नेयव्वो नवरं पढमं संघयणं इत्थवेयगा न उववज्रंति सेसं तं चैव जाव अनुबंधोत्ति भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्त्रेणं बावीसं सागरोवमाइं वासपुहुत्तमब्भहियाइं उक्कोसेणं तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाइं एवतियं जाव करेज्जा 1 / सो चेव जहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया नवरं नेरइयट्ठितिसंवेहं च जाणेज्जा 2, सो चेव उक्कोसकालट्ठितीएसु उववन्नो एस चैव वत्तव्वया नवरं संवेहं च जाणेज्जा 3 / सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्सवि तिसुवि गमएसु एस चेव वत्तव्वया नवरं सरीरोगाहणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणवि रयणिपुहुत्तं ठिती जहन्त्रेणं वासपुहुत्तं उक्कोसेणवि वासपुहुत्तं एवं अनुबंधोवि संवेहो उवजुंजिऊण भाणियव्वो 6 / सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ तस्सवि तिसुवि गमएस एस चेव वत्तव्वया नवरं सरीरोगहाणा जहन्नेणं पंचधनुसयाइं उक्कोसेणवि पंचधनुसयाइं ठिती जहन्नेणं पुव्वकोडी उक्कोसेणवि पुब्वकोडी एवं अनुबंधोवि नवसुवि एतेसु गमएस नेरइयद्विती संवेहं च जाणेज्जा सव्वत्थ भवग्गहणाइं दोन्नि जाव नवमगमए कालादेसेणं जहन्त्रेणं तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाइं उक्कोसेणवि तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाइं एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेजा 9 ॥ सेवं भंतेत्ति जाव विहरति ॥ वृ. शर्करराप्रभावक्तव्यतायाम् - 'सरीरोगाहणा रयणिपुहुत्तं 'ति अनेननेदमवसीयतेद्विहस्तप्रमाणेभ्यो हीनतरप्रमाणा द्वितीयायां नोत्पद्यन्ते, तथा 'जहन्नेणं वासुपुहुत्तं' ति अनेनापि वर्षद्वयायुष्केभ्यो हीनतरायुष्का द्वितीयायां नोत्पद्यन्त इत्यवसीयते, 'एवं एसा ओहिएसु तिसु Page #333 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 24/-/1/842 गमएसुमनूसस्स laddhI'ti 'ओहिओ ओहिएसु 1 ओहिओ जहन्नद्वितीएसु 2 ओहिओ उक्कोसट्ठिईएसु 3 'त्ति एते औधिकस्त्रयो गमाः 3 / एतेषु 'एषा' अनन्तरोक्ता मनुष्यस्य 'लब्धिः' परिमाणसंहननादिप्राप्तिः, नानात्वं त्विदम्यदुत नारकस्थितिं कालादेशेन कायसंवेधं च जानीयाः, तत्र प्रथमगमे स्थित्यादिकं लिखितमेव द्वितीये त्वौधिको जघन्यस्थितिष्वित्यत्र नाकस्थितिर्जघन्येताशभ्यां सागरोपमं कालतस्तु संवेधो जघन्यतो वर्षपृथकत्वाधिकं सागरोपममुत्कृष्टतस्तु सागरोपमचतुष्टयं चतुः पूर्वकोट्यधिकं, तृतीयेऽप्येवमेव नवर सागरोपमस्थाने जघन्यतः सागरोपमत्रयं सागरोपमचतुष्टयस्थाने तूत्कर्षतः 'सागरोपमद्वादशकं वाच्यमिति । 330 'सो चेवे' त्यादि चतुर्थादिगमत्रयं, तत्र च 'संवेहो उवजुज्जिऊण भाणियव्वो' त्ति, स चैवंजघन्यस्थितिक औघिकेष्वित्यत्र गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथक्त्वाधिकं उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथकत्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथकत्वाधिकं उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यूह्यः । 'soceva'tyAdi सप्तमादिगमत्रयं, तत्र च 'संवेहो उवजुज्जिऊण भाणियव्वोऽत्ति, स चैवंजघन्यस्थितिक औघिकेष्वित्यत्र गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथकत्वाधिकं उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथकत्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थिति केष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथकत्वाधिकं उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यह्यः । 'सो चेवेऽत्यादि सप्तमादिगमत्रयं, तत्र च 'इमं नाणत्त' मित्यादि, शरीरावगाहना पूर्वं हस्तपृथक्त्वं धनुःशतपञ्चकं चोक्ता इह तु धनुः शतपञ्चकमेव, एवमन्यदपि नानात्वमभ्यूह्यम् । * ' मणुस्सठिई जाणियव्व' त्ति तिर्यस्तिथिर्जघन्याऽन्तर्मुहूर्तमुक्ता मनुष्यगमेषु तु मनुष्यस्थितिर्ज्ञातव्या सा च जघन्या द्वितीयादिगामिनां वर्षपृथकत्वमुत्कृष्टा तु पूर्वकोटीति । सप्तमपृथिवीप्रथमग 'तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई' ति इहोत्कृष्टः कायसंवेध एतावन्तमेव कालं भवति सप्तमपृथिवीनारकस्य तत उद्वृत्तस्य मनुष्येष्वनुत्पादेन भवद्वयभावेनैतावत एव कालस्य भावादिति ॥ शतकं - 24 उद्देशकः-1 समाप्तः -: शतकं - 24 उद्देशकः-2 : वृ. व्याख्यातः प्रथमोद्देशकः अथ द्वितीयो व्याख्यायते, सम्बन्धस्तु जीवपदे इत्यादिपूर्वोक्तगाथानिदर्शित एव, एवं सर्वोद्देशकेष्वपि अस्य चेदमादिसूत्रम् - मू. (843) रायगिहे जाव एवं वयासी - असुरकुमारा णं भंते! कओहिंतो उववज्रंति किं नेरइएहिंतो उवव0 तिरि0 मणु0 देवेहिंतो उववज्जति ?, गोयमा ! नो इएहिंतो उवव0 तिरि0 मणुस्सेहिंतो उवव0 नो देवेहिंतो उवव0 एवं जहेव नेरइयउद्देसए जाव पज्जत्तासन्निपंचिंदितिरिक्खजोणिए णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते केवतिकालट्ठितीएस उववज्जेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सट्ठितीएसु उक्कोसेणं पनिओवमस्स असंखेज्जइभागद्वितीएसु उवव0, ते णं भंते! जीवा एवं रयणप्पभागमगसरिसा नववि गमा भाणियव्वा नवरं Page #334 -------------------------------------------------------------------------- ________________ 331 शतकं-24, वर्गः-, उद्देशकः-2 जाहे अप्पणाजहन्नकालद्वितीओभवति ताहे अज्झवसाणा पसत्था नोअप्पसत्या tisuvi gamaesu avsesNtNcev9| जैसन्निपंचिंदियतिरिक्खजोणिएहितौववजंतिकिंसंखेज्जवासाउयसन्निपंचिंदियजाव उववजंति असंखेजवासा0 उववजति?, गोयमा! संखेज्जवासाउय जाव उववजंति असंखेज्जा वासा0 जाव उवव0, असंखेज्जवासाउ0 सन्निपंचि0 तिरि0 jo0 भंते ! जे भविए असुरकु0 उवव0 सेणंभंते! केवैकालहितीएसु उववज्जेज्जा?, गोयमा! जहन्नेणं दसवाससहस्सद्वितीएसु उववजिज्जा उक्कोसेणं तिपलिओवमहितीएसु उव्जेजा॥ तेणंभंते! जीवा एगसमएणं पुच्छा, गोयमा! जहन्नेणं एकं वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उवव0 वयरोसभनारायसंघयणी ओगाहणा जह0 घनुपुहुत्तं उक्कोसेणं छ गाउयाई समचौरंस- संठाणसंठिया pa0 चत्तारि लेस्साओ आदिल्लाओ, नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अन्नाणी नियमदुअन्नाणी मतिअन्नाणी सुयान्नाणी यजोगो तिविहोवि उवओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया पंच इंदिया तिनि समुग्घाया आदिल्लगा समोहयाविमरंतिअसमोहयाविमरंति वेदणा दुविहाविसायावेयगा असायावेयगावेदोदुविहोवि इस्थिवेयगावि पुरिसवेयगावि नो नपुंसगवेदगा ठितीजहन्ने0 साइरेगा पुव्वकोडी उक्कोसेणं तिन्नि पलिओवमाइंअज्झवसाणा पसत्थावि अप्पसत्यावि अनुबंधो जहेव ठितीकायसंवेहो भवादेसेणं दो भवग्गहणाइंकालादेसेणंजहन्नेणंसातिरेगापुचकोडी दसहिं वाससहस्सेहिं अब्भहियाउक्कोसेणं 'छप्पलिओवमाइंएवतियं जावकरेजा । .. सो चेवजहन्नकालद्वितीयएसु उववन्नो एस चेव वत्तव्वया नवरं असुरकुमारहिती संवेहं चजाणेजा 2 / सोचेव उक्कोसकालद्वितीएसु उववन्नोजहन्नेणंतिपलिओवमद्वितीएसूक्कोसेणवि तिपलिओवमहितीएसु उवव0 एस चेव वत्तव्वया नवरं ठिती से जहन्नेणं तिन्नि पलिओवमाइं उक्कोसेणवि तिन्नि पलिओवमाइंएवं अणुबंधोवि, कालादे0 जह0 छप्पलिओवमाइंउक्कोसेणवि छप्पलिओवमाइंएवतियं सेसं तं चैव 3 / सो चेव अप्पणा जहन्नकालहितीओ जाओ जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं सातिरेगपुव्वकोडीआउ0 अप्प0 उवव0, ते णं भंते! अवसेसंतं चेव जाव भवादेसोत्ति, नवरं ओगाहणाजहन्नेणंघनुहपुहुत्तं उक्कोसेणं सातिरेगं घणुसहस्संठितीजहन्नेणं सातिरेगापुव्वकोडी उक्कोसेणवि सातिरेगा पुव्वकोडी एवं अणुबंधोवि, कालादेसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणं सातिरेगाओ दो पुव्वकोडीओ अव्तिय्ण्4॥ सोचेवाप्पणाजहन्नकालद्वितीएसु उववजेजा एस चेव वत्तव्वया नवरं असुरकुमारडिई संवेहं च जाणेजा 5 / सो चेव उक्कोसकालर्3इतीएसु उवव0 जह0 सातिरेगपुव्वकोडिआउएसु उक्कोसेणवि सातिरेगपुब्बकोडीआउएसु उक्कोसेणविसातिरेगपुव्वकोडीआउएसु उववजेजा सेसं तंचेव नवरंकालादे0 जह0 सातिरेगाओदोपुवकोडीओ उक्कोसेणविसातिरेगाओ दोपुवकोडीओ एवतियं कालं सेवेज्जा । सोचेव अप्पणा उक्कोसकालद्वितीओ जाओ सो चेव पढमगमगो भाणियब्वो नवरं ठिती जहन्नेणं तिन्नि पलिओवमाइं उक्कोसेणवि तिन्नि पलिओवमाइं एवं अणुबंधोवि कालादे0 जह0 Page #335 -------------------------------------------------------------------------- ________________ 332 भगवती अङ्गसूत्रं 24/-/2/843 तिन्नि पलिओवमाइं दसहिं वाससहस्सेहिं अब्भहियाइं उक्कोसेणं छ पलिओवमाइं एवतियं 7 / सो चेव जहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया नवरं असुरकुमारट्ठितीं संवेहं च जाणिज्जा 8 / सो चेव उक्कोसकालट्ठितीएसु उववन्नो जह0 तिपलिओवमाइं उक्कोसे0 तिपलिओव0 एस चैव वत्तव्वया नवरं कालादेसेणं जह0 छप्पलिओवमाइं एवतियं 9 / जै संखेज्जवासाउयसन्निपंचिंदियजाव उववज्रंति किं जलचर0 एवं जाव पज्जत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए असुरकु0 uva0 से णं भंते ! केवैयकालट्ठितीएसु उवव0 ?, go0 ! जह0 दसवासट्ठितीएसु उक्कोसे0 सातिरेगसागरोवमट्ठितीएसु उवव0, ते णं भंते! जीवा एगसमएणं एवं एतेसिं रयणप्पभपुढविगमगसरिसा नव गमगानेयव्वा नवरं हे अप्पा जहन्नकालट्ठीओ भवै ताहे तिसुवि गमएस इमं नाणत्तं चत्तारि लेस्साओ अज्झवसाणा पसत्था नो अप्पसत्था सेसं तं चैव संवेहो सातिरेगेण सागरोवमेण कायव्वो 9 / जै मणुस्से हिंतो उववज्रंति किं सन्निमणुस्सेहिंतो असन्निमणुस्सेहिंतो ?, गोयमा ! सन्निमणुस्सेहिंतो नो असन्निमणुस्सेहिंतो उववज्रंति, जै सन्निमणुस्सेहिंतो उववज्रंति किं संखेज्जवासाउयसन्निमणुस्सेहिंतो उवव0 असंखेज्जवासाउयसन्निमणुस्सेहिंतो उवव0 ?, गोयमा ! संखेज्जवासा - उयजाव उववज्रंति असंखेज्जवासाउयजावौववज्ज्रंति । असंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते केवतिकालट्ठितीएसु उववज्जेज्जा ?, गोयमा ! जह0 दसवाससहस्सट्ठितीएसु उक्को0 तिपलिओवमद्वितीएसु uva0, एवं असंखेज्जवासाउयतिरिक्खजोणियसरिसा आदिल्ला तिन्नि गमगा नेयव्वा, नवरं सरीरोगाहणा पढमबितिएसु गमएसु जहन्त्रेणं सातिरेगाई पंचधणुसयाई उक्कोसेणं तिन्नि गाउयाइं सेसं तं चेव, तईयगमे ओगाहणा जहन्नेणं तिन्नि गाउयाइं उक्कोसेणवि तिन्नि गाउयाइं सेसं जहेव तिरिक्खजोणियाणं 3 | सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्सवि जहन्नकालट्ठितियतिरिक्खजोणियसरिसा तिन्नि गमगा भाणियव्वा, नवरं सरीरोगाहणा तिसुवि गमएसु जह0 साइरेगाईं पंचधणुसयाई उक्कोसेणवि सातिरेगाई पंचघणुसयाई सेसं तं चैव 6 / सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ तस्सवि ते चैव पच्छिल्लगा तिन्नि गमगा भाणियव्वा नवरं सरीरोगाहणा तिसुवि गमएसु जहन्नेणं तिन्नि गाउयाई उक्कोसेणवि तिन्नि गाउयाई अवसेसं तं चेव 9 / जै संखेज्जवासाउयसन्निमणुस्सेहिंतो उववज्जइ किं पजत्तसंखेज्जवासाउय0 अपजत्तसंखेजवासाउय0 ?, गोयमा ! पज्जत्तसंखेज्ज0 नो अपज्जत्तसंखेज्ज0 पज्जत्तसंखेज्जवासाउयसन्निमणुस्स णं भंते! जे भविए असुरकुमारेसु उववज्रित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्रेज्जा ? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु उक्कोसेणं साइरेगसागरोवमट्ठितीएसु उववज्जेज्जा ते णं भंते! जीवा एवं जहेव एतेसिं रयणप्पभाए उववज्जमामणणं नव गमगा तहेव इहवि णव गमगा भाणियव्वा नवरं संवेहो सातिरेगेण सागरोवमेण कायव्वो सेसं तं चेव 9 सेवं भंते! 2त्ति वृ. 'रायगिहे' इत्यादि, 'उक्कोसेणं पलिओवमस्स असंखेज्जइभागट्ठिएसु उववज्जेज्ज' त्ति, Page #336 -------------------------------------------------------------------------- ________________ 333 शतकं-24, वर्गः-, उद्देशकः-2 इह पल्योपमासङ्घयेयभागग्रहणेन पूर्वकोटी ग्राह्या,यतः संमूर्छिमस्योत्कर्ष पूर्वकोटीप्रमाणमायुर्भवति, सचोत्कर्षतः स्वायुष्कतुल्यमेवदेवायुर्वघ्नाति नातिरिक्तं, ataevoktaMcUrNikAreNa"ukkoseNaMsatullapuvvakoDIAuyattaM निव्वत्तेइ, न य संमुच्छिमो पुव्वकोडीआयत्ताओ परोअस्थि त्ति|अस्न्ग्ख्यात्व्र्स्सायुःस्ज्ञ्यिप्न्य्चेन्द्रिय्तिर्य्ग्ग्मेस्सु उक्कोसेणंतिपलिओवमट्टीएसूववजेज्जत्ति, इदं देवकुर्वादिमिथुनकतिरश्चोऽधिकृत्योक्तं, ते हि त्रिपल्योपमायुष्कत्वेनासङ्ख्यात- वर्षायुषो भवन्ति, ते च स्वायुःसदृशं देवायुर्व्ज्ञ्तीति। संखेना uvavajaMti'tti असङ्ख्यातवर्षायुस्तिरश्चामसङ्ख्यातानां कदाचिदप्यभावात्, 'vayarosahanArAyasaMghayaNI'ti असङ्ख्यातवर्षायुषांयतस्तदेव भवतीति, 'जहन्नेणंघनुहपुहुत्तंति इदंपक्षिणोऽधिकृत्योक्तं, पक्षिणामुत्कृष्टतो धनुःपृथकत्वप्रमाणशरीरत्वात्, आह च-"घणुयपुहुत्तं पक्खिसुत्तिअसङ्ख्यातवर्षायुषोऽपिते स्युर्यदाह- पलियासंखेजपक्खीसुत्तिपल्योपमासङ्खयेयभागः पक्षिणामायुरिति, 'उक्कोसेणंछ गाउयाईति । इदं च देवकुर्वादिहस्त्यादीनधिकृत्योक्तं, 'नो napuMsagaveya'tti असङ्ख्यातवर्षायुषो हि नपुसकवेदा न संभवन्त्येवेति, 'उक्कसेणं छप्पलिओवमाईति त्रीण्यसङ्ख्यातवर्षायुस्तिर्यग्भवसम्बन्धीनि त्रीणि चासुरभवासम्बन्धीनीत्येवंषट्, न च देवभवादुवृत्तः पुनरप्यसङ्घयातवर्षायुष्केषूत्पद्यत इति । सो चेव अप्पणा जहन्नकालद्वितीओऽइत्यादिश्चतुर्थो गमः, इह च जघन्यकालस्थितिकः सातिरेकपूर्वकोटयायुः सच पक्षिप्रभृतिकः प्रक्रान्तः 'उक्कोसेणं सातिरेगपुव्वकोडिआउए सोऽतिअसङ्ख्यातवर्षायुषांपक्ष्यादीनांसातिरेकं पूर्वकोटिरायुः तेच स्वायुस्तुल्यं देवायुः कुर्वन्तीतिकृत्वा सातिरेकेत्याधुक्तमिति, 'उक्कोसेणं सातिरेगं ghaNusahassaM'ti यदुक्तं तत् सप्तमकुलकरप्राक्कालभाविनो हस्त्यादीनपेक्ष्येति संभाव्यते । तथाहि-इहासङ्ग्यातवर्षायुर्जघन्यस्थितिकः प्रक्रान्तः सच सातिरेकपूर्वकोट्यायुर्भवति तथैवागमे व्यवहृतत्वात्, एवंविधश्च हस्त्यादि सप्तमकुलकरप्राक्काले लभ्यते, तथा सप्तमकुलकरस्य पञ्चविंशत्यधिकानि पञ्च धनुःशतानि उच्चैस्त्वं तत्प्राक्कालभाविनां च तानि समधिकतराणीति तत्कालीनहस्त्यादयश्चैतद्विगुणोच्छ्रायाः अतः सप्तमकुलकरप्राक्कालभाविनामसङ्ख्यातवर्षायुषां हस्त्यादीनां यथोक्तमवगाहनाप्रमाणं लभ्यत इति, 'सातिरेगाओ दो पुव्वकोडीओ' इति एका सातिरेका तिर्यग्भवसत्काऽन्या तु सातिरेकैवासुर भवसत्केति 4 / / _ 'असुरकुमारट्टिई संवेहं च जाणिज्जत्ति तत्र जघन्याऽसुरकुमारस्थितिर्दशवर्षसहस्राणि संवेधस्तु सातिरेका पूर्वकोटी दशवर्षसहासणि चेति 5, शेषगमास्तु स्वयमेवाभ्यूह्याः 9 / एवमुत्पादितोऽसङ्ख्यातवर्षायुःसज्ज्ञिपञ्चेन्द्रियतिर्यगसुरे, अथ सङ्ख्यातवर्षायुरसावुत्पाद्यते-'जै संखेज्जे त्यादि, 'उक्कोसेणं सातिरेगसागरोवमद्वितीएसुत्ति यदुक्तं तद्वलिनिकायमाश्रित्येति 'तिसुविगमएसुत्ति जघन्यकास्थितिकसम्बन्धिषुअउधिकादिषु चत्तारिलेसाओऽत्ति रलप्रभापृथिवीगामिनां जघन्यस्थितिकानां तिनता उक्ताः एषु पुनस्ताश्चतसः असुरेषु तेजोलेश्यावानप्युत्पद्यत इति, तथारलप्रभापृथिवीगामिनां जघन्यस्थितिकानामध्यवसायस्थानान्यप्रशस्तान्येवोक्तानि इह तु प्रशस्तान्येव, दीर्घस्थितिकत्वे हि द्विविधान्यपि संभवन्ति न त्वितरेषु कालस्याल्पत्वात्, 'संवेहो सातिरेगेण सागरोवमेण कायव्वोतिरत्नप्रभागमेषुसागरोपमेणसंवेध Page #337 -------------------------------------------------------------------------- ________________ 334 भगवतीअङ्गसूत्रं 24/-/2/843 उक्तः असुरकुमारगमेषु तु सातिरेकसागरोपमेणासौ कार्यो बलिपक्षापेक्षया तस्यैव भावादिति । अथ मनुष्येभ्योऽसुरानुत्पादयन्नाह - 'जै मणुस्सेहिंतो' इत्यादि, 'उक्कोसेणं तिपलिओवमट्ठिएसु' त्ति देवकुर्वादिनरा हि उत्कर्षतः स्वायुः समानस्यैव देवायुषो बन्धकाः अतः 'तिपलिओवमट्ठीएसु' इत्युक्तं, 'नवरं सरीरोगाहणे' त्यादि तत्र प्रथम औधिक औधिकेषु द्वितीयस्त्वौधिको जघन्यस्थितिष्विति, तत्रौधिकोऽसङ्ख्यातवर्षायुर्नरो जघन्यतः सातिरेकपञ्चधनुः शतप्रमाणो भवति यथा सप्तमिकुलकरप्राक्कालभावी मिथुनकनरः उत्कृष्टतस्तु त्रिगव्यतमानो यथा देवकुर्वादिमिथुनकनरः, स च प्रथमगमे । द्वितीये च द्विविधोऽपि संभवति, तृतीये तु त्रिगव्यतावगाहन एव यस्मादसावेवोत्कृटस्थितिषु - पल्योपमत्रयायुष्केषूत्पद्यते उत्कर्षतः स्वायुः समानायुर्बन्धकत्वात्तस्येति । अथ सङ्ख्यातवर्षायुः सञ्ज्ञिमनुष्यमाश्रित्याह- 'जै संखेज्जे ऽत्यादि, एतच्च समस्तमपि पूर्वोक्तानुकसारेणावगन्तव्यमिति । शतकं - 24 उद्देशकः - 2 समाप्तः -: शतक - 24 उद्देशकः-3 : मू. (844) रायगिहे जाव एवं वयासी-नागकुमारा णं भंते! कओहिंतो उववज्रंति किं नेरइएहिंतो उववज्रंति तिरि0 मणु0 देवेहिंतो उववज्रंति ?, गोयमा ! नो नेरइएहिंतो उववज्रंति तिरिक्खजोणिय0 मणुस्सेहिंतो उववज्जंति नो देवेहिंतो उववज्ज्रंति, जै तिरिक्ख एवं जहा असुरकुमाराणं वत्तव्वया तहा एतेसिंपि जाव असन्नीति । जै सन्निपंचिंदियतिरिक्खजोणिएहिंतो किं संखेज्जवासाउय0 असंखेज्जवासाउय0 ?, go0 ! संखेज्जवासाउय0 असंखेज्जवासाउय जाव उववज्जंति, असंखिज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए नागकुमारेसु उववजित्तए से णं भंते! केवतिकालद्विती0?,go0! जहन्नेणं दसवाससहस्सट्ठितिएसु उक्कोसेणं देसूणदुपलिओवमट्ठितीएसु उववज्जेज्जा ते णं भंते! जीवा अवसेसो सो चेव असुरकुमारेसु उववज्रमाणस्स गमगो भाणियव्वो जाव भवादेसोत्ति कालादेसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसहं वाससहस्सेहिं अमहिया उक्कोसेणं देसूणाई पंच पलिओवमाइं एवतियं जाव करेजा 1 / सो चेव जहन्नकालट्ठितीएसु उववन्नो एस चैव वत्तव्वया नवरं नागकुमारट्ठितीं संवेहं च जाणेज्जा 2, सो चेव उक्कोसकालट्ठितीएसु उववन्नो तस्सवि एस चेव वत्तव्वया नवरं ठिती जहन्त्रेणं देसूणाईं दो पलि ओवमाई उक्कोसेणं तिन्नि पलिओवमाइं सेसं तं चैव जाव भवादेसोत्ति कालादेसेणं देसूणाई चत्तारि पलिओवमाइं उक्कोसेणं देसूणाई पंच पलिओवमाई एवतियं कालं 3 / सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्सवि तिसुवि गमएसुज हेव असुरकुमारेसु उववज्जमाणस्स जहन्नकालट्ठितियस्स तहेव निरवसेसं 6 / सो चेव अप्पणा उक्कोसकालट्ठितीओ जातो तस्सवि तहेव तिन्नि गमगा जहा असुरकुमारेसु उववज्ज्रमाणस्स नवरं नागकुमारट्ठितीं संवेहं च जाणेज्जा सेसं तं चेव 9 / जै संखेजवासाउयसन्निपंचिंदियजाव किं पज्जत्तसंखेज्जवासाउय0 अपजत्तसंखे0 ?, go0 ! पज्जत्तसंखेज्जवासाउय0 नो अपज्जत्तसंखेज्जवासाउय0 पज्जत्तसंखेज्जवासाउयजाव जे Page #338 -------------------------------------------------------------------------- ________________ शतकं - 24, वर्ग:, उद्देशकः - 3 335 भविए नागकुमारेसु उववजित्तए से णं भंते ! केवतिकालठ्ठितीएसु उववज्जेज्जा, एवं जहेव असुरकुमारेसु उववज्रमाणस्स वत्तव्वया तहेव इहवि नवसुवि गमएसु, नवरं नागकुमारट्ठितिं संवेहं च जाणेज्जा, सेसं तं चेव 9 / जै मणुस्सेहिंतो उववज्रंति किं सन्निमणु0 असन्नीमणु0 ?, गोयमा ! सन्निमणु0 नो असन्नि - मणुस्से0 जहा असुरकुमारेसु उववज्रमाणस्स जाव असंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए नागकुमारेसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जइ ?, गोयमा ! जहन्त्रेणं दस वाससहस्सं उक्कोसेणं देणाइं दो पलिओवमाई एवं जहेव असंखेज्जवासाउयाणं तिरिक्ख- जोणियाणं नागकुमारेसु आदिल्ला तिन्नि गमगा तहेव इमस्सवि । नवरं पढमबितिएसु गमएसु सरीरोगाहणा जहन्त्रेणं सातिरेगाई पंचघणुसयाइं उक्को0 तिन्नि गाउयाइं तैयगमे ओगाहणा जहन्नेणं देसूणाई दो गाउयाइं उक्कोसेणं तिन्नि gA0 सेसं तं चेव 3, सोचेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्स तिसुविं गमएसु जहा तस्स चेव असुरकुमारेसु उववज्जमाणस्स तहेव निरवसेसं 6 / सो चेव अप्पणा उक्कोसकालट्ठितीओ तस्स तिसुवि गमएसु जहा तस्स चेव उक्कोस- कालट्ठितियस्स असुरकुमारेसु उववज्जमाणस्स नवरं नागकुमारट्ठितिं संवेहं च जाणेज्जा, सेसं तं चेव 9 / जै संखेज्जवासाउयसन्निमणु0 किं पज्जत्तसंखेज्ज0 अपज्जत्तसं0 ?, गोयमा ! पजत्तसंखे0 नो अपज्जत्तसंखे0, पज्जत्तसंखेज्जवासाज्यसन्निमणुस्से णं भंते! जे भविए नागकुमारेसु उववज्जित्तए से णं भंते! केवति0 ?, गोयमा ! जहन्नेणं दसवाससहस्सं उक्कोसेणं देसूणदोपलि ओवमट्ठिती एवं जहेव असुरकुमारेसु उववज्रमाणस्स सच्चेव लद्धी निरवसेसा नवसुगमएसुनवरं नागकुमारट्ठितिं संवेहं च जाणेज्जा सेवं भंते ! 2 त्ति ॥ शतकं - 24 उद्देशकः - 3 - समाप्तः -: शतकं - 24 उद्देशकाः - 4... 11: मू. (845) अवसेसा सुवन्नकुमाराई जाव थणियकुमारा एए अट्ठवि उद्देसगा जहेव नागकुमारा तहेव निरवसेसा भाणियव्वा, सेवं भंते! सेवं भंतेत्ति ॥ वृ. 'रायगिहे' इत्यादि, 'उक्कोसेणं देसूणदोपलिओवमट्ठिईएसु' त्ति यदुक्तं तदौदीच्यनागकुमार निकायापेक्षया, यतस्तत्र द्वे देशोने पल्योपमे उत्कर्षत आयुः स्यात्, आह च - 'दाहिण दिवपलियं दो देसूणुत्तरिल्लाणं । ' इति । उत्कृष्टसंवेधपदे 'देसूणाई पंच पलिओवमाई' ति पल्योपमत्रयं असङ्ख्यातवर्षायुस्तिर्यक्सम्बन्धि द्वे च देशोने ते नागकुमारसम्बन्धिनी इत्येवं यथोक्तं मानं भवतीति द्वितीयगमे 'नागकुमारठिदं संवेहं च जाणेज्ज' त्ति तत्र जघन्या नागकुमारस्थितिर्दशवर्षसहस्राणि संवेधस्तु कालतो जघन्या सातिरेकपूर्वकोटी दशवर्षसहस्राधिका उत्कृष्टः पुनः पल्योपमत्रयं तैरेवाधिकमिति तृतीयगमे 'उक्कोसकालट्ठिएसु' त्ति देशोनद्विपल्योपमायुष्केष्वित्यर्थः, तथा 'ठिई जहन्नेणं दो देसूणाई पलिव ओवमाइं' ति यदुक्तं तदवसर्पिण्यां सुषमाभिधानद्वितीयारकस्य कियत्यपि भागेऽतीतेऽसङ्ख्यातवर्षायुषस्तिरश्चोऽधिकृत्योक्तं, तेषामेवैतत्परमाणायुष्कत्वात् एषामेव च स्वायुः समानदेवायुर्बन्धकत्वेनोत्कृष्टस्थितिषु नागकुमारेषूत्पादात्, तिन्नि पलिओवमाइं' ति एतच्च Page #339 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 24/-/4-11/845 देवकुर्वाद्यसङ्ख्यातजीवीतिरश्चोऽधिकृत्योक्तं, ते च त्रिपल्योपमायुषोऽपि देशोनद्विपल्योपममानमायुर्बन्धन्ति यतस्ये स्वायुषः समं हीनतरं वा तद्बन्धन्ति न तु महत्तरमिति । अथ सयाजीविनं सञ्ज्ञिपञ्चेन्द्रियतिर्यञ्चमाश्रित्याह- 'जै संखेज्जवासाउए' इत्यादि, एतच्च पूर्वोक्तानुसारेणावगन्तव्यमिति । शतकं-24 उद्देशकाः- 4... 11 समाप्ताः 336 -: शतकं - 24 उद्देशकः 12: मू. (846) पुढविकाइया णं भंते! कओहिंतो उवव0 किं नेरइएहिंतो उववज्रंति तिरिक्ख0 मणुस्स0 देवेहिंतो उववज्रंति ?, गोयमा ! नो नेरइएहिंतो उवव0 तिरिक्ख0 मणुस्स0 देवेहिंतोवि उववज्रंति । जै तिरिक्खजोणिए किं एगिंदियतिरिक्खजोगिए एवं जहा वक्कंतीए उववाओ जाव अस् बायरपुढविक्काइयएगिंदियतिरिक्खजोणिएहिंतो uva0 किं पञ्जतबादरजाव uva0 अपजत्तबादरपुढवि ?, go0 ! पच्चत्तबादरपुढवि अपजत्तबादरपुढविकाइ0 जाव उववज्जंति पुढविक्काइए णं भंते! जे भविए पुढविक्काइएसु उववजित्तए सेणं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ?, go0 ! जहन्त्रेणं अंतोमुहुत्तट्ठितीएस उक्कोसेणं बावीसवाससहस्सट्ठितीएसु उववज्रेज्जा ते णं भंते! जीवा एगसमएणं पुच्छा, गोयमा ! अणुसमयं अविरहिया असंखेज्जा उववज्र्ज्जति छेवट्ठसंघयणी सरीरोगाहणा जहत्रेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणवि अंगुलस्स असंखेज्रइभागं मसूरचंदसंठिया चत्तारि लेस्साओ नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अन्नाणी दो अन्नाणा नियमं नो मणजोगी नो वैजोगी कायजोगी उवओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया एगे फासिंदिए पन्नत्ते तिन्नि समुग्धाया वेदणा दुविहा नो इत्थिवेदगा नो पुरिसवेदगा नपुंसगवेदगा ठितीए जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं अज्झवसाणा पसत्थावि अपसत्थावि अनुबंधो जहा ठिती 1 / भंते! पुढविकाइए पुनरवि पुढविकाइएत्ति केवतियं कालं सेवेज्जा ?, केवतियं कालं गतिरागतिं करेज्जा ?, गोयमा ! भवादेसेणं जह0 दो भवग्गहणाई उक्कोसे0 असंखेजाई भवग्गहणाई कालादेसेणं जहन्त्रेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेज्जं कालं एवतियं जाव करेजा 1, सो चेव जहन्नकालट्ठितीएसु उववन्नोजहन्नेणं अंतोमुहुत्तठितीएसु उक्को सेणवि अंतोमुहुत्तट्ठितीएसु एवं चैव वत्तव्वया निरवसेसा 2 / सो चेव उक्कोसकालद्वितीएसु उववन्त्रो जहन्त्रेणं बावीसवाससहस्सट्ठितीएसु उक्कोसेणवि बावीसवाससहस्सट्ठितीएसु सेसं तं चेव जाव अनुबंधोत्ति, नवरं जहन्नेणं एक्कं वा दो वा तिन्निवा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उवव0 भवादे0 जह0 दो भवग्गह0 uk0 अट्ठ भवग्गह0 कालादे0 जह0 बावीसंवाससह0 अंतोमुहुत्तमब्भहि0 उक्कोसेणं छावत्तरिं वाससहस्सुत्तरं सयसहस्सं एवतियं कालं जाव करेज्जा 3 / सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ सो चेव पढमिल्लओ गमओ भाणियव्वो नवरं लेस्साओ तिन्नि ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं अप्पसत्था अज्झवसाणा अनुबंधो जहा ठिती सेसं तं चैव 4 / सो चेव जहन्नकालट्ठितीएसु उववन्नो एसो चेव चउत्थगमगवत्तव्वया भाणियव्वा 5 / Page #340 -------------------------------------------------------------------------- ________________ शतकं-24, वर्गः-, उद्देशकः-12 337 सो चेव उक्कोसकालट्टितीएसु उववन्नो एस चेव वत्तव्वया नवरं जहन्नेणं एकं वा दो वा तिन्नि वा उक्कोसे0 संखे0 असंखेज्जा वा जाव भवादेसेणं जहन्नेणं दो भवग्गहणाइंउक्कोसेणं अठ्ठ भवग्गहाइंकालादेसेणं जहन्नेणं बावीसवाससहस्साइं अंतोमुत्तमब्भहियाइंउक्कोसेणं अट्ठासीइं वाससहस्साइं चौहिं अंतोमुत्तेहिं abbhhiyaaievtiyN06| सोचेवाप्पणा उक्कोसकालद्वितीओजाओएवंतइयगमगसरिसोनिरवसेसोभाणियव्वो , नवरं अप्पणा से ठिई जहन्नेणं बावीसवाससहस्साई उक्कोसेणवि बावीसं vaasshssaaiN7| सो चेव जहन्नकालद्वितीएसु उववन्नो जहन्नेणं अंतोमुहत्तं उक्कसेणवि अंतोमुहुत्तं, एवं जहा सत्तमगमगोजाव भवादेसो, कालादेसेणंजहन्नेणंबावीसंवाससहस्साइंअंतोमुत्तमब्भहियाई उक्कोसेणं अट्ठासैं वाससहस्साइं चौहिं अंतोमुहुत्तेहिं अब्भहियाई एवतियं0 8 / सो चेव उक्कोसकालद्वितीएसु उववन्नो जहन्नेणं बावीसंवाससहस्सद्वितीएसु उक्कोसेणवि बावीसवासहस्सद्वितीएमएस चेवसत्तमगमगवत्तववया जाणियव्वाजावभवादेसोत्ति कालादे0 जह0 चोयालीसं वाससहस्साइं उक्कोसेणं छावत्तरिवाससहस्सुत्तरं सयसहस्सं एवतियं 9 / ___जै आउक्कायएगिदियतिरिक्खजोणिएहिंतो उववज्जति किं सुहुमआऊ0 बादरआउ0 एवं चउक्कओभेदोभाणियव्वो जहा पुढविक्काइयाणं, आउक्काइयाणंभंते! जे भविए पुढविक्काइएसु उववज्जित्तए सेणंभंते ! केवैकालद्वितीएसु उववजिजा?, गोयमा! जहन्नेणं अंतोमुत्तट्टिती0 उक्कोसेणं बावीसंवाससहस्सट्ठि उवव0, एवं पुढविक्काइयगमगसरिसा नव गमगा भाणि09 नवरं थिबुगबिंदुसंठिए, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त वाससहस्साई, एवं अनुबंधोवि एवं तिसुवि गमएसु, ठिती संवेहो तैयछट्ठसत्तमट्ठमणवमगमेसु भवादेसेणं जह0 दो भवग्गहणाई उक्कोसेणं अट्ठ भ्व्ग्घ्न्नाई॥ सेसेसु चउसु गमएसु जहन्नेणं दो भवग्गहणाइं उक्कोसेणं असंखेजाइं भवग्गहणाई, ततियगमए कालादेसेणंजहन्नेणं बावीसंवाससहस्साइंअंतोमुत्तमब्भहियाइंउक्कोसेणं सोलसुत्तरं वाससयसहस्सं evtiyN0| छडे गमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुत्तमब्भहियाइं उक्कोसेणं अट्ठासीतिं वाससहस्साइंचउहिं अंतोमुहुत्तेहिं अब्भहियाई एवतियं0, सत्तमे गमए कालादेसेणं जहन्नेणंसत्त वाससहस्साइंअंतोमुत्तमब्भहियाइं उक्कोसेणंसोलसुत्तरवाससयसहस्संएवतियं0 ___अट्ठमे गमए कालादेसेणं जहन्नेणं सत्त वाससहस्साइं अंतोमुत्तमब्भहियाइं उक्कोसेणं अठ्ठावीसं वाससहस्साइं चौहिं अंतोमुहुत्तेहिं abbhhiyaaiNavtiyN0| navame गमएभवादासेणंजहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठभवग्गहणाइंकालादेसेणं जहन्नेणंएकूणतीसाइं वाससहस्साइंउक्कोसेणं सोलसुत्तरंवाससयसहस्संएवतियं0, एवंनवसुविगमएसु आउक्काइयठिई जाणियव्वा 9 / जै तेउक्काइएहिंतो उवव0 तेउक्काइयाणवि एस चेव वत्तव्वया नवरं नवसुवि गमएसु तिनि लेस्साओ तेउक्काइयाणं सुईकलावसंठिया ठिई जाणियव्वा तईयगमए कालादे0 जह0 बावीसं वाससह0 अंतोमुत्तमब्भहि0 उक्कोसेणं अट्ठासीतिं वासहस्साइं बारसहिं राइदिएहिं 522 Page #341 -------------------------------------------------------------------------- ________________ 338 भगवती अङ्गसूत्रं (2) 24/-/12/846 अब्भहियाइं एवतियं एवं संवेहो उवजुंजिऊण भाणियव्वो 9 / जै वाउक्काइएहिंतो वाउक्वाइयाणवि एवं चेव नव गमगा जहेव तेउक्काइयाणं नवरं पडागासंठिया pa0 संवेहो वाससहस्सेहिं कायव्वो तैयगमए कालादे0 जह0 बावीसं वाससहस्साइं अंतोमुहुत्तमम्भहियाइं उक्कोसेणं एगं वाससयसहस्सं एवं संवेहो उवजुंजिऊण भाणियव्वो । जै वर्णस्सैकाइएहिंतो उवव0 वणस्सैकाइयाणं आउकाइयगमगसरिसा णव गमगा भाणियव्वा नवरं नानासंठिया सरीरोगाहणा pa0 पढमएसु पिच्छिल्लएसु य तिसु गमएसु जह0 अंगुलस्स असंखेज्जइभागं उक्कसेणं सातिरेगं जोयणसहस्सं मज्झिल्लएसु तिसु तहेव जहा पुढविकाइयाणं संवेहो ठिती य जाणियव्वा तैयगमे कालादेसेणं जहन्त्रेणं बावीसं बास सह0 अंतोमुहुत्तमब्भहियाइं उक्कसेणं अट्ठावीसुत्तरं वाससयसहस्सं एवतियं एवं संवेहो उवजुंजिऊण भाणियव्वो ॥ वृ. तत्र च 'जहा वक्कंतीए ऽत्ति इत्यादिना यत्सूचितं तदेवं दृश्यं - किं एगिंदि - यतिरिक्खजोणिएहिंतो उववज्रंति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति ?, गोयमा ! एगिंदियतिरिक्खजोणिएहिंतो जाव पंचिंदियतिरिक्खजोणिएहिंतोवि उववज्रंति' इत्यादि । तृतीये गमे 'नवरं जहन्त्रेणं एक्को वे' त्यादि प्राक्तनगमयो रुत्पित्सुबहुत्वेनासङ्ख्येया एतोत्पद्यन्त इत्युक्तम् इह तूत्कृष्टस्थितय एकादयोऽसङ्घयेयान्ता उत्पद्यन्ते उत्कृष्टस्थितिषूत्पित्सूनामल्पत्वेनैकादीनाम्पुयत्पादसम्भवात्, 'उक्कोसेणं अट्ठ भवग्गहणाईं 'ति । इहेदमवगन्तव्यं - यत्र संवेधे पक्षद्वयस्य मध्ये एकत्रापि पक्षे उत्कृष्टा स्थितिर्भवति तत्रोत्कर्षतोऽष्टौ भवग्रहणानि तदन्यत्र त्वसङ्घयेयानि, ततश्चेहोत्पत्तिविषयभूतजीवेषूत्कृष्टा स्थितिरित्युत्कर्षतोऽष्टौ भवग्रहणान्युक्तानि एवमुतरत्रापि भावनीयमिति, 'छावत्तरिं वाससयसहस्सं 'ति द्वाविंशतेर्वर्षसहानाणामष्टाभिर्भवग्रहणैर्गुणने षट्सप्ततिवर्षसहाधिकं वर्षलक्षं भवतीति । चतुर्थे गमे ऽलेसाओ तिन्नि त्ति जघन्यस्थितिकेषु देवो नोत्पद्यते इति तेजोलेश्या तेषु नास्तीति, षष्ठे गमे 'उक्कोसेणं अट्ठासीइं वाससहरसाई' इत्यादि तत्र जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्व उत्पन्नत्वाद् द्वाविंशतिर्वर्षसहस्राणि चतुर्गुणितान्यष्टाशीतिर्भवन्ति चत्वारि चान्तर्मुहूर्त्तानीति नवमे गमे ऽजहनेणं चोयालीसं 'ति द्वाविंशतेर्वर्षसहस्राणां भवग्रहणद्वयेन गुणने चतुश्चत्वारिंशत्सहस्राणि भवन्तीति । एवं पृथिवीकायिकः पृथिवीकायिकेभ्य उत्पादितः, अथासावेवापकायिकेभ्य उत्पाद्यतेऽजइ आउक्काइएऽत्यादि, 'चउक्कओ भेदो' त्ति सूक्ष्मबादरयोः पर्याप्तकापर्याप्तकभेदात् 'संवेहो तैयछट्टे' त्यादि तत्र भवादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीतः उत्कृष्टे च तस्मिन विशेषोऽस्तीति दर्श्यते, तत् च तृतीयादिषु सूत्रोक्तेषु पञ्चसु गमेषूत्कर्षतः संवेधोऽष्टौ भवग्रहणानि, पूर्वप्रदर्शिताया अष्टभवग्रहणनिबन्धनभूतायास्तृतीयषष्ठसप्तमाष्टमेष्वेकपक्षे नवमे तु गमे उभयत्राप्युत्कृष्टस्थितेः सद्भावात्, 'सेसेसु चउसु गमएसु' त्ति शेषेषु चतुर्षु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषूत्कर्षतोऽसङ्घयेयानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात् 'तैयगमए काला सेणं जहन्त्रेणं बावीसं वाससहस्साइं 'ति पृथिवीकायिकानामु Page #342 -------------------------------------------------------------------------- ________________ शतकं-24, वर्गः-, उद्देशकः-12 339 त्पत्तिस्थानभूतानामुत्कृष्टस्थितिकत्वात्, 'अंतोमुहुतमब्महियाइंति अप्कायिकस्यतत्रोत्पित्सोरौधिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहूर्तस्थितिकत्वात्, 'उक्कोसेणं सोलसुत्तरं vAsasayasahassaM'ti, इहोत्कृष्टस्थितिकत्वात्पृथिवीकायिकानां तेषां च चतुर्णा भवानां भावात् तत्रोत्पित्सोश्चाप्कायिकस्यौधिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, एवंच द्वाविंशतेवर्ष सहस्राणां सप्तानांच प्रत्येकं चतुर्गुणितत्वे मीलने च षोडशहनाधिकं लक्षं भवति । 'छढे गमए' इत्यादि, षष्ठे गमे हि जघन्यस्थितिक उत्कृष्टस्थितिषूत्पद्यत इत्यन्तर्मुहूर्तस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येकं चतुर्भवग्रहणगुणितत्वे यथोक्तमुत्कृष्टं कालमानं स्यात् अत एव सप्तमादिगमसंवेधा अप्यह्याः नवरं नवमे गमे जघन्येनैकोनत्रिंशद्वर्षसहस्राणि अप्कायिकपृथिवीकायिकोत्कृष्टस्थितेर्मीलनादिति । ___अथ तेजस्कायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह-'जई त्यादि, 'तिन्नि लेसाओऽत्ति अप्कायिकेषु देवोत्पत्तेः तेजोलेश्यासद्भावाच्चतमस्ता उक्ताः इह तु तदभावात्ति एवेति, 'ठिई jANiyavya'ti तत्र तेजसो जघन्या स्थितिरन्तर्मुहूर्त्तमितरा तुत्रीण्यहोरात्राणीति । तईयगमे इत्यादि, तृतीयगमेअउधिकस्तेजस्कायिकउत्कृष्टस्थितिषुपृथिवीकायिकेषूत्पद्यते इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकत्वमतोऽष्टौ भवग्रहणान्युत्कर्षतः, तत्रच चतुर्युपृथिवीकायिकोत्कृष्टभवग्रहणेषु द्वाविंशतेर्वर्षसहस्राणां चतुर्गुणितत्वेऽष्टाशीतिस्तानि भवन्ति, तथा चतुधैव तेजस्कायिकभवेषूत्कर्षतः प्रत्येकमहोरात्रत्रयपरिमाणेषु द्वादशाहोरात्राणीति, 'एवं संवेहो उवजुंजिऊणभाणियव्वोऽत्ति, सचैवं-षष्ठादिनवान्तेषु गमेष्वष्टौ भवग्रहणानि तेषु च कालमानं यथायोगमभ्यूह्यं, शेषगमेषु तूत्कृष्टतोऽसङ्खयेया भवाः कालोऽप्यसङ्घयेय एवेति । अथ वायुकायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह- 'jaI'tyAdi, संवेहो वाससहस्सेहिं कायव्योऽत्ति तैजस्कायिकाधिकाऽहोरात्रैः संवेधः कृतः इहतुवर्षसहस्रैः सकार्योवायूनामुत्कर्षतो vrssshsrtrysthitiktvaaditi| _ 'तैयगमएऽइत्यादि, 'उक्कोसेणं एवं vAsasayasahassaM'ti अत्राष्टौ भवग्रहणानि तेषु च चतुर्खष्टाशीतिवर्षसहस्राणि पुनरन्येषु चतुर्पु वायुसत्केषु वर्षसहनत्रयस्य चतुर्गुणितत्वे द्वादश उभयमीलने च वर्षलक्षमिति, 'एवं संवेहो उवजुंजिऊण भाणियव्वोऽत्ति स च यत्रोत्कृष्टस्थितसम्भवस्तत्रोत्कर्षतोऽष्यै भवग्रहणानि इतरत्र त्वसङ्खयेयानि, एतदनुसारेणच कालोऽपि वाच्य इति। __ अथवनस्पतिभ्यस्तमुत्पादयन्नाह-'jaivaNassaI'tyAdi, वणस्सैकाइयाणंआउक्काइयगमसरिसा नवगमा bhANiyavya'tti, यस्त्वत्र विशेषस्तमाह-'नानासंठिएऽत्यादि, अप्कायिकानां स्तिबुकाकारवगाहना एस्साण्तुनानास्ण्स्थिता। तथा paDhamaesu'ityAdi, प्रथमकेष्वौघिकेषुगमेषुपाश्चात्येषुचोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधाऽपि मध्यमेषु जघन्यस्थितिकगमेषु त्रिषु यथा पृथिवीकायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्तातथैव वाच्या, अङ्गुलासङ्ख्यातभागमात्रैवेत्यर्थः, 'संवेहो ठिई yajANiyavva'ttitatrasthitirutkarSatodazavarSasahasrANijaghanyAtu प्रतीतैव, एतदनुसारेणसंवेधोऽपि ज्ञेयः, तमेवैकत्र गमे दर्शयति- 'तइएऽइत्यादि, 'उक्कोसेणं' अट्ठावीसुत्तरं वाससयसहस्संति, इह गमे उत्कर्षतोऽष्टौ भवग्रह-णानितेषु च चत्वारि पृथिव्याश्चत्वारि च वनस्पतेः तत्र चतुर्युपृथिवी Page #343 -------------------------------------------------------------------------- ________________ 340 भगवतीअङ्गसूत्रं (2) 24/-/12/846 भवेषूत्कृष्टेषु वर्षसहस्राणामष्टाशीतितथा वनस्पतेर्दशवर्षसहनायुष्कत्वाच्चतुर्युभवेषुवर्षसहनाणां चत्वारिंशत् उभयमीलने च यथोक्तं मानमिति । अथ द्वीन्द्रियेभ्यस्तमुत्पादयन्नाह मू. (847) जैबेइंदिएहितो उववज्रति किं पज्जत्तबेइंदिएहिंतो उवव0 अपज्जत्तबेइंदिएहिंतो?, गोयमा! पजतबेइंदिएहितो उवव0 अपजत्तबेइंदिएहितोवि uvv0| बेइंदिए णं भंते ! जे भविए पुढविकाइएसु उववजित्तए से णं भंते ! केवतिकालं?, गोयमा ! जह0 अंतोमुत्तहितीएसु उक्कोसेणं baaviisNvaashssdvitiisu|| तेणं भंते ! जीवा एगसमएणं0?, गोयमा! जहन्नेणं एकं वा दो वा तिन्नि वा उक्कोसे0 संखेज्जा वा असं0 उवव0 छेवट्ठसंघयणी ओगाहणा जहन्नेणं अंगुलस्स असंखेजइ0 उक्कोसेणं बारस जोयणाइंडंडसंठिया तिनि लेसाओ सम्मदिट्ठीवि मिच्छादिट्ठीवि नो सममामिच्छादिट्ठी दो नाना दो अन्नाणा नियमं नो मणजोगी वयजोगीवि कायजोगीवि उवओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया दो इंदिया pa0 taM0-जिभिदिए य फासिदिए y। तिन्नि समुग्घाया सेसं जहा पुढविकाइयाणं नवरं ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारससंवच्छराइएवं अनुबंधोऽवि, सेसंतंचेव, भवादे0 जह0 दोभ0 उक्को संखेनाइंभवग्गहणाई कालादे0 जहन्ने0 दो अंतोमु0 उच्चे se0 संखेनं कालं evtiyN01| so ceva जहन्नकालहितीएसु उववन्नो एस चेव वत्तव्वया सव्वा 2 / सो चेव उक्कोसकालट्ठितिएसु उववन्नो एसा चेव बेंदियस्स लद्धी नवरं भवादे0 जह0 दो भवग्ग0 उक्कोसेणं अट्ठ भवग्गहणाई कालादे0 z2aha0 बावीसं वाससहस्साइं अंतोमुत्तमब्भ0 उक्को0 अट्ठासीति वाससहस्साइंअडयालीसाए संवच्छरेहिं अब्भहियाइं evtiyN03| so ceva अप्पणा जहन्नकालद्वितीओ जाओ तस्सवि एस चेव वत्तव्वया तिसुवि गमएसु नवरं इमाइं सत्त नाणत्ताई सरीरोगाहणा जहा पुढविकाइयाणं नो सम्मदिट्ठी मिच्छदिट्ठी नो सम्मामिच्छादिट्ठीदोअन्नाणा नियमनोमणजोगी नो वयजोगी कायजोगी ठितीजहन्नेणंअंतोमुहत्तं उक्कोसेणविअंतोमुहुत्तं अज्झवसाणा अपसत्था अनुबंधोजहा ठिती संवेहो तहेव आदिल्लेसु दोसु गमएसु तैगमए भवादेसो तहेव अट्ठ भवग्गहणाइं हालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमब्भहियाइं उसेणं अट्ठासीतिं वाससहस्साइं चौहिं अंतोमुहुत्तेहिं अब्भहियाई 6 / सोचेव अप्पणा उक्कोसकालद्वितीओ जाओ एयस्सवि ओहियगमगसरीसा तिन्नि गमगा भाणियव्वा नवरं तिसुवि गमएसु ठिती जहन्नेण बारस संवच्छराई उक्कोसेणविबारस संवच्छराई, एवंअणुबंधेवि, भवादे0 जह0 दो भवग्गहणाइंउक्कोसेणंअट्ठभवग्गहणाई, कालादे0 उवजुजिऊण भाणियव्वंजाव नबमेगमएजहन्नेणंबावीसं वाससहस्साइंबारसहिं संवच्छरेहिंअब्भहि0 उक्कोसे0 अट्ठासीती वाससहस्साइंअडयालीसाए संवच्छरेहिं अमहियाइं एवतियं 9 / जै तेइंदिएहितउववज्जइएवं चेवनवगमगाभाणियव्वा नवरं आदिल्लेसुतिसुविगमएसु. सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं तिन्नि गाउयाइं तिन्नि इंदियाई ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं एगूणपन्नं राइंदियाइं । तैयगमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुत्तमब्भहियाई उक्कोसेणं अट्ठासीतिं वाससहस्साई छन्नउइं राइंदियसयमब्भहियाइं एवतियं0, मज्झिमा तिन्नि गमगा तहेव पच्छिमावि तिन्नि गमगा तहेव नवरं ठिती Page #344 -------------------------------------------------------------------------- ________________ शतकं - 24, वर्गः-, उद्देशकः - 12 341 जहन्त्रेणं एकूणपन्नं राइंदियाइं उक्कोसेणवि एगूणपन्नं राइंदियाई संवेहो उवजुंजिऊण भाणियव्वो 9 / जै चौरिदिएहिंतो उववज्जइ एवं चेव चौरिंदियाणवि नव गमगा भाणियव्वा नवरं एतेसु चेव ठाणेसु नाणत्ता भाणियब्बा सरीरोगाहणा जहन्त्रेणं अंगुलस्स असंखेज्जइभागं उकस0 चत्तारि गाउयाई ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेण य छम्मासा एवं अनुबंधोवि चत्तारि इंदियाई सेसं तहेव जाव नवमगमए कालादेसेणं जह0 बावीसं वाससहस्साइं छहिं मासेहं अब्भहियाई उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउवीसाए मासेहिं अब्भहियाइं एवतियं 9 / जै पंचिंदियतिरिक्खजोणिएहिंतो उवव0 किं सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति असन्निपंचिंदियतिरिक्खजोणए0 ?, गोयमा ! सन्निपंचिंदिय0, जै असन्निपंचिंदिय0 किं जलयरेहिंतो u0 जाव किं पज्जत्तएहिंतो उववज्रंति अपज्जत्तएहिंतो uva0 ?, गोयमा ! पज्जतएहिंतोवि उवव0 अपजत्तएहिंतोवि उवव0, असन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए पुढविक्काइएसु उववज्जित्तए से णं भंते! केवति ?, go0 ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससह 0 / ते णं भंते! जीवा एवं जहेव बेइंदियस्स ओहियगमए लद्धी तहेव नवरं सरीरोगाहणा जह0 अंगुलस्स असंखे0 0 उक्को0 जोयणसह0 पंचिंदिया ठिती अनुबं0 जह0 अंतोमु0 उक्को0 पुव्वको0 सेसं तं चैव भवादे0 जह0 दो भवग्गहणाई उक्को0 जोयणसह0 पंचिंदिया ठिती अनुबं0 जह0 अंतोमु0 उक्को चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ एवतियं0 नवसुवि गमएसु कायसंवेहो भवादे0 जहन्त्रेणं दो भवग्गहणाई उक्कोसे0 अट्ठ भवग्गहणाई कालादे0 उवजुज्जिऊण भाणियव्वं, नवरं मज्झिमएसु तिसुगमएसु जहेव बेइंदियस्स पच्छिल्लएसु तिसु गमएसु जहा एतस्स चैव पढमगमएसु, नवरंठिती अणुबंधो जहन्नेणं पुव्वकोडी उक्कोसेणवि पुव्वकोडी । सेसं तं चैव जाव नवगमएसु जह0 पुव्वकोडी0 वावीसाए वाससहस्सेहिं अब्भहिया उक्कोसेणं चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ एवतियं कालं सेविज्जा 9 / जै सन्निपंचिंदियतिरिक्खजोणिए किं संखेज्जवासाउय0 असंखेज्जवासाउय0 ?, गोयमा संखेज्जवासाउय0 नो असंखेज्जवासाउय0 ?, जै संखेज्जवासाउय0 किं जलयरेहिंतो सेसं जहा असन्नीणं जाव ते णं भंते ! जीवा एगसमएणं केवतिया उववज्रंति एवं जहा रयणप्पभाए उववज्ज्रमाणस्स सन्निस्स तहेव इहवि, नवरं ओगाहणा जहन्त्रेणं अंगुलस्स असंखेज्जइभाग उक्कोसेणं जोयणसहस्सं सेसं तहेव जाव कालादेसेणं जहन्त्रेणं दो अंतोमुहुत्ता उक्कोसेणं चत्तारि पुव्वको0 अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ एवतियं0 / एवं संवेहो नवसुवि गमएसु जहा असन्नीणं तहेव निरवसेसं लद्धी से आदिल्लएसु तिसुवि गमएसु एस चेव मज्झिल्लएसु तिसुवि गमएस एस चेव नवरं इमाई नव नाणत्ताई ओगाहणा जहन्त्रेणं अंगुलस्स असंखेज्जति0 उक्को0 अंग, 0 असंखे0 तिन्नि लेस्साओ मिच्छादिट्ठी दो अन्नाणा कायजोगी तिन्नि समुग्घाया ठिती जहन्त्रेणं अंतोमुहूत्तं उक्को0 अंतोमु0 अप्पसत्था अज्झवसाणा अणुबंधो जहा ठिती सेसं तं चैव पच्छिल्लएसु तिसुवि गमएसु जहेव पढमगमएनवरंठिती अणुबंधो जहन्नेणं पुव्वकोडी उक्कोसेणवि पुब्वकोडी सेसं तं चैव ॥ वृ. 'जै बेइदिए' त्यादि, 'बारस जोयणाइं' ति यदुक्तं तच्छङ्खमाश्रित्य यदाह - "संखो Page #345 -------------------------------------------------------------------------- ________________ 342 भगवतीअङ्गसूत्रं (2) 24/-/12/846 पुण बारस जोयणाइंति 'sammadiTThIvi'tti एतच्चोच्यते सास्वादनसम्यक्त्वापेक्षयेति, इयं च वक्तव्यतौधिकद्वीन्द्रियस्यौधिकपृथिवीकायिकेषु एवमेतस्य जघन्यस्थितिष्वपि tasyaivotkResthitiSUtpattau संवेधे विशेषोऽत एवाह___'navara'mityAdi, 'अट्ठ bhavaggahaNAI'ti एकपक्षस्योत्कृष्टस्थितिकत्वात् 'अडयालीसाए संवच्छरेहिं अब्भहियाईति चतुषु द्वीन्द्रियभवेषु द्वादशाब्दमानेष्वष्टचत्वारिंशत्संवत्सरा भवन्ति तैरभ्यधिकान्यष्टाशीतिवर्षसहस्राणीति, द्वितीयस्यापि गमत्रयस्यैषैव वक्तव्यता विशेषं त्वाह ___ 'navara'mityAdi, इह सप्तनानात्वानि शरीरावगाहना यथा पृथिवीकायिकानामङ्गुलासङ्खयेयभागमानमित्यर्थः, प्राक्तनगमत्रयेतु द्वादशयोजनमानाऽप्युक्तेति?,तथा 'नोसम्मदिट्ठी' जघन्यस्थितिकतया सासादनसम्यग्दृष्टीनामनुत्पादात्, प्राक्तनगमेषु तु सम्यग्दृष्टिरप्युक्तोऽजघन्यस्थितिकस्यापि तेषु भावात् 2, तथा द्वे अज्ञाने प्राक् च ज्ञाने अप्युक्ते 3, तथा योगद्वारे जघन्यस्थितिकत्वेनापर्याप्तकत्वान्न वाग्योयःप्राक्चोभयरूपाणि 6, सप्तमंनानात्वमनुबन्धैति, संवेधस्तु द्वितीयत्रयस्याद्ययोर्द्वयोर्गमयोरुत्कर्षतो भवादेशेन सङ्घयेयभवलक्षणः कालादेशेन च सङ्ख्येयकाललक्षणः 7, तृतीये तु विशेषमाह . 'तइए गमएऽइत्यादि, अन्त्यगमत्रये ऽकालादेसेणं उवजुजिऊण bhANiyavya'ti यत्तदेवं प्रथमेगमेकालत उत्कर्षतोऽष्टाशीतिवर्षसहाण्यष्टचत्वारिंशतावरधिकानिद्वितीयेत्वष्टचत्वारिंशद् वर्षाण्यन्तर्मुहूर्तचतुष्टयाधिकानि तृतीये तु संवेधो लिखित एवास्ते। अथ त्रीन्द्रियेभ्यस्तमुत्पादयन्नाह-'jaiteiMdI'tyAdi, छन्नौयराइंदियसयाब्भहियाईति . इह तृतीयगमेऽष्टौ भवास्तत्रच चतुर्पुत्रीन्द्रिभवेषूत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवप्रमाणेषु यथोक्तं कालमानं भवतीति, मज्झिमातिनि गमातहेवतियथा मध्यमाद्वीन्द्रियगमाः, संवेहौवौज्जिऊण भाणियव्वोत्ति सच पश्चिमगमत्रये भवादेशेनोत्कर्षतः प्रत्येकमष्टौ भवग्रहणानि, कालादेशेनतु पश्चिमगमत्रयस्य प्रथमगमेतृतीयगमेचोत्कर्षतोऽष्टाशीतिवर्षसहस्राणि षण्णवत्याधिकरात्रिन्दिवशताधिकानि द्वितीये तु षण्णवत्युत्तरं dinshtmntrmuhuurtctussttyaabhydhikmiti| अथचतुरिन्द्रियेभ्यस्तमुत्पादयन्नाह-'जईत्यादि, नवरं esucevaThANesu'tti वक्ष्यमाणेष्ववगाहनादिषु नानात्वानि-दीन्द्रियत्रीन्द्रियकरणापेक्षया चतुरिन्द्रियप्रकरणे विशेषभणितव्यानि भवन्ति, तान्येव दर्शयति-'सरीरेऽत्यादि, सेसंतहेवत्ति शेषम्' उपपातादिद्वारजातंतथैव-यथा त्रीन्द्रियस्य, यस्तु संवेधे विशेषो न दर्शितः स स्वयम्भूह्य इति। अथ पञ्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयन्नाह-'जई' त्यादि, 'उक्कोसेणं अट्ठ भवग्गहणाईति अनेनेदमवगम्यते-यथोत्कर्षतः पञ्चेन्द्रियतिरिश्चोनिरन्तरमष्टौभवा भवन्ति एवंसमानभवान्तरिता अपि भवान्तरैः सहाष्टैव भवन्तीति, 'कालादेसेणं उवौज्जिऊण bhANiyavya'ti तव प्रथमे गमे कालतः संवेधः सूत्रे दर्शितएव, द्वितीये तूत्कृष्टोऽसौ चततः पूर्वकोट्यश्चतुर्भिरन्तर्मुहूरधिकाः, तृतीयेतुताएवाष्टाशीत्या वर्षसहनैरधिकाः, उत्तरगमेषुत्वतिदेशद्वारेण सूत्रोक्त एवासाववेय इति । अथ सज्ञिपञ्चेन्द्रियेभ्यस्तमुत्पादयन्नाह-'जै sannI'tyAdi, 'एवं संवेहोनवसु gamaesu'ityAdi, 'एवम्' उक्ताभिलापे संवेधो नवस्वपिगमेषुयथाऽसंज्ञिनां तथैव निरवशेष इह वाच्यः, असज्ञिनां सज्ञिनां च पृथिवीकायिकषत्पित्सूनां जघन्यतोऽन्तर्मुहूत्र्तायुष्कत्वात् उत्कर्षतश्च Page #346 -------------------------------------------------------------------------- ________________ शतकं-24, वर्ग:-, उद्देशकः-12 343 पूर्वकोट्यायुष्क्वादिति । 'लद्धीसेऽइत्यादि, 'लब्धि' परिमाणसंहननादिप्राप्ति 'से' तस्य पृथिवीकायिकेषुत्पित्सोः सचिन आयेगमत्रये ऽएस चेवत्तियारत्नप्रभायामुत्पित्सोस्तस्यैवमध्यमेऽपि गमत्रये एषैवलब्धिविशेषस्त्वयं-'नवर मित्यादि, नवच नानात्वानिजघन्यस्थितिकत्वाद्भवन्ति तानि चावगाहना 1 लेश्या 2 दृष्टि 3 अज्ञान 4 योग 5 समुद्घात 6 स्थित्य 7 ध्यवसाना 8 नुबन्धा 9 ख्यानि । अथ मनुष्येभ्यस्तमुत्पादयन्नाह मू. (848) जै मणुस्सेहिंतो उवव0 kiM0 सन्नीमणुस्सेहिंतो उवव0 असन्नीमणुस्से0 गोयमा ! सन्नीमणुस्सेहिंतो असन्नीमणुस्सेहिंतोवि उवव0, असन्निमणुस्से णं भंते ! जे भविए पुढविकाइएसु0 सेणंभंते! केवतिकालं एवं जहा असन्नीपंचिंदियतिरिक्स्स जहन्नकालद्वितीयम्म तिन्नि गमगा तहा एयस्सवि ओहिया तिन्न गमगा भाणि0 तहेव निरवसे0 सेसा छ न भण्णंति 1 . जै सन्निमणुस्सेहिंतो उवव0 किं संखेजवासाउय0 असंखेनवासाउय0?, गोयमा ! संखेज्जवासाउय0 नो असंखेज्जवासाउय0, जै संखेजवासाउय0 किं पञ्जत्त0 अपञ्जत्त0?, गोयमा ! पज्जत्तसंखे0 अपज्जत्तसंचेजवासा0, सन्निमणुस्से णं भंते ! जे भविए पुढविकाइएसु उवव0 सेणंभंते! केवतिकालं0? गोयमा ! जह0 अंतोमु0 उक्को बावीसंवाससहस्सठितीएसु तेणं भंते ! जीवा एवं जहेव रयणप्पभाए उववजमाणस्स तहेव तिसुवि गमएसु लद्धी नवरं ओगाहणा जह0 अंगुलस्स असंखेज्जइभागं उक्को पंचधणुसयैं ठिती जह0 अंतोमुहुत्तं उक्को पुव्वकोडी एवं अनुबंदो संवेहो नवसु गमएसु जहेव सन्निपंचिंदियस्स मझिल्लएसु तिसु गमएसु लद्धी जहेव सन्निपंचिंदियस्स सेसंतंचेवन निरवसेसं पच्छिल्ला तन्नि गमगा जहा एयस्स चेव ओहिया गमगा नवरं ओगहणा जह0 पंचघणुस0 उक्कोसे0 पंच घणुसयाइं ठिती अनुबंधो जह0 पुव्वकोडी उक्कोसेणवि पुव्वको0 सेसं तहेव नवरं पच्छिल्लएसुगमएसु संखेजा उववजंति नो असंखेजा uvv0| जै देवेहिंतो उववजंति किं भवणवासिदेवेहितो उववजंति वाणमंतर0 जोइसियदेवेहितो उवव0 वेमाणियदेवेहिंतो उववजंति?, गोयमा ! भवणवासिदेवेहितोवि uva0 जाव वेमाणिदेवेहितोविउवव0, जैभवणवासिदेवेहितौवव0 किं असुरकुमारभवणवासिदेवेहितौववजंति जाव थणियकुमारभवणवासिदेवेहितो0?, गोयमा! असुरकुमारभवणवासिदेवेहिंतो उवव0 जाव थणियकुमारभवणवासिदेवेहिंतो उव्व्जेति। असुरकुमारे णं भंते ! जे भविए पुढविक्काइएसु उववञ्जित्तए से णं भंते ! केवति0?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई ठिती, ते णं भंते ! जीवा पुच्छा, गोयमा! जह0 एकं वा दो वा तिन्नि वा उक्कोसंखेना वा असंखेज्जा वा उवव0 / तेसिणंभंते जीवाणं केमहालिया सरीरोगाहणा?, go0! दुविहापं0, taM0-भवधारणिज्जा य उत्तरवेउब्विया य, तत्थ णं जे ते भवधारणिज्जा ते समचौरंससंठिया pa0, तत्थ णं जे से उत्तरवेउब्वियाते नानासंठाणसंठिया pa0 लेस्साओ चत्तारि, दिट्ठी तिविहावि तिन्नि नाणा नियम तिनि अन्नाणा भयणाए जोगो तिविहोवि उवओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया पंच समुग्घाया वेयणा दुविहावि इस्थिवेदगावि पुरिसवेयगावि नो नवंसगवेयगा ठिती जहन्नेणं दसवाससहस्साइं उक्कोसेणं सातिरेगं सागरोवमं अज्झवसाणा असंखेजा पसत्थाविअप्पसत्थावि Page #347 -------------------------------------------------------------------------- ________________ 344 भगवतीअगसूत्रं (2) 24/-/12/848 अनुबंधो जहा ठिती भवादेसेणं दो भवग्गहणाइंकालादेसेणं जह0 दसवाससह0 अंतोमुहुत्तमब्भहियाई उक्कोसेणं सातिरेगं सागरोवमंबावीसाए वाससहस्सेहिं अब्भहियं एवतियं0 एवं नववि गमा नेयव्वा नवरं मझिल्लएसु पच्छिल्लएसु तिसु गमएसु असुरकुमाराणं ठीविसेसो जाणियव्वो सेसा ओहिया चेव लद्धी कायसंवेहंच जाणेज्जा सव्वत्थ दो भवग्गहणाई जाव नवमगमए कालादेसेणं जह0 सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिमब्भहियं उक्कोसेणवि सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिं अब्भहियं एवतियं 9 / नागकुमाराणं भंते ! जे भविए पुढविक्काइए एस चेव वत्तव्वया जावभवादेसोत्ति, नवरं ठितीजह0 दसवाससहस्साई उक्कोसेणं देसूणाइंदो पलिओवमाइं, एवं अणुबंधोवि, कालादे0 जह0 दसवाससह0 अंतोमुत्तममहि0 उक्कोदेसूणाईदो पलिओवमाइंबावीसाए वाससस्सेहि अब्भहियाई एवं नववि गमगा असुरकुमारगमसरिसा नवरं ठिती कालादेसंजाणेजा, एवं जाव.. थ्न्निय्कुमारान्न्ण्। जै वाणमंतरेहिंतो उववजंति किं पिसायवाणमंतरजावगंधव्ववाणमंतर0?, गोयमा! पिसायवाणमंतरजावगंधव्ववाणमंतर0, वाणमतरदेवेणंभंते! जे भविए पुढविक्काइएएतेसिंपि असुरकुमारगमगसरिसा नव गमगा भाणि0, नवरं ठितीं कालादेसंच जाणेजा, ठिती जहन्ने0 दसवाससह0 उक्कोसेणं पलिओवमं सेसं थेव्॥ जै जोइसियदेवेहिंतो उवव0 किं चंदविमाणजोतिसियदेवेहिंतो उवव0 जाव ताराविमाणजोइसिय0?, गोयमा! चंदविमाणजाव ताराविमाण0, जोइसियदेवे गंभंते 1 जे भविए पुढविक्काइए लद्धी जहा असुरकुमाराणं नवरं एगा तेउलेस्सा pa0 तिन्नि नाणा तिन्नि अन्नाणा नियमं ठिती जहन्नेणं अट्ठभागपलिओवमं उक्कोसेण पलिओवमं वाससहस्साब्भहियं एवं अनुबंधोवि कालादे0 जह0 अट्ठभागपलिओवमं अंतोमुत्तममहियं उक्कोसेणं पलिओवमं वाससयसहस्सेणंबावीसाएवाससहस्सेहिं अब्भहियंएवतियं0 एवंसेसाविअट्ठ गमगाभाणियव्वा नवरं ठितीं कालादे0 जान्नेज्जा। जै वेमाणियदेवेहितो uva0 किं कप्पोवगवेमाणिय0 कप्पातीयवेमाणिय0?, go0! कप्पोवगवेमाणिय0 नो कप्पातीतवेमाणिय, जै कप्पोवगगवेमाणिय0 किं सोहम्मकप्पोवगवेमाणियजावाच्चुयकप्पोवगवेमा0?, गोयमा! सोहम्मकप्पोवगवेमाणिय0 ईसाणकप्पोवगवेमाणिय0 नो सणंकुमारजाव नो अच्चुय्क्प्पोव्ग्वेमान्निय्0| सोहम्मदेवे णं भंते ! जे भविए पुढविकाइएसु उवव0 ते णं भंते ! केवतिया एवं जहा जोइसियस्स गमगोनवरं ठिती अनुबंधोयजहन्नेणंपलिओवमंउक्कोसे0 दोसागरोवमाइंकालादे0 जह0 पलिओवमं अंतोमुत्तमभहियं उक्कोसेणं दो सागरोवमाइं बावीसाए वाससहस्सेहिं अब्भहियाइं एवतियं कालं0, एवं सेसावि अट्ठ गमगा भाणियव्वा, नवरं ठितिं कालादेसं च जान्नेजा। ईसाणदेवेणंभंते! जे भविएएवं ईसाणदेवेणवि नव गमगा भाणि नवरंठिती अनुबंधो जहन्नेणं सातिरेगं पलिओवमं उक्कोसेणं सातिरेगाइं दो सागरोवमाइंसेसंतंचेव । सेवं भंते 2 जाव vihrti। Page #348 -------------------------------------------------------------------------- ________________ शतकं-24, वर्गः:, उद्देशकः-12 345 वृ.'jaI'tyAdi, तत्रच 'एवंजहेऽत्यादि, यथा हि असंज्ञिपञ्चेन्द्रियतिरश्चोजघन्यस्थितिकस्य त्रयो गमास्तथैव तस्यापित्रय औधिकागमा भवन्ति, जघन्योत्कृष्टस्थितिकत्वात्, संमूर्छिममनुष्याणां न शेषगमषट्कसम्भव इति । / अथ संज्ञि मनुष्यमधिकृत्याह 'जै sannI'tyAdi, 'जहेव रयणप्पभाए uvavajamANassa'ttisaMjJi मनुष्यस्यैवेति प्रक्रमः, 'navara'mityAdi, रत्नप्रभायामुत्पित्सोर्हि मनुष्यस्यावगाहनाजघन्येनाङ्गुलपृथक्त्वमुक्तमिह त्वङ्गुलासङ्खयेयभागः, स्थितिश्च जघन्येन मासपृथक्त्वं प्रागुक्तमिह त्वन्तर्मुहूर्त्तमिति, संवेधस्तु नवस्वपि गमेषु यथैव पृथिवीकायिकेषूत्पद्यमानस्य संज्ञिपञ्चेन्द्रियतिरश्च उक्तस्तथैवेह वाच्यः, संज्ञिनो मनुष्यस्य तिरश्चश्चपृथिवीकायिकेषुसमुत्पित्सोर्जघन्यायाः स्थितेरन्तर्मुहूर्तप्रमाण-त्वादुत्कृष्टायास्तु पूर्व्कोत्तीप्र्मान्न्त्वादिति। __"मज्झिल्ले' त्यादिजघन्यस्थितिकसम्बन्धिनि गमत्रयेलब्धिस्तथेह वाच्या यथातत्रैव गमत्रये संज्ञिपञ्चेन्द्रियतिरश्च उक्ता सा च तत्सूत्रादेवेहावसेया, 'पच्छिल्लेऽत्यादि, औधिकगमेषु हि अङ्गुलासङ्ख्येयभागरूपाऽप्यवगानाऽन्तर्मुहूर्तरूपाऽपि स्थितिरुक्ता सा चेह न वाच्या अत एवाह-'नवरं ओगाह्न्नेऽत्यादि। अथ देवेभ्यस्तमुत्पादयन्नाह-'जईत्यादि, 'छण्हं संघयणाणं asaMghayaNi'tti, इह यावत्करणादिदं दृश्यं-'नेणेवट्ठी नेव छिरा नेव ण्हारू नेव संघयणमथि जे पोग्गला इट्ठा कंता पिया मणुना मणामाते तेसिं सरीरसंघायत्ताएऽत्ति, 'तत्थ णंजा सा भवधारणिज्जा साजहन्नेणं अंगुलस्स asaMkhejjaibhAgaM'ti उत्पादकालेऽनाभोगतः कर्मपारतन्त्र्यादङ्गुलासङ्घयेयभागमात्रावगाहना भवति, उत्तरवैक्रिया तु जघन्याङ्गुलस्य सङ्ख्येयभागमाना भवित आभोगजनितत्वात्तस्या न तथाविधा सूक्ष्मता भवति यादृशी भवधारणीयाया इति। ... ___ 'तत्थ णं जे ते उत्तरवेउब्विया ते nAnAsaMThiya'tti इच्छावशेन संस्थाननिष्पादनादिति, 'तिनि अन्नाणा भयणाएऽत्ति येऽसुरकुमारा असंज्ञिभ्य आगत्योत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभंगस्याभावात् शेषाणां तु तद्भावादज्ञानेषु भजनोक्ता, 'जहन्नेणं सदवाससहस्साई अंतोमुत्तमब्भहियाईति तत्र दशवर्षसहस्राण्यसुरेषुअन्तर्मुहूर्त पृथिवीकायिकेष्विति, इत्थमेव 'उक्कोसेणं साइरेगं सागरोवमं' इत्याद्यपि भावनीयम्, एतावानेव चोत्कर्षतोऽप्यत्र संवेधकालः, पृथिवीत उद्वृत्तस्यासुरकुमारेषूत्पादाभावादिति, 'मज्झिल्लएसु pacchillaesu'ityAdi, अयं चेह स्थितिविशेषो मध्यमगमेषुजघन्यासुरकुमाराणांदशवर्षसहस्राणि स्थितिअन्त्यगमेषुच साधिकं सागरोपममिति । __ज्योतिष्कदण्डके ऽतिन्नि नाणा तिन्नि अन्नाणा नियमति इहासंज्ञी नोत्पद्यते संज्ञिनस्तूत्पत्तिसमयएव सम्यग्दृष्टेस्त्रीणज्ञानानिमत्यादीनीतरस्यत्वज्ञानानिमत्यज्ञानादीनि भवन्तीति, 'अट्ठभागपलिओवमं ति अष्टमो भागोऽष्टभागः स एवावयवे समुदायोपचारादष्टभागपल्योपमं, इदं च तारकदेवदेवीराश्रित्योक्तम्, 'उक्कोसेणं पलिओवमं vAsasayasahassamabbhahiya'ti इदं च चन्द्रविमानदेवानाश्रित्योक्तमिति । अथ वैमानिकेभ्यस्तमुत्पादयन्नाह-'jaI'tyAdi, एतच्च समस्तमपि पूर्वोक्तानुसारेणा-वसेयमिति । / शतकं-24 उद्देशकः-12 समाप्तः Page #349 -------------------------------------------------------------------------- ________________ 346 भगवतीअङ्गसूत्रं (2) 24/-/13/849 -: शतकं - 24 उद्देशकः - 13 : 'मू. (849) आउक्काइया णं भंते! कओहिंतो उवव0 एवं जहेव पुढविक्काइयौद्देसए जाव पुढविक्काइया णं भंते! जे भविए आउक्काइएसु उववज्जित्तए से णं भंते! केवति0 ?, गोयमा जहनेणं अंतोमु0 उक्कोसे 0 सत्तवाससहस्सट्ठिएसु उववज्जेज्जा एवं पुढविक्काइयौद्देसगसरिसो भाणियव्वो नवरं ठितीं संवेहं च जाणेज्जा, सेसं तहेव सेवं भंते 2 त्ति ॥ -: शतकं - 24 उद्देशकः-14: मू. (850) ' ते उक्काया णं भंते! कओहिंतो उववज्जंति एवं जहेव पुढविक्काइयौद्देसगसरिसो उद्देसो भाणियव्वो नवरं ठितिं संवेह च जाणेज्जा देवेहिंतो न उवव0 सेसं तं चेव । सेवं भंते ! -: शतकं - 24 उद्देशकः-15H मू. (851) वाउक्काइया णं भंते! कओहिंतो उवव0 एवं जहेव तेउक्वाइयौद्देसओ तहेव नवरंठिति संवेहं च जान्नेज्जा। सेवं भंते 2 त्ति । -: शतकं - 24 उद्देशकः- 16: .मू. (852) वणस्सैकाइया णं भंते! कओहिंतो उववज्रंति एवं पुढविक्काइयसरिसो उद्देसो नवरं जाहे वणरसैकाइओ वणस्सैकाइएसु उववज्जति ताहे पढमबितियचउत्थपंचमेसु गमएसु परिमाणं अणुसमयं अविरहियं अनंता उवव0 भवादे0 जह0 दो भवग्गह0 उक्को अनंताई भवग्गहणाई कालादे0 जह0 दो अंतोमु0 उक्कोसेणं अनंतं कालं एवतियं0, सेसा पंचगमा अट्ठभ- वग्गहणिया तहेव नवरं ठितीं संवेहं च जान्नेज्जा। सेवं भंते 2 त्ति । - वृ. त्रयोदशे नास्ति लेख्यं, चतुर्दशे तु लिख्यते - 'देवेसुन उववज्रंति' त्ति देवेभ्य उवृत्तास्तेस्कायिकेषु नोत्पद्यन्त इत्यर्थः । एवं पञ्चदशेऽपि । षोडशे लिख्यते- 'जाहे' वणस्सैकाइएइत्यादि, अनेन वनस्पतेरेवानन्तानमुवृत्तिरस्ति नान्यत इत्यावेदितं, शेषाणा हि समस्तानामप्यसङ्ख्यातत्वात्, तथाऽनन्तानामुत्पादो वनस्पतिष्वेव कायान्तरस्यानन्तानामभाजनत्वादित्यप्यादितं । इह च प्रथमद्वितीयचतुर्थपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पद्यन्त इत्यभिधीयते, शेषेषु तु पञ्चसु गमेषूत्कृष्टस्थितिभावादेको वा द्वौ वेत्याद्यभिधीयत इति, तथा तेष्वेव प्रथमद्वितीयचतुर्थपञ्चमेष्वनुत्कृष्टस्थितित्वादेवोत्कर्षतो भवादेशेनानन्तानि भवग्रहणानि वाच्यानि कालादेशेन चानन्तः कालः । शेषेषु तु पञ्चसु तृतीयषष्ठसप्तमादिषु गमेष्वष्टौ भवग्रहणानि उत्कृष्टस्थितिभावात्, 'ठितिं संवेहं च जाणेज्ज' त्ति तत्र स्थितिर्जघन्योत्कृष्टा च सर्वेष्वपि गमेषुप्रतीतैव । संवेधस्तु तृतीयसप्तमयोर्जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताधिकानि उत्कर्षतस्त्वष्टासु भवग्रहणेषु दशसाहस्त्राः प्रत्येकं भावादशीतिर्वर्षसहस्राणि षष्ठाष्टमयोस्तु जघन्येन दशवर्षसहस्राण्यन्त-र्मुहूर्त्ताधिकानि, उत्कृष्टतस्तु चत्वारिंशद्वर्षसहस्राण्यन्तर्मुहूर्त्तचतुष्टयाभ्यधिकानि, नवमे तु जघन्यतो विंशतिर्वर्षसहस्राणि उत्कर्षतस्त्वशीतिरिति । शतकं -24 उद्देशकाः- 13-14-15-16 समाप्ताः Page #350 -------------------------------------------------------------------------- ________________ शतकं - 24, वर्ग:-, उद्देशकः - 17 347 -: शतकं - 24 उद्देशकः-17: मू. (853) बेदिया णं भंते! कओहिंतौववज्रंति जाव पुढविकाइए णं भंते! जे भविए बेदिएसु उववजित्तए से मंभंते! केवति0 सच्चेव पुढविकाइयस्स लद्धी जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताइं उक्कोसेणं संखेज्जाई भवग्गहणाई एवतियं0, एवं तेसु चैव चउसु गमएसु संवेहो सेसेसु पंचसु तहेव अट्ठ भवा । एवं जाव चौरिदिए णं समं चउसु संखेज्जा भवा पंचसु अट्ठ भवा, पंचिंदियतिरिक्खमिस्से समं तव अट्ठ भवा, देवे न चेव उवव0, ठितीं संवेहं च जाणेज्जा । सेवं भंते 0 वृ. 'सच्चेव पुढविक्वाइयस्स laddhI'ti या पृथिवीकायिकस्य पृथिवीकायिकेषूत्पित्सोर्लब्धिः प्रागुक्ता द्वीन्द्रियेष्वपि सैवेत्यर्थः, 'तेसु चेव चउसु gamaesu'tti तेष्वेव चतुषु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषु 'सेसेसु पंचसु 'त्ति शेषेषु पञ्चसु मेषु तृतीयषष्ठसप्तमाष्टमनवमलक्षणेषु । ' एवं 'ति यथा पृथिवीकायिकेन सह द्वीन्द्रियस्य संवेध उक्तः एवमप्तेजोवायुवनस्पतिद्वित्रियचतुरिन्द्रियैः सह संवेधो वाच्यः, तदेवाह - चतुर्षु पूर्वोक्तेषु गमेषूत्कर्षतो भवादेशेन सङ्घयेया भवाः पञ्चसु-तृतीयादिष्वष्टौ भवाः कालादेशेन च या यस्य स्थितिस्तत्संयोजनेन संवेधो वाच्यः, पञ्चेन्द्रियतिर्यग्भिर्मनुष्यैश्च सह द्वीन्द्रियस्य तथैव सर्वगमेष्वष्टावष्टौ च भवा वाच्या इति शतकं - 24 उद्देशकः - 17 समाप्तः -: शतकं - 24 उद्देशकः - 18 : मू. (854) तेइंदिया णं भंते! कओहिंतो उवव0 ?, एवं तेइंदियाणं जहेव बेइंदिउद्देसो नवरं ठितिं संवेहं च जाणेज्जा, तेउक्काइएसु समं ततियगमो उक्को0 अत्तराई बे राइंदियसयाई बेइदिएहिं समं ततियगमे उक्कोसेणं अडयालीसं संवच्छराइं छन्नौयराइंदियसतमब्भहियाइं तेइंदिएहिं समं ततियगमे उक्को0 बाणौयाइं तिन्नि राइंदियसयाइं एवं सव्वत्थ जाणेज्जा जाव सन्निमणुस्सत्ति सेवं भंते ! 2त्ति । / वृ. अथाष्टादशे लिख्यते-'ठीं संवेहं च जाणेज्ज' त्ति 'स्थितिं' त्रीन्द्रियेषूत्पित्सूनां पृथिव्यादीनामायुः 'संवेधं च' त्रीन्द्रियोत्पित्सुपृथिव्यादीनां त्रीन्द्रियाणां च स्थितेः संयोगं जानीयात्, तदेव क्वचिद्दर्शयति- 'तेउक्काइएसु' इत्यादि, तेजस्कायिकैः सार्द्ध त्रीन्द्रियाणा स्थितिसंवेधस्तृतीयगमे प्रतीते उत्कर्षेणाष्टोत्रे द्वे रात्रिन्दिवशते, कथम् ?, औधिकस्य तेजस्कायिकस्य चतुर्षु भवेषूत्कर्षेण त्र्यहोरात्रमानत्वाद्भवस्य द्वादशाहोरात्राणि उत्कृष्टस्थितेश्च त्रीन्द्रियस्योत्कर्षतश्चतुर्षु भवेष्वेकोनपञ्चाशन्मानत्वेन भवस्य शतं षण्णवत्यधिकं भवति राशिद्वयमीलने चाष्टोत्तरे द्वे रात्रिन्दिवशते स्यातामिति । 'बेइदिएही 'त्यादि, 'अडयालीसं संवच्छराई' ति द्वीन्द्रियस्योत्कर्षतो द्वादशर्षप्रमाणेषु चतुर्षु भवेष्वष्टचत्वारिंशत्संवत्सराश्चतुर्व्वेवत्रीन्द्रियभवग्रहणेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु षण्णवत्यधिकं दिनशतं भवतीति । 'teiMdiehI'tyAdi, 'बाणौयआई तिन्नि राइंदियसयाई' ति अष्टासु त्रीन्द्रियभवेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु त्रीणि शतानि द्विनवत्यधिकानि भवन्तीति, 'एवं सव्वत्थ जाणेज्ज' त्ति अनेन चतुरिन्द्रियसंज्ञ्यसंज्ञितिर्यग्मनुष्यैः सह त्रीन्द्रियाणां तृतीयगमसंवेधः कार्य इति सूचितं, अनेन च तृतीयगमसंवेधदर्शनेन षष्ठादिग-मसंवेधा अपि सूचिता द्रष्टव्याः तेषामप्यष्टभविकत्वात्, Page #351 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 24/-/18/854 प्रथमादिगचतुष्कसंवेधस्तु भवादेशोनोत्कर्षतः सङ्ख्यातभवग्रहणरूपः कालादेशेन तु सङ्घयातकालरूप इति । 348 शतकं - 24 उद्देशकः - 18 समाप्तः -: शतकं - 24 उद्देशकः 19 : मू. (855) चौरिंदिया णं भंते ! कओहिंतो उवव0 जहा तेइंदियाणं उद्देसओ तहेव चौरिंदियाणवि नवरं ठितिं संवेहं च जाणेज्जा । सेवं भंते! सेवं भंतेत्ति । / वृ. एकोनविंशे न लेख्यमस्ति । विंशतितमे तु लिख्यतेशतकं - 24 उद्देशकः-19 समाप्तः -: शतकं - 24 उद्देशकः 20: मू. (856) पंचिंदियतिक्खजोणिया णं भंते ! कओहिंतो un2अवज्रंति ? किं नेरइय0 तिरिक्ख0 मणुस्स0 देवेहिंतो उवव0 ?, go0 ! नेरइएहिंतो उवव0 तिरिक्ख0 मणुस्से uva0 / जै नेरइएहिंतो uva0 किं रयणप्पभपुढविनेरइएहिंतो uva0 जाव अहेसत्तमपुढविनेरइएहिंतो उवव0 ?, go0 ! रयणप्पभपुढविनेरइएहिंतो उवव0 जाव अहेस्त्तम पुढवि नेरइएहिंतो0, रयणप्पभपुढविनेरइए णं भंते! जे भविए पंचिंदियतिरिक्खजोणिएसु उवव0 से णं भंते! केवैकालट्ठितिएसूवव0 ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तट्ठितीएसु उक्कोसेणं पुव्वकोडिआएसु उवव0 ते णं भंते! जीवा एगमएणं केवैया उवव0 ?, एवं जहा असुरकुमाराणं वत्तव्वया नवरं संघयणे पोग्गला अनिट्ठा अकंता जाव परिणमंति, ओगाहणा दुविहा pa0, taM0 - भवधारणिज्जा उत्तरवेउव्विया, तत्थ णं जा सा भवधारणिज्जा सा जह0 अंगुलस्स असंखेज्जइभागं उक्कोसेणं सत्त धणूइं तिन्निरयणीओ छच्चंगुलाई । तत्थणं जा सा उत्तरवेउव्विया सा जहत्रेणं अंगुलस्स संखेज्जइभागं उक्को0 पन्नरस धणूइं अड्डाइज्जाओ रयणीओ, तेसि णं भंते! जीवाण सरीरगा किंसंठिया pa0 ?, गोयमा ! दुविहा paM0, taM0-भवधारणि0 उत्तरवेउव्विया य तत्थ णं जे ते भव0 ते हुंडसंठिया pa0, तत्थ णं जे ते उत्तरवेउव्विया तेवि हुंडसंठिता pa0, एगा काउले0 pa0, समुग्धाया चत्तारि मो इत्थि0 नो पुरिसवेदगा नपुंसगवेदगा, ठिती जहन्नेणं दसवाससहस्साइं उक्कोसेणं सागरोपमं एवं अणुबंधोवि, सेसं तहेव । भवादेसेणं जह0 दो भवग्गहणां उक्कोसेणं अट्ठ भवग्गहणाई कालादे जहन्त्रेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं चत्तारि सागरोवमाइं चौहिं पुव्वकोडीहिं अब्भहियाइं एवतियं0, सो चेव जहन्नकालट्ठितीएसु उववन्नो जहन्नेणं अंतोमुहुत्तट्ठितीएसु उववन्नो उक्कोसेणवि अंतो- मुहुत्तट्ठितीएसु अवसेसं तहेव, नवरं कालादेसेणं जहन्नेणं तहेव उक्कोसेणं चत्तारि सागरोवमाइं चौहिं अंतोमुहुत्तेहिं अब्भहियाइं एवतियं कालं 2 / एवं सेसावि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए सन्निपंचिंदिएहिं समं नेरइयाणं मज्झिमएसु य तिसुवि गम सु पच्छिमएसु तिसुवि गमएसु ठितिनाणत्तं भवति, सेसं तं चैव सव्वत्थ ठितिं संवेहं च जाणेज्जा 9 / सक्करप्पभापुढविनेरइए णं भंते ! जे भविए एवं जहा रयणप्पभाए नव गमका तहेव सक्करप्पभाएवि, नवरं सरीरोगाहणा जहा गाहणासंठाणे तिन्नि नाणा तिन्नि अन्नाणा नियमं ठिती Page #352 -------------------------------------------------------------------------- ________________ शतकं-24, वर्गः-, उद्देशकः-20 349 अणुबंधा पुव्वभणिया, एवं नववि गमगा उवजुंजिऊण भाणियव्वा, एवंजाव छट्ठपुढवी, नवरं ओगाहणा लेस्सा ठिति अणुबंधो संवेहो य जाणियव्वा । __अहेसत्तमपुढवीनेरइए णं भंते ! जे भविए एवं चैव नव गमगा नवरं ओगाहणा लेस्सा ठितिअणुबंधाजाणियव्वा, संवेहोभवादेसेणं दोभवग्गहणाइंउक्कोसेणंछड्भवग्गहणाइंकालादेसेणं जह0 बावीसंसागरोवमाइं अंतोमुत्तमन्भहियाइंउक्कोसेणंछावठिंसागरोवमाइंतिहिं पुवकोडीहिं अब्भहियाइएवतियं0 आदिल्लएसुछसुवि गमएसुजहन्नेणंदोभवग्गहणाइंउक्कोसेणंछ भवग्गहणाई पच्छिल्लएसुतिसुगमएसु जहन्नेणं दो भवग्गहणाई उक्कोसेणं चत्तारि भ्व्ग्घ्न्नाई। __ लद्धी नवसुवि गमएसु जहा पढमगमए नवरं ठितीविसेसो कालादेसो य बितियगमएसु जहन्नेणं बावीसं सागरोवमाइं अंतोमुत्तमब्भहियाई उक्कोसेणं छावठिं सागरोवामाइं तिहिं अंतोमुहुत्तेहिमब्भहियाइं एवतियं कालं तैयगमए जहन्नेणं बावीसं सागरोवमाइं पुव्वकोडीए अब्भहियाइं उक्कोसेणं छावढि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं चउत्थगमे जहन्नेणं बावीसं सागरोवमाइं अंतोमुत्तमब्भहियाइं उक्कोसेणं छावहिं सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भ्हियाइण्। ___ पंचमगमए जहन्नेणं बावीसं सागरोवमाइं अंतोमुत्तमब्भहियाई उक्कोसेणं छावडिं सागरोवमाइं तिहिं अंतोमुहुत्तेहिं अब्भहियाइंछट्ठगमए जहन्नेणं वावीसंसागरोवमाइंपुव्वकोडीहिं अब्भहियाई उक्कोसेणं छावढि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं सत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाइं उक्कोसेणं छावहि~ सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाइं अट्ठमगमए जह0 तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाइं उक्कोसेणं छावडिं सागरोवमाइंदोहिं अंतोमुहुत्तेहिं अब्भहियाइंनवमगमए जहन्नेणंतेत्तीसंसागरोवमाइंपुव्वकोडीहिं अब्भहियाई उक्कोसेणं छावहि~ सागरोवमाइं दोहिं पुब्बकोडीहिं अब्भहियाइं एवतियं 9 / / जै तिरिक्खजोणिएहिंतो उवव0 किं एगिदियतेरिक्खजोणिएहितो एवं उववाओ जहा पुढविकाइयौद्देसए जाव पुढविकाइए णं भंते ! जे भविए पंचंदियतिरिक्खजो0 उवव0 से णं भंते ! केवति0?, गोयमा ! जहन्नेणं अंतोमुहुत्तहितिएसु उक्कोसेणं पुव्वकोडीआउएसु उवव0, ते णं भंते! जीवा एवं परिमाणादीया अणुबंधपज्जवसाणा जच्चेवाप्पणो सट्ठाणे वत्तव्वया सच्चेव पंचिंदियतिरिक्खजोणिएसुविउववजमाणस्स भाणियव्वा नवरं नवसुवि गमएसुपरिमाणेजहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखे0 असंखे0 वा उववजंति भवादेसेणवि नवसुवि गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, सेसं तं चेव कालादेसेणं उभओ ठितीए क्रेजा। जइआउक्काइएहितो उववजइ एवं आउक्काइयाणवि एवंजाव चौरिदिया उववाएयव्वा, नवरं सव्वत्थ अप्पणो लद्धी भाणियव्वा, नवसुवि गमएसु भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं उभओ ठितीं करेजा सव्वेसिं सव्वगमएसु, जहेव पुढविकाइएसु उववजमाणाणं लद्धी तहेव सव्वत्थ ठिति संवेहं च जान्नेजा। जई पंचिंदियतिरिक्खजोणिएहितौववजंति किं सन्निपंचिंदियतिरिक्खजोणि0 उवव0 असन्निपंचिंदियतिरिक्खजोणि0 उवव0?, गोयमा! सन्निपंचिंदिय असन्निपंचिंदियभेओजहेव Page #353 -------------------------------------------------------------------------- ________________ 350 भगवतीअङ्गसूत्रं (2) 24/-/20/856 पुढविकाइएसु उववज्जमाणस्स जाव असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु uvv0| से णं भंते ! केवतिकाल0?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पलिओवमस्स असंखेजइ-भागट्टितीएसु उववजमाण0, तेणंभंते! अवसेसंजहेवपुढविकाइएसूववजमाणस्स असन्निस्स तहेव निरवसेसंजाव भवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई उक्कोसेणं पलिओवमस्स असंखेजइबागं पुव्वकोडिपुहुत्तमब्भहियं evtiyN01| bitiyagamae esa caiva लद्धी नवरं कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं चत्तारि पुव्वकोडीओ चौहिं अंतोमुहुत्तेहिं abbhahio evtiyN02| so ceva उक्कोसकालद्वितीएसु उववन्नो जहन्नेणं पलिओवमस्स असंखेजतिभागट्टीएसु उक्को पलिओवमस्स असंखेज्जइभागट्ठितिएसु उवव0 तेणंभंते! जीवा एवं जहा रयणप्पभाए उववजमाण्स्स असन्निस्स तहेव निरवसेसं जावं कालादेसोत्ति, नवरं परिमाणे जहन्नेणं एको वा दो वा तिन्नि वा उक्को संखे0 उवव0, सेसंतं cev3| ___ सोचेवाप्पणोजहन्नकालट्ठितिओजहन्नेणंअंतोमुहुत्तहितीएसूक्कोसेणंपुव्वकोडीआउएसु उवव0, तेणंभंते ! अवसेसंजहा एयस्स पुढविक्काइएसु उववजमाणस्स मज्झिमेसुतिसुगमएसु तहा इहवि मज्झिमेसु तिसु गमएसु जाव अणुबं0, भवादे0 जहन्नेणं दो भवग्गह0 उक्को अट्ठ भवग्गहणाई, कालादेसेणंजह0 दोअंतोमुहु0 उक्कोसेणंचततारि पुब्बकोडीओचउहि अंतोमुहुत्तेहिं अब्भहियाओ 4 / सो चेव जहन्नकालद्वितिएसु उववन्नो एस चेव वत्तव्वया नवरं कालादेसेणं जह0 दो अंतोमुहुत्ता उक्कोसे0 अट्ठ अंतोमु0 एवतियं 5 / / - सो चेव उक्कोसकालट्ठितिएसु उवव0 जह0 पुव्वकोडीआउएसु उक्कोसेणविपुव्वकोडीआउएसु उवव0 एस चेव वत्तव्वया नवरं कालादे0 जान्नेजा। सोचेव अप्पणा उक्कोसकालट्ठितिओजाओ सच्चेव पढमगमगवत्तव्वया नवरं ठितीजह0 पुव्वकोडी उक्कोसे0 पुव्वकोडी सेसंतं चेव कालादेसेणं जह0 पुवकोडी अंतोमुत्तममहिया उक्कोसेणं पलिओवमस्स असंखेजइभागं पुवकोडिपुहुत्तमब्भहियं evtiyN7| सोचेवजहन्नकालद्वितीएसु उववन्नोएसचेववत्तव्वयाजहा सत्तमगमे नवरंकालादेसेणं जहन्नेणंपुवकोडी अंतोमुत्तममहिया उक्को0 चत्तारिपुव्वकोडीओ चौहि अंतोमुहत्तेहिंअब्भहियाओ evtiyN08| soceva उक्कोसकालठ्ठइएसु उववन्नो जहन्नेणं पलिओवमस्स असंखेजइभागं उक्कोसेणवि पलिओवमस्स असंखेजइभागं एवं जहा रयणप्पभाए उववजमाणस्स असनिस्स नवमगमए तहेव निरवसेसं जाव कालादेसोत्ति, नवरं परिमाणं जहा एयस्सेव ततियगमे सेसंतं cev9| जै सन्निपंचिंदियतिरिक्खजोणिएहिंतो उवव0 किं संखेज्जवासा0 असं0?, गोयमा ! संखेज0 नो असंखेज0, जै संखेजजाव किं पञ्जत्तसंखेज0 अपज्जत्तासंखेज्ज0 ?, दोसुवि, संखेजवासाउ- यसन्निपंचिंदियतिरिक्खजो0 जे भविए पंचिंदियतिरिक्खजोणिएसु उवव0 से णं भंते ! केवति?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिपलिओवमहितीएसु उवव0, ते णंभंते! अवसेसंजहाएयस्सचेवसन्निस्स रयणप्पभाए उववज्जमाणस्स पढमगमए नवरं ओगाहणा Page #354 -------------------------------------------------------------------------- ________________ 351 शतकं-24, वर्गः-, उद्देशकः-20 जहनेणंअंगुलस्सासंखेज्जइभागंउक्कोसेणंजोयणसहस्सं, सेसंतंचेवजावभवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं तिन्नि पलिओवमाइं पुव्वकोडीपुहुत्तमब्भहियाइं evtiyN01| so ceva जहन्नकालहितीएसु उववत्रो एस चेव वत्तव्वया नवरं कालादेसेणं जहन्नेणं दो अंतोमु0 उक्को0 चत्तारि पुवकोडीओ चौहि अंतोमुहुत्तेहिं अम्हियाओ2| सो चेव उक्कोसकालद्वितीएसुजह0 तिपलिओवमद्वितीएसूववन्नो उक्कोसेणवितिपलिओवमट्ठिएसु उवव0, एस चेव उक्कोसकालहितीएसु जह0 तिपलिओवमट्टितीएसु उववत्रो उक्कोसेणवितिपलिओवमट्टितीएसु उवव0, एस चेव वत्तव्वया नवरंपरिमाणंजहन्नेणं एक्को वा दोवा तिन्निवा उक्कोसेणं संखेज्जा उवव0, ओगाहणा जहन्नेणं अंगुलस्सासंखेज्जइभागंउक्कोसेणं जोयणसहस्सं सेसं तं चेव जाव अणुबंधोत्ति, भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं तिनि पलिओवमाइंअंतोमुहत्तमब्भहियाइंउक्कोसेणंतिनि पलिओवमाइंपुवकोडीए अम्हियाइण्3| सोचेवाप्पणा जहन्नकालद्वितीओजातोजह0 अंतोमुहु0 उक्कोसेणंपुव्वकोडीआउएसु उवव0 लद्धीसे जहा एयस्स चेव सन्निपंचिंदियस्स पुढविक्काइएसु उववज्जमाणस्स मज्झिल्लएसु तिसुगमएसु सच्चेव इहवि मज्झिमेसु तिसुगमएसु कायव्वा, संवेहो जहेव एत्थ चेव असन्निस्स मज्झिमेसु तिसु गमएसु सो चेव अप्पणा उक्कोसकालहितीओ जाओ जहा पढमगमओ नवरं ठिती अणुबंधोजहन्नेणंपुव्वकोडी उक्कोसेणविपुव्वकोडी कालादेसेणंजहन्नेणंपुव्वको0 अंतोमुहत्तमन्भहिया उक्कोसेणं तिन्नि पलिओवमाइं पुव्व्कोद्दीपुहुत्त्म्म्हियाइण्7| सोचेवजहन्नकालहितिएसूवव0 एसचेव वत्तव्वया नवरंकालादेसेणंजहन्नेणंपुचकोडी अंतोमुत्तमब्भहिया उक्कोसेणं चत्तारि पुव्वकोडीओ चौहिं अंतोमुहुत्तेहिं अब्भहियाओं 8 / - सो चेव उक्कोसकालडितिएसु उववन्नो जहन्नेणं तिपलिओवमट्टिती उक्कोसे0 तिपलिओवमट्ठि0 अवसेसंतंचेव नवरं परिमाणंओगाहणायजहा एयस्सेवतैयगमए, भवादेसेणं दो भवग्गहणाई कालादे0 जह0 तिन्नि पलिओवमाइं पुव्वकोडीए अब्भहियाइं उक्कोस0 तिन्नि पलिओवमाइं पुव्वकोडीए अब्भहियाइं एवतियं 9 / जै मणुस्सेहिंतो उववंजंति किं सन्निमणु0 असन्त्रिमणु0?, गोयमा ! सन्निमणु0 असनिमणु0, अस.नेमणुस्सेणं भंते!जेभविए पंचिंदियतिरिक्ख0 उवव0 सेणंभंते! केवतिकाल0 गोयमा ! जह, अंतीमु0 उक्को0 पुव्वको0 आउएसु उववजंति लद्धी से तिसुवि गमएसु जहा पुढविकाइएतु उववजमाणस्स संवेहो जहा एत्थ चेव असन्निपंचिंदियस्स मज्झिमेसुतिसुगमएसु तहेवनिरवसेसोभाणियव्वो, जै सन्निमणुस्स0 किं संखेज्जवासाउयसनिमणुस्स0 संखेजवासाउय0 ?, एमा! असंखेज्जवासा0 नो असंखे0, जै संखेज0 किं पज्जत्त0 अपज्जत्त0?, गोयमा ! पञ्जत्त0 अपञ्जत्त-संखेजवासाउय0 / सन्निमणुस्से णं भंते ! जे भविए पंचिंदि0 तिरिक्ख0 उवव0 से णं भंते ! केवति0?, गोयमा! जह0 अंतोमु0 उक्को0 तिपलिओवमट्ठितिएसूव0, तेणंभंते! लद्धी से जहा एयस्सेव सन्त्रिमणुस्सस्स पुढविकाइएसु उववजमाणस्स पढमगमए जाव भवादेसोत्ति कालादे0 जह0 दो अंतोमु0 उक्को0 तिन्नि पलि0 पुव्कोद्दिपुत्त्म्ब्भ्हियाइण्। सोचेवजहन्नकालद्वितीएसूववन्नोएसचेव वत्तव्वया नवरंकालादे0 जह0 दो अंतोमु0 Page #355 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 24/-/20/856 352 उक्कोसेणं चत्तारि पुव्वकोडीओ चौहिं अंतोमुहुत्तेहिं अब्भहियाओ 2 / सो चेव उक्कोसकालद्वितीएसु उवव0 जहन्नेणं तिपलिओवमट्ठिएसु उक्कोसेणवि तिपलिओवमट्ठिएसु सच्चेव वत्तव्वया नवरं ओगाहणा जहन्त्रेणं अंगुलपुहुत्तं उक्कोसेणं पंच घणुसयाई, ठिती जहन्त्रेणं मासपुहुत्तं उक्कोसेणं पुव्वकोडी एवं अणुबंधोवि, भवादेसेणं दो भवग्गहणाई कालादे0 जह0 तिन्नि पलिओवमाइं मासपुहुत्तमब्भहि0 उक्कोसेणं तिन्नि पलिओवमाइं पुव्वकोडीए अब्भहियाई एवतियं0 3 / सो चेव अप्पणा जहन्नकालट्ठीओ जाओ जहा सन्निपंचिंदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिएसु उववज्रमाणस्स मज्झिमेसु तिसु गमएसु वत्तव्वया भणिया एस चेव एयस्सवि मज्झिमेसु तिसु गमएसु निरवसेसाभाणियव्वा, नवरं परिमाणं उक्को0 संखेज्जा उवव0 सेसं तं चेव 6 / सो चेव अप्पणा उक्कोसकालट्ठितीओ जातो सच्चेव पढमगमगवत्तव्वया नवरं ओगाहणा जह0 पंच घणुसयाइं उक्को0 पंच घणुसयाई, ठिती अणुबंधो जह0 पुव्वको0 उक्को0 पुव्वकोडीसेसं तहेव जाव भवादेसोत्ति, कालादे0 जह0 पुव्वको0 अंतोमुहुत्तमय्भ0 उक्को0 तिन्नि पलि ओवमाइं पुव्वकोडिपुहुत्तमम्भहियाइं एवतियं 7 / सो चेव जहन्नकालट्ठितीएसु उववन्नो एस चैव वत्तव्वया नवरं कालादे0 जह0 पुव्वकोडी अंतोमुहुत्तंमब्भहिया उक्कोसेणं चत्तारि पुव्वकोडीओ चौहिं अंतोमुहुत्तमब्भहियाओ 8 | सो व उक्कोसका लट्ठितिए उववन्नो जह0 तिन्नि पलिओवमाइं उक्कोसेणवि तिन्नि पलिओ माई एस चेवलद्धी जहेव सत्तमगमे भवादे0 दो भवग्गहणाई कालादेसेणं जहन्त्रे0 तिनिपलि ओवमाइं पुव्यकोडीए अब्भहियाई उक्कसिणवि तिन्नि पलि0 पुव्यकोडीए अब्भहियाई एवतियं 9 / 'जै देवेहिंतो उवव0 किं भवणवासिदेवेहिंतो उवव0 वाणमंतर0 जोइसिय0 वेमांणियदेवे0 गोयमा! भवणवासिदेवेजाव वेमाणियदेवे0, जै भवमवासि0 किं असुरकुमारभवणजावथणियकुमारभव0 ?, गोयमा ! असुरकुमारजाव थणियकुमरभवण । असुरकुमारे णं भंते! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते ! केवति0?, गोयमा! जहन्नेणं अंतोमुहुत्तट्ठितीएसु उक्कोसेणं पुव्वकोडिआउएसु उवव0, असुरकुमाराणं लद्धी नवसुवि गमएसु जहा पुढविक्काइएसु उववज्जमाणस्स एवं जाव ईसाणदे0 तहेवलद्धी भवादे0 सव्वत्थ अट्ठ भवग्गहणाई उक्को0 जह0 दोन्नि भवट्ठितीं संवेहं च सव्वत्थ जाणेज्जा 9 / नागरकुमारा णं भंते! जे भविए एस चेव वत्तव्वया नवरं ठितिं संवेधं च जाणेज्जा एवं जाव थणियकुमारे 9 / जै वाणमंतरे किं पिसाय तहेव जाव वाणमंतरे णं भंते! ते भविए पंचिंदियतिरिक्ख0 एवं चेव नवरं ठितिं संवेहं च जाणेज्जा 9 / जै जोतिसिय उववाओ तहेव जाव जोतिसिए णं भंते! जे भविए पंचिंदियतिरिक्कख0 एस चैव वत्तव्वया जहा पुढविक्काइयौद्देसए भवग्गहणाइं नवसुवि गमएसु अट्ठ जाव कालादे0 जहन्ने0 अट्ठभागपलिओवमं अंतोमुहुत्तमब्भहियं उक्कोसेणं चत्तारि पलिओवमाइं चौहिं पुव्वकोडीहिं चौहि य वाससयसहस्सेहिं अब्भहियाइं एवतियं0, एवं नवसुवि गमएसु नवरं ठितिं संवेहं च जाणेजा 9 / Page #356 -------------------------------------------------------------------------- ________________ शतकं-24, वर्गः-, उद्देशकः-20 353 __ जैवेमाणियदेवे0 किं कप्पोवग0 कप्पातीतवेमाणिय?, गोयमा! कप्पोवमवेमाणिय0 नोकप्पातीतवेमा0 जैकप्पोवग जावसहस्सारकप्पोवगवेमाणयदेवेहितोविउवव0 नोआणय जाव नो अच्चुय्क्प्पोव्ग्वेमा0| __ सोहम्मदेवे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणएसु उववजित्तए से णं भंते ! केवति0?, गोयमा! जह0 अंतोमु0 उक्को0 पुव्वकोडीआउएसुसेसंजहेवपुढविक्काइयौद्देसए नवसुवि गमएसु नवरं नवसुवि गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसे0 अट्ठ भवग्गहमाई ठितिं कालादेसंच जाणिज्जा, एवं इसान्न्देवेवि। एवं एएणं कमेणं अवसेसावि जाव सहस्सारदेवेसु उववाएयव्वा नवरं ओगाहणा जहा ओगाहमासंठाणे, लेस्सा सणंकुमारमाहिंदबंभलोएसु एगा पम्हलेस्सां सेसाणं एगा सुक्कलेस्सा, वेदे नो इत्थिवेदगा पुरिसवेदगा नो नपुंसगवेदगा, आउअणुबंधा जहा ठितिपदे सेसं जहेव ईसाणगाणं कायसंवेहं च जाणेजा । सेवं भंते ! सेवं भंतेत्ति ॥ वृ. 'उक्कोसेणं puvakoDiAuesu'tti नारकाणामसङ्ख्यातवर्षायुष्केष्वनुत्पादादिति, 'असुरकुमाराणं वत्तव्वयंति पृथिवीकायिकेषूत्पद्यमानानामसुरकुमाराणां या वक्तव्यता परिमाणादिका प्रागुक्ता सेह नारकाणां पञ्चेन्द्रियतिर्यसूत्पद्यमानानां वाच्या, vizeSastvayaM'navara'mityAdi, 'जहन्नेणं अंगुलस्स asaMkhejaibhAgaM'ti उत्पत्तिसमयापेक्षमिदम्, 'उक्कोसेणं sattadhaNUI'ityAdi, इदं च त्रयोदशप्रस्तटापेक्षं, प्रथमप्रस्तटादिषु पुन्रेव्म्। ॥ 1 ॥ "रयणाइ पढमपयरे हत्थतियं देहउस्सयं भणियं । छप्पनंगुलसड्ढा पयरे पयरे य वुद्द्द्दीओ॥ 'उक्कोसेणंपन्नरसेऽत्यादि, इयंच भवधारणीयाऽवगाहनाया द्विगुणेति, 'समुग्घाया चत्तारित्ति वैक्रियान्ताः, 'सेसं taheva'tti शेष-दृष्टयादिकं तथैव यथाऽसुरकुमाराणां, 'सो चेवे त्यादिर्द्वितीयो गमः, 'avasesaMtaheva'tti यथौधिकगमे प्रथमे ऽएवं सेसावि सत्तगमगा bhANiyavya'tti एवं-इत्यन्तरोक्तगमद्वयक्रमेणशेषाअपिसप्त गमा भणितव्याः, नन्वत्रैवंकरणाद्याशी स्थितिजघन्योत्कृष्टभेदादाद्ययोर्गमयोरिकाणामुक्ता तादृश्येव madhyema'ntime च गमत्रये प्राप्नोति ? इति, अत्रोच्यते-'जहेवनेरइयउद्देसएऽइत्यादि, यथैव नैरयिकोद्देशकेऽधिकृतशतस्य' प्रथमे संज्ञि पञ्चेन्द्रियतिर्यग्भि सह नारकाणां मध्यमेषु त्रिषु गमेषु पश्चिमेषु च त्रिषु गमषे स्थितिनानात्वं भवति tthaivehaapiitivaakyshessH|| 'सरीरोगाहणा जहाओगाहणसंठाणेऽत्तिशरीरावगाहनायथाप्रज्ञापनायाएकविंशतितमे पदे, सा च सामान्यत एव्ण्॥1॥ "सत्त धणु तिन्नि रयणी छच्चेव य अंगुलाई उच्च्त्त्ण्। पढमाए पुढवीए बिउणा बिउणंच सेसासु ॥ " इति "तिन्निनाणा तिन्निअन्नाणा नियम तिद्वितीयादिषुसंज्ञिभ्यएवोत्पद्यन्तेतेच त्रिज्ञानास्त्र्यज्ञाना वा नियमाद्भवन्ति, 'उक्कोसेणं छावहि~ sAgarovamAI'ityAdi, इह भवानां कालस्य च बहुत्वं विवक्षितं, तच्च जघन्यस्थितिकत्वे नारकस्य लभ्यत इति, द्वाविंशतिसागरोपमायुनारको भूत्वा पञ्चेन्द्रियतिर्यक्षुपूर्वकोट्यायुर्जातः एवं वारत्रयेषट्षष्टि सागरोपमाणिपूर्वकोटीत्रयंच स्यात्। [6123 Page #357 -------------------------------------------------------------------------- ________________ 354 भगवतीअङ्गसूत्रं (2) 24/-/20/856 यदिचोत्कृष्टस्थितिस्त्ररस्त्रित्सागरोपमायुनारको भूत्वापूर्वकोट्यायुः पञ्चेन्द्रियतिर्यसूत्पद्यते तदा वारद्वयमेवैवमुत्ति स्यात् ततश्च षटषष्टि सागरोपमाणि पूर्वकोटीद्वयं च स्यात् तृतीया तिर्यग्भवसम्बन्धिपूर्वकोटी न लभ्यत इति नोत्कृष्टता भवानां कालस्य च स्यादिति। उत्पादितोनारकेभ्यःपञ्चेन्द्रियतिर्यग्योनिकः, अथतिर्यग्योनिकेभ्यस्तमुत्पादयन्नाह-'जै तिरिक्खे' त्यादि, 'जच्चेव अप्पणो सट्ठाणे vattavvaya'ttiyaivAtmanaH-पृथिवीकायिकस्य स्वस्थानेपृथिवीकायिकलक्षणे उत्पाद्यमानस्य वक्तव्यताभणिता सैवात्रापिवाच्या, केवलंतत्रपरिमाणद्वारे प्रतिसमयसङ्घयेया उत्पद्यन्त इत्युक्तं इह त्वेकादिरिति, एतदेवाह-'navara'mityAdi / तथापृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पद्यमानस्य संवेधद्वारे प्रथमद्वितीयचतुर्थपचमगमेषूत्कर्षतोऽसङ्ख्यातानि भवग्रहणान्युक्तानि शेषेषु त्वष्टौ भवग्रहणानि इह पुनरष्टावेव न्व्स्व्पीति। . तथा 'कालादेसेणंउभयओठिईए करेज्जत्तिकालादेशेन संवैधंपृथिवीकायिकस्यससंज्ञिपञ्चेन्द्रियतिरिश्चश्च स्थित्या कुर्यात्, तथाहि-प्रथमेगमे ऽकालादेसेणं जहन्नेणं दो अंतोमुहुत्ताईति पृथिवीसत्कं पञ्चेन्द्रियसत्कं चेति, उत्कर्षतोऽष्टाशीतिवर्षसहस्राणि पृथिवीसत्कानि चतनश्च पूर्वकोट्यः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषगमेष्वप्यूह्यः. संवेध इति, 'सव्वत्थ अप्पणो लद्धी भाणियव्वत्तिसर्वत्राकायिकादिभ्यश्चतुरिन्द्रियान्तेभ्यउद्ल्तानां पञ्चेन्द्रियतिर्यसूत्पादे ऽअप्पणोऽत्ति अप्कायादेः सत्का लब्धिः परिमाणादिका भणितव्या, सा च प्राक्तन सूत्रेभ्योऽवगन्तव्या, अथानन्नरोक्तमेवार्थंस्कुटतरमाह 'जहेव पुढविकाइएसु उववज्जमाणाणं मित्यादि, यथा पृथिवीकायिकेभ्यः पञ्चेन्द्रियतिर्यसूत्पद्यमानानांजीवानांलब्धिरुक्तातथैवाप्कायादिभ्यश्चतुरिन्द्रयान्तेभ्य उत्पद्यमानानांसा वाच्येति। . . असंज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे-'उक्कोसेणं पलिओवमस्स असंखेज्जइभागठिईएऽत्ति, अनेनासंज्ञिपञ्चेन्द्रियाणाममसङ्ख्यातवर्षायुष्केषु पञ्चेन्द्रियतिर्यसूत्पत्तिरुक्ता, 'अवसेसंजहेवेऽत्यादि, अवशेषं-परिमाणादिद्वारजातंयथा पृथिवीकायिकेषूत्पद्यमानस्यासंज्ञिनः पृथिवीकायिकोद्देशकेऽभिहितं तथैवासंज्ञिनः पञ्चेन्द्रियतिर्यसूत्पद्यमानस्य वाच्यमिति । ___ 'उक्कोसेणंपलिओवमस्सासंखेजइभागंपुवकोडिपुहुत्तमब्भहियंति, कथम्?,असंज्ञीपूर्वकोट्यायुष्कः पूर्वकोट्यायुष्केष्वेवपञ्चेन्द्रियतिर्यसूत्पन्न इत्येवंसप्तसुभवग्रहणेषु सप्त पूर्वकोट्यः अष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासङ्ग्येयभागप्रमाणायुष्केषूत्पन्न इति । तृतीयगमे उक्कोसेणंसंखेज्जा uvavajjaMti'ttiasaGkhyAtavarSAyuSAMpaJcendriyatirazcAmasaGkhyAtAnAmabhAvAditi, चतुर्थगमे ऽउक्कोसेणंपुव्वकोडिआउएसु uvavajjeja'ttijaghanyAyurasaMjJI सङ्घयातायुष्केष्वेव पञ्चेन्द्रियतिरियसूत्पद्यत इतिकृत्वा पूर्वकोट्यायुष्केष्वित्युक्तम्, 'अवसेसं जहा एयस्सेऽत्यादि, इहावशेषं-परिमाणादि एतस्य-असंज्ञितिर्यपञ्चेन्द्रियस्य, 'majjhimesu'tti जघन्यस्थितिकगमेषु "एवं जहा रयणप्पभाए पुढीवीए' इत्यादि तच्च संहननोच्चत्वादि अनुबन्धसंवेधान्तं, 'नवरंपरिमाण मित्यादि,तच्चेदम्-'ukkoseNaMasaMkhejjAuvavajaMti'tti अवशेषंपरिमाणादियथैतस्यैव-संज्ञिपञ्चेन्द्रियतिरश्चैत्यर्थः, केवलं तत्रावगाहना सप्तधनुरित्यादिकोक्ता इह तूत्कर्षतो योजनसहनमाना, सा चमत्स्यादीनाश्रित्यावसेयेति, etdevaah-'nvr'mityaadi| Page #358 -------------------------------------------------------------------------- ________________ शतकं - 24, वर्ग:-, उद्देशकः - 20 355 'उक्कोसेणं तिन्नि पलिओ माई पुव्यकोडीपुहुत्तमब्महियाई' ति, अस्य च भावना प्रागिवेति, 'लद्वी से जहा एयस्स चेवे' त्यादि, एतच्चैतत्सूत्रानुसारेणावगन्तव्यं 'संवेहो जहेवे' त्यादि 'एत्थ ceva'tti अत्रैव पञ्चेन्द्रियतिर्यगुद्देशके, स चैवं-भवादेशेन जघन्यतो द्वौ भवौ उत्कृष्टतस्त्वष्ट भवाः, कालादेशेन जघन्येन द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतः पूर्वकोट्योऽन्तर्मुहूर्त्तचतुष्काधिकाः, एष जघन्यस्थितिक औघिकेष्वित्यत्र संवेधः, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र चान्तर्मुहूतैः संवेधः, जघन्यस्थितिक उत्कृष्टस्थितिकेष्वित्यत्र पुनरन्तमुहूतैः पूर्वकोटीभिश्चसंवेध इति, नवमगमे ऽनवरं परिमाणमित्यादि, तत्र परिमाणुत्कर्षतः सङ्ख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो योजनसहस्रमिति । अथ मनुष्येभ्यस्तमुत्पादयन्नाह - 'जै मणुस्सेहिंतो' इत्यादि, 'लद्धीसे तिसुवि गमएसु' त्ति लब्धिः- परिमाणादिका 'से' तस्यासंज्ञिमनुष्यस्य त्रिष्वपि गमेष्वाद्येषु यतो नवानां गमानां मध्ये आद्या एवेह त्रयो गमाः संभवन्ति, जघन्योऽप्युत्कर्षतोऽपि चान्तर्मुहूर्त्तस्थितिकत्वेनैकस्थितिकत्वात्तस्येति, 'एत्थ ceva'tti अत्रैव पञ्चेन्द्रियतिर्यगुद्देशकेऽसंज्ञि पञ्चेन्द्रियतिर्यग्भ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे, 'नो असंखेज्जवासाउएहिंतो' त्ति असङ्ख्यातवर्षायुषो मनुष्या देवेष्वेवोत्पद्यन्ते न तिर्यविति । . 'लद्धी से' इत्यादि, लब्धिः - परिमाणादिप्राप्ति 'से' तस्य संज्ञिमनुष्यस्य यथैतस्यैवसंज्ञिमनुष्यस्य पृथिवीकायिकेषूत्पद्यमनास्य प्रथमगमेऽभिहिता, सा चैवं परिमाणतो जघन्येनैको द्वौ वा उत्कर्षेण तु सङ्ख्याता एवोत्पद्यन्ते स्वभावतोऽपि सङ्ख्यातत्वात् संज्ञिमनुष्याणां, तथा षड्विधसंहनिन उत्कर्षतः पञ्चधनुः शतावगाहनाः षड्विधसंस्थानिनः षडलेश्यास्त्रिविधदृष्टयो भजनया चतुर्ज्ञानास्त्र्यज्ञानाश्च त्रियोगा द्विविधोपयोगाश्चतुः संज्ञा श्चतुष्कषायाः पञ्चेन्द्रियाः षटसमुद्घाताः सातासातवेदनास्त्रिविधवेदा जघन्येनान्तर्मुहूर्त्तस्थितय उत्कर्षेण तु पूर्वकोट्यायुषः प्रशस्तेतराध्य - वसानाः स्थितिसमानानुबन्धाः, कायसंवेधस्तु भवादेशेन जघन्यतो द्वौ भवौ उत्कर्षतोऽष्टौ भवाः कालादेशेन तु लिखित एवास्ते 1 / द्वितीयगमे ऽसच्चेव vattabvaya'tti प्रथमगमोक्ता संवेधः कालादेशेन तु जघन्यतो द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतस्रः पूर्वकोट्यश्चतुरन्तर्मुहूर्त्ताधिकाः, तृतीयेऽप्येवं- 'नवरं ओगाहणा जहन्त्रेणं अंगुल - पुहुत्तं त्ति, अनेनेदमवसितम् - अङ्गुलपृथकत्वाद्धीनतरशरीरो मनुष्यो नोत्कृष्टायुष्केषु तिर्यक्षूत्पद्यते, तथा 'मासपुहुत्तं' ति अनेनापि मासपृथक्तवाद्धीनतरायुष्को मनुष्यो नोत्कृष्टस्थितिषु तिर्यक्षूत्पद्यत इत्युक्तं, 'जहा सन्नपिंचिदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिर, उववज्ज्रमाणस्से त्यादि, सर्वथेह समतापरिहारार्थमाह 'नवरं परिमाण' मित्यादि तत्र परिमाणद्वारे उत्कर्षतोऽसङ्घयेयास्ते उत्पद्यन्ते इत्युक्तं इह तु संज्ञि मनुष्याणां सङ्घयेयत्वेन सङ्घयेया उत्पद्यन्त इति वाच्यं, संहननादिद्वाराणि तु यथा तत्रोक्तानि तथेहागन्तव्यानि तानि चैवं तेषां षट् संहननानि जघन्योत्कर्षाभ्यामगुलासङ्घयेयभागमात्राऽवगाहना षट् संस्थानानि तिम्रो लेश्या मिथ्या दृष्टि द्वे अज्ञाने कायरूपो योगो द्वौ उपयोगौ चतस्रः सज्ञाश्चत्वारः कषायाः पञ्चेन्द्रियाणि त्रयः समुद्घाता द्वे वेदने त्रयो वेदा जघन्योत्कर्षाभ्यामन्तर्मुहूर्तप्रमाणमायुरप्रशस्तान्यध्यवसायस्थानानि आयुः समानोऽनुबन्धः, Page #359 -------------------------------------------------------------------------- ________________ 356 भगवतीअङ्गसूत्रं (2) 24/-/20/856 कायसंवेधस्तु भवादेशेन जघन्येन द्वे भवग्रहणे उत्कर्षतस्त्वष्टौ भवग्रहणानि कालादेशेन तु संज्ञिमनुष्य- पञ्चेन्द्रियतिर्यस्थित्यनुसारतोऽवसेय इति। अथ देवेभ्यः पञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह-"जैदेवेही त्यादि, 'असुरकुमाराणं laddhI'ti असुरकुमाराणं 'लब्धिः' परिमाणादिका 'एवं जाव IsANadevassa'tti यथा पृथिवीकायिकेषु देवस्योत्पत्तिरुक्ता असुरकुमारमादावीशानकदेवं चान्ते कृत्वा एवं तस्य पञ्चेन्द्रियतिर्यक्षु सा वाच्या, ईशानकान्त एव च देवः पृथिवीकायिकेषूत्पद्यत इतिकृत्वा यावदीशानकदेवस्येत्युक्तं, असुरकुमाराणां चैवं लब्धिः-एकाद्यसङ्ख्येयान्तानां तेषां पञ्चेन्द्रियतिर्यक्षु समयेनोत्पादः, तथा संहननाभावः जघन्यतोऽङ्गुलासङ्ख्येयभागमाना उत्कर्षतः सप्तहस्तमाना भवधारणीयावगाहना इतरा तु जघन्यतोऽङ्गुलसङ्खयेयभागमाना उत्कर्षतस्तु योजनलक्षमाना संस्थानं समचतुरं उत्तरवैक्रियापेक्षया तु नानाविधं चतम्रोलेश्यास्त्रिविधा दृष्टिः त्रीणि ज्ञानान्यवश्यं अज्ञानानि च भजनयायोगादीनि पञ्च पदानिप्रतीतानिसमुद्घाताआद्याः पञ्च वेदना द्विविधा वेदो नपुंसकवर्ज स्थितिर्दश वर्षसहस्राणि जघन्या इतर तु सातिरेकं सागरोपमं शेषद्वारद्वयं तु प्रतीतं संवेधं तु सामान्यत आह-'भवादेसेणं सव्वत्थे' त्यादि । नागकुमारादिवक्तव्यता तु सूत्रानुसारेणोपयुज्य वाच्या, 'ओगाहणा जहा ओगाहणासंठाणेऽत्ति अवगाहना यथाऽवगाहनासंस्थाने प्रज्ञापनाया एकविंशतितमे पदे, तत्र चैवं देवानाम्व्गाह्ना॥1॥ "भवणवणजोइसोहम्मीसाणे सत्त हुंति र्य्न्नीओ। एक्केकहाणि सेसे दुदुगे य दुगे चउक्कय । / " इत्यादि 'जहा ठितिपएऽत्ति प्रज्ञापनायाश्चतुर्थपदे स्थितिश्च प्रतीतैवेति । शतकं-24 उद्देशकः-20 समाप्तम् -शतकं-24 उद्देशकः-21:मू. (857) मणुस्सा णं भंते ! कओहिंतो उवव0 किं नेरइएहितो उवव0 जाव देवेहितो उवव0?, गोयमा! नेरइएहिंतोविउवव0 जावदेवेतिओवि uva0, एवं उववाओजहा पंचिंदियतिरिखजोणिउद्देसए जाव तमापुढविनेरइएहितोवि uva0 नो अहेसत्तमपुढविनेरइ0 uva0 / रयणप्पभपुढविनेरइएणंभंते! जे भविए मणुस्सेसूवव0 सेणंभंते! केवतिकाल0?, गोयमा! जह0 मासपुहुत्तहितीएसु उक्कोसेणंपुव्वकोडीआउएसुअवसेसावत्तव्वयाजहापंचिंदियतिरिक्खजो0 उववजंतस्स तहेव नवरं परिमाणे जह0 एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उववजंति, जहा तहिं अंतोमुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेज्जा sesNtNcev9| जहारयणप्पभाए वत्तव्वयातहासक्करप्पभाएविवत्तव्वया नवरंजहन्नेणं वासपुहुत्तट्ठिएसु उक्कोसेणंपुव्वकोडि, ओगाहणा लेस्सानाणट्ठितिअणुबंधसंवेहंनाणत्तंचजाणेजाजहेवतिरिक्खजोणियौद्देसए एवं जाव तमापुढविनेरइए 9 / / जै तिरिक्खजोणिएहितो उववजंति किं एगिदियतिरिक्खजोणिएहिंतो उवव0 जाव पंचिंदियतिरिक्खजोणिएहं उवव0 ?, गोयमा! एगिदियतिरिक्खजोणिए भेदोजहापंचिंदियतिरिक्खजोणिउद्देसए नवरं तेउवाऊ पडिसेहेयव्वा, सेसंतं चेव जाव पुढविक्काइए णं भंते ! जे - Page #360 -------------------------------------------------------------------------- ________________ शतकं - 24, वर्ग:, उद्देशकः - 21 भविए मणुस्सेसु उववज्रित्ताए से णं भंते! केवति0 ?, गोयमा ! जहन्त्रेणं अंतोमुहत्तट्ठितिएसु उक्कोसेणं पुव्वकोडी आउएसु उवव0 / ते णं भंते! जीवा एवं जच्चेव पंचिंदियतिरिक्खजोणिएसु उववज्रमाणस्स पुढविक्वाइयस्स वत्तव्वया सा चेव इहवि उववज्रमाणस्स भाणियव्वा नवसुवि गमएसु, नवरं ततियछट्टनवमेसु गमएसु परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उवव0, जाहे अप्पणा जहन्नकाल- द्वितिओ भवति ताहे पढमगमए अज्झवसाणा पसत्थावि अप्पसत्थावि बितियगमए अप्पसत्था ततियगमए पसत्था भवति सेसं तं चैव निरवसेसं 9 / 357 जै आउक्काइए एवं आउक्काइयाणवि, एवं वणस्सैकाइयाणवि, एवं जाव चौरिदियाणवि, असन्निपंचिंदियतिरिक्खजोणियसन्निपंचिंदियतिरिक्खजोणिय असन्निमणुस्ससन्निमणुस्साण य एते सव्वेवि जहा पंचिंदियतिरिक्खजोणियौद्देसए तहेव भाणियव्वा, नवरं एयाणि चैव परिमाणाज्झवसाणनाणत्ताणिजाणिज्जा पुढविकाइयस्स एत्थ चेव उद्देसए भणियाणि सेसं तहेव निरवसेसं जै देवेहिंतो उवव0 किं भवणवासिदेवेहिंतो उवव0 वाणमंतर0 जोइसिय0 वेमाणियदेवेहिंतो उवव0 ?, गोयमा ! भवणवासी जाव वेमाणिय0, जै भवण0 किं असुरजाव थणिय0 गोयमा ! असुर जाव थणित, असुरकुमारे णं भंते ! जे भविए मणुस्सेसु उवव0 से णं भंते ! केवति0 ?, गोयमा ! जह0 मासपुहुत्तट्ठितिएसु उक्कोसेणं पुव्वकोडिआउएसु उवव0 / एवं जच्चेव पंचिंदियतिरिक्खजोणिउद्देसए वत्तव्वया सच्चेव एत्थवि भाणियव्वा, नवरं जहा तहिं जहन्नगं अंतोमुहुत्तट्ठितीएस तहा इहं मासपुहुत्तट्ठिईएसु, परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उववज्जंति, सेसं तं चैव, एवं जाव ईसाणदेवोत्ति, एयाणि चैव नाणत्ताणिसणंकुमारादीया जाव सहस्सारोत्ति जहव पंचिंदियतिरिक्खजोणिउद्देसए, नवरं परिमाणं जह0 एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उववज्जंति, उववाओ जहन्त्रेणं वासुपुहत्तट्ठितिएसु उक्कोसेणं पुव्वकोडी आउएसु उवव0, सेसं तं चैव संवेहं वासपुहुत्तं पुव्वकोडीसु करेजा । सणंकुमारे ठिती चउगुणिया अट्ठावीसं सागरोवमा भवंति, माहिंदे ताणि चेव सातिरेगाणि, बम्हलोए चत्तालीसं लंतए छप्पन्नं महासुक्के अट्ठसट्ठि सहस्सारे बावत्तरिं सागरोवमाइं एसा उक्कोसा ठिती भणियव्वा जहन्नट्ठितिंपि चौ गुणेज्जा 9 / आणयदेवे णं भंते! जे भविए मणुस्सेसु उववज्जित्तए से णं भंते! केवति0 ?, गोयमा ! जहन्नेणं वासपुहुत्तट्ठितिएसु उवव0 उक्कोसेणं पुव्वकोडीठितीएसु, ते णं भंते! एवं जहेव सहस्सारदेवाणं वत्तव्वया नवरं ओगाहणा ठिई अणुबंधो य जाणेज्जा । सेसं ते चेव, भवादेसेणं जहन्नेणं दो भवग्गहणाइं उक्कोसेणं छ भवग्गहणाईं, कालादेसेणं जहन्नेणं अट्ठारस सागरोवमाइं वासपुहुत्तमब्भहियाइं उक्को0 सत्तावन्नं सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं एवतियं कालं0, एवं नववि गमा, नवरं ठितिं अणुबंधं संवेहं च जाणेज्जा, एवं जाव अच्चुयदेवो, नवरं ठिर्ति अणुबंधं संवेहं च जाणेज्जा, पाणयदेवस्स ठिती तिगुणिया सहिं सागरोवमाई, आरणगस्स तेवट्टिं सागरोवमाइं, अच्चुयदेवस्स छावट्ठि सागरोवमाई । जै कप्पातीतवेमाणियदेवेहिंतो उवव0 किं गेवेज्जकप्पातीत0 अनुत्तरोववातियकप्पातीत0 ?, गोयमा ! गेवेज0 अणुत्तरोववा0, जै गेवेज्ज0 किं हिट्टिम2 गेविज्जगकप्पातीतजाव Page #361 -------------------------------------------------------------------------- ________________ 358 भगवती अङ्गसूत्रं (2) 24/-/21/857 उवरिम2 गेवेज्ज0 ?, गोयमा ! हिट्ठिमर गेवेज्जजाव उवरिम 2, गेवेज्जदेवे णं भंते! जे भविए मस्से उववजित्त से णं भंते! केवतिका0 ?, गोयमा ! जह0 सावपुहुत्तठितीएसु उक्कोसेणं पुव्व कोडी अवसेसं जहा आणयदेवस्स वत्तव्वया नवरं ओगाहणा0 go0 ! एगे भवधारणिजे सरीरए से जहन्त्रेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं दो रयणीओ । संठाणं, go0 ! एगे भवधारणिज्जे सरीरे समचौरंससंठिए pa0, पंच समुग्धाया paM0 तंवेदणासमु0 जाव तेयगसमु0, नो चेव णं वेउब्वियतेयगसमुद्धाएहिंतो समोहणिंसु वा समोहणंति वा समोहणिस्संति वा, ठिती अणुबंधो जहन्नेणं बावीसं सागरोवमाइं उक्को0 एक्कतीसं सागरोवाई, सेसं taM0, कालादे0 जह0 बावीसं sA0 वासपुहुत्तमब्भ0 उक्को0 तेणउतिं सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं एवतियं0, एवं सेसेसुवि अट्ठगमएसु नवरं ठितीं संवेहं च जाणे0 9 / जै अणुत्तरोववाइकप्पातीतवेमाणि0 किं विजयाणुत्तरोववाइय0 वेजयंत अणुत्तरोववातिय0 जाव सव्वट्ठसिद्ध0 ?, गोयमा ! विजयाणुत्तरोववातियजाव सव्वट्ठसिद्धाणुत्तरोववातिय0, विजयवेजयंतजयंत अपराजियदेवे णं भंते ! जे भविए मणुस्सेसु उवव0 से णं भंते! केवति0 एवं जहेव गेवेज्जदेवाणं नवरं ओगाहणा जह0 अंगुलस्स असं0 भागं उक्कोसेणं एगा रयणी0 सम्मदिट्ठी नो मिच्छदिट्ठी नो सम्मामिच्छदिट्ठी, नाणी नो अन्नाणी नियमं तिन्नाणी taM0 - आभिणिबोहिय0 सुय0 ओहिनाणी, ठिती जहन्त्रेणं एक्कतीसं सागरोवमाइं उक्को0 तेत्तीसं सागरोवमाई । सेसं तहेव, भवादे0 जह0 दो भवग्गहणाइं उक्को0 चत्तार भवग्गहणाई, कालादे0 जह0 एक्कतीसं सागरो वासपुहुत्तमब्भहियाइं उक्कोसेणं छावट्ठि सागरोवमाइंदोहिं पुव्वकोडीहिं अब्भहियाई एवतियं, एवं सेसावि अट्ठ गमगा भाणियव्वा नवरं ठित अणुबंधं संवेधं च जाणेज्जा सेसं एवं चेव सव्वट्टसिद्धगदेवे णं भंते! जे भविए मणुस्सेसु उववज्जित्तए सा चैव विजयादिदेववत्तव्वया भाणियव्वा नवरं ठिती अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं एवं अणुबंधोवि, सेसं तं चेव, भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाइं वासपुहुत्तमब्भहियाई उक्कोसेणं तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई एवतियं0 1 / सो चेव जहन्नकालट्ठितीएसु उववन्नो एस चैव वत्तव्वया नवरं कालादेसेणं जहन्नेणं तेत्तीसं सागरी 0 वासपुहुत्तमब्भहियाइं उक्कोसेणवि तेत्तीसं सागरी0 वासपुहुत्तमब्भहियाइं एवतियं0 2 सो चेव उक्कोसकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया, नवरं कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, उक्कोसेणवि तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, एवतियं0 3, एते चेव तिन्नि गमगा सेसा न भण्णंति । सेवं भंते! 2 त्ति । वृ. 'जहन्त्रेणं मासपुहुत्तठीएसु' त्ति अनेनेदमुक्तं - रत्नप्रभानारका जघन्यं मनुष्यायुर्बघ्नन्तो मासपृथक्त्वाद्धीनतरं न बघ्नंन्ति तथाविधपरिणामाभावादिति, एवमन्यत्रापि करणं वाच्यं, तथा परिमाणद्वारे 'उक्कोसेणं संखेज्जा उववज्रंति' त्ति नारकाणां संमूर्च्छिमेषु मनुष्येषूत्पादाभावाद्गर्भजानां च सङ्ख्यातत्वात्सङ्ख्याता एव ते उत्पद्यन्त इति, 'जहा तहिं अंतोमुहुत्तेहिं तहा इहं मासपुहुत्तेहिं saMvehaMkarejja'ttiyathAtatra-पञ्चेन्द्रियतिर्यगुद्देशके रत्नप्रभानारकेभ्य उत्पद्यमानानां पञ्चेन्द्रियतिरश्चां जघन्यतोऽन्तर्मुहूर्त्तस्थितिकत्वादन्तर्मुहूर्तैः संवेधः कृतस्तथेह मनुष्योद्देशके मनुष्याणां जघन्य Page #362 -------------------------------------------------------------------------- ________________ शतकं - 24, वर्गः, उद्देशकः - 21 359 , स्थितिमाश्रित्य मासपृथकत्वैः संवेधः कार्य इति भावः तथाहि - 'कालादेसेणं जहन्त्रेणं दस वाससहस्साइं मासपुहुत्तमब्भहियाई' इत्यादि । शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुद्देशकानुसारेणावसेयेति । अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाह - 'जैतिरिक्खे' त्यादि, इह पृथिवीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरिश्चो या वक्तव्यतोक्ता सैव तत उत्पद्यमानस्य मनुष्यस्यापि एतदेवाह - 'एवं जच्चेवे' त्यादि, विशेषं पुनराह - 'नवरं तईए' इत्यादि तत्र तृतीये औधिकेभ्यः पृथिवीकायिकेभ्य उत्कृष्टस्थितिषु मनुष्येषु ये उत्पद्यन्ते ते उत्कृष्टतः सङ्ख्याता एव भवन्ति, यद्यपि मनुष्याः संमुर्च्छिमसङ्ग्रहादयसङ्ख्याता भवन्ति तथाऽप्युत्कृष्टस्थितयः पूर्वकोट्यायुषः सङ्ख्याता एव पञ्चेन्द्रियतिर्यञ्चस्त्वसङ्ख्याता अपि भवन्तीति, एवं षष्ठे नवमे चेति । 'जाहे अप्पणेऽत्यादि, अयमर्थः--मध्यमगमानां प्रथमगमे औघिकेषूत्पद्यमानतायामित्यर्थः अध्यवसानानि प्रशस्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तौ अप्रशस्तानि च जघन्यस्थितिकत्वेनोत्पत्तौ, 'बीयगमएऽत्ति जघन्यस्थितिकस्य जघन्यस्थितिषूत्पत्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थितिकत्वेनानुत्पत्तेरिति, एवं तृतीयोऽपि वाच्यः । अप्कायादिभ्यश्च तदुत्पादमतिदेशेनाह - ' एवं आउकाइयाणवी 'त्यादि । देवाधिकारे-'एवं जाव ईसाणो देवो' त्ति यथाऽसुरकुमारा मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिकोद्देशकवक्तव्यताऽतिदेशोनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः, समानवक्तव्यत्वात्, यथा च तत्र जघन्यस्थितेः परिमाणस्य च नानात्वमुक्तं तथैतेष्वप्यत एवाह - ' एयाणि चैव नाणत्ताणि' त्ति सनत्कुमारादीनां तु वक्तव्यतायां विशेषोऽस्तीति तान् भेदेन दर्शयि - 'सणंकुमारे' त्यादि, 'एसा उक्कोसा ठिई भणियव्व' त्तयदा औधिकेभ्य उत्कृष्टस्थितिकेभ्यश्च देवेभ्य औधिकादिमनुष्येषूत्पद्यते तदोत्कष्टा स्थितिर्भवि सा चोत्कृष्टसंवेधविवक्षायां चतुर्भिर्मनुष्य भवैः क्रमेणान्तरिता क्रियते, ततश्च सनत्कुमारदेवानामष्टाविंशत्यादिसागरोपममाना भवति सप्तादिसागरोपमप्रमाणत्वात्तस्या इति, यदा पुनर्जघन्यस्थितिकदेवेभ्य औधिकादिमनुष्येषूत्पद्यते तदा जघन्यस्थितिर्भवति, सा च तथैव चतुर्गुणिता सनत्कुमारादिसागरोपममाना भवति द्वयादिसागरोपममानत्वात्तस्या इति । 'आणयदेवे ण' मित्यादि, 'उक्कोसेणं chabbhavaggahaNAiM'ti त्रीणि दैविकानि त्रीण्येव क्रमेण मनुष्यसत्कानीत्येवं षट्, 'कालादेसेणं जहन्त्रेणं अट्ठारस सागरोवमाई' ति आनतदेवलोके जघन्यस्थितेरेवंभूतत्वात्, 'उक्कोसेणं सत्तावन्नं सागरोवमाई' ति आनते उत्कृष्टस्थितेरेकोनविंशति-सागरोपमप्रमाणाया भवत्रयगुणनेन सप्तपञ्चाशत्सागरोपमाणि भवन्तीति । ग्रैवेयकाधिकारे ऽएगे भवधारणिज्जे सरीरेऽत्ति कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः, 'नो चेव णं वेउव्विए' त्यादि, ग्रैवेयकदेवानामाद्याः पञ्च समुद्घाता- लब्ध्यपेक्षया संभवन्ति, केवलं वैक्रियतैजसाभ्यां न ते समुद्धातं कृतवन्त- कुर्वन्ति करिष्यन्तिवा, प्रयोजनाभावादित्यर्थः 'जहन्नेणं बावीसं सागरोवमाइं' ति प्रथमग्रैवेयके जघन्येन द्वाविंशतिस्तेषां भवति 'उक्कोसेणं ekkatIsaM'ti नवमग्रैवेयके उत्कर्षत एकत्रिंशत्तानीति, 'उक्कोसेणं तेनउई सागरोवमाई तिहिं पुव्यकोडीहिं अब्महियाई' ति इहोत्कर्षतः षड् भवग्रहणानि ततश्च त्रिषु देवभवग्रहणेषूत्कृष्टस्थितिषु Page #363 -------------------------------------------------------------------------- ________________ 360 भगवतीअङ्गसूत्रं (2) 24/-/21/857 तिसृभिः सागरोपमाणामेकत्रिंशद्भिस्त्रिनवतिस्तेषां स्यात् त्रिभिश्चोत्कृष्टमनुष्यजन्मभिस्तिनः पूर्वकोट्योभवन्तीति |स्र्वार्थ्सिद्धिक्देवाधिकारेआद्याएव्त्र्योग्मा भवन्ति सर्वार्थसिद्धकदेवानां जघन्यस्थि-तेरभवान्मध्यमं गमत्रयं न भवति उत्कृष्टस्थितेरभावाचान्तिममिति । शतकं-24 उद्देशकः-21 समाप्तः -शतकं-24 उद्देशकः-22:मू. (858) वाणमन्तराणं कओहिंतो उवव0 किं नेरइएहिंतो उवव0 तिरिक्ख0 एवं जहेव नागकुमारौद्देसए असन्नी निवरसेसं । जै सन्निपंचिंदियजाव असंखेज्जवासाउयसन्निपंचिंदिय0 जेभविए वाणमंतर0 सेणंभंते! केवति0?, go0 !जहन्नेणंदसवाससहस्सठितीएसु उक्कोसेणंपलिओवमठितिएसुसेसंतंचेवजहानागकुमारौद्देसएजाव कालादेसेणं जह0 सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणं चत्तारि पलिओवमाइंएवतियं । सो चेव जहन्नकालट्ठितिएसु उववन्नो जहेव नागकुमाराणं बितियगमे वत्तव्वया 2 / __सोचेव उक्कोसकालट्ठितिएसु उवव0 जह0 पलिओवमट्टितीएसु उक्कोसेणविपलिओवमट्ठितिएम एस चेव वत्तव्वया नवरं ठिती से जह0 पलिओवमं उक्कोसे0 तिनि पलिओवमाइं संवेहोजह0 दो पलिओवमाइंउक्को0 चत्तारि पलिओवमाइं एवतियं3 / मज्झिमगमगा तिन्निवि जहेव नागकुमारेसु पच्छिमेसु तिसु गमएसु तं चेव जहा नागकुमरुद्देसए नवरं ठितिं संवेहं च जाणेजा, संखेज्जवासाउय तहेव नवरं ठिती अणुबंधो संवेहं च उभओ ठितीएसु जाणेजा, जै मणुस्स0 असंखेज्जवासाउयाणं जहेव नागकुमाराणं उद्देसे तहेव वत्तव्वया नवरं तैयगमए ठिती जहन्नेणं पलिओवं उक्कोसेणं तिन्नि पलिओवमाइंओगाहणा जहन्नेणं गाउयं उक्कोसेणं तिन्नि गाउयाइंसेसं तहेव संवेहो से जहा एत्थ चेव उद्देसए असंखेजवासाउयसन्निपंचिंदियाणं । संखेजवासाउयसन्निमणुस्सेजहेवनागकुमारुद्देसए नवरंवाणमंतरे ठितिसंवेहंचजाणेज्जा सेवं भंते!2 ति॥ वृ.द्वाविंशतितमे किञ्चिल्लिख्यते-तत्रासङ्ख्यातवर्षायुःसंज्ञिपञ्चेन्द्रियाधिकारे- "उक्कोसेणं चत्तारि पलिओवमाईति त्रिपल्योपमायुःसंज्ञिपञ्चेन्द्रियतिर्यक् पल्योपमायुर्व्यन्तरो जात इत्येवं चत्वारि पल्योपमानि, द्वितीय्ग्मे। _ 'jahevanAgakumArANaMbIyagamevattavvaya'ttisAcaprathamagamasamAnaivanavaraMjaghanyatautkarSatazca स्थितिर्दशवर्षसहस्राणि, संवेधस्तु 'कालादेसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसवाससहस्सेहिं अमहिया उक्कसेणं तिन्नि पलिओवमाइं दसहिं वासहस्सेहिं अब्भ्हियाईति। तृतीय गमे ऽठिई से जहन्नेणं पलिओवमं ति यद्यपि सातिरेका पूर्वकोटी जघन्यतोऽस, वयातवर्षायुषां तिरश्चामायुरस्ति तथाऽपीह पल्योपममुक्तं पल्योपमायुष्कव्यन्तरेषूत्पादयिष्यमाणत्वाद्यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषुदेवेषु नोत्पद्यते एतच्च प्रागुक्त्मेवेति। ____ 'ओगाहणा जहन्नेणं गाउयंति येषां पल्योपममानायुस्तेषामवगाहना गव्यूतं ते च सुषमदुष्षमायामिति । त्रयोविंशतितमोद्देशके किञ्चिल्लिख्यते शतकं-24 उद्देशकः-22 समाप्तः Page #364 -------------------------------------------------------------------------- ________________ शतकं - 24, वर्गः, उद्देशकः - 23 361 -: शतकं - 24 उद्देशकः-23: मू. (859) जोइसिया णं भंते ! कओहिंतो उववज्रंति किं नेरइए0 भेदो जाव सन्नपंचिंदियतिरिक्खजोणिए हिंतो उवव0 नो असन्निपंचिंदियतिरिक्ख0, जै सन्नि0 किं संखेज्ज0 असंखेज्ज0 ?, गोयमा ! संखेज्जवासाउय0 असंखेज्जवासाउय0 / सन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए जोतिसिएसु उवव0 से णं भंते ! केवति0 ?, गोयमा ! जहन्त्रेणं अट्टभागपलिओवमट्ठितिएसु उक्कोसेणं पलिओवमवाससयसहस्सट्ठितिएसु उवव0, अवसेसं जहा असुरकुमारुद्देसए नवरं ठिती जहन्नेणं अट्ठभागपलिओवमाइं उक्को0 तिन्नि पलिओवमाइं । एवं अणुबंधोवि सेसं तहेव, नवरं कालादे0 जह0 दो अट्ठभागपलिओवमाइं उक्को0 चत्तारि पलिओवमाइं वाससयसहस्समब्भहियाइं एतवियं 1 / सोचे जहन्नकालतीएसु उववन्नो जह0 अट्टोभागपलिओवमट्ठितिएसु उक्को0 अट्टभागपलिओवमट्ठितिएसु एस चेव वत्तव्वया नवरं कालादेसं जाणे0 2 / सो चेव उक्कोसकालठीएसु उवव0 एस चैव वत्तव्वया नवरं ठिती जह0 पलिओवमं वाससयसहस्समब्भहियं उक्को0 तिन्नि पलिओवमाइं0 एवं अणुबंधोवि, कालादे0 जह0 दो पलिओवमाइं दोहिं वाससयसहस्सेहिमब्भहि0 उक्को0 चत्ता0 पलि0 वाससयसहस्सम0 3 / सो चैव अप्पणा जहन्नकालङ्घितीओ जाओ जहन्त्रेणं अट्ठभागपलिओवमट्टितीएसु उववन्नो उक्कोसेणवि अट्ठभागपलिओवमट्ठितीएसु उववन्नो, ते णं भंते! जीवा एस चेव वत्तव्वया नवरं ओगाहणाजहन्नेणंघणुहपुहुत्तंउक्को0 सातिरेगाइं अट्ठारसघणुसयाइंठिती जहन्ने0 अट्ठभागपलिओवं उक्को0 अट्ठभागपलिओवमं, एवं अणुबंधोऽवि सेसं तहेव, कालादे0 जह0 दो अट्टभागपलि ओवमाई उक्को0 दो अट्टभागपलिओवमाइं एवतियं जहन्नकालट्ठितियस्स एस चेव एक्को गमो 6 / सो चेव अप्पणा उक्कोसकालट्ठितिओ जाओ सा चेव ओहिया वत्तव्वया नवरं ठिती जहन्त्रेणं तिन्नि पलि0 उक्को0 तिन्नि पलिओवमाइं एवं अणुबंधोवि, सेसं तं चेव, एवं पच्छिमा तिन्नि गमगा नेयव्या नवरं ठितिं संवेहणं च जाणेज्जा, एते सत्त गमगा । जै संखेज्जवासाउयसन्नपंचिंदिय0 संखेज्जवासाउयाणं जहेव असुरकुमारेसूववज्जमाणाणं तव नववि गमा भाणियव्वा नवरं जोतिसियठितिं संवेहं च जाणेज्जा सेसं तहेव निरवसेसं भाणियव्वं । जै मणुस्सेहिंतो उवव0 भेदो तहेव जाव असंखेज्जवासाउयसन्निमणुस्से णं भंते ! जे भविए जोइसिएसु उववज्जित्तए से णं भंते! एवं जहा असंखेज्जवासाउयसन्निपंचिंयस्स जोइसिएसु चेव उववज्जमाणस्स सत्त गमंगा तहेव मणुस्साणवि नवरं ओगाहणाविसेसो पढमेसु तिसुगमएसु ओगाहणा जहन्त्रेणं सातिरेगाई नव घणुसयाइं उक्को0 तिन्नि गाउयाइं मज्झिमगमए जह0 सातिरेगाईं नव घणुसयाइं उक्कोसेणवि सातिरेगाइं नव घणुसयाइं उक्को0 तिन्नि गाउयाइं मज्झिमगमए जह0 सातिरेगाइं नव घणुसयाई उक्कोसेणवि सातिरेगाइं नव घणुसयाइं । पच्छिमेसु तिसुगमएसु जह0 तिन्नि गाउयाइं उक्कोसे0 तिन्नि गाउयाइं सेसं तहेव निरवसेसं जाव संवेहोत्ति, जै संखेज्जवासाउयसन्निमणुस्से0 संखेज्जवासाउयाणं जहेव असुरकुमारेसु उववज्रमाणाणं तहेव नव गमगा भाणियव्वा, नवरं जोतिसियठितिं संवेहं च जाणेज्जा, सेसं तं चेव निरवसेसं । सेवं भंते ! 2 त्ति ॥ Page #365 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 24/-/23/859 वृ. 'जहनेणं दो अट्ठभागपलिओवमाई' ति द्वौ पल्योपमाष्टभागावित्यर्थः तत्रैकोऽसङ्ख्यातायुष्कसम्बन्धी द्वितीयस्तु तारकज्योतिष्कसम्बन्धीति, 'उक्कोसेणं चत्तारि पलिओवमाइं वाससयसहस्समब्भहियाई 'ति त्रीण्यसङ्ख्यातायुः - सत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्कसत्कमिति, तृतीयगमे ऽठिई जहन्नेणं पलिओवमं वाससयसहस्समब्भहियं 'ति यद्यप्यसङ्ख्यातवर्षायुषां सातिरेका पूर्वकोटी जघन्यतः स्थितिर्भवति तथाऽपीह पल्योपमं वर्षलक्षाभ्यमधिकमुक्तं । एतप्रमाणायुष्केषु ज्योतिष्केषूत्पत्स्यमानत्वाद्, यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रागुपदर्शितमेव, चतुर्थे गमे जघन्यकालस्थितिकोऽसङ्ख्यातवर्षायुरौधिकेषु ज्योतिष्केषूत्पन्नः, तत्र चासङ्ख्यातायुषे, यद्यपि पल्योपमाष्टभागाद्धीनतरमपि जघन्यत आयुष्कं भवति तथाऽपि ज्योतिषां ततो हीनतरं नास्ति, स्वायुस्तुल्यायुर्बन्धकाश्चोत्कर्षतोऽसङ्ख्यातवर्षायुष इतीह जघन्यस्थितिकास्ते पल्योपमाष्टभागायुषो भवन्ति, ते च विमलवाहनादिकुलकरकालात्पूर्वतकालभूवो हस्त्यादयः औधिकज्योतिष्का अप्येवंविधा एव तदुत्पत्तिस्थानं भवन्तीति 'जहन्त्रेणं अट्ठभागपलिओवमट्ठिईएसु' इत्याद्युक्तम् । 'ओगाहणा जहन्त्रेणं घणुहपुहुत्तं 'ति यदुक्तं तत्पल्योपमाष्टभागमानायुषो विमलवाहनादिकुलकरकालात्पूर्वतरकालभाविनो हस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पादनपेक्ष्यावगन्तव्यं, 'उक्कोसेणं सातिरेगाइं अट्ठारसधणुसयाई' ति एतच्च विमलवाहनकुलकरपूर्वतरकालभाविहस्त्यादीनपेक्ष्योक्तं, यतो विमलवाहनो नवधनुः शतमानावगाहनः तत्कालहस्त्यादयश्च तद् द्विगुणाः, तत्पूर्वतरकालभाविनश्च ते सातिरेकतप्रमाणा भवन्तीति । 'जन्नकालट्ठियस्स एस चेव एक्को गमो त्ति पञ्चमषष्ठगमयोरत्रैवान्तर्भावाद्, यतः पल्योपमाष्टभागमानायुषो मिथुनकतिरश्चः पञ्चमगमे षष्ठगमे च पल्योपमाष्टभागमानमेवायुर्भवतीति, प्राग् भावितं चैतदिति, सप्तमादिगमेषूत्कृटैव त्रिपल्योपमलक्षणा तिरश्च स्थिति, ज्योतिष्कस्य तु सप्तमेद्विविधा प्रतीतैव, अष्टमे पल्योपमाष्टभागरूपा, नवमे सातिरेकपल्योपमरूपा, संवेधश्चैतदनुसारेण कार्य 'एते सत्त गम' त्ति प्रथमास्त्रयः मध्यमत्रयस्थाने एकः पश्चिमास्तु त्रय एवेत्येवं स्प्त्। असङ्ख्यातवर्षायुष्कमनुष्याधिकारे - 'ओगाहणा सातिरेगाई नवधणुसयाई 'ति विमलवाहनकुलकरपूर्वकालीनमनुष्यापेक्षया, 'तिन्नि गाउयाई' ति एतच्चैकान्तसुषमादिभाविमनुष्यापेक्षया, 'मज्झिमगमए' त्ति पूर्वोक्तनीतेस्त्रिभिरप्येक एवायमिति । / शतकं - 24 उद्देशकः - 23 समाप्तः 362 -: शतकं -24 उद्देशकः-24H मू. (860) सोहम्मदेवा णं भंते! कओहिंतो उवव0 किं नेरइएहिंतो उवव0 भेदो जहा जोइसियौद्देसए, असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए सोहम्मगदेवेसु उवव0 से णं भंते! केवतिकाल0 ?, गोयमा ! जह0 पलिओवमट्ठितीएसु उक्कोसे0 तिपलिओवमट्ठितीएसु उवव0 / ते णं भंते! अवसेसं जहा जोइसएसु उववज्जमाणस्स नवरं सम्मदिट्ठीवि मिच्छादि0 नो सम्मामिच्छादिट्ठी नाणीवि अन्नाणीवि दो नाणा दो अन्नाणा नियमं ठिती जह0 दो पलिओवमाइं Page #366 -------------------------------------------------------------------------- ________________ शतकं-24, वर्गः-, उद्देशकः-24 उक्कोसेणं छप्पलिओवमाइं एवतियं 1 / सो चेव जहन्नकालट्ठितिएसु उववन्नो एस चेव वत्तव्वया नवरं कालादेसेणं जहन्नेणं दो पलिओवमा उक्कोसेणं चत्तारिपलिओवमाइंएवतियं 2 / सोचेव उक्कोसकालट्ठितिएसु उववन्नो जहन्नेणं तिपलिओवमंउक्कोसणवि तिपलिओवमं एसचेव वत्तव्वया नवरं ठिती जहन्नेणं तिन्नि पलिओवमाइंउक्कोसेणवि तिन्नि पलिओवमाइंसेसं तहेव कालादे0 जह0 छप्पलिओवमाइं उक्कोसेणविछप्पलिओवमाइंति evtiyN3| soceva अप्पणाजहन्नकालहितिओजाओजह0 पलिओवमहितिएसु उक्कोसे0 पलिओवमहितिएसु एस चेव वत्तव्वया नवरं ओगाहणा जह0 घणुपुत्तमं उक्कोसेणं दोगाउयाइं, ठिती जहन्नेणंपलिओवमंउक्कोसेणविपलिओवमंसेसंतहेव, कालादे0 जह0 दोपलिओवमाइंउक्कोसेणपि दो पलिओवमाइं एवतियं 6 / सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ आदिल्लमगसरिसा तिन्न गमगा नेयव्वा नवरं ठिति कालादेसंच जाणेजा 9 / जैसंखेज्जवासाउयसन्निपंचिंदिय0 संखेज्जवासाउयस्सजहेवासुरकुमारेसूववज्जमाणस्स तहेव नववि गमा, नवरं ठितिं संवहं च जाणे0, जाहे य अप्पणा जहन्नकालट्ठितओ भवति ताहे तिसुवि गमएसुसम्मदिट्ठीवि मिच्छादि0 नो सम्मामिच्छादिट्ठी दोनाणा दो अन्नाणा नियमसेसंतंचेव . जैमणुस्सेहिंतो उववजंतिभेदोजहेवजोतिसिएसु उववज्जमाणस्स जाव असंखेज्जवाससहस्साउयसन्निमणुस्सेणं भंते! जेभविए सोहम्मे कप्पे देवत्ताए उववज्जित्तए एवंजहेवासंखेज्जवासाउयस्स सन्निपंचिंदियतिरिक्खजोणिस्स सोहम्मे कप्पे उववजमाणस्स तहेव सत्त गमगा नवरं आदिल्लएसु दोसु गमएसु ओगाहणा जहन्ने0 गाउयं उक्कोसेणं तिन्नि गाउयाई, ततियगमे जहन्ने0 तिन्नि गाउयाइं उक्कोसेणवि तिन्नि गाउयाई, चंउत्थगमए जहन्नेणं गाउयं उक्कोसेणवि गाउयं, पच्छिमएसुगमएसु जह0 तिन्निगाउयाइं उक्को0 तिन्नि गाउयाई सेसं तहेव निरवसे09 जै संखेजवासाउयसन्निमणुस्सेहिंतो एवं संखे0 सन्निमणु0 जहेव असुरकुमारेसु उववजमाणाणं तहेव नवगमगा bhA0 नवरं सोहम्मदेवट्ठिति संवेहं च जाणे0, सेसंतं चेव 9 / ईसाणदेवा णं भंते ! कओहिंतो उवव0 ?, ईसाणदेवाणं एस चेव सोहम्मगदेवसरिसा वत्तव्वया नवरं असंखेञ्जवासाउयसन्निपंचिंदियतिरिक्खजोणियस्स जेसु ठाणेसु सोहम्मे उववजमाणस्स पलिओवमठितीसुठाणेसुइहं सातिरेगंपलिओवमंकायव्वं, चउत्थगमे ओगाहणा जहन्नेणं घणुहपुहत्तं उक्कोसेणं सातिरेगाइं दो गाउयाई सेसं तहेव 9 / / असंखेज्जवासाउइयसन्निमणुसस्सवि तहेव ठिती जहा पंचंदियतिरिक्खजोणियस्स असंखेजवासाउयस्स ओगाहणावि जेसु ठाणेसु गाउयं तेसु ठाणेसु इहं सातिरेगं गाउयं सेसं तहेव 9 / संखेजवासाउयाणं तिरिक्खजोणियाणं मणुस्साण य जहेव सोहम्मेसु उववज्जमाणाणं तहेव निरवसेसं नववि गमगा नवरं ईसाणठिति संवेहं च जाणेज्जा 9 / सणंकुमारदेवा णं भंते ! कओहिंतो उवव0 उववाओ जहा सक्करप्पभापुढविनेरइयाणं जाव पज्जत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए सणंकुमारदेवेसु उवव0 अवसेसा परिमाणादीया भवादेसपज्जवसाणा सच्चेव वत्तव्वया भाणियव्वा जहा सोहम्मे उववज्जमाणस्स नवरं सणंकुमारठिति संवेहं च जाणेजा, जाहे य अप्पणा जहन्नकालहितीओ Page #367 -------------------------------------------------------------------------- ________________ 364 भवति ताहे तिसुवि गमएसु पंच लेस्साओ आदिल्लाओ कायव्वाओ सेसं तं चैव 9 / जै मणुस्सेहिंतो उवव0 मणुस्साणं जहेव सक्करप्पभाए उववज्रमाणाणं तहेव णववि गमा भाणियव्वा नवरं सणंकुमारट्ठितिं संवेहं च जाणेज्जा 9 / माहिंदगदेवाणंभंते! कओहिंतौवव0 जहा सणकुमारगदेवाणं वत्तव्वया तहा माहिंदगदे0 भाणि0 नवरं माहिंदगदेवा णं भंते! कओहिंतो उवव0 जहा सणंकुमारगदेवाणं वत्तव्वया तहा माहिंदगदे0 भाणि0 नवरं माहिंदगदेवाणं ठिती सातिरेगा जाणियव्वा सा चेव, एवं बंभलोगदेवाणवि वत्तव्वया नवरं बंभलोगट्ठितिं संवेहं च जाणेज्जा एवं जाव सहस्सारो, नवरं ठितिं संवेहं च जाणेज्जा, लंतगादीणं जहन्नकालठ्ठितियस्स तिरिक्खजोणियस्स तिसुवि गमएसु छप्पि लेस्साओ कायव्वाओ, संघयणाइं बंभलोगलंतएसु पंच आदिल्लगाणि महासुक्कसहस्सारेसु चत्तारि तिरिक्खजोणियाणवि मणुस्साणवि, सेसं तं चैव 9 ॥ आणयदेवा णं भंते! कओहिंतो उववज्जंति ? उववाओ जहा सहस्सारे देवाणं नवरं तिरिक्खजोणिया खोडेयव्वा जाव पज्जत्तसंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए आणयदेवेसु उववज्जित्तए मणुस्साण य वत्तव्वया जहेव सहस्सासु उववज्ज्रमाणाणं नवरं तिन्नि संघयणाणि सेसं तहेव जाव अणुबंधो भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं सत्त भवागहणाई, कालादेसेणं अट्ठारस सागरोवमाइं दोहिं वासपुहुत्तेहिं अब्भहियाइं उक्कोसेणं सत्तावन्नं सागरोवमाई चौहिं पुव्वकोडीहिं अब्भहियाइं एवतियं0, एवं सेसावि अट्ठ गमगा भाणियव्वा नवरं ठितिं संवेहं च जाणेज्जा, सेसं तं चेव 9 / एवं जाव अच्चुयदेवा, नवरं ठितिं संवेहं च जाणेज्जा 9 / चउसुवि संघयणा तिन्नि आणयादीसु । गेवेज्जगदेवा णं भंते! कओ उववज्जंति ? एस चेव वत्तव्वया नवरं संघयणा दोवि, ठितिं संवेहं चा जाणेज्जा । विजयवेजयंतजयंत अपराजितदेवा णं भंते! कतोहिंतो उववज्जंति ?, एस चेव वत्तव्वया निरवसेसा जाव अणुबंधोत्ति, नवरं पढमं संघयणं, सेसं तहेव, भवादेसेणं जहन्त्रेणं तिन्नि भवग्गहणाई उक्कोसेणं छावद्धिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं एवतियं, एवं सेसावि अट्ठ गमगा भाणियव्वा । भगवती अङ्गसूत्रं (2) 24/-/24/860 नवरं ठितिं संवेहं च जाणेज्जा, मणूसे लद्धी नवसुवि गमएसु जहा गेवेज्जेसु उववज्रमाणस्स नवरं pddhmsNghynnN। सव्वट्टगसिद्धगदेवा णंभंते! कओहिंतो उवव0 ?, उववाओ जहेव विजयादीणं जाव से णं भंते! केवतिकालट्ठितिएसु उववज्जेज्जा ?, गोयमा ! जहन्नेणं तेत्तीसं सागरोवमट्ठिति0 उक्कोसेणवि तेत्तीससागरोवमट्ठितीएसु उववन्नो, अवसेसा जहा विजयाइसु उववज्रंताणं नवरं भवादेसेणं तिन्निभवग्गहणाइं कालादे0 जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं वासपुहुत्तेहिं अब्भहियाई उक्कोसेणवि तेत्तीसं सोगरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाई एवतियं 9 / सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ एस चेव वत्तव्वया नवरं ओगाहणाठितिओ रयणिपुहुत्तवासपुहुत्ताणि सेसं तहेव संवेहं च जाणेज्जा 9 / सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ एस चेव वत्तव्वया नवरं ओगाहणा जह0 पंच धणुसयाई उक्को0 पंचधणु सयाई, ठिती जह0 पुव्वकोडी उक्को0 पुव्वकोडी, सेसं तहेव जाव भवादेसोत्ति । कालादे जह0 तेत्तीसं जह0 तेत्तीसं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाइं उक्को0 तेत्तीसं साग0 दोहिवि पुव्वकोडीहिं अब्भहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं Page #368 -------------------------------------------------------------------------- ________________ शतकं -24, वर्गः-, उद्देशकः - 24 365 करेज्जा, एते तिन्नि गमगा सव्वट्ठसिद्धगदेवाणं । सेवं भंते! 2 त्ति भगवं गोयमे जाव विहरै । वृ. 'जहन्नेणं पलिओवमट्ठीएसु' त्ति सौधर्मे जघन्येनान्यस्यायुषोऽसत्वात्, 'उक्कोसेणं tipaliovamaThiiesu'ttayadyapi सौधर्मे बहुतरमायुष्कमस्ति तथाऽप्युत्कर्षतपिल्योपमायुष एव तिर्यञ्चो भवन्ति तदनतिरिक्तं च देवायुर्बन्धन्तीति, 'दो पलि ओवमाई' ति एवं तिर्यग्भवसत्कमपरं च देवभवसत्कं, 'छ पलिओवमाइं' ति त्रीणि पल्योपमानि तिर्यग्भवसत्कानि त्रीण्येव देवभवसत्कानीति । 'सो चेव अप्पणा जहन्नकालठिईओ जाओ' इत्यादिगमत्रयेऽप्येको गमः, भावना तु प्रदर्शितैव, 'जहन्त्रेणं घणुहपुहुत्तं' ति क्षुद्रकायचतुष्पदापेक्षं 'उक्कोसेणं दो गाउयाई' ति यत्र क्षेत्रे काले वा गव्यतमाना मनुष्या भवन्ति तत्सम्बन्धिनो ह्स्त्यादीन्पेक्स्स्योक्त्मिति। सङ्ख्यातायुःपञ्चेन्द्रियतिर्यगधिकारे - 'जाहे व अप्पणा जहन्नकालट्ठीओ भवई' त्यादौ 'नो सम्मामिच्छादिट्ठी' त्ति मिश्रष्टिर्निषेध्यो जघन्यस्थितिकस्य तदसम्भवादजघन्यस्थितिकेषु दृष्टित्रयस्यापि भावादिति, तथा ज्ञानादिद्वारेऽपि द्वे ज्ञाने वा अज्ञाने वा स्यातां, जघन्यस्थितेरन्ययोरभावादिति । अथ मनुष्याधिकारे - 'नवरं आदिल्लएसु दोसु गमएसु' इत्यादि, आद्यगमयोर्हि सर्वत्र धनुष्पृथक्त्वं जघन्यावगाहना उत्कृष्टा तु गव्यूतषट्कमुक्ता इह तु 'जहन्नेणं गाउय 'मित्यादि, तृतीयगमे तु जघन्यत उत्कर्षतश्च षड् गव्यतान्युक्तानि इह तु त्रीणि, चतुर्थे गमे तु प्राग् जघन्यतो धनुष्पृथक्त्वमुत्कर्षतस्तु द्वे गव्यूते उक्ते इह तु जघन्यत उत्कर्षतश्च गव्यूतम्, एवमन्यदप्यूह्यम् । ईशानकदेवाधिकारे - 'सातिरेगं पलिओवमं कायव्वं 'ति ईशाने सातिरेकपल्योपमस्य जघन्यस्थितिकत्वात्, तथा 'चउत्थगमए ओगाहणा जहन्त्रेणं घनुहपुहुत्तं 'ति ये सातिरेकलपल्योपमायुषस्तिर्यञ्चः सुषमांशोद्भवाः क्षुद्रतरकायास्तानपेक्ष्योक्तम्, 'उक्कोसेणं साइरेगाई दो gAuyAI'ti एतच्च यत्र काले सातिरेकगव्यूतमाना मनुष्या भवन्ति तत्कालभवान् हस्त्यादीनपेक्ष्योक्तं, तथा 'जेसु ठाणेसु गाउयं' ति सौधर्म्मदेवाधिकारे येषु स्थानेष्वसङ्ख्यातवर्षायुर्मनुष्याणं गव्यतमुक्तं 'तेसु ठाणेसु इहं साइरेगं गाउयंति जघन्यतः सातिरेकपल्पोपमस्थितिकत्वादीशानकदेवस्य प्राप्तव्यदेवस्थित्यनुसारेण चासङ्ख्यावर्षायुर्मनुष्याणां स्थितिसद्भावात् तदनुसारेणैव च तेषामवगाहना भावादिति । सनत्कुमार देवाधिकारे - 'जाहे य अप्पण जहन्ने' त्यादौ 'पंचलेस्सामो आदिल्लाओ कायव्वाओ' त्ति जघन्यस्थितिकस्तिर्यक् सनत्कुमारे समुत्पित्सुर्जघन्यस्थिति सामर्थ्यात्कृष्णादीनां चतसृणां लेश्यानामन्यतरस्यां परिणतो भूत्वा मरणकाले पद्मलेश्यामासाद्य म्रियते ततस्तत्रोत्पद्यते, यतोऽग्रेतनभवलेश्यापरिणामे सति जीवः परभवं गच्छतीत्यागमः, तदेवमस्य पञ्च लेश्या भवन्ति 'लंतगाईणं जहन्ने' त्यादि, एतद्भावना चानन्तरोक्तन्यायेन कार्या, 'संघयणाई बंभलोए लंतएसु पंच AillagANi'tti छेदवर्त्तिसंहननस्य चतुर्णामेव देवलोकानां गमने निबन्धनत्वात्, यदाह 119 11 "छेवट्टेण उ गम्मै चत्तारि उ जाव आइमा कप्पा । वड्डेज कप्पजुयलं संघयणे कीलियाईए ॥ " इति Page #369 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 24/-/24/860 "जहन्नेणं तिन्नि भवग्गहणाइंति आनतादिदेवो मनुष्येभ्य एवोत्पद्यते तेष्वेव च प्रत्यागच्छतीति जघन्यतो भवत्रयं भवतीति, एवं भवसप्तकमप्युत्कर्षतो भावनीयमिति, 'उक्कोसेणं सत्तावन्न'- मित्यादि, आनतदेवानामुत्कर्षत एकोनविंशतिसागरोपमाण्यायुः, तस्य च भवत्रयभावेन सप्तपञ्चाशत्सागरोपमाणि मनुष्यभवचतुष्टयसम्बन्धिपूर्वकोटिचतुष्काभ्यधिकानि भवन्तीति । शतकं - 24 उद्देशकः - 24 समाप्तः 366 चरमजिनवरेन्द्रप्रोदितार्थे परार्थं, निपुणगणधरेण स्थापितानिन्द्यसूत्रे । विवृतिमिह शते नो कर्त्तुमिष्टे बुधोऽपि प्रचुरगमगभीरे किं पुनर्मा6शोऽज्ञः ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे चतुर्विंशतीतमशतकसय अभयदेवसूरि विरचिता टीका परिसमाप्ता । शतकं - 24 - समाप्तम् (शतकं - 25 वृ. व्याख्यातं चतुर्विंशतितमशतम्, अथ पञ्चविंशतितममारभ्यते, तस्य चैवमभिसम्बन्धःप्राक्तनशते जीवा उत्पादादिद्वारैश्चिन्तिता इह तु तेषामेव लेश्यादयो भावाश्चिन्त्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसङ्ग्रहगाथेयम् मू. (861) लेसा य 1 दव्वं 2 संठाण 3 जुम्म 4 पज्जव 5 नियंठ 6 समणा य 7 / ओहे 8 भविया 9 भविए 10 सम्मा 11 मिच्छे य 12 उद्देसा ॥ वृ. 'लेसे' त्यादि, तत्र 'लेसा ya'tti प्रथमोद्देशके लेश्यादयोऽर्था वाच्या इति लेश्योद्देशक एवायमुच्यते इत्येवं सर्वत्र 1 'दव्व' त्ति द्वितीये द्रव्याणि वाच्यानि 2 'संठाण' त्ति तृतीये संस्थानादयोऽर्थाः 3 / 'jumma'tti चतुर्थे कुतयुग्मादयोऽर्थाः पज्जव त्ति पञ्चमेपर्यकवाः - 5 'नियंठ' त्ति षष्ठे पुलकादिका निर्ग्रन्थाः 6 'समणाय' ति सप्तमे सामायिकादि संयतादयोऽर्थाः 7 / 'ओहे' त्ति अष्टमे नारकादयो यथोत्पद्यन्ते तथा वाच्यं, कथम् ?, ओघे - सामान्ये वर्त्तमाना भव्याभव्यादिविशेषणैरविशेषिता इत्यर्थः 8 'भविए ऽत्ति नवमे भव्यविशेषणा नारकादयो यथोत्पद्यन्त् तथा वाच्यम् 9 'अभविएऽत्ति दशमेऽभव्यत्वे वर्त्तमाना अभव्यविशेषणा इत्यर्थः 10 / 'सम्म' त्ति एकादशे सम्यग्वष्टिविशेषणाः 11 'मिच्छे ya'tti द्वादशे मिथ्यात्वे वर्त्तमाना मिथ्याष्टिविशेषणा इत्यर्थः 12 'उद्देस' त्ति एवमिह शते द्वादशोद्देशका भवन्तीति । -: शतकं-25-उद्देशकः-1 : मू. (862) तेणं कालेणं 2 रायगिहे जाव एवं वयासी-कति णं भंते! लेस्साओ pa0 ?, गोयमा ! छल्लेसाओ pa0 taM0 - कण्हलेसा जहा पढमसए बितिए उद्देसए तहेव लेस्साविभागो अप्पाबहुगं च जाब चउव्विहाणं देवाणं मीसगं अप्पबहुगंति ॥ बृ. तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्- 'तेणं कालेण 'मित्यादि, 'जहा पढमसए बितिए उद्देसए तहेव लेसाविभागो ऽत्ति सच - 'नेरइयाणं भंते! कति लेस्साओ पन्नत्ताओ इत्यादि, 'अपाबहुयं च 'त्ति तच्चैवम् । Page #370 -------------------------------------------------------------------------- ________________ शतकं - 25, वर्ग:-, उद्देशकः - 1 367 एएसि णं भंते! जीवाणं सलेस्साणं कण्हलेस्साण' मित्यादि, अथ कियद्दूरं तद्वाच्यमित्याह-'जाव चउव्विहाणं देवाण' मित्यादि, तच्चैवम्- 'एएसि णं भंते! भवणसावासीणं वाणमंतराणं जोइणियाणं वेमाणायाणं देवाण य देवीण य कण्हेलासाणं जाव सुक्कलेसाण य यकरे2 हिंतो ?' इत्यादि । अथ प्रथमशते उक्तमप्यासां स्वरूपं कस्मात्पुनरप्युच्यते ?, उच्यते, प्रस्तावानान्तरायातत्वात्, तथाहि-इह संसारसमापन्नजीवानां योगाल्पबहुत्वं वक्तव्यमिति तत्प्रस्तावाल्लेश्याल्पबहुत्वप्रकरणमुक्तं । तत एव लेश्याऽल्पबहुत्वप्रकरणानन्तरं संसारसमापन्नजीवांस्तद्योगाल्पबहुत्वं च प्रज्ञापयन्नाह मू. (863) कतिविहा णं भंते! संसारसमावन्नगा जीवा पन्नत्ता ?, गोयमा ! चोद्दसविहा संसारसमावन्नगा जीवा य, taM0 - सुहुमाप्पज्जत्तगा 9 सुहुमपज्जत्तगा 2 बादर अपजतगा 3 बादेरपजत्तगा 4 बेइंदिया अप्पज्जत्ता 5 बेइंदया पज्जत्ता 6 एवं तेइंदिया 8 एवं चौरिंदिया 10 असन्निपंचिंदिया अप्पत्तगा 11 असन्निपंचिंदिया पज्जत्तगा 12 सन्निपंचिंदिया अपजत्तगा 13 सन्निपंचिंदिया पचत्तगा 14 / एतेसि णं भंते! चोदसविहाणं संसारसमावन्नगाणं जीवाणं जहनुक्कोसगस्स जोगस्स कयरे 2 जाव विसेसाहिया ?, गोयमा ! सव्वत्थोवे सुहुमस्स अपजत्तगस्स जहन्नए जोए 1 बादरस्स अपज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे 2 बेंदियस्स अपज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे 3 एवं तेइंदियस्स 4 एव चौरिंदियस्स 5 असन्निस्स पंचिंदियस्स अपजत्तगस्स जहन्नए जोए असंखेज्जगुणे 3 एवं तेइंदियस्स 4 एवं चौरिंदियस्स 5 असन्निस्स पंचिदियस्स अपजत्तगस्स जहन्नए जोए असंखेज्जगुणे 6 सन्निस्स पंचिंदियस्स अपज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे 7 सुहुमस्स पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे 8 बादरस्स पज्जत्तगस्स जहन्नए जोए असंखेजगुणे 9 सुहुमस्स अपज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे 10 बादरस्स अपजत्तगस्स उक्कोसए जोए असंखेज्जगुणे 11 सुहुमस्स पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे 12 बादरस्स पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे 13 / बेंदियस्स पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे 14 एवं तेंदिय एवं जाव सन्निपंचिंदियस्स पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे 18 बेदियस्स अपजत्तगस्स उक्कोसए जोए असंखेज्जगुणे 19 एवं तेंदियस्सवि 20 एवं चौरिदियस्सवि 21 एवं जाव सन्निपंचिंदियस्स अपजत्तगस्स उक्कोसए जोए असंखे0 23 बेदियस्स पजत्तगस्स उक्कोसए जोए असंखे0 24 / एवं तेइंदियस्सवि पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे 25 चौरिंदियस्स पज्जत्तगस्स उक्कोस असंखे0 26 असन्निपंचिंदियपज्जत्त0 उक्कोसए जोए असंखेज्जगुणे 27 एवं सन्निपंचिंदियस्स पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे 28 / वृ. 'कैविहे ऽत्यादि, 'सुहुम' त्ति सूक्ष्मनामकर्मोदयात् 'अपजत्तग' त्ति अपर्याप्तका अपर्याप्तकनामकर्मोदयात्, एवमितरे तद्विपरीतत्वात्, 'बायर' त्ति बादरनामकर्मोदयात्, एत चत्वारोऽपि जीवभेदाः पृथिव्याद्येकेन्द्रियाणां 'जघन्नुकोसगस्स जोगस्स' त्ति जघन्यो- निकृष्टः काञ्चिद्वयक्तिमाश्रित्य स एव च व्यक्त्यन्तरापेक्षयोत्कर्षः - उत्कृष्टो जघन्योत्कर्षः तस्य योगस्य Page #371 -------------------------------------------------------------------------- ________________ 368 भगवतीअङ्गसूत्रं (2) 25/-/1/863 वीर्यान्तरायक्षयोपशमादिसमुत्थकायादिपरिस्पन्दस्य एतस्य च योगस्य चतुर्दशजीवस्थानसम्बन्धाजघन्योत्कर्षभेदाच्चाष्टाविंशतिविविधस्यात्पबहुत्वादिजीवस्थानकविशेषाद्भवति तत्र 'सळ्थोवेऽइत्यादि सूक्ष्मस्य पृथिव्यादेः सूक्ष्मत्वात् शरीरस्य तस्याप्यपर्याप्तकत्वेनासम्पूर्णत्वात् तत्रापिजघन्यस्य विवक्षितत्वात्सर्वेभ्यो वक्ष्यमाणेभ्यो योगेभ्यः सकाशास्तोकः -सर्वस्तोको भवति जघन्योयोगः, स पुनर्वैग्रहिककार्णाउदारिकपुद्गलग्रहणप्रथमसमयवर्ती, तदनन्तरंच समयवृद्धयाऽजघन्योत्कृष्टो यावत्सर्वोत्कृष्टो न भवति । वायरस्से त्यादि बादरजीवस्यपृथिव्यादेरपर्याप्तकजीवस्य जघन्योयोगःपूर्वोक्तापेक्षयाऽसङ्ख्यातगुणः-असङ्घख्यातगुणवृद्धो बादरत्वादेवेति, एवमुत्तरत्राप्यसङ्ख्यातगुणत्वं दृश्यम्, इह च यद्यपि पर्याप्तकत्रीन्द्रियोत्कृष्टाकायापेक्षया पर्याप्तकानां द्वीन्द्रियाणां संज्ञिनामसंज्ञिनां च पञ्चेन्द्रियाणामुत्कृष्टः कायः सङख्यातगुणोभवति सङ्ख्यातयोजनप्रमाणत्वात् तथाऽपीह योगस्य परिस्पन्दस्य विवक्षितत्वात् तस्य च क्षयोपशमविशेषसामर्थ्याद यथोक्तमसङ्ख्यातगुणत्वं न विरुध्यते, न ह्यल्पकायस्याल्प एव स्पन्दो भवति महाकायस्य वा महानेव, व्यत्ययेनापि तस्य दर्शनादिति । योगाधिकारादेवेदमाह . मू. (864) दो भंते ! नेरतिया पढमसमयोववन्नगा किं समजोगी किं विसमजोगी?, गोयमा ! सिय समजोगी सियविसमजोगी, से केणटेणं भंते ! एवं वुच्चति सिय समजोगी सिय विसमजोगी? गोयमा! आहारयाओ वा से अनाहारए अनाहारयाओ वा से आहारए सिय हीणे सिय. तुल्ले सिय अब्भहिए जै हीणे असंखेज्जइभागहीणे वा संखेज्जइभागहीणे वा संखेज्जगुणहीणे वा असंखेजगुणहीणे वा अह अब्भहिए असंखेज्जइभागमभहिए वा संखेज्जइभागमभहिए वा संखेजगुणमब्भहिए वा असंखेज्जगुणमब्भहिए वा से तेणटेणं जाव सिय विसमजोगी एवं जाव वेमान्नियान्न्ण्॥ वृ. 'दो भंते' इत्यादि, प्रथमः समय उपपन्नयोर्ययोस्तौ प्रथमसमयोपपन्नौ, उपपत्तिश्चेह नरकक्षेत्रप्राप्ति सा च द्वयोरपि विग्रहेण ऋजुगत्या वा एकस्य वा विग्रहेणान्यस्य ऋजुगत्येति, 'samajogi'tti समो योगो विद्यते ययोस्तौ समयोगिनौ एवं विषमयोगिनी, 'आहारयाओ वा' इत्यादि, आहारकाद्वा-आहारकं नारकमाश्रित्य 'सेऽत्ति स नारकोऽनाहारकः अनाहारकाद्वाअनाहारकं नारकमाश्रित्याहारकः, किम् ? इत्याह 'सियहीणेऽत्ति योनारको विग्रहाभावेनागत्याहारक एवोत्पन्नोऽसौ निरन्तराहारकत्वादुपचित एव, तदपेक्षया च यो विग्रहगत्वाऽनाहारको भूत्वोत्पन्नोऽसौ हीनः पूर्वमनाहारकत्वेनानुपचितत्वाद्धीनयोगत्वेन च विषमयोगी स्यादिति भावः, 'सिय तुल्लेऽत्ति यो समानसमयया विग्रहगत्याऽनाहारको भूत्वोत्पन्नौ ऋजुगत्या वाऽऽगत्योत्पन्नौ तयोरेक इतरापेक्षया तुल्यः समयोगी भवतीति भाव्ः। 'अब्भहिएऽत्ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यनाहारकापेक्षयोपचिततरत्वेनाभ्यधिको विषमयोगीति भावः, इह च 'आहारयाओ वा से अनाहारए' इत्यनेन हीनतायाः 'अनहारयाओवाआहारए' इत्यनेनचाभ्यधिकताया निबन्धनमुक्तं, तुल्यतानिबन्धनं Page #372 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः- 1 तु समानधर्मतालक्षणं प्रसिद्धत्वान्नोक्तमिति । योगाधिकारादेवेदमपरमाह मू. (865) कतिविहे णं भंते ! जोए pa0 ?, गोयमा ! पन्नरसविहे जोए paM0, taM0 - सच्चमणजोए मोसमणजोए सच्चामोसमणजोए असच्चामोसमणजोए सच्चवैजोए मोसवैजोए सच्चामोसवैजोए असच्चामोसवैजोए ओरालियसरीरकायजोए ओरालियमीसासरीरकायजोए वेउव्वियसरीर- kA0 वेउव्वियमीसासरीरका0 आहारगसरीरका0 आहारगमीसास0 kA0 कम्मास0 kA0 15/ एयस्स णं भंते ! पन्नरसविहस्स जहनुक्कोसगस्स कयरे 2 जाव विसेसा0 ?, गोयमा ! सव्वत्थोवे कम्मगसरीरजहन्नजोए 1 ओरालियमीसगस्स जहन्नजोए असंखे0 2 वेउब्वियमीसगस्स जहन्नए असं0 3 ओरालियसरीरस्स जहन्नए जोए असं0 4 वेउव्वियस0 जहन्नए जोए असं0 5 कम्मगसरीरस्स उक्कोसए जोए असंखे0 6 आहारगमीसगस्स जहन्नए जोए असं0 7 तस्स चेव उक्कोस जोए असं0 8 ओरालियमीसगस्स 9 वेउव्वियमीसगस्स 10 / एएसि णं उक्कोसए जोए दोण्हवि तुल्ले असंखे0, असच्चामोसमणजोगस्स जहन्नए जोए असं0 11 आहारसरीरस्स जहन्नए जोए असंखे0 12 तिविहस्स मणजोगस्स 15 / चउव्विहस्स वयजोगस्स 19 एएसि णं सत्तण्हवि तुल्ले जहन्नए जोए असं0, आहारगसरीरस्स उक्कोसए जोए असं0 20 ओरालियसरीरस्स वेउव्वियस्स चउव्विहस्स य मणजोगस्स चउब्विहस्स य वैजोगस्स एएसि णं दसण्हवि तुल्ले उक्कसए जोए असंखेज्जगुणे 30 सेवं भंते ! 2 त्ति । 369 वृ. 'कैविहे ण' मित्यादि, व्याख्या चास्य प्राग्वत् ॥ योगस्यैवाल्पबहुवं prakArAntareNAha'eyassa 'मित्यादि, इहापि योगः परिस्पन्द एव । शतकं - 25 उद्देशकः-1 समाप्तः -: शतकं - 25 उद्देशकः-2 : वृ. प्रथमोद्देशके जीवद्रव्याणां लेश्यादीनां परिमाणमुक्तं, द्वितीये तु द्रव्यप्रकाराणां तदुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (866) कतिविहा णं भंते! दव्वा पन्नत्ता ?, गोयमा ! दुविहा दव्वा paM0 taM0 - जीवदव्वा य अजीवदव्वा य, अजीवदव्वा णं भंते ! कतिविहा pa0 ?, गोयमा ! दुविहा pa0, तंजहां-रूविअजीव-दव्वा य अरूवि अजीवदव्वा य एवं एएणं अभिलावेणं जहा अजीवपज्रवा जाव से तेणट्टेणं गोयमा ! एवं वुच्चै ते ण नो संखेज्जा नो असंखेज्जा अनंता । जीवदव्वा णं भंते! किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखेज्जा नो असंखेजा अनता से केणट्टेणं भंते ! एवं वुच्चै जीवदव्वा णं नो संखेज्जा नो असंखेज्जा अनंता ?, गोयमा ! असंखेज्जा नेरइया जाव असंखेज्जा वाउकाइया वणस्सैकाइया अनता असंखिज्जा बेंदिया एवं जाव वेमाणिया अना सिद्धा से तेणट्टेणं जाव अनता । वृ. 'कैविहाण 'मित्यादि, 'जहा अजीवपज्जव' त्ति यथा प्रज्ञापनाया विशेषाभिधाने पञ्चमे पदे जीवपर्यवाः पठितास्तथेहाजीवद्रव्यसूत्राण्यध्येयानि तानि चैवम्- 'अरूविअजीवदव्वा गं 524 Page #373 -------------------------------------------------------------------------- ________________ 370 भगवतीअङ्गसूत्रं (2) 25/-/2/866 भंते ! कतिविहा पन्नत्ता?, गोयमा! दसविहा pa0 taM0-धम्मत्थिकाए' / इत्यादि। तथा 'रूविअजीवदव्वाणं भंते! कतिविहा पन्नत्ता?,गोयमा! दसविहाप0 taM0-खंधा इत्यादि, तथा तेणं भंते ! किं संखेज्जा असंखेज्जा अनंता?, गोयमा! नो संखेज्जा नो असंखेज्जा अन्ता। से केणटेणं भंते ! एवं वुच्चै?, go0 ! अनंता परमाणू अनंता दुपएसिया खंधा अनता तिपएसिया खंधा जाव अनता अनतपएसिया khaMdha'tti ॥द्र्व्याधिकारादेवेद्माः मू.(867) जीवदव्वाणंभंते! अजीवदव्वा परिभोगत्ताए हव्वमागच्छंति अजीवदव्वाणं जीवदव्या परिभोगत्ताए हव्वमागच्छंति?, गोयमा ! जीवदव्वाणं अजीवदव्वा परिभोगत्ताए हव्वमागच्छंत नो अजीवदव्वाणं जीवदव्वा परिभोगत्ताए ह्व्व्माग्च्छ्ति। . से केणतुणं भंते ! एवं वुच्चै जाव हव्वमागच्छंति?, गोयमा ! जीवदव्वाणं अजीवदव्वे परियादियंति अजीव02 ओरालियं वेउब्वियं आहारगं तेयगं कम्मगं सोइंदियं जाव फासिंदियं मणजोगं वैजोगं कायजोगं आणापाणत्तं त निव्वत्तियंति से तेणटेणं जाव ह्व्व्माग्च्छ्ति। ___ नेरतिया णं भंते ! अजीवदव्या परिभोगत्ताए हव्वमागच्छंति अजीवदव्वाणं नेरतिया परिभोगताए0?, गोयमा ! नेरतियाणं अजीवदव्वा जाव हव्वमागच्छंति नो अजीवदव्वाणं नेरतिया ह्व्व्माग्च्छ्ण्ति। से केणटेणं?, गोयमा ! नेरतिया अजीवदव्वे परियादियंति a0 2 वेउब्वियतेयगकम्मगसोइंदियजाव फासिंदियं आणापाणुत्तं च विव्वत्तियंति, से तेणढेणं गोयमा! एवं वुच्चै जाव वेमाणिया नवरं सरीरइंदियजोगा भाणियव्वा जस्स जे अत्थि। वृ. 'जीवदव्वाणंभंते! अजीवदव्बेऽत्यादि, इहजीवद्रव्याणि परिभोजकानिसचेतनत्वेन ग्राहकत्वात् इतराणि तु परिभोग्यान्यचेतनता ग्राह्यत्वादिति । द्रव्याधिकारादेवेदमाह- . मू. (868) से नूनं भंते ! असंखेज्जे लोए अनंताई दव्वाइं आगासे भइयव्वाई?, हता गोयमा! असंखेज्जे लोए जाव भ्विय्व्वाइण्। लोगस्सणंभंते! एगमिआगासपएसे कतिदिसिं पोग्गला चिजंति?, गोयमा!निव्वाघाएणं छदिसिं वाघायं, पडुच्च सिय तिदिसिं सिय चउदिसिं सिय प्ण्च्दिसिण्। लोगस्सणंभंते! एगमिआगासपएसे कतिदिसिंपोग्गला छिजंति एवंचेव, एवं उवचिजंति एवं अव्चिज्ण्ति। वृ. 'सेनून' मित्यादि, 'असंखेज्जत्तिअसङ्खायातप्रदेशात्मके इत्यर्थः 'anaMtAiMdavvAiM'ti जीवपरमाण्वादीनि 'आगासे भइयव्वाइंतिकाक्वाऽस्य पाठः सप्तम्याश्च षष्ठयर्थत्वादाकाशस्य 'भक्तव्यानि मर्त्तव्यानिधारणीयानीत्यर्थः, पृच्छतोऽयमभिप्रायः-कथमसङ्ख्यातप्रदेशात्मके लोकाकाशेऽनन्तानां द्रव्याणामवस्थानं ?, 'हंता' इत्यादिना तत्र तेस्साम्न्न्तानाम्प्य्व्स्थान्मावेदित्म्। आवेदयतश्चायमभिप्रायः यथा प्रतिनियतेऽपवरकाकाशे प्रदीपप्रभापुद्गल- परिपूर्णेऽप्यरापरप्रदीपप्रभापुद्गला अवतिष्ठन्ते तथाविधपुद्गलपरिणामसामर्थ्यात् एवमसङख्यातेऽपि लोके तेष्वेव 2 प्रदेशेषु द्रव्याणां तथाविधपरिणामवशेनावस्थानादनन्तानामपि तेषाम् Page #374 -------------------------------------------------------------------------- ________________ शतकं-25, वर्ग:-, उद्देशकः-2 371 अव्स्थान्म्विरुद्ध्मिति। __ असङ्ख्यातलोकेऽनन्तद्रव्याणामवस्थानमुक्तं, तच्चैकैकस्मिन् प्रदेशे तेषां चयापचयादिसद्भवतीत्यत आह-'लोगस्सेऽत्यादि । 'कतिदिसिंपोग्गला cijaMti'tti कतिभ्यो दिग्भ्य आगत्यैकत्राकाशप्रदेशे चीयन्तेऽलीयन्ते 'chijjeti'tti व्यतिरिक्ताभवन्ति उवचिजंति तिस्कन्धरूपाः पुद्गलाः पुद्गलान्तरसम्पर्कादुपचिता भवन्ति avacijaMti'tti स्कन्धरूपा एव प्रदेशविचटनेनापचीयन्ते । द्रव्याधिकारादेवेदमाह मू. (869) जीवे णं भंते ! जाइं दव्वाइं ओरालियसरीरत्ताए गेहए ताई किं ठियाई गेण्हइअठियाइं गेण्हइ?, गोयमा! ठियाइंपि गेण्हइ अठियाइंपिगेण्हइ, ताइं भंते ! किं दव्वओ गेण्हइ खेत्तओ गेण्हइ कालओ गेण्हइ भावओ गेण्हइ? . गोयमा ! दव्वओवि गेण्हइ खेत्तओवि गेण्हइ कालओवि गेण्हइ भावओवि गेण्हइ ताई दव्वओ अनंतपएसियाई दव्वाई खेत्तओ असंखेज्जपएसोगाढाइं एवं जहा पनवणाए पढमे आहारुद्देसएजाव निव्वाघाएणंछद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिंसियपंचदिसिं जीवेणंभंते ! जाइं दव्वाइंवेउवियसरीरत्ताए गेण्हइ ताई किं ठियाइंगे0 अठियाइंगे0 एवं चेव नवरं नियमं छद्दिसिं एवं आहार्ग्स्रीर्त्ताएवि॥ जीवे णं भंते ! जाइं दव्वाइं तेयगसरीरत्ताए गेण्हइ पुच्छा, गोयमा ! ठियाइं गेण्हइ नो अठियाइं गेण्हइ सेंस जहा ओरालियसरीरस्स कम्मगसरीरे एवं चेव एवं जाव भावओवि गेण्हइ ___ जाइंदव्वाइंदव्वओ ge0 ताई किं एगपएसियाइं गेण्हइ दुपएसियाइंगेण्हइ? एवं जहा भासापदे जाव अनुपुट्विं ge0 नो अनानुपुट्विं गेण्हइ, ताइं भंते कतिदिसिं गेण्हइ ?, गोयमा! निव्वाधाएणं जहा ओरालिय्स्स्। __जीवेणंभंते! जाइंदव्वाईसोइंदियत्ताएगे0 जहा वेउब्वियसरीरंएवंजाव जिभिदियत्ताए फासिंदियत्ताए जहा ओरालियसरीरं मणजोगत्ताए जहा कम्मगसरीरं नवरं नियमं छद्दिसिं एवं वैजोगत्ताएवि कायजोगत्ताएवि जहा ओरालिय्स्रीर्स्स्। जीवे णं भंते ! जाइंदव्वाइं आणापाणत्ताए ge0 जहेव ओरालियसरीरत्ताए जाव सिय पंचदिसिं । सेवं भंते 2 त्ति । केइ चउवीसदंडएणं एयाणि पहाणि भन्नंति जस्स जंअस्थि । वृ. 'jIveNa'mityAdi, 'ठियाईति स्थितानि-किंजीवप्रदेशावगाढक्षेत्रस्याभ्यन्तरवर्तीनि अस्थितानिच-तदनन्तरवर्तीनि, तानिपुनरौदारिकशरीरपरिणामविशेषादाकृष्य गृह्णाति, अन्ये त्वाहुः-स्थितानि तानि यानि नैजन्ते तद्विपरीतानि त्वस्थितानि, "किं दब्बओ गेण्हंति' किं द्रव्यमाश्रित्य गृह्णाति? द्रव्यतः किंस्वरूपाणि गृह्णातीत्यर्थः, एवं क्षेत्रतः- क्षेत्रमाश्रित्य ktiprdeshaavgaaddhaaniityrthH| वैक्रियशरीराधिकारे-niyamaMchaddisiM'tiyaduktaMtatrAyamabhiprAyaH-वैक्रियशरीरी पञ्चेन्द्रिय एवप्रायो भवतिसच त्रसनाड्यामध्ये एवतत्रचषण्णामपिदिशामनावृतत्वमलोकेन विवक्षितलोकदेशस्येत्यत उच्यते-'niyamachaddisiM'ti, यच्च वायुकायिकानांत्रसनाड्या बहिरपि वैयिशरीरं भवति तदिह न विवक्षितं अप्रधानत्वात्तस्य, तथाविधलोकान्तनिष्कुटे वा वैक्रियशरीरी वायुर्न स्ण्भ्व्तीति। Page #375 -------------------------------------------------------------------------- ________________ 372 भगवतीअङ्गसूत्रं (2) 25/-/2/869 तैजससूत्रे-ठियाई गेण्हइति जीवावगाहक्षेत्राभ्यन्तरीभूतान्येव गृह्णाति 'नो अठियाई गिण्हइऽत्तिन तदनन्तरवर्तीनि गृह्णह्वाति, तस्याकर्षपरिणामाभावात्, अथवा स्थितानि-स्थिराणि गृह्णाति नोअस्थितानि-अस्थिराणि तथाविधस्वभावात्वात् 'जहा भासापदेऽत्तियथा प्रज्ञापनाया एकादशे पदे तथा वाच्यं, तच्च 'तिपएसियाई गिण्हाति जाव अनंतपएसियाइंगिण्हइ' इत्यादि । श्रोत्रेन्द्रियसूत्रे-'जहा veuvviyasarIraM'ti यथा वैक्रियशरीरद्रव्यग्रहणं स्थितास्थितद्रव्यविषयंषड्दिक्कंच एवमिदमपि, श्रोत्रेन्द्रियद्रव्यग्रहणं हिनाडीमध्यएव तत्रच 'सिय tidisi'mityAdi नास्ति व्याघाताभावादिति । ___'phAsiMdiyattAejahAorAliyasarIraM'ti, अयमर्थः-स्पर्शनेन्द्रियतयातथा द्रव्याणि गृह्णाति यथौदारिकशरीरं स्थितास्थितानिषड्दिगागतप्रभृतीनिचेतिभावः, मणजोगत्ताएजहा कम्मगसरीरं नवरं niyamaMchaddisiM'ti मनोयोगतया तथा द्रव्याणि गृह्णातियथा कार्मणं, स्थितान्येव गृह्मातीति भावः, केवलं तत्र व्याधातेनेत्याधुक्तं इह तु नियमात् षड्दिशीत्येवं वाच्, नाडीमध्य एव मनोद्रव्यग्रहणभावात्, अत्रसानां हि तन्नास्तीति, 'एवं vaijogattAevi'tti मनोद्रव्यद्वागद्रव्याणि गृह्णातीत्यर्थः, 'कायजोगत्ताए जहा orAliyasarIrassa'tti काययोगद्रव्याणि स्थितास्थितानि षड्दिगागतप्रभृतीनि चेत्यर्थः । 'केइ' इत्यादि तत्र पञ्चशरीराणि पञ्चेन्द्रियाणित्रयो मनोयोगादयः आनप्राणं चेति सर्वाणि चतुर्दश पदानि तत एतदाश्रिताश्चतुर्दशैव दण्डका भवन्तीति । / . शतकं-25 उद्देशकः-2 समाप्तः _ -शतकं-25 उद्देशकः-3:वृ.द्वितीयोद्देशके द्रव्याण्युक्तानि, तेषुच पुद्गला उक्तास्तेच प्रायः संस्थानवन्तो भवन्तीत्यतस्तृतीये संस्थानान्युच्यन्ते, इत्वेवंसम्बद्धस्यास्येदमादिसूत्रम्- - मू. (870) कतिणंभंते ! संठाणा pa0?, गोयमा! छ संठाणा pa0, taM0-परिमंडले वट्टे तंसे चौरंसे आयते अनित्थंथे, परिमंडला णं भंते ! संठाणा दव्वट्ठयाए किं संखेज्जा असंखेजा अनंता?, गोयमा! नो संखे0 नो असंखे0 अनंता वट्टाणं भंते ! संठाणा एवं चेव एवं जाव अनित्थंथा एवं पेस्त्त्त्त्याएवि। एएसि णं भंते । परिमंडलवट्टतंसचौरंसआयतानित्थंथाणं संठाणाणं दव्वट्ठयाए पएसट्ठयाए दव्वट्ठपएसट्ठयाए कयरे2हिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा परिमंडलसंठाणा दव्वट्ठयाए वट्टा संठाणा दव्वठ्ठयाए संखेजगुणा चौरंसा संठाणा दव्वट्ठयाए संखेज्जगुणा तंसा संठाणा दव्वट्ठयाए संखेज्जगुणा आयतसंठाणा दव्वट्ठयाए संखेनगुणा अनित्थंथा संठाणा दव्वठ्ठयाए असंखेजगुणा, पएसट्टयाए सव्वत्थोवा परिमंडला संठाणा पएसट्टयाए वट्टा संठाणा संखेनगुणा जहा दव्वट्ठयाए तहा पएसट्ठयाएवि जाव अनित्थंथा संठाणा पएसठ्ठयाए असंखेज्जगुणा । दव्वपएसठ्ठयाए सव्वत्थोवा परिमंडला संठाणा दव्वट्ठयाए सो चेव गमओ भाणियव्वो जावानित्थंथासंठाणा दब्ब0 असंखे0 अनित्यंथेहितोसंठाणेहिंतो दवट्ठयाएपरिमंडला संठाणा पएसट्ट0 असंखे0 वट्टा संठाणा पएसट्ट0 संखे0 सो चेव पएसठ्ठयाए गमओ भाणि0 जाव Page #376 -------------------------------------------------------------------------- ________________ शतकं - 25, वर्गः, उद्देशक : - 3 अनित्थंथासंठा- NA पएसट्टयाए असंखेज्जगुणा ॥ वृ. 'कै णं भंते !' इत्यादि, संस्थानानि - स्कन्धाकाराः 'अनित्थंथे ' त्ति इत्थम् - अनेन प्रकारेण परिमण्डलादिना तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थं परिमण्डलादिव्यतिरिक्तमित्यर्थः, 'परिमंडला णं भंते! संठाण' त्ति परिमण्डलसंस्थानवन्ति भदन्त ! द्रव्याणीत्यर्थ । 373 'दव्वट्टयाएऽत्ति द्रव्यरूपमर्थमाश्रित्येत्यर्थः 'पएसट्टयाए ऽत्ति प्रदेशरूपमर्थमाश्रित्येत्यर्थः 'दव्वट्ठपएसट्टयाए ऽत्ति तदुभयमाश्रित्येत्यर्थः 'सव्वत्थोवा परिमंडलसंठाणे ऽति इह यानि संस्थानानि यत्संस्थानापेक्षया बहुतरप्रदेशावगाहीनि तानि तदपेक्षया स्तोकानि तथाविधस्वभावत्वात् । तत्र च परिमण्डलसंस्थानं जघन्यतोऽपि विंशतिप्रदेशावगाहाद्बहुतरप्रदेशावगाहि वृत्तचतुरनत्र्यम्नायतानि तु क्रमेण जघन्यतः पञ्चतुस्त्रिद्विप्रदेशावगाहित्वादल्पप्रदेशावगाहीन्यतः सर्वेभ्यो बहुतरप्रदेशावगाहित्वात्परिमण्डलस्य परिमण्डलसंस्थानानि सर्वेभ्यः सकाशात्स्तोकानि, तेभ्यश्चक्रमेणान्येषामल्याल्पतरप्रदेशावगाहित्वात्क्रमेण बहुतरत्वमिति सङ्ख्येयगुणानि तान्युक्तानि 'अनित्थंथा संठाणा दव्वट्टयाए असंखेज्जगुण 'त्ति अनित्थंस्थसंस्थानवन्ति हि परिमण्डलादीनां द्वयादिसंयोगनिष्पन्नत्वेन तेभ्योऽतिबहूनीतिकृत्वाऽसङ्ख्यातगुणानि पूर्वेभ्य उक्तानि, प्रदेशार्थचिन्तायां तु द्रव्यानुसारित्वापठप्रदेशानां पूर्ववदल्पबहुत्वे वाच्ये, एवं द्रव्यार्थप्रदेशार्थचिन्तायामपि, विशेषस्त्वयं - द्रव्यतोऽनित्थंस्थेभ्यः परिमण्डलानि प्रदेशतोऽसङख्येयगुणानीत्यादि वाच्यमिति । कृता सामान्यतः संस्थानप्ररूपणा, अथ रत्नप्रभाद्यपेक्षया तां चिकीर्षु पूर्वोक्तमेवार्थं प्रस्तावनार्थमाह मू. (871) कति णं भंते! संठाणा पन्नत्ता ?, गोयमा ! पंच संठाणा paM0 - परिमंडले जाव आयते । परिमंडला णं भंते! संठाणा किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखे0 नो असं0 अनंता, वट्टा णं भंते! संठाणा किं संखेज्जा 0 ?, एवं चेव एवं जाव आयता । इमीसे णं भंते! रयणप्पभाए पुढवीए परिमंडला संठाणा किं संखेज्जा असंखे0 अनंता ?, गोयमा ! नो असंखे0 अनंता, वट्टा णं भंते! संठाणा किं संखे0 असं0 एवं चेव, एवं जाव आयया सक्करप्पभाए णं भंते! पुढवीए परिमंडला संठाणा एवं चेव एवं जाव आयया एवं जाव अहेसत्तमाए सोहम्मे णं भंते! कप्पे परिमंडला संठाणा एवं चेव एवं जाव अच्चुए, गेविज्जविमाणा णं भंते! परिमंडलसंठाणा एवं चेव, एवं अनुत्तरविमाणेसुवि, एवं ईसिपब्भाराएवि ॥ जत्थ णं भंते ! एगे परिमंडले संठाणे जवमज्झे तत्थ परिमंडला संठाणा किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखे0 नो असं0 अनंता । वट्टा णं भंते! संठाणा किं संखेज्जा असं0 चेव एवं जाव आयता । जत्थ णं भंते! एगे वट्टे संठाणे जवमज्झे तत्थ परिमंडला संठाणा एवं चेव वट्टा संठाणा एवं चेव एवं जाव आयता, एवं एक्केक्केणं संठाणेणं पंचवि चारेयव्वा, जत्थ णं भंते! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले संठाणे जवमज्झे तत्थ णं परिमंडलासंठाणा किं संखेज्जा पुच्छा, गोयमा ! नो संखेज्जानो असंखेज्जा अनंता । वट्टा णं भंते! संठाणा किं संखे0 पुच्छा, गोयमा ! नो संखे0 नो असंखेज्जा अनंता एवं चेव जाव आयता, जत्थ णं भंते! इमीसे रयण0 पुढवीए एगे वट्टे संठाणे जवमज्झे तत्थ णं परिमंडला Page #377 -------------------------------------------------------------------------- ________________ 374 भगवती अङ्गसूत्रं (2) 25/-/3/871 संठाणा किं संखेज्जा 0 ? पुच्छा, गोयमा ! नो संखे0 नो असं0 अनता, वट्टा संठाणा एवं चेव जाव आयता । एवं पुनरवि एक्केक्केणं संठाणेणं पंचवि चारेयव्वा जहेव हेट्ठिल्ला जाव आयताणं एवं जाव अहेसत्तमाए एवं कप्पेसुवि जाव ईसीपब्भाराए पुढवीए । वृ. 'कैण 'मित्यादि, इह षष्ठसंस्थानस्य तदन्यसंयोगनिष्पन्नत्वेनाविवक्षणात् पञ्चेत्युक्तम् अथ प्रकारान्तरेण तान्याह ' जत्थ ण' मित्यादि, किल सर्वोऽप्ययं लोकः परिमण्डलसंस्थानद्रव्यैर्निरन्तरं व्याप्तस्तत्र च कल्पनया यानि 2 तुल्यप्रदेशावगाहीनि तुल्यप्रदेशानि तुल्यवर्णादिपर्यवाणि च परिमण्डलसंस्थानवन्ति द्रव्याणि तानि तान्येकपङ्क्त्यां स्थाप्यन्ते, एकमेकैकजातीयेष्वेकैकपङ्क्त्यामौत्तराधर्येण निक्षिप्यमाणेष्वल्पहुत्वभावाद् यवाकारः परिमण्डलसंस्थानसमुदायो भवति । तत्र किल जघन्य प्रदेशिकद्रव्याणां वस्तुस्वभावेन स्तोकत्वादाद्या पङ्क्तिर्हस्वा ततः शेषाणां क्रमेण बहुबहुतरत्वाद्दीर्घदीर्घतरा ततः परेषां क्रमेणाल्पतरत्वात् ह्रस्वहस्वतरैव यावदुत्कृष्टप्रदेशानामल्पतमत्वेन ह्रस्वतमेत्येवं तुल्यैस्तदन्यैश्च परिमण्डलद्रव्यैर्यवाकारं क्षेत्रं निष्पाद्यत इति, इदमेवाश्रित्योच्यते । 'जत्थ' त्ति यत्र देशे ऽएगे ऽत्ति एकं 'परिमंडले' त्ति परिमण्डलं संस्थानं वर्त्तत इति गम्यते, 'जवमज्झे' त्ति यवस्येव मध्यं - मध्यभागो यस्य विपुलत्वसाधर्म्यात्तद् यवमध्यं यवाकारमित्यर्थः, तत्र यवमध्ये परिमण्डलसंस्थानानि - यवाकारनिर्वर्त्तकपरिमण्डलसंस्थानव्यतिरिक्तानि किं सङ्ख्यातानि ? इत्यादिप्रश्नः उत्तरं त्वनन्तानि यवाकारनिर्वर्त्तकेभ्यस्तेषामनन्तगुणत्वात् तदपेक्षया च यवाकारनिष्पादकानामनन्तगुणहीनत्वादिति । पूर्वोक्तामेव संस्थानप्ररूपणां ratnaprabhAdibhedenAha'jatthe'tyAdi सूत्रसिद्धम् । अथ संस्थानान्येव प्रदेशतोऽवगाहतश्च निरूपयन्नाह मू. (872) वट्टे णं भंते! संठाणे कतिपदेसिए कतिपदेसोगाढे pa0 ?, गोयमा ! वट्टे संठाणे दुविहे pa0 - घणवट्टे य पयरवट्टे य, तत्थ णं जे से पययरवट्टे से दुविहे pa0 taM0 - ओयपएसे जुम्मसे य, तत्थ णं जे से ओयपएसिए से जहन्त्रेणं पंचपएसिए पंचपएसोगाढे उक्कोसेणं अनंतपएसिए असंखेज्जपएसोगाढे । तत्थ णं जे से जुम्मपएसिए से जहन्त्रेणं बारसपएसिए बारसपएसोगाढे उक्कोसेणं अनंतपएसिए असंखेज्जपएसोगाढे, तत्थ णं जे से घणवट्टे से दुविहे pa0, taM0 - ओयपएसिए य जुम्मपएसिए य । तत्थ णंजे से ओयपएसिए से जह0 सत्तपएसिए सत्तपएसोगाढेप0 उक्कोसेणं अनंतपएसिए असंखेजपएसोगाढे pa0, तत्थ णं जे से जम्मपएसिए से जहन्त्रेणं बत्तीसपएसिए बत्तीसपएसोगाढे pa0, उक्कोसेणं अनंतपएसिए असंखेज्जपएसोगाढे । तेसिं णं भंते! संठाणे कतिपदेसिए कतिपदेसोगाढे pa0 ?, गोयमा ! तंसे णं संठाणे दुविहे paM0 taM0 घणतंसे य पयरतंसे य, तत्थ णं जे से पयरतंसे से दुविहे paM0 taM0- ओयपएसिए य जुम्मपएसिय, तत्थ णं जे से ओयपएसिए से जह0 तिपएसिए तिपएसोगाढे pa0 उक्कोसेणं Page #378 -------------------------------------------------------------------------- ________________ शतकं - 25, वर्ग:-, उद्देशकः - 3 अनंतपएसिए असंखेजपएसोगाढे । तत्थ णं जे से जुम्मपएसिए जे जहन्नेणं छप्पएसिए छप्पएसोगाढे pa0 उक्कोसेणं अनंतपएसिए असंखेजपएसोगाढे pa0, तत्थ णं जे से घणतंसे से दुविहे pa0 taM0 - ओयपएसिए जुम्मपएसिए य, तत्थ णं जे से ओयपएसिए से जहन्त्रेणं पणतीसपएसिए पणतीसपएसोगाढे उक्कोसेणं अनंतपएसिए तं चैव, तत्थ णं जे से जुम्मपएसिए जे जहन्नेणं चउप्पएसिए चउप्पएसोगाढे pa0 उक्को0 अनंतपएसिए तं चेव । 375 चौरंसे णं भंते! संठाणे कतिपदेसिए? पुच्छा, गोयमा ! चौरंसे संठाणे दुविहे pa0 भेदो जहेव वट्टस्स जाव तत्थ णं जे से ओयपएसिए से जहन्त्रेणं नवपएसिए नवपएसोगाढे pa0, उक्कोसेणं अनंतपएसिए असंखेजपएसोगाढे pa0 / तत्थ णं जे से जुम्मवदेसिए जे जहन्नेणं चौपएसिए चौपएसोगाढे pa0 उक्कोसेणं अनंतपएसिए तं चैव तत्थ णं से घनचौरंसे से दुविहे pa0, तंजहा - ओयपएसिए जुम्मपएसिए, तत्थ णं जे से ओयपएसिए से जहन्नेणं सत्तावीसैपएसिए सत्तावीसतिपएसोगाढे उक्को0 अनंतपएसिए तहेव तत्थ जे से जुम्मपएसि से जहन्त्रेणं अट्ठपएसिए अट्ठपएसोगाढे pa0 uk0 अनंतपएसिए तहेव । आयए णं भंते! संठाणे कतिपदेसिए कतिपएसोगाढे pa0 ? गोयमा ! आयए णं संठाणे तिविहे pa0 taM0 - सेढिआयते पयरायते घणायते, तत्थ णं जे से सेढिआयते से दुविहे pa0, taM0ओयपएसिए य जुम्मपएसिए य । तत्थ णं जे ओयप0 से जह0 तिपएसिए तिपएसोगाढे उक्को0 अनंतपए तं चेव, तत्थ णं जे से जुम्मपएसे जह0 दुपएसिए दुपएसोगाढे उक्कोसेणं अनंता तहेव तत्थ णं जे से पयरायते से दुविहे paM0 taM0 - ओयपएसिए य जुम्मपएसिए य, तत्थ णं जे से ओयपएसिए से जहनेणं पन्नरसपएसिए पन्नरसपएसोगाढे उक्कोसेणं अनंत तहेव । तत्थ णं जे से जुम्मपएसिए से जहन्त्रेणं छप्पएसिए छप्पएसोगाढे उक्कोसेणं अनंत तहेव, तत्थणं जेसे घणायते से दुविहे paM0 taM0 - ओयपएसिए जुम्मपएसिए, तत्थ णं जे से ओयपएसिए से जहन्त्रेणं पणयालीसपएसिए पणयालीसपएसोगाढे उक्कोसेणं अनंत0 तहेव । तत्थ णं जे से जुम्मपएसिए से जह0 बारसपएसिए बारसपएसोगाढे उक्कोसेणं अनंत0 तहेव । परिमंडले णं भंते ! संठाणे कतिपदेसिए ? पुच्छा, गोयमा ! परिमंडले णं संठाणे दुविहे paM0, taM0 - घनपरिमंडलेय पयरपरिमंडले य, तत्थ णं जे से पयरपरिमंडले से जहनेणं वीसतिपदेसिए वीसैपएसोगाढे उक्कोसेणं अनंतपदे0 तहेव । तत्थ णं जे से घनपरिमंडले से जहन्त्रेणं चत्तालीसतिपदेसिए चत्तालीसपएसोगाढे pa0, उक्कोसेणं अनंतपएसिए असंखेज्जपएसोगाढे पन्नत्ता । वृ. 'vaTTeNa'mityAdi, अथ परिमण्डलं पूर्वमादावुक्तं इह तु कस्मात्त्यागेन वृत्तादिना क्रमेण तानि निरूप्यन्ते ?, उच्यते, वृत्तादीनि चत्वार्यपि प्रत्येकं समसङ्घयविषमसङ्खयप्रदेशान्यतस्तत्साधर्म्मात्तेषां पूर्वमुपन्यासः परिमण्डलस्य पुनरेतदभावात्पश्चाद् विचित्रत्वाद्वा सूत्रगतेरिति, 'घनवट्टे' त्ति सर्वतः समं धनवृत्तं मोदकवत् 'पयरवट्टे' त्ति बाहल्यतो हीनं तदेव प्रतरवृत्तं मण्डकवत्, Page #379 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 25/-/3/872 'ओयपएसिए' त्ति विषमसङ्खयप्रदेशनिष्पन्नं 'जुम्मपएसिएऽत्ति समसङ्घयप्रदेशनिष्पन्नं, 'तत्थ णं जे से ओयपएसिए पयरवट्टे से जहनेणं पंचपएसिए' इत्यादि, इत्थं पञ्चप्रदेशावगाढं पश्चाणुकात्मकमित्यर्थः, उत्कर्षेणानन्तप्रदेशिकमसङ्घयेयप्रदेशावगाढं लोकस्याप्यसङ्घयेयप्रदेशात्मकत्वात् । 'जे से जुम्मपएसिए से जहन्त्रेणं बारसपएसिए' इति, 'जे से ओयपएसिए घनवट्टे से जहन्त्रेण सत्तपएसिए सत्तपएसोगाढे' त्ति, अस्य मध्यपरमाणोरुपर्येकः स्थापितोऽधश्चैक इत्येवं सप्तप्रदेशिकं घनवृत्तं भवतीति, 'जे से जुम्पएसिए से जहन्त्रेणं बत्तीसैपएसिए' इत्यादि, अस्य चोपरीध्श एव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विंशतिस्ततः प्रतरद्वयस्य मध्याणूनां चतुर्णामुपर्यन्ये चत्वारोऽधश्चेत्येवं द्वात्रिंशदिति । 376 त्र्यम्नसूत्रे - 'जे से ओयपएसिए से जहन्नेणं तिपएसिए' त्ति, अस्य स्थापना - 'जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए' त्ति 'जे से ओयपएसिए से जहन्त्रेणं पणतीसपएसिएऽत्ति, अस्य पञ्चदश-प्रदेशिकस्य प्रतरस्योपरि दशप्रदेशिकः एतस्याप्युपर षट्प्रदेशिकः एतस्याप्युपरि त्रिप्रदेशिकः प्रतरः एतस्याप्युपर्येकः प्रदेशो दीयते इत्येवं पञ्चत्रिंशप्रदेशा इति । 'जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए' इति, अस्य स्थापना - अत्रैकस्योपरि प्रदेशो दीयत इत्येवं चत्वार इति । चतुरस्रसूत्रे - 'जे से ओयपएसिए जे जहन्नेणं नवपएसिए' त्ति एवं 'जे से जुम्मपएसिए से जहन्त्रेणं चउप्पएसिए' त्ति, एवं जेसे ओयपएसिए से जहन्त्रेणं सत्तावीसपएसिए "त्ति, एवमेतस्य नवप्रदेशिकप्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यत इत्येवं सप्तविंशतिप्रदेशिकं चतुरस्रं भवतीति, 'जे से जुम्मपएसिए से जहन्नेणं अट्ठपएसिए' अस्योपर्यन्यश्चतुष्प्रदेशिकप्रतरो दीयत इत्येवमष्टप्रदेशिकं स्यादिति । आयतसूत्रे - 'सेढिआयए' त्ति श्रेण्यायतं - प्रदेश श्रेणीरूपं 'प्रतरायतं' कृतविष्कम्भश्रेणीद्वयादिरूपं 'घनायतं' बाहल्यविष्कम्भोपेतमनेकश्रेणीरूपं, तत्र श्रेण्यायतमोजःप्रदेशिकं जघन्यं त्रिप्रदेशिकं, 1 तदेव युग्मप्रदेशिकं द्विप्रदेशिकं 'जे से ओयपएसिए से जहन्नेणं पन्नरसएसिए' त्ति एवं - तदेव युग्मप्रदेशिकं जघन्यं षट्प्रदेशिकं तच्चैवं एवं घनायतमोजःप्रदेशिकं जघन्यं पञ्चचत्वारिंशत्प्रदेशिकं अस्योपर्यन्त् प्रतरद्वयं स्थाप्यत इत्येवं पञ्चचत्वारिंशत्प्रदेशिकं जघन्यमोजः प्रदेशिकं घनायतं भवति, तदेव युग्मप्रदेशिकं द्वादशप्रदेशिकं तच्चैवम् - एतस्य षड्प्रदेशिकस्योपरि षट्प्रदेशिक एवान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति । 'परिमंडलेण' मित्यादि, इह ओजोयुग्मभेदी न स्तः, युग्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति, तत्र प्रतरपरिमण्डलं जघन्यतो विंशतिप्रदेशिकं भवति, एतस्यैवोपरि विंशतिप्रदेशिकेऽन्यस्मिन् प्रतरे दत्ते चत्वारिंशत्प्रदेशिकघनपरिमण्डलं भवतीति । अनन्तरं परिमण्डलं प्ररूपितम्, अथ परिमण्डलमेवादौ कृत्वा संस्थानानि प्रकारान्तरेण प्ररूपयन्नाह मू. (873) परिमंडले णं भंते! संठाणे दव्वट्टयाए किं कडजुम्मे ते ओए दावरजुम्मे कलियोए गोयमा ! नो कडजुम्मे नो तेयोए नो दावरजुम्मे कलियोए, वट्टे णं भंते! संठाणे दव्वट्ठयाए एवं चेव एवं जाव आयते । Page #380 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-3 377 परिमंडला णं भंते ! संठाणा दव्वट्ठयाए किं कडजुम्मा तेयोया दावरजुम्मा कलियोगा पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा सिय तेओगा सिय दावरजुम्मा सिया कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेओगा नो दावरजुम्मा कलिओगा एवं जाव आय्ता। परिमंडले णं भंते ! संठाणे पएसट्टयाए किं कडजुम्मे ? पुच्छा, गोयमा ! सिय कडजुम्मे सिय तेयोगे सिय दावरजुम्मे सिय कलियोए एवं जाव आयते, परिमंडला णं भंते ! संठाणा पएसट्टयाए किं कडजुम्मा? पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा विहाणादेसेणं कडजुम्मावि तेओगावि दावरजुम्मावि कलियोगावि 4 एवं जाव आय्ता। परिमंडले णं भंते! संठाणे किं कडजुम्मपएसोगाढे जाव कलियोगपएसोगाढे ?, गोयमा कडजुम्मपएसोगाढे नो तेयोगपएसोगाढे नो दावरजुम्मपएसोगाढे सिय तेयोगपएसोगाढे नो दावरजुम्मपएसोगाढे सिय कलियोगपएसोगाढे ॥ तंसे णं भंते ! संठाणे पुच्छा, गोयमा! सिय कडजुम्पएसोगाढे सिय तेयोगपएसोगाढे सिय दावरजुम्मपदेसोगाढे नो कलिओगपएसोगाढे । चौरंसे णं भंते ! संठाणे जहा वट्टे तहा cuirsevi। Ayae णं भंते ! पुच्छा, गोयमा ! सिय कडजुम्मपएसोगाढे जाव सिय तेयोगपएसो गाढा? पुच्छा, गोयमा! ओघादेसेणविविहाणादेसेणविकडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो क्लियोग्पेसोगाद्धा। वट्टाणं भंते ! संठाणा किं कडजुम्मपएसोगाढा पुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो कलियोगपएसोगाढावि तंसाणं भंते ! संठाणा किं कडजुम्मा पुच्छा, गोयमा ! ओघादे0 कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्म0 नो कलियोगपएसोगाढावि विहाणादे0 कडजुम्मपएसोगा0 तेयोगप0 नो दावरजुम्मपएसोगा0 नो कलियोगपएसोगाढा । चौरंसा जहा वट्टा । आयया णं भंते! संठाणा पुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नोदावरजुम्मपएसोगाढा नो कलिओगपएसोगाढा विहाणादेसेणं कडजुम्मपएसोगाढावि जाव क्लिओग्पेसोगाद्धावि। ___ परिमंडलेणंभंते! संठाणे किं कडजुम्मसमयठितीए तेयोगसमयठितीए दावरजुम्मसमयहितीए कलिओगसमयठितीए ?, गोयमा! सिय कडजुम्मसमयठितीए जाव सिय कलिओगसमयठितीए एवंजाव आय्ते॥ परिमंडला णं भंते ! संठाणा किं कडजुम्मसमयठितीया पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मसमयहितीया जाव सिय कलियोगसमयद्वितीया, विहाणादेसेणं कडजुम्मसमयठितीयावि जाव कलियोगसमयठितीयावि, एवं जाव आय्ता। परिमंडलेणं भंते! संठाणे कालन्नपज्जवेहिं किं कडजुम्मे जाव सिय कलियोगे?, गोयमा !सिय कडजुम्मे एवं एएणं अभिलावेणं जहेव ठितीए एवं नीलवन्नपज्जवेहिं एवं पंचहिं वन्नेहिं दोहिं गंधेहिं पंचहिं रसेहिं अट्ठहिं फासेहिं जाव लुक्खफासपज्जवेहिं । / वृ. 'परिमंडलेऽत्यादि, परिमण्डलं द्रव्यार्थतयैकमेव द्रव्यं, न हि परिमण्डलस्यैकस्य चतुष्का Page #381 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 25/-/3/873 पहारोऽस्तीत्येकत्वचिन्तायां न कृतयुग्मादिव्यपदेशः किन्तु कल्योजव्यपदेश एव, यदा तु पृथकत्वचिन्ता तदा कदाचिदेतावन्ति तानि परिमण्डलानि भवन्ति यावतां चतुष्कापहारेण निच्छेदता भवति कदाचित्पुनस्त्रीण्यधिकानि भवन्ति कदाचिद्वे कदाचिदेकमधिकमित्यत एवाह - परिमंडला णं भंते' इत्यादि, 'ओघादेसेणं' ति सामान्यतः 'विहाणादेसेणं' ति विधानादेशो यत्समुदितानामप्येकैकस्यादेशनं तेन च कल्योजतैवेति । अथ प्रदेशार्थचिन्तां कुर्वन्नाह - 'परिमंडले ण' मित्यादि, तत्र परिमण्डलं संस्थानं प्रदेशार्थतया विंशत्यादिषु क्षेत्रप्रदेशेषु ये प्रदेशाः परिमण्डलसंस्थानष्पादका व्यवस्थितास्तदपेक्षयेत्यर्थः 'सियकडजुम्मे' त्ति तत्प्रदेशानां चतुष्कापहारेणापह्रियमाणानां चतुष्पर्यवसितत्वे कृतयुग्मं त्स्यात्, यदा त्रिपर्यवसानां तत्तदा त्र्योजः, एवं द्वापरं कल्योजश्चेति, यस्मादेकत्रापि प्रदेशे बहवोऽवोऽवगाहन्त इति । 378 अथावगाहप्रदेशनिरूपणायाह- 'परिमंडले' त्यादि, 'कडजुम्मपएसोगाढे' त्ति यस्मात्परिमण्डलं जघन्यतो विंशतिप्रदेशावगाढमुक्तं विंशतेश्च चतुष्कापहारे चतुष्पर्यवसितत्वं भवति एवं परिमण्डलान्तरेऽपीति 'वट्टेण' मित्यादि, 'सिय कडजुम्मपए सोगाढे' त्ति यप्रतरवृत्तं द्वादशप्रदेशिकं यच्च घनवृत्तं द्वात्रिंशत्प्रदेशिकमुक्तं तच्चतुष्कापहारे चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं 'सिय तेओयपएसोगाढे ति यच्च घनवृत्तं सप्तप्रदेशिकमुक्तं व्यग्रत्वात्योजः प्रदेशावगाढं 'सिय कलिओयपएसो गाढे' त्ति यत्प्रवरवृत्तं पञ्चप्रदेशिकमुक्तं तदेकाग्रत्वात्कल्योज प्रदेशावगाढमिति । . 'तं से णं' मित्यादि सिय कडजुम्मपएसोगाढेऽत्ति यद् धनत्र्यनं चतुष्प्रदेशिकं तत्कृतयुग्मप्रदेशावगाढं 'सिय तेओगपएसोगाढे' त्ति यत् प्रतरत्र्यनं त्रिप्रदेशा- वगाढं धनत्र्यनं च पञ्चत्रिंशत्प्रदेशावगाढं तत्यग्रत्वात्योजः प्रदेशवागाढ, 'सिय दावरजुम्मपएसोगाढे- 'त्ति यव्यतरत्र्यनं षटएप्रदेशिकमुक्तं तद् द्वयग्रत्वाद् द्वापरप्रदेशावगाढमिति । 'चौरंसे Na'mityAdi, 'जहा वट्टे' त्ति 'सिय कडजुम्मपएसोगाढे सियतेओयपएसोगाढे सिय कलिओयपएसोगाढे' इत्यर्थः तत्र यत् प्रतरचतुरनं चतुष्प्रदेशिकं घनचतुरनं चाष्टप्रदेशिकमुक्तं तच्चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं, तथा यद् धनचतुरस्रं सप्तविंशतिप्रदेशिकमुक्तं तत्र्यग्रत्वात्योजः प्रदेशावगाढं, तथा यत्प्रतरचतुरस्रंन वप्रदेशिकमुक्तं तदेकाग्रत्वात् कल्योजःप्रदेशावगाढमिति । 'आयए ण 'मित्यादि 'सिय कडजुम्मपएसोगाढे' त्ति यद् घनायतं द्वादशप्रदेशिकमुक्तं तत्कृतयुग्मप्रदेसावगाढं यावत्करणात् 'सिय तेओयपएसोगाढे सिय दावरजुम्मपएसोगाढे' त्ति दृश्यं, तत्र च यत् श्रेण्यायतं त्रिप्रदेशावगाढं यच्च प्रतरायतं पञ्चदशप्रदेशिकमुक्तं तत्यग्रत्वात्योजःप्रदेशावगाढं, यत्पुनः श्रेण्यायतं द्विप्रदेशिकं यच्च प्रतरायतं षटएप्रदेशिकं तद् द्वयग्रत्वाद् द्वापरयुग्मप्रदेशावगाढं, 'सिय कलिओयपएसोगाढे ऽत्ति यद् धनायतं पञ्चत्वारिशठप्रदेशिकं तदेकाग्रत्वात्कल्योजः प्रदेशावगाढमिति ॥ एवमेकत्वेन प्रदेशावगाढमाश्रित्य संस्थानानि चिन्तितानि अथ पृथक्त्वेन तानि तथैव चिन्तयन्नाह - 'परिमंडला णमित्यादि, 'oghAdeseNavi'tti सामान्यतः समस्तान्यपि परिमण्डलानीत्यर्थः 'विहाणादेसेणवि' त्ति भेदतः एकैकं परिमण्डलमित्यर्थः कृतयुग्मप्रदेशावगाढान्येव Page #382 -------------------------------------------------------------------------- ________________ 379 शतकं-25, वर्गः-, उद्देशकः-3 viNshtictvaariNshtprbhRtiprdeshaavgaahitvenokttvaattessaamiti| ___वट्टाणमित्यादि, 'ओघादेसेणं कडजुम्मपएसोगाढेऽत्ति वृत्तसंस्थानाः स्कन्धाःसामान्येन चिन्त्यमानाः कृतयुग्मप्रदेशावगाढाः सर्वेषां तत्प्रदेशानां मीलने चतुष्कापहारे तत्स्वभावत्वेन चतुष्पर्यवसितत्वा, विधानादेशेन पुनर्वापरप्रदेशावगाढवर्जाःशेषावगाढा भवन्ति, यथा पूर्वोक्तेषु पञ्चसप्तादिषु जघन्यवृत्तभेदेषु चतुष्कापहारे द्वयावशिष्टता नास्ति एवं सर्वेष्वपि तेषु वस्तु स्वभावात्वाद्, अत एवाह-'vihANAdeseNa'mityAdi / एवं त्र्यनादिसंस्थानसूत्राण्यपि भावनीयानि । / एवं तावत्क्षेत्रत एकत्वपृथक्त्वाभ्यां संस्थानानि चिन्तितानि, अथ ताभ्यामेव कालतो भावतश्च तानि चिन्तयन्नाह । ___'parimaMDaleNa'mityAdi, अयमर्थः-परिमंडलेन संस्थानेन परिणताः स्कन्धाः कियन्तंकालं तिष्ठन्ति ? किं चतुष्कापहारेण तत्कालस्य समयाश्चतुरग्रा भवन्ति त्रिव्येकाग्रा वा?, उच्यते, सर्वे संभवन्तीति, इह चैता वृद्धोक्ताः स्न्ग्ग्र्ह्गाथाः। . ॥ 1 ॥ "परिमंडले य 1 वट्टे 2 तंसे 3 चौरंस 4 आयए 5 चेव । / घनपयरपढमवज्जं ओयपएसे य जुम्मे य । / ॥ 2 ॥ पंच य बारसयं खलु सत्तय बतीसयं च वटुंमि तियछक्कय पणतिसा चौरोय हवंति त्ण्स्ण्मि॥ ॥ 3 ॥ नवचेव तहा चौरो सत्तावीसा य अट्ठ curNse। tigadugapannarase ceva chacceva ya Ayae होंति ॥ . ॥ 4 ॥ पणयालीसा बारस छब्भेया आययम्मि संठाणे । परिमंडलम्मि वीसा चत्ताय भवे पएसग्गं । / ॥ 5 ॥ सव्वेवि आययम्मि गेण्हसुपरिमंडलंमि कडजुम्मं । वज्जेज कलिं तंसे दावरजुम्मंच सेसेसु ॥ इति॥ द्रव्याद्यपेक्षया संस्थानपरिमाणस्याधिकृतत्वासंस्थानविशेषितस्य लोकस्य तथैव परिमाणनिरूपणायाह मू. (874) सेढीओ णं भंते ! दव्वट्ठयाए किं संखेज्जाओ असंखेज्जाओ अनंताओ?, गोयमा! नो संखेजाओ नो असंखे0 अनंताओ, पाईणपडीणायताओणंभंते! सेढीओदव्वट्ठयाए किं संखेज्जाओ एवं cev3| एवंदाहिणुत्तरायताओविएवं उद्द्द्द्म्हाय्ताओवि। लोगागाससेढीओणं भंते! दव्वट्ठयाए किंसंखेज्जाओ असंखेज्जाओ अनंताओ?, गोयमा! नो संखेजाओ असंखेज्जाओ नो अनंताओ पाईणपडीणायताओ णं भंते ! लोगागाससेढीओ दवट्ठयाए किं संखेजाओ एवं चेव, एवं दाहिणुत्तराययाओवि, एवं उड्डमहायताओवि । अलोयागाससेढीओ णं भंते ! दव्वट्ठयाए किं संखेजाओ असंखेजाओ अनंताओ?, गोयमा! नो संखेज्जाओ असंखेज्जाओ अन्ण्ताओ। एवं पाईणपडीणाययाओवि एवं दाहिणुत्तराययाओवि एवं उड्डमहायताओवि सेढीओ णं भंते! पएसट्टयाए किंसंखेजाओ जहा दव्वट्ठयाए तहा पएसट्टयाएविजाव उड्डमहाययाओवि सव्वाओ anNt0| Page #383 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 25/-/3/874 लोयागाससेढीओ णं भंते! पएस0 किं संखेजाओ पुच्छा, गोयमा ! सिय संखे0 सिंय असं0 नो अनंताओ एवं पाईणपडीणायताओ दाहिणुत्तरायताओवि एवं चेव उड्डमहायताओवि नो संखेज्जाओ असंखे0 नो अनंताओ । 380 अलोगागाससेढीओ णं भंते! पएसट्टयाए पुच्छा, गोयमा ! सिय संखे0 सिय असं0 सिय अनंताओ पाईणपडीणाययाओ गंभंते! अलोया0 पुच्छा, गोयमा ! नो संखेज्जाओ नो असंखेजाओ अनताओ । एवं दाहिणुत्तरायताओवि, उड्डमहायताओ पुच्छा, गोयमा ! सिय संखेज्जाओ सिय असं0 सिय अनंताओ । / वृ. 'सेढी 'त्यादि, श्रेणीशब्देन च यद्यपि पङ्क्तिमात्रमुच्यते तथाऽपीहाकाशप्रदेशपङ्क्तयः श्रेणयो ग्राह्याः, तत्र श्रेणयोऽविवक्षितलोकालोकभेदत्वेन सामान्याः 1 तथा ता एवं पूर्वापरायताः 2 दक्षिणोत्तरायताः 3 ऊर्ध्वाधआयताः 4, एवं लोकसम्बन्धिन्योऽलोकसम्बन्धिन्यश्चेति, तत्र सामान्ये श्रेणीप्रश्ने 'अनंताओ' त्ति सामान्याकाशास्तिकायस्य श्रेणीनां विवक्षितत्वादनन्तास्ताः, लोकाकाशश्रेणीप्रश्ने त्वसङ्ख्याता एव ताः, असङ्ख्यातप्रदेशात्मकत्वाल्लोकाकाशस्य, अलोकाकाशश्रेणीप्रश्ने पुनरनन्तास्ताः, अनन्तप्रदेशात्मकत्वादलोकाकाशस्य । तथा 'लोगागाससेढीओ णं भंते! पएसट्टयाए' इत्यादौ 'सियसंखेज्जाओ सिय असंखेज्जाओऽत्ति अस्येयं चूर्णिकारव्याख्या - लोकवृत्तान्निष्क्रान्तस्यालोके प्रविष्टस्य दन्तकस्य याः श्रेणयस्ता द्वित्रादिप्रदेशा अपि सभवन्ति तेन ताः सङ्ख्यातप्रदेशा लभ्यन्ते शेषा असङ्ख्यातप्रदेशा लभ्यन्त इति, टीकाकारस्तु साक्षेपपरिहारं चेह प्राह 119 11 "परिमंडलं जहन्नं भणियं कडमुज्जवट्टियं लोए । तिरियायसेढीणं संखेज्जपएसिया किह नु ॥ दो दो दिसासु एक्केक्कओ य विदिसासु एस कडजुम्मे । पढमपरिमंडलाओ वुड्डी किर जाव लोगंतो ॥ इत्याक्षेपः, परिहारस्तु ॥ 3 ॥ असया पसज्जइ एवं लोगस्स न परिमंडलया । वट्टालेहेण तओ वुड्ढी कडजुम्मियाजुत्ता ॥ एवं च लोकवृत्तपर्यन्तश्रेणयः सङ्ख्यातप्रदेशिका भवन्तीति 'नो अनंताओ' त्ति लोकप्रदेशानामनन्तत्वाभावात्, 'उड्डमहाययाओ' 'नो संखेज्जाओ असंखेज्जाओ ऽत्ति यतस्यासामुच्छ्रितानामूर्ध्वलोकान्ता दधोलाकान्तेऽधोलाकन्तादूर्ध्व लोकान्ते प्रतिघातोऽतस्ता असङ्ख्यातप्रदेशा एवेति, या अप्यधोलोककोणतो ब्रह्मलोकतिर्यग्मध्यप्रान्ताद्वोत्तिष्ठन्ते ता अपि न सङ्ख्यातप्रदेशा लभ्यन्ते, अत एव सूत्रवचनादिति । 'अलोगागाससेढीओ णं भंते! पएसट्टयाए' इत्यादि, 'सिय संखेज्जाओ सिय असंखेज्जाओ' त्ति यदुक्तं तत्सर्वं क्षुल्लकप्रतरप्रत्यासन्ना ऊर्ध्वध आयता अधोलोक श्रेणीराश्रित्येत्यवसेयं, ताहि आदिमाः सङ्ख्यातप्रदेशास्ततोऽसङ्ख्यातप्रदेशास्ततः परं त्वनन्तप्रदेशाः, तिर्यगायतास्त्वलोक श्रेणयः प्रदेशतोऽनन्ता एवेति ॥ ॥ 2 ॥ " मू. (875) सेढीओ णं भंते! किं साइयाओ सपज्जवसियाओ 1 साईयाओ अपज्जवसि0 2 अनादीयाओ सपज्जवसियाओ 3 अनादीयाओ apa0 4?, गोयमा ! नो सादीयाओ सप0 नो Page #384 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः - 3 381 सादीयाओ apa0 णो अणादीयाओ सप0 अणादीयाओ apa0 एवं जाव उड्डमहायताओ । लोयागाससेढीओ णंभंते! किं सादीयाओ सप0 पुच्छा, go0 ! सादीयाओ सपज्जवसियाओ नो सादीयाओ अपज्जवसियाओ नो अनादीयाओ सपज्जव0 नो अनादीयाओ अपज्ज0 एवं जाव उद्द्द्द्म्हाय्ताओ। अलोयागाससेढीओ णं भंते! किं सादीयाओ सप0 पुच्छा, गोयमा ! सिय साइयाओ सपज्जवसियाओ 1 सिय साईयाओ अपज्जवसियाओ 2 सिय अनादीयाओ सपज्जवसियाओ 3 सिय अनाइयाओ अपज्जवसियाओ 4, पाईणपडीणाययाओ दाहिणुत्तरायताओ य एवं चेव, नवरं नो सादीयाओ सपज्जवसियाओ सिय साईयाओ अपज्जवसियाओ सेसं तं चेव, उड्डमहायताओ जाव ओहियाओ तहेव चउभंगो । सेढीओ णं भंते! दव्वट्टयाए किं कडजुम्माओ तेओयाओ ? पुच्छा, गोयमा ! कडजुम्माओ नो तेओयाओ नो दावरजुम्माओ नो कलियोगाओ एवं जाव उड्डमहायताओ, लोगागाससेढीओ एवं चेव, एवं अलोगागासेढीओवि । सेढीओ णं भंते! पएसट्टयाए किं कडजुम्माओ पुच्छा, एवं चेव एवं जाव उड्ढमहायताओ लोयागाससेढीओणं भंते! पएसट्टयाए पुच्छा, गोयमा ! सिय कडजुम्माओ नो तेओयाओ सिय दावरजुम्माओ नो कलिओगाओ, एवं पाईणपडीणायता ओवि दाहिणुत्तरायताओवि, उद्दमहाययाओणं पुच्छा, गोयमा ! कडजुम्माओ नो तेओगाओ नो दावरजुम्माओनो कलियोगाओ अलोगागाससेढीओ णं भंते! पएसट्टयाए पुच्छा, गोयमा ! सिय कडजुम्माओ जाव सिय कलिओगाओ, एवं पाईणपडीणायताओवि एवं दाहिणुत्तरायताओवि, उड्डमहायताओवि एवं चेव, नवरं नो कलिओगाओ सेसं तं चेव । वृ. 'सेढीओ णं भंते ! किं साईयाओ' इत्यादिप्रश्नः, इह च श्रेण्योऽविशेषितत्वाद्या लोके चालोके तासां सर्वासां प्रतिग्रहणं, सर्वग्रहणाश्च ता अनादिका अपर्यवसिताश्चेत्येक एव भङ्गकोऽनुमन्यते शेषभङ्गकत्रयस्य तु प्रतिषेधः । 'लोगागाससेढीओ ण' मित्यादौ तु 'साइयाओ सपज्जवसियाओ' इत्येको भङ्गकः सर्वश्रेणीभेदेष्वनुम्न्यते, शेषाणां तु निषेधः, लोकाकाशस्य परिमितत्वादिति 'अलोगागाससेढी' त्यादौ सिय साईयाओ सपज्जवसियाओत्ति प्रथमो भङ्गकः क्षुल्लकप्रतरप्रत्यासत्तौ ऊर्ध्वायतश्रेणीराश्रित्यावसेयः, 'सिय साइयाओ अपज्जवसियाओ त्ति द्वितीयः, स च लोकान्तादवधेरारभ्य सर्वतोऽवसेयः, 'सिय अणाईयाओ सपज्जवसियाओ' त्ति तृतीयः, स च लोकान्तसन्निधौ श्रेणीनामन्तस्य विवक्षणात्, 'सिय अनाईयाओ अपज्जवसियाओत्ति चतुर्थः, स च लोकं परिहृत्य याः श्रेणयस्तदपेक्षयेति । 'पाईणपडीणाययाओऽइत्यादौ 'नो साईयाओ सपज्जवसियाओ' त्ति अलोके तिर्यक्श्रेणीनां सादित्वेऽपि सपर्यवसितत्वस्याभावान्न प्रथमो भङ्गः, शेषास्तु त्रयः संभवन्त्यत एवाह - 'सिय साइयाओ' इत्यादि । 'सेढी णं भंते! दव्वट्टयाए किं कडजुम्माओ ?' इत्यादि प्रश्नः, उत्तरंतु 'कडजुम्माओ' त्ति, कथं? वस्तुस्वभावात्, एवं सर्वा अपि, यः पुनर्लोकालोकश्रेणीषु प्रदेशार्थतया विशेषोऽसावुच्यते तत्र 'लोगागाससेढीओणं भंते! पएसट्टयाए' इत्यादौ स्यात् कृतयुग्मा अपि स्यात् द्वापरयुग्मा Page #385 -------------------------------------------------------------------------- ________________ 382 भगवती अङ्गसूत्रं (2) 25/-/3/875 इत्येतदेवं भावनीयं -रुचकार्द्धादारभ्य यत्पूर्वं दक्षिणं वा लोकार्द्धतदितरेणं तुल्यमतः पूर्वापरश्रेणयो दक्षिणोत्तरश्रेणयश्च समसङ्खयप्रदेशाः, ताश्च काश्चित् कृतयुग्माः काश्चिद् द्वापरयुग्माश्च भवन्ति न पुनस्त्र्योजप्रदेशाः कल्योजप्रदेशावा, तथाहि - असद्भावस्थापनया दक्षिणपूर्वाद् रुचकप्रदेशात्पूर्वतो यल्लोक श्रेण्यर्द्ध तत्प्रदेशशतमानं भवति, यच्चापरदक्षिणाद्रुचकप्रदेशादपरतो लोकश्रेण्यर्द्ध तदपि प्रदेशतमानं, ततश्च शतद्वयस्य चतुष्कापहारे पूर्वापरायतलोकश्रेण्याः कृतयुग्मता भवति, तथा दक्षिणपूर्वाद्रुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्य पूर्वतो यल्लोक श्रेण्यर्द्धं तत्रवनवतिप्रदेशमानं यच्चापरदक्षिणायतागुचकप्रदेशाद्दक्षिणो योऽन्यत्यः प्रदेशस्तत आरभ्यापरतो लोकश्रेण्यर्द्धतदपि च नवनवतिप्रदेशमानं, ततश्च द्वयोर्नवनत्योर्मीलने चतुष्कापहारे च पूर्वापरायतलोकश्रेण्या द्वापरयुग्मता भवति, एवमन्यास्वपि लोकश्रेणीषु भावना कार्या, इह चेयं सङ्ग्रहगाथा - " तिरियाययाउ कडबायराओ लोगस्स संखसंखा वा । 119 11 सेढीओ कडजुम्मा उड्डमआययमसंखा । / " इति । तथाऽअलोगागाससेढीओणं भंते! पएसे' त्यादौ 'सिय कडजुम्माओऽत्तियाः क्षुल्लकप्रतरद्वयसामीप्यात्तिरश्चीनतयोत्थिता याश्च लोकमस्पृशन्त्यः स्थितास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करणात् 'सिय तेओयओ सिय दावरजुम्माओ' त्ति दृश्यं, तत्र च याः क्षुल्लकप्रतरद्वयस्याधस्तनादुपरितनाद्वा प्रतरादुत्थितास्तास्त्र्योजाः, यतः क्षुल्लकप्रतरद्वयस्याध उपरि च प्रदेशतो लोकस्य वृद्धिभावेनालोकस्य प्रदेशत एव हानिभावादेकैकस्य प्रदेशस्यालोकश्रेणीभ्योऽपगमो भवतीति, एवं तदनन्ताराभ्यामुत्थिता द्वापरयुग्माः, 'सिय कलिओगाओ' त्ति तदनन्तराभ्यामेवोत्थिताः कल्योजाः, एवं पुनः पुनस्ता एव यथासम्भवं वाच्या इति । 'उड्डाययाण' मित्यादि, इह क्षुल्लकप्रतरद्वयमाने या उत्थिता ऊर्द्धायतास्ता द्वापरयुग्माः तत ऊर्द्धमधश्चैकैकप्रदेशवृद्धया कृतयुग्माः क्वचिच्चैकप्रदेशवृद्धयाऽन्यत्र वृद्धयभावेन त्र्योजाः, कल्योजास्त्विह न संभवन्ति वस्तुस्वभावात्, एतच्च भूमौ लोकमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्वं भावनीयमिति ॥ अथ प्रकारान्तरेण श्रेणीप्ररूपणायाह मू. (876) कति णं भंते! सेढीओ pa0 ?, गोयमा ! सत्त सेढीओ पन्नत्ताओ, तंजहाउज्जुआयता एगओवंका दुहओवंका एगओखहा दुहओखहा चक्कवाला अद्धचक्कवाला । परमाणुपोग्गलाणं भंते! किं अणुसेढीं गती पवत्तति विसेटिं गती पवत्तति ?, गोयमा ! अणुसेढी गति पवत्तति नो विसेढीं गती पवत्तति । सियाणं भंते! खंधणं अणुसेढीं गती पवत्तति विसेढीं गती पवत्तति एवं चेव, एवं जाव अनंतपएसियाणं खंधाणं । नेरइयाणं भंते ! किं अणुसेढीं गती पवत्तति विसेढीं गती पवत्तति एवं चेव, एवं जाव वेमाणियाणं । / वृ. 'कै ण 'मित्यादि, 'श्रेणयः 'प्रदेशपङ्क्तयो जीवपुद्गलसञ्चरणविशेषिताः तत्र 'ujjuyAyata'tti ऋजुश्चासावायता चेति ऋज्वायता यया जीवादय ऊर्ध्वलोकादेरधोलोक दौ ऋजुतया यान्तीति, 'एगओ वंक' त्ति 'एकत' एकस्यां दिशि 'वङ्का' वक्रायया जीवपुद्गला ऋजु गत्वा वक्रं कुर्वन्ति - श्रेण्यन्तरेण यान्तीति, 'दुहओवंक' त्ति यस्यां वारद्वयं वक्र कुर्वन्ति सा द्विधावक्रा, इयं चोर्ध्वक्षेत्रादाग्नेयदिशोऽधः क्षेत्रे वायव्यदिशि गत्वा य उत्पद्यते तस्य भवति, तथाहि Page #386 -------------------------------------------------------------------------- ________________ शतकं-25, वर्ग:-, उद्देशकः-3 383 प्रथमसमयेआग्नेय्यास्तिर्यग्नैऋत्यांयातिततस्तिर्यगेव वायव्यांततोऽधोवायव्यामेवेति, त्रिसमयेयं त्रसनाड्या मध्ये बहिर्वा भवतीति, "egaokhaha'tti यया जीवः पुद्गलो वा नाड्या वामपाश्वदिस्तां प्रविष्टस्त यैव गत्वा पुनस्तद्वामपाश्र्वादावुत्पद्यते सा एकतःखा, एकस्यां दिशि वामादिपावलक्षणायां खस्य-आकाशस्य लोकनाडीव्यतिरिक्तलक्षणस्य भावादिति, इयं च द्वित्रिचतुर्वक्रोपेताऽपि क्षेत्रविशेषाश्रितेति भेदेनोक्ता, 'duhaokhaha'tti नाड्या वामपाश्वदिर्नाडी प्रविश्य तथैव गत्वाऽस्या एव दक्षिणपादिऔ ययोत्पद्यते सा द्विधाखा । नाडीबहिर्भूतयोमिदक्षिणपार्श्वलक्षणयोर्द्वयोराकाशयोस्तया स्पृष्टत्वादिति, cakkavAla'tti चक्रवालं-मण्डलं, ततश्चयया मण्डलेन परिभ्रम्यपरमाण्वादिरुत्पद्यतेसाचक्रवाला, 'addhacakkavAla'tti च्क्र्वालार्द्ध्रूपा। _ अनन्तरं श्रेणय उक्ताः, अथ ता एवाधिकृत्य परमाण्वादिगतिप्रज्ञापनायाह परमाणुपोग्गलाणं भंते ! इत्यादि,' 'aNuseDhi'nti अनुकूला-पूर्वादिदिगभिमुखा श्रेणियंत्र तदनुश्रेणि, तद्यथा भवत्येवं गतिः प्रवर्तते, 'विसेदिति विरुद्धा विदिगाश्रिता श्रेणी यत्र तद्विश्रेणि, इदमपि kriyaavishessnnm| अनुश्रेणिविश्रेणिगमनं नारकादिजीवानां प्रागुक्तं, तच्च नारकावासादिषु स्थानषु भवतीतिसम्बन्धात्पूर्वोक्तमपि नारकावासादिकं प्ररूपयन्नाह ... मू. (877) इमीसे णं भंते! रयणप्पभाए पुढवि0 केवतिया निरयावाससयसहस्सा पप0?, गोयमा! तीसं निरयावाससयसहस्सप0, एवंजहा पढमसते पंचमुद्देसगेजाव अनुत्तरविमाणत्ति वृ. 'इमीसे णमित्यादि, इदं च नरकावासादिकं छद्मस्थैरपि द्वादशाङ्गप्रभावादवसीयत इति तत्परूपणायाह मू. (878) कैविहे णं भंते ! गणिपिडए pa0?, गोयमा ! दुवालसंगे गणिपिडए paM0 taM0-आयारोजाव दिडिवाओ, से किंतं आयारो?, आयारेणंसमणामं निग्गंथाणं आयारगो0 एवं अंगपरूवणा भाणियव्वा जहा न्ण्दीए। जाव वृ. 'कैविहे Na'mityAdi, 'से किं तं आयारोऽत्ति प्राकृतत्वात्, अथ कोऽसावाचारः?, अथवा किं तद्वस्तु यदाचार इत्येवं व्याख्येयम्, 'AyAreNaM'ti आचारेण शास्त्रेण करणभूतेन अथवा आचारे अधिकरणभूते णमित्यलङ्कारे ऽआयाइत्येवं व्याख्येयम्, 'आयारेणं ति आचारेण शास्त्रेणकरणभूतेनाथवाआचारेअधिकरणभूते णमित्यलङ्कारे 'आयारगो' ityanenedaMsUcitam'AyAragoyaraviNayaveNaiyasikkhAbhAsAabhAsAcaraNakaraNajAyAmAyavittIo AghavejjaMti'tti, तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणः विनयो-ज्ञानादिविनयः वैनयिकं-विनयफलं कर्मक्षयादि शिक्षा ग्रहणासेवनाभेदभिन्ना - __ -अथवा 'veNaiya'ttivainayiko विनयोवा-शिष्यस्तस्य शिक्षावैनयिकशिक्षा विनेयशिक्षा वाभाषा-सत्याऽसत्यामृषाच अभाषा-मृषासत्यामृषाचचरणं-व्रतादि करणं-पिण्डविशुद्ध्यादि यात्रा-संयमयात्रा मात्रा-तदर्थमाहारमात्रा वृत्ति-विविधैरभिग्रहविशेषैर्वर्तनं आचारश्च गोचरश्चेत्यादिर्द्वन्द्वस्ततश्च ता आख्यायन्ते-अभिधियन्ते, इह च यत्र क्वचिदन्यतरोपा-दानेऽन्यतरगतार्थाभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमेवावसेयमिति । 'एवं अंगपरूवणा भाणियव्वा Page #387 -------------------------------------------------------------------------- ________________ 384 भगवती अङ्गसूत्रं (2) 25/-/3/878 जहा नंदी' त्ति एवमिति - पूर्वप्रदर्शितप्रकारवता सूत्रेणाचाराद्यङ्गप्ररूपणा भणितव्या यथा नन्द्यां सा च तत एवावधार्या, अथ कियद्दूरमियङ्गप्ररूपणा नन्द्युक्ता वक्तव्या इत्याहसुत्तत्थो खलु पढमो बीओ निजुत्तिमीसिओ भणिओ । तइओ य निरवसेसो एस विही होइ अनुओगे । मू. (879) वृ. 'जाव सुत्तत्थो' गाहा, सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थोऽनुयोग इति गम्यते, खलुशब्दस्त्वेवकारार्थः स चावाधारणे इति, एतदुक्तं भवति - गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यो, मा भूत् प्राथमिकविनेयानां मतिमोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शकनिर्युक्तिमिश्रः कार्य इत्येवंभूतो भणितो जिनादिभि, 'तृतीयश्च' तृतीयः पुनरनुयोगो निरवशेषो निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात्, 'एषः' अनन्तरोक्तः प्रकारत्रयलक्षणो 'भवति' स्यात् 'विधि' विधान्मू 'अनुयोगे' सूत्रस्यार्थेनानुरूपतया योजनलक्षणे विषयभूते इति गाथार्थ । मू. (880) एएसि णं भंते! नेरतियाणं जाव देवाणं सिद्धाण य पंचगतिसमासेणं कयरे 2 ? पुच्छा, गोयमा ! अप्पाबहुयं जहा बहुवत्तव्वयाए अट्ठगैसमास अप्पाबहुगं च । एएसि णं भंते! सइंदियाणं एगिंदियाणं जाव अनिंदियाण य कयरे 2 ?, एयंपि जहा बहुवत्तव्वयाए तहेव ओहियं पयं भाणियव्वं, सकाइयाप्पाबहुगं तहेव ओहियं भाणियव्वं । एएसि णं भंते ! जीवाणं पोग्गलाणं जाव सव्वपज्जवाण य कयरे 2 जाव बहुवत्तव्वयाए, एएसि णं भंते जीवाणं आउयस्स कम्मस्स बंधगाणं अबंधगाणं जहा बहुवत्तव्वयाए जाव आउयस्स कम्मस्स अबंधगा विसेसाहिया । सेवं भंते! सेवं भंतेत्ति ॥ वृ. अनन्तरमङ्गप्ररूपणोक्ता, अङ्गेषु च नारकादयः प्ररूप्यन्त इति तेषामेवाल्पबहुत्वप्रतिपादनायाह - 'एएसिण' मित्यादि, 'पंचगैसमाणेणं' ति पञ्चगत्यन्तर्भावेन, एषां चाल्पबहुत्वं तथा वाच्यं यथा बहुवक्तव्यतायां प्रज्ञापनायास्तृतीयपदे इत्यर्थः तच्चैवमर्थतः । "नरनेरइया देवा सिद्धा तिरिया कमेण इह होंति । + 119 11 थोवमसंखासंखा अनंतगुणिया अनंतगुणा । / ". अठ्ठगैसमासप्पाबहुयं च ' त्ति अष्टगतिसमासेन यदल्पबहुत्वं तदपि यथा बहुवक्तव्यतायां तथा वाच्यम्, अष्टगतयश्चैवं नरकगतिस्तथा तिर्यग्नरामरगतयः स्त्रीपुरुषभेदाद्देधा सिद्धगतिश्चेत्यष्टौ, अल्पबहुत्वं चैवमर्थतः ॥ 1 ॥ " नारी 1 नर 2 नेरइय 3 तिरित्थि 4 सुर 5 देवि 6 सिद्ध 7 तिरिया य 8 / थोव असंखगुणा च संखगुणा नंतगुण दोन्नि । " 'सइंदियाणं egeMdiyANa'mityAdau यावत्करणाद् द्वीन्द्रियादीनि चत्वारि पदानि वाच्यानि 'एयंपि जहा बहुवत्तव्वयाए तहेव 'त्ति एतदप्यल्पबहुत्वं यथा बहुवक्तव्यतायामुक्तं तथ वाच्यं, तच्च पर्याप्तकापर्याप्तकभेदेनापि तत्रोक्तं इह तु यत्सामान्यतस्तदेव वाच्यमिति दर्शयितुमाह-'ओहियं पदं भाणियव्वं 'ति तच्चैवमर्थतः । "पण 1 चौ 2 ति 3 दुय 4 अनिंदिय 5 एगिंदि 6 सइंदिया 7 कमा हुंति । थोवा 1 तिन्नि य अहिया 4 दोनंत गुणा 6 विसेसहिया 7 ॥ सकाइय अप्पा बहुगं तहेव ओहियं भाणियव्वं' ति सकायिकपृथिव्यप्तेजोवायुवनस्पतित्र Page #388 -------------------------------------------------------------------------- ________________ 385 शतकं-25, वर्गः-, उद्देशकः-3 सकायिकाकायिकनां यथाऽल्पबहुत्वं सामान्यतस्तत्रोक्तं तथैवेहापिआणितव्यं, त्च्चैव्म्र्थ्त्ः॥1॥"त्स् 1 तेउ 2 पुढवि 3 जल 4 वाउकाय 5 अकाय 6 वणस्सइ7 सकाया 8 ॥ थोव 1 असंखगुणा 2 हिय तिन्नि उ 5 दोनंतगुण 7 अहिया 8 ॥ " अल्पबहुत्वाधिकारादेवेदमाह-- "एएसिण मित्यादि, जीवाणंपोग्गलाणं' इहयावत्करणादिदं दृश्यं-'समयाणं दव्वाणं paesANaM'ti 'जहा बहुवत्तव्वयाएऽत्ति, tdevmrthtH॥1॥ "जीवा 1 पोग्गल 2 समया 3 दव्व 4 पएसा य 5 पज्जवा 6 चेव । थोवा 1 नंता 2 नंता 3 विसेसाहिया 4 दुवेऽनंता 6 ॥ " इह भावना-यतो जीवाः प्रत्येकमनन्तानन्तैः पुद्गलैर्बद्धाः प्रायो भवन्ति, पुद्गलास्तु जीवैः संबद्धा असंबद्धाश्च भवन्तीत्यतः स्तोकाः पुद्गलेभ्यो जीवाः, य्दाः॥2॥ "जंपोग्गलावबद्धा जीवा पाएण होंति तो थोवा। - जीवेहिं विरहिया अविरहिया वपुन पोग्गला स्ण्ति॥" _. जीवेभ्योऽनन्तगुणाः पुद्गलाः, कथं ?, यत्तैजसादिशरीरं येन जीवेन परिगृहीतं तत्ततो जीवात्पुद्गलपरिमाणमाश्रित्यानन्तगुणं भवति, तथा तैजसशरीराप्रदेशतोऽनन्तगुणं कार्मणं, एवं चैते जीवप्रतिबद्धे अनन्तगुणे, जीवविमुक्तेचते ताभ्यामनन्तगुणे भवतः, शेषशरीरचिन्ता त्विह च कृता, यस्मात्तानि मुक्तान्यपि स्वंस्वस्थाने तयोरनन्तभागे वर्तन्ते, तदेवमिह तैजसशरीरपुद्गला अपिजीवेभ्योऽनन्तगुणाः किं पुनः कार्मणादिपुद्गलराशिसहिताः, तथा पञ्चदशविधप्रयोगपरिणताः पुद्गलाः स्तोकास्तेभ्यो मिश्रपरिणताः अनन्तगुणास्तेभ्योऽपि विनसापरिणता अनन्तगुणास्त्रिविधा एव च पुद्गलाः सर्व एव भवन्ति, जीवाश्च सर्वेऽपि प्रयोगपरिणतपुद्गलानां प्रतनुकेऽनन्तभागे वर्तन्ते, यस्मादेवं तस्माजीवेभ्यः सकाशात्पुद्गला बहुभिरनन्तानन्तकैर्गुणिताः सिद्धा इति, आह c॥1॥ "जंजेण परिगहियं तेयादि जिएण देह्मेक्केक्ण्। तत्तो तमनंतगुणं पोग्गलपरिणामओ होइ॥ ॥ 2 ॥ तेयाओ पुण कम्मगमनंतगुणियंजओ विन्निद्दिद्ध्'॥ एवं ता अवबद्धाइंतेयगकम्माइंजीवेहिं । ॥ 3 ॥ इत्तोऽनंतगुणाई तेसिं चिय जाणि होति मुक्का iN। iha पुण थोवत्ताओ अग्गहणं सेस्देहान्न्ण्॥ ॥ 4 ॥ जंतेसिं मुक्का इंपिहोंति saThThANa'naMtabhAgaMmi / तेणं तदग्गहणमिहं बद्धाबद्धाण दोण्हपि । ॥ 5 ॥ इह पण तेयसरीरगबद्धच्चिय पोग्गला अन्ण्त्गुन्ना। जीवेहितो किं पुण सहिता अवसेसरासीहिं? ॥ ॥ 6 ॥ थोवा भणिया सुत्ते प्त्र्र्स्विह्प्पोग्पाओग्गा। तत्तो मीसपरिणया नंतगुणा पोग्गला भ्न्निया। ॥ 7 ॥ तो वीससापरिणया तत्तो भणिया anNtsNgunniyaa। एवं तिविहपरिणया सव्वेवि य पोग्गला लोए। 1525 Page #389 -------------------------------------------------------------------------- ________________ 386 भगवतीअङ्गसूत्रं (2) 25/-/3/880 // 8 // जंजीवा सव्वेविय एक्कंमिपओगपरिणयाणंपि । वटुंति पोग्गलाणं अनंतभागंमि तणुयम्मि । / ॥ 9 ॥ बहुएहिं अनंतानंतएहिं तेण गुणिया जिएहिंतो । सिद्धा हवंति सव्वेवि पोग्गला सव्वलोगंमि । / ननुपुद्गलेभ्योऽनन्तगुणाः समयाइतियदुक्तंतन संगतं, तेभ्यस्तेषां स्तोकत्वात्, स्तोकत्वं च मनुष्यक्षेत्रमात्रवर्त्तित्वात्समयानांपुद्गलानांसकललोकवर्तित्वादिति, अत्रोच्यते, समयक्षेत्रे ये केचन द्रव्यपर्यायाः सन्ति तेषामेकैकस्मिन् साम्प्रतसमयो वर्तते, एवंच साम्प्रतः समयो यस्मात्समयक्षेत्रद्रव्यपर्यवगुणो भवति तस्मादनन्ताः समया एकैकस्मिन् समये भवन्तीति, आह c॥1॥ 'होति य अनंतगुणिया अद्धासमया u pogglehiNto। nana थोवा ते न्र्खेत्त्मेत्त्त्व्व्त्त्न्नाओत्ति॥ ॥ 2 ॥ भन्नै समयक्खेत्तंमि सन्ति जे केइ द्व्व्प्ज्जाया। वट्टै संपयसमओ तेसिं प्त्तेय्म्क्केक्॥ एवं संपयसमओ जं smykkhettpjjvbbhttho| teNAnaMtA samayA bhavaMti ekekksmyNmi|| एवंच वर्तमानोऽपि समयः पुद्गलेभ्योऽनन्तगुणो भवति, एकद्रव्यस्यापि पर्यवाणामनन्तानन्तत्वात्, किञ्चि-न केवलमित्थं पुद्गलेभ्योऽनन्तगुणाः समयाः सर्वलोकद्रव्यप्रदेशपर्यायेभ्योऽप्यनन्तगुणास्ते संभवन्ति, तथाहि-यत् समस्तलोकद्रव्यप्रदेशपर्यवराशेः-समयक्षेत्र द्रव्यप्रदेशपर्यवराशिना भक्ताल्लभ्यते तावत्सु समयेषु तात्विकेषु गतेषु लोकद्रव्यप्रदेशपर्यवसङ्ख्यासमाना औपचारिकसमयसङ्ख्या ल्भ्य्ते। एतद्भावना चैवं-किलासद्भावकल्पनया लक्षं लोकद्रव्यप्रदेशपर्यवाणां तस्य समयक्षेत्रद्रव्यप्रदेशपर्यवराशिनाकल्पनया सहमानेनभागेहतेशतंलब्धं, ततश्चकिल तात्विकसमय शते गते लोकद्रव्यप्रदेशपर्यवसङ्ख्यातुल्या समयक्षेत्रद्रव्यप्रदेशपर्यवरूपसमयसङ्ख्या लभ्यते, समयक्षेत्रापेक्षयाऽसङ्ख्यातगुणलोकस्य कल्पनया shtgunntvaat। तथाऽन्येष्वपि तावत्सु तात्विकसमयेषु गतेषु तावन्त एवौपचारिकसमया भवन्तीति, एवमसङ्ख्यातेषु कल्पनया शतमानेषु तात्विकसमयेषु पौनःपुन्येन गतेष्वनन्ततमायां कल्पनया सहनतमायां वेलायां गता भवन्ति तात्त्विकसमयालोकद्रव्यप्रदेशपर्यवमात्राः कल्पनया लक्षप्रमाणाः,एवं चैकैकस्मिंस्तात्विकसमयेऽनन्तानामौपचारिकसमयानां भावात्सर्वलोकद्रव्यप्रदेशपर्यवराशेरपि समया अनन्तगुणाः प्राप्नुवन्ति किं पुनः पुद्गलेभ्य इति, य्दाः॥1॥ "जं सव्वलोगदव्वप्पएसपज्जवगणस्स bhiyss। labbhai समयक्खेत्तप्पएसपज्जायपिंडेण ॥ ॥ 2 ॥ एवैसमएहिं गएहिं लोगपज्जवसमा समयसंखा । लब्भइ अन्नेहिपि य तत्तियमेत्तेहिं तावैया । / ॥ 3 ॥ एवमसंखेन्जेहिं समएहिं गएहिं तो गया होति । समयाओ लोग्द्व्व्प्पेस्प्ज्जाय्मेत्ताओ॥ Page #390 -------------------------------------------------------------------------- ________________ 387 शतकं-25, वर्गः-, उद्देशकः-3 ॥ 4 ॥ इय सव्वलोगपज्जवरासीओवि समया अनंतगुणा । पावंति गणेहंता किं पुणता pogglehiNto॥ अन्यस्तुप्रेरयतिउत्कृष्टतोऽपिषण्मासमात्रमेव सिद्धिगतेरन्तरं भवतितेन च सेत्स्यद्भयः सिद्धेभ्योऽपिच जीवेभ्योऽसङ्ख्यातगुणा एव समया भवन्ति कथं पुनः सर्वजीवेभ्योऽनन्तगुणा भविष्यन्तीति, इहाप्यौपचारिकसमयोपेक्षया समयानामनन्तगुणत्वं वाच्यमिति, अथ समयेभ्यो द्रव्याणि विशेषाधिकानीति, कथम्?, अत्रोच्यते,यस्मात्सर्वेसमयाः प्रत्येकं द्रव्याणिशेषाणिच जीवपुद्गलधर्मास्तिकायादीनितेष्वेवक्षिप्तानीत्तः केवलेभ्यः समयेभ्यः सकाशात् समस्तद्रव्याणि विशेषाधिकानिभवन्तिनसङ्ख्यातगुणादीनि, स्म्य्द्र्व्यापेक्स्स्याजीवादिद्र्व्यान्न्म्ल्प्त्र्त्वादिति,उक्त्न्य्च्॥1॥ "एत्तो समएहिंतो होति विसेसाहियाइण्द्व्वाई। जं भेया सव्वेच्चिय समया दव्वाइं पत्तेयं ॥ ॥ 2 ॥ सेसाइ जीव्पोग्ग्ल्ध्म्माध्म्म्ण्ब्राइण्छूद्धाई। दव्वठ्ठाए समएसु तेण दव्वा विसेसहिया ॥ नन्वद्धासमयानां कस्माद्रव्यत्वमेवेष्यते ? समयस्कन्धापेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वा, तथाहि-यथा स्कन्धो द्रव्यं सिद्धं स्कन्धावयवा अपि यथा प्रदेशाः सिद्धाः एवं समयस्कन्धवर्तिनःसमया भवन्ति प्रदेशाश्चद्रव्यंचेति, अत्रोच्यते, परमाणूनामन्योऽन्यसव्यपेक्षत्वेन स्कन्धत्वं युक्तं, अद्धासमयानां पुनरन्योऽन्यापेक्षिता नास्ति, यतः कालसमयाः प्रत्येकत्वे च काल्पनिकस्कन्धाभावेच वर्तमानाः प्रत्येकवृत्तयएव तत्स्वभावत्वात् तस्मात्तेऽन्योऽन्यनिरपेक्षाः अन्योऽन्यनिरपेक्षत्वाच्च न ते वास्तवस्कन्धनिष्पादकास्ततश्च नैषांप्रदेशार्थतेति, uktshcaatr॥1॥ "Aha'ddhAsamayANaM किं पुण दव्वठ्ठए व नियमेणं । तेसिपएसट्ठाविहु जुज्जइ खंधं समासज्ज । ॥ 2 ॥ सिद्धं खंधो दव्वं तदवयवाविय जहा पएसत्ति । इयतव्वत्ती समया होति पएसायदव्वं c। ॥ 3 ॥ भन्नै परमाणूणं अन्नोन्नमवेक्ख खंधया सिद्धा। अद्धासमयाणं पुण अन्नोन्नावेक्खया नत्थि ॥ ॥ 4 ॥ अद्धासमया जम्हा पत्तेयत्ते य ख्ण्ध्भावेय्। पत्तेयवत्तिणो च्चिय ते teNa'nnonnaniravekkhA / / अथ द्रव्येभ्यः प्रदेशा अनन्तगुणा इत्येतत्कथम् ?, उच्यते, अद्धासमयद्रव्येभ्य आकाशप्रदेशानामन्तगुणत्वात्, ननु क्षेत्रप्रदेशानां कालसमयानां च समानेऽप्यनन्तत्वे किं कारणमाश्रित्याकाशप्रदेशा अनन्तगुणाः कालसमयाश्च तदनन्तभागवर्तिनः ? इति, उच्यते, एकस्यामनाद्यपर्यवसितायामाकाशप्रदेशश्रेण्यामेकैकप्रदेशानुसारतस्तिर्यगायत श्रेणीनां कल्पनेन ताभ्योऽपि चैकैकप्रदेशानुसारेणैवोर्ध्वाधआयतश्रेणीविरचनेनाकाशप्रदेशघनो निष्पाद्यते, कालसमयश्रेण्यांतुसैव श्रेणीभवतिन पुनर्धनस्ततः कालसमयाः स्तोका भवन्तीति, इह गाथाः॥1॥ "एत्तो सव्वपएसानंतगुणा ख्प्पेस्न्ण्त्त्ता। सव्वागासमनंतं जेण जिणिंदेहिं पन्नत्तं ॥ " Page #391 -------------------------------------------------------------------------- ________________ 388 // 2 // // 3 // 119 11 भगवती अङ्गसूत्रं (2) 25/-/3/880 आह समेऽनंतत्तंमि खेत्तकालाण किं पुण निमित्तं । भणियं खमनंतगुणं कालो य सिमनंतभागंमि ॥ भन्नै नभसेढीए अणाइयाए अपज्जवसियाए । निप्फज्जइ खंमि घणो न उ कालो तेण सो थोवो ॥ - प्रदेशोभ्योऽनन्तगुणाः पर्याया इति, एतद्भावनार्थ gAthA"etto य अनंतगुणा पज्जाया जेण नहपएसम्मि । एक्कम अनता अगुरुलहू पज्जवा भणिया । " शतकं - 25 उद्देशकः - 3 समाप्तः -: शतकं - 25 उद्देशकः-4 : वृ. तृतीयोद्देशके संस्थानादीनां परिमाणमुक्तं, चतुर्थे तु परिमाणस्यैव भेदा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् " मू. (881) कति णं भंते! जुम्मा पत्रत्ता ?, गोयमा ! चत्तारि जुम्मा paM0 taM0 - कडजुम्मे जाव कलिओगे, से केण0 एवं vu0 चत्तारि जुम्मा paM0 कडजुम्मे जहा अट्ठारसमसते cautthe uddesae taheva जाव से तेण0 गोयमा ! एवं vu0 / नेरइयाणं भंते ! कति जुम्मा pa0 ?, गोयमा ! चत्तारि जुम्मा paM0, तंजहा - कडजुम्मे जाव कलियोए, सेकेण0 एव vu0 नेरइयाणं चत्तारि जुम्मा paM0, taM0 - कडजुम्मे अट्ठो तहेव एवं जाव वाउकाइयाणं, वणस्सैकाइयाणं भंते! पुच्छा, गोयमा ! वणस्सैकाइया सिय कडजुम्मा सिय तेयोया सिय दावरजुम्मा सिय कलियोगा । सेकेणट्टे0 एवं वुच्चै वणस्सैकाइया जाव कलियोगा ?, गोयमा ! उववायं पडुच्च, से तेणट्टेणं तं चेव, बेंदियाणं जहा नेरइयाणं एवं जाव वेमाणि0, सिद्धाणं जहा वणस्सैकाइयाणं । कतिविहाणं भंते! सव्वदव्वा pa0 ?, गोयमा ! छव्विहा सव्वदव्वा pa0 तंजहा - धम्मत्थिकाए अधम्मत्थिकाए जाव अद्धासमए । धम्मत्थिकाए णं भंते! दव्वट्टयाए किं कडजुम्मे जाव कलिओगे ?, गोयमा ! नो कडजुम्मे नो तेयोए नो दावरजुम्मे कलिओए, एवं अहम्मत्थिकाएवि, एवं आगासत्थिकाएवि, जीवत्थिकाए णं भंते! पुच्छा, गोयमा ! कडजुम्मे नो तेयोये नो दावरजुम्मे नो कलियोये, पोग्गलत्थिकाए णं भंते! पुच्छा, गोयमा ! सिय कडजुम्मे जाव सिय कलियोगे, अद्धासमये जहा जीवत्थिकाए । धम्मल्लिकाए णं भंते! पएसइयाए किं कडजुम्मे ? पुच्छा, गोयमा ! कडजुम्मे नो तेयोए नो दावरजुम्मे नो कलियोगे एवं जाव अद्धासमए । एएसि णं भंते ! धम्मत्थिकाय अधम्मत्थिकाय जाव अद्धासमयाणं दव्वट्टयाए0 एएसि णं अप्पा बहुगं जहा बहुवत्तव्वयाए तहेव निरवसेसं । धम्मत्थिकाए णं भंते! किं ओगाढे अनोगाढे ?, गोयमा ! ओगाढे नो अनोगाढे, जै ओगाढे किं संखेज्जपएसोगाढे असंखेज्जपएसोगाढे अनंतपएसोगाढे ?, गोयमा ! नो संखेज्जपएसोगाढे असंखेज्जपएसोगाढे नो अनंतपएसोगाढे । जै असंखेजप एसोगाढे किं कडजुम्मपएसोगाढे ?, पुच्छा, गोयमा ! कडजुम्मपएसोगाढे Page #392 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-5 389 नो तेओगे नोदावरजुम्मे नो कलियोगपएसोगाढे, एवं अधम्मत्थिकायेवि, एवंआगासस्थिकायेवि, जीवत्थिकाये पुग्गलत्थिकाये अद्धासमए एवं चेव । इमा णं भंते ! रयणप्पभा पुढवी किं ओगाढा अनोगाढा जहेव धम्मत्थिकाए एवं जाव अहेसत्तमा, सोहम्मे एवं चेव, एवं जाव इसिपब्भारा पुद्ध्वी। वृ. 'कति Na'mityAdi, 'jumma'tti संज्ञाशब्दत्वाद्राशिविशेषाः । 'नेरइयाणं भंते ! कै जुम्मा?' इत्यादौ 'अठो taheva'ttisa चार्थः-'जेणं नेरइया चउक्कएणं अवहारेणं 2 अवहीरमाणा 2 चौपज्जवसिया तेणं नेरइया कडजुम्मेऽत्यादि इति। वनस्पतिकायिकसूत्रे 'uvavAMpaDucca'tti, यद्यपि वनस्पतिकायिका अनन्तत्वेन स्वभावात् कृतयुग्माएव प्राप्नुवन्ति तथाऽपि गत्यन्तरेभ्य एकादिजीवानांतत्रोत्पादमङ्गीकृत्य तेषां चतूरूपत्वमयोगपद्येन भवतीत्युच्यते, उद्वर्तनामप्यङ्गीकृत्य स्यादेतत् केवलं सेह न विवक्षितेति । ____ अथकृतयुग्मादिभिरेव राशिभिर्द्रव्याणांप्ररूपणायेदमाह-'कतिविहाणंभंते! सव्वदव्वा' इत्यादि, तत्र 'कतिविधानि' कतिस्वभावानिकतीत्यर्थः, 'dhammatthikAeNa'mityAdi कलियोगेऽत्ति एकत्वाद्धस्तिकायस्य चतुष्कापहाराभावेनैकस्यैवावस्थानात्कल्योजएवासाविति, 'jIvatthI'tyAdi, जीवद्रव्यामामवस्थितानन्तत्वात्कृतयुग्मतैव, 'पोग्गलत्थिकाए' इत्यादि । . पुद्गलास्तिकायस्यानन्तभेदत्वेऽपिसङ्घातभेदभाजनत्वाच्चातुर्विध्यमध्येयं, अद्धासमयानां त्वतीतानागतानामवस्थितानन्तत्वात्कृतयुग्मत्वमत एवाह-'अद्धासमए जहा जीवस्थिकाएऽत्ति उक्ताद्रव्यार्थता, अथ प्रदेशार्थता तेषामेवोच्यते-'धम्मत्थी' त्यादि, सर्वाण्यपिद्रव्याणिकृतयुग्मानि प्रदेशार्थतया । अवस्थितासङ्घातप्रदेशत्वादवस्थितानन्तप्रदेशत्वादवस्थितान-न्तप्रदेशत्वाच्चेति ___अर्थतेषामेवाल्पबहुत्वमुच्यते-"एएसिणमित्यादि, 'जहा बहुवत्तव्वयाएऽत्तियथाप्रज्ञापनायास्तृतीयपदे, तच्चैवमर्थतः-धर्मास्तिकायादयस्त्रयो द्रव्यार्थतया तुल्या एकैकद्रव्यरूपत्वात्, तदन्यापेक्षया चाल्पे, जीवास्तिकायस्ततोऽनन्तगुणोजीवद्रव्याणामनन्तत्वात्, एवंपुद्गलास्तिकायाद्धासमयः, प्रदेशार्थचितन्तायां त्वाद्यौ प्रत्येकसमङ्ख्येयप्रदेशत्वेन तुल्यौ तदन्येभ्यःस्तोको च,जीवपुद्गलाद्धासमयाकाशास्तिकायास्तुक्रमेणानन्तगुणाइत्यादि 0अथ द्रव्याण्येव क्षेत्रापेक्षया कृतयुग्मादिभिस्तोकौ च,जीवपुद्गलाद्धासमयाकाशास्तिकायास्तुक्रमेणानन्तगुणा इत्यादि अथ द्रव्याण्येव क्षेत्रापेक्षया कृतयुग्मादिभि प्ररूपयन्नाह-'धम्मत्थिकाए' इत्यादि । 'असंखेज्जपएसोगाढेऽत्ति असङ्ख्यातेषु लोकाकाशप्रदेशेष्ववगाढोऽसौ लोकाकाशप्रमाणत्वात्तस्येति, 'कडजुम्मपएसोगाढेऽत्ति लोकस्यावस्थितासङ्खयेयप्रदेशत्वेन कृतयुग्मप्रदेशता, लोकप्रमाणत्वेन च धर्मास्तिकायस्यापि कृतयुग्मतैव, एवं सर्वास्तिकायानां लोकावगाहित्वात्तेषां नवरमाकाशास्तिकायस्यावस्थितानन्तप्रदेशत्वादात्मावगाहित्वाच्च कृतयुग्मप्रदेशावगाढताऽद्धासमयसय चावस्थितासङ्घयेयप्रदेशात्मकमनुष्यक्षेत्रावगाहित्वादिति अथाव्गाह्प्र्स्तावादिद्माः-'imaann'mityaadi||अथ्कृत्युग्मादिभिरेव्जीवादीनि षड्विंशतिपदान्येकत्वपृथक्त्वाभ्यां निरूपयन्नाह मू. (882) जीवे णं भंते ! दव्वठ्याए किं कडजुम्मे पुच्छा, गोयमा ! नो कडजुम्मे नो तेयोगे नो दावरजुम्मे कलिओए, एवं नेरइएवि एवं जाव सिद्धे । Page #393 -------------------------------------------------------------------------- ________________ 390 भगवतीअङ्गसूत्रं (2) 25/-/4/882 जीवा णं भंते ! दव्वट्ठयाए किं कडजुम्मा ? पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मा नो तेयोगानोदावर0 नो कलिओगा, विहाणादेसेणंनोकडजुम्मानोतेयोगानोदावरजुम्मा कलियोगा, नेरइयाणं भंते ! दव्वट्ठयाए पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेयोगा णो दावरजुम्मा कलिओगा एवं जाव सिद्धा। जीवे णं भंते ! पएसट्टयाए किं कड0 पुच्छा, गोयमा ! जीवपएसे पडुच्च कडजुम्मे नो तेयोगे नो दावर0 नो कलियोगे, सरीरपएसे पडुच्च0 सिय कडजुम्मे जीव सिय कलियोगे, एवं जाव वेमाणिए । सिद्धे णं भंते ! पस0 किं कडजुम्मे ? पुच्छा, गोयमा ! कडजुम्मे नो तेयोगे नो दावरजुम्मे नो कलिओए0 जीवाणंभंते! पएसट्टयाए किं कडजुम्मे? पुच्छा, गोयमा! जीवपएसे पडुच्च ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो दावर0 नो कलिओगा, सरीरपएसे पडुच्च ओघादेसेणं सियकडजुम्माजावसियकलियोगा, विहाणादेसेणंकडजुम्माविजावकलियोगावि, एवंनेरइयावि, एवंजाव वेमान्निया। . सिद्धाणंभंते ! पुच्छा, गोयमा! ओधादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगानो दावरजुग्मा नो क्लिओगा॥ वृ. 'जीवे णमित्यादि, द्रव्यार्थतयैको जीवः एकमेव द्रव्यं तस्मात्कल्योजो न शेषाः । 'jIvANa'mityAdi, जीवा अवस्थितानन्तत्वादोघादेशेन-सामान्यतः कृतयुग्माः, vihANAdeseNaM'ti भेदप्रकारेणैकैकश इत्यर्थः कल्योजा एक्त्वात्त्स्व्रूप्स्य्। 'neraiyANa'mityAdau oghAdeseNaM'ti सर्व एव परिगण्यमानाः 'सिय kaDajumma'tti कदाचिचतुष्कापहारेण चतुरग्रा भवन्ति, एवं 'सिय तेओयाओ' इत्याद्यप्यवगन्तव्यमिति । / उक्ताद्रव्यार्थतयाजीवादयः, अथ तथैव प्रदेशार्थयोच्यन्ते-'jIveNa'mityAdi, जीवपएसे पडुच्च kaDajumma'tti असङ्ख्यातत्वादवस्थितत्वाच्च जीवप्रदेशानां चतुरग्र एव जीवः प्रदेशतः 'सरीरपएसे पडुच्चे' त्यादि, औदारिकाशरीरप्रदेशानामनन्तत्वेऽपिसंयोगवियोगधर्मत्वादयुगपचतुर्विधता स्यात्। _ 'jIvANa'mityAdi, ओघादेसेणवि विहाणादेसेणवि kaDajumma'tti समस्तजीवानांप्रदेशा अनन्तत्वादवस्थितत्वाच्च एकैकस्य जीवस्य प्रदेशा असङ्ख्यातत्वादवस्थितत्वाच्च चतुरग्रा एव, शरीरप्रदेशापेक्षया त्वोघादेशेन सर्वजीवशरीरप्रदेशानामयुगपञ्चातुर्विध्यमनन्तत्वेऽपि तेषां सङ्घातभेदभावेनानवस्थितत्वात्, 'विहाणादेसेणं kaDajummAvI'tyAdi, विधानादेशेनैकैकजीवशरीरस्य प्रदेशगणनायांयुगपच्चातुर्विध्यंभवति, यतः कस्यापिजीवशरीरस्य कृतयुग्मप्रदेशता कस्यापि tryojprdeshtetyevmaadiiti|| अथ क्षेत्रतो जीवादि तथैवाह __mU. (883)'जीवेणंभंते! किं कडजुम्मपएसोगाढेपुच्छा, गोयमा! सियकडजुम्मपएसोगाढे जाव सिय कलिओगपएसोगाढे, एवं जाव सिद्धे। जीवाणं भंते! किं कडजुम्मपएसोगाढा पुच्छा, गोयमा! ओघादेसेणंकडजुम्मपएसोगाढा नो तेयोग0 नोदावर0 नो कलियोग0, विहाणादेसेणंकडजुम्मपएसोगाढाविजाव क्लियोग्पेसोगाद्धावि। Page #394 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-4 391 नेरइयाणंपुच्छा, गोयमा! ओधादेसेणंसिय कडजुम्मपएसोगाढाजावसिय कलियोगपएसोगाढा, विहाणादेसेणं कडजुम्मपएसोगाढाविजाव कलियोगपएसोगाढावि, एवंएगिदियसिद्धवज्जा सव्वेवि, सिद्धा एगिंदिया य जहा जीवा। जीवे णं भंते ! किं कडजुम्मसमयहितीए जीव सिय ka0 पुच्छा, गोयमा ! कडजुम्मसमयहितीए नो तेयोग0 नो दावर0 नो क्लियोग्स्म्य्हितीए। नेरइए णं भंते ! पुच्छा, गोयमा ! सिय कडजुम्मसमयहितीए जाव सिय कलियोगसमयहितीए, एवंजाव वेमाणिए, सिद्धे जहाजीवे |जीवान्न्ण्भ्ण्ते! पुच्छा गोयमा! ओघादेसेणवि विहाणादेसेणवि कडजुम्मसमयद्वितीया नो तेओग0 नो दावर0 नो क्लिओग्0| नेरइयाणं0 पुच्छा, गोयमा! ओघादेसेणं सियकडजुम्मसमयद्वितीयाजाव सिय कलियोगसमयद्वितीयावि, विहाणादेसेणं कडजुम्मसमयद्वितीयावि जाव कलियोगसमयद्वितीयावि, एवं जाव वेमाणिया, सिद्धा जहा जीवा ॥ वृ. 'jIveNa'mityAdi, औदारिकादिशरीराणां विचित्रावगाहनत्वाच्चतुरग्रादित्वगस्तीत्यत एवाह-'सियकडजुम्मेत्यादि |जीवान्न्ण्भ्ण्ते!' इत्यादि, समस्तजीवैखगाढानांप्रदेशानामसङ्ग्यातत्वादवस्थितत्वाच्चतुरग्रता एवेत्योघादेशेन कृतयुग्मप्रदेशावगाढाः, विधानादेशतस्तु विचित्रत्वादवगाहनाया युगपच्चतुर्विधास्ते, नारकाः पुनरोधतो विचित्रपरिणामत्वेन विचित्रशरीरप्रमाणत्वेन विचित्रावगाहप्रदेशप्रमाणत्वादयौगपद्येनचतुर्विधाअपि, विधानतस्तुविचित्रावगाहनत्वादेकदाऽपि चतुर्विधास्ते भ्व्न्ति। एवं एगिदियसिद्धवजा सव्वेवित्ति असुरादयो नारकवद्वक्तव्या इत्यर्थः, तत्रौघतस्ते कृतयुग्मादयोऽयौगपद्येन विधानतस्तु युगपदेवेति, 'सिद्धा एगिदिया य जहा jIva'tti सिद्धा एकेन्द्रियाश्च यथाजीवास्तथावाच्या इत्यर्थः, ते चौधतः कृतयुग्माएव विधानतस्तुयुगपच्चतुर्विधा अपि, युक्तिस्तूभयत्रापि प्राग्वत् । अथ स्थितिमाश्रित्य जीवादितथैव प्ररूप्यते-"जीवेण मित्यादि, तत्रातीतानागवर्तमानकालेषुजीवोऽस्तीतिसद्धिआया अनन्तसमयात्मकत्वादवस्थितत्वाच्चासौ कृतयुग्मसमयस्थितिक एव, नारकादिस्तु विचित्रसमयस्थितिकत्वात्कदाचिच्चतुरग्रः कदाचिदन्यत्रितयवर्तीति । ___'जीवा Na'mityAdi, बहुत्वे जीवा ओघतो विधानतश्च चतुरग्रसमयस्थितिका एव अनाद्यनन्तत्वेनान्तसमयस्थितिकत्वात्तेषां, नारकादयः पुनर्विचित्रसमयस्थितिकाः, तेषां च सर्वेषां स्थितिसमयमीलने चतुष्कापहारे चौघादेशेन स्यात् कृतयुग्मसमयस्थितिका इत्यादि, विधानतस्तु युगपच्चतुर्विधा अपि । अथ भावतो जीवादि तथैव प्ररूप्यते मू. (884) जीवेणं भंते! कालवन्नपज्जवेहिं किं कडजुम्मे ? पुच्छा, गोयमा! जीवपएसे पडुच्च नो कडजुम्मे जाव नो कलियोगे सरीरपएसे पडुच्च सिय कडजुम्मेजाव सिय कलियोगे, एवं जाव वेमाणिए, सिद्धो न चेव पुच्छिज्ज्ति। जीवाणंभंते! कालवन्नपज्जवेहिं पुच्छा, गोयमा! जीवपएसे पडुच्च ओघादेसेणवि विहाणादेसेणवि नो कडजुम्मा जाव नो कलिओगा, सरीरपएसे पडुच्च ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणंकडजुम्माविजाव कलि0, एवंजाव वेमा0, एवं नीलवन्नपज्जवेहिं Page #395 -------------------------------------------------------------------------- ________________ 392 भगवतीअङ्गसूत्रं (2) 25/-/4/884 दंडओ bhA0 एगत्तपुहुत्तेणं एवं जाव lukkhphaaspjjvehi| जीवेणं भंते! आभिनिबोहियनाणपज्जवेहिं किं कडजुम्मे पुच्छा, गोयमा! सिय कडजुम्मे जावसियकलियोगे, एवंएगिदियवजंजाव वेमान्निए|जीवान्न्ण्भ्ण्ते! आभिनिबोहियनाणपज्जवेहिं पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं कडजुम्मावि जाव कलियोगावि, एवं एगिदियवजं जाव वेमाणिया, एवं सुयनाणपजवेहिवि, ओहिनाणपज्जवेहिवि एवं चेव, नवरं विकलिंदियाणं नथिओहिनाणं, मणपञ्जवनाणंपि एवं चेव, नवरं जीवाणं मणुससाण य, सेसाणं न्त्थि। ___ जीवे णं भंते ! केवलनाणप0 किं कडजुम्मा पुच्छा, गोयमा ! कडजुम्मे नो तेयोगे नो दावरजुम्मे नो कलियोगे, एवं मणुस्सेवि, एवं सिद्धेवि, जीवाणं भंते! केवलनाणपुच्छा, गोयमा ओघादेसेणवि विहाणादे0 कडजुम्मा नो teo0 नो दावर0 नो कलियो0, एवं मणुस्सावि, एवं सिद्धावि। जीवेणं भंते! मैअन्नाणपज्जवेहि किं कडजुम्मे0?, जहा आभिनिबोहियनाणपज्जवेहिं तहेव दो दंडगा, एवं सुयन्नाणपज्जवेहिवि, एवं विभ्ण्ग्नान्न्प्ज्ज्वेहिवि। चक्खुदंसणाचक्खुदंसणओहिंदसणपज्जवेहिवि एवं चेव, नवरं जस्स जं अस्थि तं भाणियव्वं, केवलदसणपञ्जवेहिं जहा केवलनाणपज्जवेहिं । . वृ. 'जीवे Na'mityAdi, 'जीवपएसे पडुच्च नो कडजुम्मत्ति अमूर्तत्वाज्जीवप्रदेशानां न कालादिवर्णपर्यवानाश्रित्य कृतयुग्मादिव्यपदेशोऽस्ति, शरीरवणपिक्षयातुक्रमेणचतुर्विधोऽपि स्याद् अत एवाह-'सरीरेऽत्यादि, सिद्धोनचेव पुच्छिज्जइत्ति अमूर्तत्वेन तस्य वर्णाद्यभावात् । 'आभिनिबोहियनाणपज्जवेहिं ति आभिनिबोधिकज्ञानस्यावरणक्षयोपशमभेदेन ये विशेषास्तस्यैवचये निर्विभागपलिच्छेदास्ते आभिनिबोधिकज्ञानपर्यवास्तैः, तेषांचानन्तत्वेऽपि क्षयोपशमस्य विचित्रत्वेनानवस्थितपरिणामत्वादयौगपद्येन जीवश्चतुरग्रादि स्यात्, 'एवं एगिदियवजंति एकेन्द्रियाणां सम्यक्त्वाभावान्नास्ति आभिनिबोधिकमिति न तदपेक्षया तेषां कृतयुग्मादिव्यपदेश इति। "jIvANa'mityAdi, बहुत्वे समस्तानामाभिनिबोधिकज्ञानपर्यवाणां मीलने चतुष्कापहारे चायुगपच्चतुरग्रादित्वमोधतः स्याद्विचित्रत्वेन क्षयोपशमस्यतत्पर्यायाणामनवस्थितत्वात्, विधानतस्त्वेकदैव चत्वारोऽपि तद्भेदाः स्युरिति, केवलज्ञानपर्यवपक्षे च सर्वत्र चतुरग्रत्वमेव वाच्यं, तस्यानन्तपर्यायत्वादवस्थितत्वाच्च, एतस्य च पर्याया अविभागपलिच्छेदरूपा एवावसेया न तु तद्विशेषा एकविधत्वात्तस्येति । 'दो daMDaga'tti एकत्वबहुत्वकृतौ द्वौ दण्डकाविति । पूर्वं 'सरीरपएसे पडुच्चेऽत्युक्तमिति शरीरप्रस्तावाच्छरीराणि प्ररूपयन्नाह मू. (885) कतिणंभंते! सरीरगा पन्नत्ता?, गोयमा! पंच सरीरगा pa0, taM0-ओरालिए जाव कम्मए, एत्थ सरीरगपदं निरवसेसंभाणियव्वं जहा प्न्न्व्न्ना॥ वृ. 'कै Na'mityAdi, 'एत्थ sarIragapaya'mityAdi, शरीरपदं च प्रज्ञापनायां द्वादशं पदं, तच्चैवं-'नेरइयाणं भंते ! कति सरीरा पन्नत्ता?, go0 ! तओ सरीरा पन्नत्ता, taM0-वेउविए तेयए कम्मए य' इत्यादि। Page #396 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-4 393 मू. (886) जीवाणं भंते ! किं सेया निरेया ?, गोयमा ! जीवा सेयावि निरेयावि, से केणटेणं भंते ! एवं वुच्चति जीवा सेयावि निरेयावि?, गोयमा! जीवा दुविहा पन्नत्ता, त्ण्झा। संसारसमावन्नाग य असंसारसमावन्नगाय, तत्थणंजेते असंसारसमावनगातेणं सिद्धा सिद्धाणंदुविहा पन्नत्ता, तंजहा-अणंतरसिद्धाय परंपरसिद्धाय, तत्थणंदे परंपरसिद्धा तेणं निरेयां, तत्थ णं जे ते अनंतरसिद्धा तेणं सेया, ते णं भंते! किं देसेया सव्वेया?, गोयमा ! नो देसेया स्व्वेया। तत्थ णं जे ते संसारसमावनगा ते दुविहा paM0, तंजहा-सलेसिपडिवनगा य असेलेसपडिवनगा य, तत्थणंजेते सलेसीपडिवनगातेणं निरेया, तत्थणंजेतेअसेलेसीपडिवनगा तेणं या, ते णं भंते ! कि देसेया सव्वेया?, गोयमा ! देसेयावि सव्वेयावि, से तेणद्वेणं जाव निरेयावि। - नेरइया णं भंते ! किं देसेया सव्वेया?, गोयमा ! देसेयावि सव्वेयावि, से केणद्वेणं जाव सव्वेयावि?,गोयमा! नेरइयादविहापं0, taM0-विग्गहगतिसमावन्नगायाविग्गहगैसमावनगा य, तत्थ णंजे ते विग्गहगतिसमावन्नगा ते णं सव्वेया, तत्थ णंजे ते अविग्गहगतिसमावनगा ते णं देसेया, से तेणटेणं जाव सव्वेयावि, एवंजाव वेमान्निया। . वृ. शरीरवन्तश्च जीवाश्चलस्वभावा भवन्तीति सामान्येन जीवानां चलत्वादि पृच्छन्नाह-'जीवाणमित्यादि, 'seya'tti सहइजेन-चलनेन सइजाः 'nireya'ttinizcalanAH 'अनंतरसिद्धा यत्ति न विद्यते अन्तरव्यवधानं सिद्धत्वस्य येषां तेऽनन्तारास्ते च ते सिद्धाश्चेत्यनन्तरसिद्धाः ये सिद्धत्वस्यप्रथमसमयेवर्तन्ते, तेच सइजाः,सिद्धिगमनसमयस्य सिद्धत्वप्राप्तिसमयस्य चकत्वादिति, परम्पर-सिद्धास्तु सिद्धत्वस्य द्वयादिसमयवृत्तयः, deseya'tti देशैजाः-देशतश्चलाः 'savveya'tti सर्वैजाःसर्वतश्चलाः 'नो deseyAsavveya'ttisiddhAnAMsarvAtmanA सिद्धौ गमनात्सर्वैजत्वमेव ___'तत्थणजे ते सेलेसीपडिवनगा तेणं nireya'ttiniruddhayogatvena स्वभावतोऽचलत्वात्तेषां 'देसेयावि सव्वेयावित्ति इलिकागत्या उत्पत्तिस्थानं गच्छंतो देशैजाः प्राक्नशरीरस्थस्य देशस्य विवक्षया निश्चलत्वात्, गेन्दुकगत्या तु गच्छन्तः सर्वैजाः, सर्वात्मना तेषां गमनप्रवृत्तत्वादिति । "viggahagaisamAvannaga'tti विग्रहगतिसमापन्नका ये मृत्वा विग्रहगत्योत्पत्तिस्थानं गच्छन्ति 'viggahagaisamAvannaga'tti अविग्रहगतिसमापनकाः-विग्रहगतिनिषेधाजुगतिकाअवस्थिताश्च, तत्र विग्रहगतिसमापन्नागेन्दुकगत्या गच्छन्तीतिकृत्वा सर्वैजाः,अविग्रहगतिसमापनकास्त्वस्थिता एवेह विवक्षिताइतिसंभाव्यते, तेच देहस्थाएव मारणान्तिकसमुद्घातात् देशेनेलिकागत्योत्पत्तिक्षेत्रं स्पृशन्तीति देशैजाः स्वक्षेत्रावस्थिता वा हस्तादिदेशानामेजनादिति । उक्ता जीववक्तव्यता अथाजीववक्तव्यतामाह मू. (887) परमाणुपोग्गला णं भंते ! किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखेजा नो असंखेज्जा अनंता, एवं जाव अनंतपएसिया खंधा । एगपएसोगाढाणं भंते! पोग्गला किं संखेज्जा असंखेज्जा अनंता?, एवं चेव, एवं जाव अस्ण्खेज्ज्पेसोगाद्धा। एगसमयठितीयाणंभंते! पोग्गला किंसंखेज्जा ?, एवंचेव, एवं जाव अनंतगुणकालगा, एवं अवसेसावि वण्णगंधरसफासा नेयव्वा जाव अमंतगुणलुक्खत्ति । Page #397 -------------------------------------------------------------------------- ________________ 394 भगवतीअङ्गसूत्रं (2) 25/-/4/887 एएसिणं भंते! परमाणुपोग्गलाणंदुपएसियाणयखंधाणंदव्वट्ठयाए कयरेरहितो अप्पा वाबहुया वातुल्ला वा vi0?, गोयमा! दुपएसिएहिंतोखंधेहितोपरमाणुपोग्गलादब्वट्ठयाएबहुगा एएसिणंभंते! दुपएसियाणं तिप्पएसाण यखंधाणंदव्वट्टयाएकयरेशहितो बहुया0?, गोयमा ! तिपएसियखंधेहिंतो दुपएसिया खंधा दवट्टयाए बहुया, एवं एएणं गमएणं जाव दसपएसिएहिंतो खंधेहिंतो नवपएसिया खंधा दव्वट्ठयाए भुया। एएसिणंभंते! दसपएसिएपुच्छा, गोयमा! दसपएसिएहिंतोखंधेहितो संखेजपएसिया खंधा दव्वट्ठयाए बहुया, एएसिणंभंते! संखेज0 पुच्छा, गोयमा! संखेज्जपएसिएहिंतो खंधेहितो असंखेजपएसिया खंधा दव्वठ्ठयाए बहुया, एएसिणं भंते ! असंखेज्ज0 पुच्छा, go0!, अनंतपएसिएहिंतोखंधेहिंतो असंखेजपएसिया खंधा दव्वट्ठयाए भुया। . एएसिणं भंते ! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं पएसट्टयाए कयरेर हितो बहुया?, गोयमा ! परमाणुपोग्गलेहिंतो दुपएसिया खंधा पएसट्टयाए भुया। एवंएएणं गमएणंजाव नवपएसिएहितोखंधेहिंतो दसपएसिया खंधा पएसट्टयाएबहुया, एवं सव्वत्थ पुच्छियव्वं, दसपएसिएहिंतोखंधेहितो संखेजपएसियाखंधापएस0 बहुया, संखेजपएसिएहितो असंखेजपएसिया खंधा.पएसट्टयाए बहुया, एएसिणं भंते! असंखेज्जपएसियाणं पुच्छा, गोयमा! अनंतपएसिएहिंतो खंधेहितो असंखेज्जपएसिया खंधा पएसट्टयाए भुया। ___ एएसिणं भंते ! गपएसोगाढाणं दुपएसोगाढाण य पोग्गलाणं दव्वठ्ठयाए कयरेशहितो जाव विसेसाहियावा?, गोयमा! दुपएसोगाढेहितोपोग्गलेहिंतोदुपएसोगाढापोग्गलादब्वट्ठयाए विसेसा0 जावदसपएसोगाढेहितोपोग्गले हितो नवपेसोगाढा पोग्गला दव्वट्ठयाए विसेसाहिया, दसपएसोगादेहितोपोग्गलेहितोसंखेजपएसोगाढापोग्गलादब्वट्ठयाए बहुया, संखेजपएसोगाढेहितो पोग्गलेहितो असंखेजपएसोगाढा पोग्गला दब्वट्ठयाए बहुया, पुच्छा सव्वत्थ भान्नि0| . एएसिणंभंते! एगपएसोगाढाणंदुपएसोगाढाणयपोग्गलाणंपएसट्टयाएकयरे2हितो0 विसेसा0?, गोयमा! एगपएसोगाढेहितोपोग्गलेहिंतोदुपएसोगाढा पोग्गला पएसट्टयाएविसेसा0, एवं जाव नवपएसोगाढेहिंतो पोग्गलेहिंतो दसपएसोगाढा पोग्गला पएस0 विसेसाहिया, दसपएसोगाढेहितोपोग्गलेहिं संखेजपएसोगाढापोग्गला पएसट्टयाए बहुया, संखेजपएसोगाढेहितो पोग्गलेहिंतो असंखेजपएसोगाढा पोग्गला पएसट्टयाए भुया। एएसि णं भंते ! एगसमयद्वितीयाणं दुसमयहितीयाण य पोग्गलाणं दव्वट्ठयाए जहा ओगाहणाए वत्तव्वया एवं ठितीएवि । एएसि णं भंते ! एगगुणकालयाणं दुगुणकालयाण य पोग्गलाणंदव्वट्ठयाए एएसिणंजहा परमाणुपोग्गलादीणंतहेव वत्तव्वया निरवसेसा, एवंसव्वेसिं vnngNdhrsaannN। एएसिणंभंते! एगगुणकक्खडाणंदुगुणककखडाणयपोग्गलाणंदव्वट्ठयाए कयरेशहितो0 विसेसाहिया?, गोयमा! एगगुणकक्खडेहितो पोग्गलेहिंतो दुगुणकक्खडा पोग्गला दव्वट्ठयाए विसेसाहिया, एवं जाव नवगुणकक्खडेहितो पोग्गलेहिंतो दसगुणकक्खडा पोग्गला दव्वट्ठयाए विसे0, दसगुणकक्खडेहिंतो पोग्गलेहितो संखिजगुणकक्खडा पोग्गला दव्वट्ठयाए भुया। संखेजगुणकक्खडेहितो पोग्गलेहितो असंखेज्जगुणकक्खडा पोग्गला दव्वठ्ठयाए बहुया, Page #398 -------------------------------------------------------------------------- ________________ शतकं - 25, वर्गः, उद्देशकः - 4 395 असंखेजगुणकक्खडेहिंतो पोग्गलेहिंतो अनंतगुणकक्खडा पोग्गला दव्वट्टयाए बहुया, एवं पएसट्टयाए सव्वत्थ पुच्छा भाणियव्वा, जहा कक्खडा एवं मौयगरुयलहुयावि, सीयौसिणनि- द्धलक्खा जहा वन्ना । वृ. 'परमाणुपोग्गलाण' मित्यादि, तत्र बहुवक्तव्यतायां द्वयणुकेभ्यः परमाणवो बहवसूक्ष्मत्वादेकत्वाच्च, द्विप्रदेशकास्त्वणुभ्यः स्तोकाः स्थूलत्वादिति वृद्धाः वस्तुस्वभावादिति चान्ये, एवमुत्तरत्रापि पूर्वे 2 बहवस्तदुत्तरे तु स्तोकाः, दशप्रदेशिकेभ्यः पुनः सङ्ख्यातप्रदेशिका बहवः, सङ्ख्यातस्थानानां बहुत्वात्, स्थानबहुत्वादेव च सङ्ख्यातप्रदेशिकेभ्योऽसङ्ख्यातप्रदेशिका बहवः, अनन्तप्रदेशिकेभ्यस्तु असङ्ख्यातप्रदेशिका एव बहवस्तथाविधसूक्ष्मपरिणामात् । प्रदेशार्थचिन्तायां परमाणुभ्यो द्विप्रदेशिका बहवो, यथा किल द्रव्यत्वेन परिमाणतः सतं परमाणवः द्विप्रदेशास्तु षष्टिः, प्रदेशार्थतायां परमाणवः शतमात्राएव द्व्यणुकास्तु विंशत्युत्तरं शतिमित्येवं ते बहव इति, एवं भावना उत्तरत्रापि कार्या । अथ क्षेत्रापेक्षया पुद्गलाल्पत्वादि चिन्त्यते - 'एएसि ण' मित्यादि, 'एगपएसोगाढाणं दुपएसोगाढाणं' ति तत्रैकप्रदेशावगाढाः परमाण्वादयोऽनन्तप्रदेशिकस्कन्धान्ता भवन्ति, द्विप्रदेशावगाढास्तु द्वयगुणकादयोऽनन्ताणुकान्ताः, 'visesAhiya'tti समधिकाः न तु द्विगुणादय इति । वर्णादिभावविशेषितपुद्गलचिन्तायां तु कर्कशादिस्पर्शचतुष्टयविशेषितपुद्गलेषु पूर्वेभ्यः 2 उत्तरोत्तरास्तथाविधस्वभावत्वाद्रव्यार्थतया बहवो वाच्याः, शीतोष्णस्निग्धरूक्षलक्षणस्पर्विशेषितेषु पुनः कालादिवर्णविशेषिता इवोत्तरेभ्यः पूर्वे दशगुणान यावद्बहवो वाच्याः, ततो दशगुणेभ्यः सङ्घयेयगुणास्तेभ्योऽनन्तगुणा अनन्तगुणेभ्यश्चासङ्घयेयगुणा बहव इति, etadevAha'egaguNakakkhaDehiMto' इत्यादि । अथ प्रकारान्तरेण पुद्गलांश्चिन्तयन्नाह मू. (888) एएसि णं भंते! परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेज्ज0 अनंतपरसियाण य खंधाणं दव्वट्टयाए पएस0 दव्वट्ठपएसट्टयाए कयरे 2 जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा अनंतपएसिया खंधा दव्वट्टयाए परमाणुपोग्गला दव्वट्टयाए अनंतगुणा संखेज्जपेसिया खंधा दव्वट्टयाए संखेज्जगुणा असंखेज्जपएसिया खंधा दव्वट्टयाए असंखेज्जगुणा । पएसट्टयाए सव्वत्थोवा अनंतपएसिया खंधा पएसट्टयाए परमाणुपोग्गला अपएसट्टयाए अनंतगुणा संखेज्जपएसिया खंधा पएसठ्ठयाए असंखेज्जगुणा असंखेज्जपएसिया खंधा पएसट्टयाए असंखेज्जगुणा, दव्वट्ठपए सट्टया सव्वत्थोवा अनंतपएसिया खंधा दव्वट्टयाए ते चेव पएस ट्ठयाए अनंतगुणा परमाणुपोग्गला दव्वट्ठपएसट्टयाए अनंतगुणा संखेज्ज- पएसिया खंधा दव्वट्टयाए संखेज्जगुणा ते चेव पएसट्टयाए संखेज्जगुणा असंखेज्जपएसिया खंधा दव्वट्टयाए असंखेज्जगुणा ते चेव पएसट्टयाए असंखेज्जगुणा । एएसि णं भंते! एगपएसोगाढाणं संखेज्जपएसोगाढामं असंखेज्जपएसोगाढाण य पोग्गलाणं दव्वट्टयाए पएसट्टयाए दव्वट्ठपएसट्ठाए कयरे 2 जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्टयाए संखेज्जपएसोगाढा पोग्गला दव्वट्टयाए संखेजगुणा असंखेजपएसोगाढा पोग्गला दव्वट्टयाए असंखेज्जगुणा । पएसट्टयाए सव्वत्थोवा एगपएसोगाढा पोग्गला अपएसट्टयाए संखेज्जपएसोगाढा पोग्गला Page #399 -------------------------------------------------------------------------- ________________ 396 भगवती अङ्गसूत्रं (2) 25/-/4/888 परसट्टयाए संखेज्जगुणा असंखेज्जपएसोगाढा पोग्गला पएसट्टयाए असंखेज्जगुणा दव्वट्ठपएसट्टयाए सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्टापदेसट्टयाए असंखेज्जपएसोगाढा पोग्गला दव्वट्टयाए संखेजगुणा ते चैव परसट्टयाए संखेज्जगुणा असंखेज्जपएसोगाढा पोग्गला दव्वट्टयाए असंखेज्जगुणा ते चेव पएसइयाए असंखेज्जगुणा । एएसिणं भंते! एगसमयद्वितीयाणं संखिज्जसमयद्वितीणं असंखेज्जसमयद्वितीयाण य पोग्गलाणं जहा ओगाहणाए तहा ठितीएवि भाणियव्वं अप्पाबहुगं । एएसिणं भंते! एगगुणकालगाणं संखेज्जगुणकालगाणं असंखेज्जगुणकालगाणं अनंतगुणकालगाण य पोग्गलाणं दव्वट्टयाए पएसट्टयाए दव्वट्ठपएसट्टयाए एएसि णं जहा परमाणुपोग्गलाणं अप्पाबहुगं तहा एएसिंपि अप्पाबहुगं, एवं सेसाणवि वन्नगंधरसाणं । एएसि णं भंते! एगगुणककखडाणं संखेज्जगुणकक्खडाणं असंखेज्ज0 अनंतगुणकक्खडाण य पोग्गलाणं दव्वट्टयाए पएसडयाए दव्वट्टप सट्टया कयरे 2 जाव vi0 ?. गोयमा ! सव्वत्थोवा एगगुणकक्खडा पोग्गला दव्वट्टयाए संखेज्जगुणकक्खडा पोग्गला दव्वट्टयाए संखेज्जगुणा असंखेज्जगुणकक्खडा पोग्गला दव्वट्टयाए असंखेज्जगुणा अनंतगुणकक्खडा दव्वट्टयाए अणतगुणा, पएसट्टयाए एवं चैव नरं संखेज्जगुणकक्खडा पोग्गला पएसट्टयाए असं0 सेसं तं चेव, दव्वदुपएसट्टयाए सव्वत्थोवा एगगुणकक्खडा पोग्गला दव्वट्टपएसट्टयाए संखेज्जगुणकक्खडा पोग्गला दव्वट्टयाए संखेज्जगु0 ते चेव पएसट्टयाए संखेज्जगुणा असंखेज्जगुणकक्खडा दव्वट्टयाए असंखेखगुणा ते चेव पएसट्टयाए असंखेज्जगुणा अनतगुणकक्खडा दव्वट्टयाए अनंतगुणा ते चेव पसट्टयाए अनंतगुणा एवं मौयगरुयलहुयाणवि अप्पाबहुयं, सीयौसिणनिद्धलुक्खाणं जहा वन्नाणं तहेव ॥ वृ. 'एएसिणमित्यादि, 'परमाणुपोग्गला अपएसट्टयाए' त्तीह प्रदेशार्थताऽधिकारेऽपि यदप्रदेशार्थतयेत्युक्तं तत्परमाणूनामप्रदेशत्वात्, 'परमाणुपोग्गला दवट्टापएसट्टयाए' त्तिपरमाणवो द्रव्यविवक्षायां द्रव्यरूपाः अर्था प्रदेशविवक्षायां चाविद्यमानप्रदेशार्था इतिकृत्वा द्रव्यार्थाप्रदेशार्थास्ते उच्यन्ते तद्भावस्तत्ता तया । 'सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वठ्ठयाए' त्ति इह क्षेत्राधिकारात्क्षेत्रस्यैव प्राधान्यात्परमाणुद्वयणुकाद्यनन्ताणुकस्कन्धा अपि विशिटैक क्षेत्र प्रदेशावगाढा आधारधेययोरभेदोपचारादेकत्वेन व्यपदिश्यन्ते ततश्च 'सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्टयाए' त्ति, लोकाकाशप्रदेशपरिमाणा एवेत्यर्थः, तथाहि न स कश्चिदेवंभूत आकाशप्रदेशोऽस्ति य एकप्रदेशावगाहपरिणामपरिणतानां परमाण्वादीनामवकाशदानपरिणामेन न परिणत इति । तथा 'संखेज्जप सोगाढा पोग्गला दव्वठ्ठयाए संखेज्जगुण' त्ति अत्रापि क्षेत्रस्यैव प्राधान्यात्तथाविधस्कन्धाधारक्षेत्र प्रदेशापेक्षयैव भावना कार्या, नवरमसंमोहेन सुखप्रतिपत्यर्थमुदाहरणं दर्श्यते - 'जहा किल पंच ते सव्वलोगपएसा, एते य पत्तेयचिंताए पंचेव, संजोगओ पुण एतेसु चेव अनेगे संजोगा लब्धंति' इमा एतेषा च सम्पूर्णासम्पूर्णान्यग्रहणान्यमोक्षणद्वारेणाऽऽष्धेयवशादनेके संयोगभेदा भावनीयाः, तथा असंखेज्जपए सोगाढा पोग्गला दव्वट्टयाए asaMkhejaguNa'tti भावनैवमेव असङ्खयेयप्रदेशात्म- कत्वादवगाहक्षेत्रस्यासङ्घयेयगुणा इत्ययमस्य भावार्थ इति । / पुद्गलानेव कृतयुग्मादिभिर्निरूपयन्नाह Page #400 -------------------------------------------------------------------------- ________________ 397 शतकं-25, वर्गः-, उद्देशकः-4 मू. (889) परमाणुपोग्गले णं भंते ! दब्वट्ठयाए किं कडजुम्मे तेयोए दावर0 कलियोगे?, गोयमा! नो कडजुम्मे नो तेयोए नो दावर0 कलियोगे एवं जाव अनंतपएसिए ख्ण्धे। परमाणुपोग्गला णं भंते ! दव्वट्टयाए किं कडजुम्मा पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेयोगा नो दावर0 कलियोगा एवं जाव अनंतपएसिया ख्ण्धा। परमाणुपोग्गले णं भंते ! पएसट्टयाए किं कडजुम्मे पुच्छा, गोयमा ! नो कडजुम्मा नो तेयोगानोदावर0 कलियोगे दुपएसिए पुच्छागोयमा! नोकड0 नोतेयोय0 दावर0 नो कलियोगे, तिपए0 पुच्छा गोयमा ! कडजुम्मे तेयोए नो दावर0 नो कलियोए चउप्पएसिए पुच्छा गोयमा! कडजुम्मे नो तेओए नो दावर0 नो कलियोगे पंचपएसिए जहा परमाणुपोग्गले छप्पएसिए जहा दुप्पएसिए सत्तपएसिए जहा तिपएसिए अट्ठपएसिए जहा चउप्पएसिए नवपएसिए जहा परमाणुपोग्गले दसपएसिए जहा दुप्पेसिए। संखेजपएसिएणंभंते! पोग्गले पुच्छा, गोयमा! सिय कडजुम्मेजाव सियकलियोए एवं असंखेज्जपएसिएवि अन्ण्त्पेसिएवि। परमाणुपोग्गला णं भंते ! पएसिट्टयाए kiM0 कड0 पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं नो कड0 नो तेयोया नो दावर0 कलियोगा, दुप्पएसियाणं पुच्छा, गोयमा ! ओघादेसेणंसिय कडजुम्मा नो तेयोया सिय दावरजुम्मा नो कलियोगा,विहाणादेसेणं नो कडजुम्मा नो तेयोया दावरजुम्मा नो क्लियोगा। तिपएसिया णं पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा विहाणादेसेणं नो कडजुम्मा तेयोगा नो दावर0 नो कलियोगा, चउप्पएसियाणं पुच्छा, गोयमा! ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो दावर0 नो क्लियोगा। पंचपएसिया जहा परमाणुपोग्गला, छप्पएसिया जहा दुप्पएसिया, सत्तपएसिया जहा तिपएसिया, अट्ठपएसिया जहा चुपेसिया। ___नवपएसिजहा परमाणुपोग्गला दसपएसियाजहादुपएसिया, संखेज्जपएसियाणंपुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा विहाणादेसेणं कडजुम्मावि जाव कलियोगावि एवं असंखेजपएसियावि अनंतपएसियावि । ___ परमाणुपोग्गलेणंभंते! किं कडजुम्मपएसोगाढे ? पुच्छा, गोयमा! कडजुम्मपएसोगाढे नो देयोग0 नो दावरजुम्म0 क्लियोग्पेसोगाद्धे॥ दुपएसिएणंपुच्छा, गोयमा! नोकडजुम्मपएसोगाढेनो तेयोग0 सियदावरजुम्मपएसोगाढे सिय क्लियोग्पेसोगाद्धे। तिपएसिए णं पुच्छा, गोयमा ! नो कडजुम्मपएसौगाढे सियतेयोगपएसोगाढे सिय दावरजुम्मपएसोगाढे सिय कलियोगपएसोगाढे 3 / चउप्पएसिएणंपुच्छा, गोयमा! सिय कडजुम्मपएसोगढे जावसिय कलियोगपएसोगाढे 4, एवंजाव अन्ण्त्पेसिए॥ परमाणुपोग्गला णं भंते ! किं कड0 पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा Page #401 -------------------------------------------------------------------------- ________________ 398 भगवतीअङ्गसूत्रं (2) 25/-/4/889 नो तेयोग0 नो दावर नो कलियोग0, विहाणादेसेणं नो कडजुम्पएसोगाढा नो तेयोग0 नो दावर0 कलिओगपएसोगाढा । दुप्पएसियागंपुच्छा, गोयमा! ओघादेसेणंकडजुम्मपएसोगाढा नोतेयोग0 नोदावर0 नो कलिओग0, विहाणादेसेणंनोकडजुम्पएसोगाढा नो तेयोगपएसोगाढा दावरजुम्पएसोगाढावि क्लियोग्पेसोगाद्धावि॥ तिप्पएसियाणं पुच्छा, गोयमा ! ओघादेसेणंकडजुम्मपएसोगाढा नो तेयोग0 नो दावर0 न कलि0 विहादेसेणं नो कडजुम्मपएसोगाढा तेओगपएसोगाढावि दावरजुन्मपएसोगाढावि क्लिओग्पेसोगाद्धावि3| / __ चउप्पएसियाणपुच्छा, गोयमा! ओघादेसेणंकडजुम्मपएसोगाढानो तेयोग0 नोदावर0 नो कलिओग0 विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलिओगप- एसोगाढावि 4 एवं जाव अन्ण्त्पेसिया। परमाणु पोग्गले णं भंते ! किं कडजुम्मसमयद्वितीए ? पुच्छा, गोयमा ! सिय कडजुम्मसमयट्ठीतीएजावसिय कलिओगसमयट्टितीए, एप्ण्जावन्ण्त्पेसिए। परमाणुपोग्गला गंभंते! किं कडजुम्म0?, पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मसमयठितीयाजाव सिय कलियोगसमयद्वितीया4, विहाणादेसेणंकर्3अजुम्मसमयद्वितीयाविजाव कलियोगसमयद्वितीयावि 4, एवं जाव अन्ण्त्पेसिया। परमाणुपोग्गलेणं भंते! का लवन्नपज्जवेहिं कि कडजुम्मे तेओगे जहा ठितीए वत्तव्वया एवं वन्नेसुवि सव्वेसु गंधेसुवि एवं चेव रसेसुविजाव महुरो र्सोत्ति। अनंतपएसिए णं भंते ! कंधे कक्खडफासपज्जवेहि किं कडजुम्मे पुच्छा, गोयमा! सिय कंडजुम्मे जाव सिय क्लिओगे। . . .. - अनंतपएसिया णं भंते ! खंधा कक्खडफासपज्जवेहिं किं कडजुम्मा पुच्छा, गोयमा !. ओघादेसेणंसियकडजुम्माजाव सियकलियोगा4, विहाणादेसेणंकडजुम्माविजाव कलियोगावि 4, एवं मौयगुरुयलहुयाविभाणियव्वा, सीयौसिणनिद्धलुक्क जहा वन्ना ॥ वृ. 'paramANu'ityAdi, परमाणुपुद्गला ओघादेशतः कृतयुग्मादयो भजनया भवन्ति अनन्तत्वेऽपि तेषां सङ्घातभेदतोऽनवस्थितस्वरूपत्वात्, विधानतस्त्वेकैकशः कल्योजा एवेति 'पंचपएसिए जहा paramANupoggala'tti एकाग्रत्वात्कल्योज इत्यर्थः 'छप्पएसिए जहा दुप्पएसिएऽत्ति व्यग्रत्वाद्द्वापरयुग्म इत्यर्थः, एव्म्न्य्द्पि। संखेजपएसिए णमित्यादि, सङ्ख्यातप्रदेशिकस्य विचित्रसङ्ख्यात्वाद्भजनया चातुर्विध्य्मिति। ___ 'दुप्पएसियाणमित्यादि, द्विप्रदेशिकायदा समसङ्ख्या भवन्ति तदा प्रदेशतः कृतयुग्माः, यदातुविषमसङ्ख्यास्तदा द्वापरयुग्माः, 'vihANAdeseNa'mityAdi, ये द्विप्रदेशिकास्ते प्रदेशार्थतया एकैकशश्चिन्त्यमाना द्विप्रदेशत्वादेव द्वापरयुग्मा भ्व्न्ति। 'तिप्पएसिया Na'mityAdi, समस्तत्रिप्रदेशिकमीलने तत्प्रदेशानां च चतुष्कापहारे चतुरग्रादित्वं भजनया स्यादनवस्थितसङ्ख्यत्वात्तेषां, यथा चतुर्णां तेषां मीलने द्वादश प्रदेशास्ते चचतुरग्राः पञ्चानां त्र्योजाः षण्णां द्वापरयुग्माः सप्तानां कल्योजा इति, विधानादेशेन च त्र्योजा Page #402 -------------------------------------------------------------------------- ________________ शतकं - 25, वर्ग:-, उद्देशक :- 4 एव त्र्यणुकत्वात्स्कन्धानामिति । 'चउप्पएसिया ण' मित्यादि, चतुष्पदेशिकानामोघतो विधानतश्च प्रदेशाश्चतुरग्रा एव । 'पंचपएसिया जहा परमाणुपोग्गल' त्ति सामान्यतः स्यात्कृतयुग्मादयः प्रत्येकं चैकाग्रा एवेत्यर्थ । 'छप्पएसिया जहा duppaesiya'tti ओघतः स्यात्कृतयुग्मद्वापरयुग्माः, विधानतस्तु द्वापरयुग्मा इत्यर्थः एवमुत्तरत्रापि । अथ क्षेत्रतः पुद्गलांश्चिन्तयन्नाह - 'परमाणु' इत्यादि, परमाणुः कल्योजः प्रदेशावगाढ एव एकत्वात्, द्विप्रदेशिकस्तु द्वापरयुग्मप्रदेशावगाढो वा कल्योजः प्रदेशावगाढो वा स्यात् परिणामविशेषात्, एवमन्यदपि सूत्रं नेयम् । 'परमाणुपोग्गलाण' मित्यादि, तत्रौघतः परमाणवः कृतयुग्मप्रदेशावगाढा एव भवन्ति सकललोकव्यापकत्वात्तेषां सकललोकप्रदेशानां चासङ्ख्यातत्वादवस्थितत्वाच्च चतुरग्रतेति, विधानतस्तु कल्योजःप्रदेशावगाढाः सर्वेषामेकैकप्रदेशावगाढत्वादिति, द्विप्रदेशावगाढास्तु सामान्यतश्चतुरग्रा एवोक्तयुक्ति, विधानतस्तु द्विप्रदेशिकाः ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः ये त्वेकप्रदेशावगाढास्तु सामान्यतश्चतुरग्रा एवोक्तयुक्तितः, विधानतस्तु द्विप्रदेशिकाः ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः ये त्वेकप्रदेशावगाढास्ते कल्योजाः, एवमन्यदप्यूह्यम् । अनंतपएसिएणं भंते! खंधे त्ति, इह कर्कशादिस्पर्शाधिकारेयदनन्तप्रदेशिकस्यैव स्कन्धस्य ग्रहणं तत्तस्यैव बादरस्य कर्कशादिस्पर्शचतुष्टयं भवति न तु परमाण्वादेरित्यभिप्रायेणेति, अत एवाह- सीओसिणनिद्धलुक्खा जहा वन्नत्ति एतत्पर्यवाधिकार परमाण्वादयोऽपि वाच्या इति भावः 399 मू. (890) परमाणुपोग्गले णं भंते! किं सड्डे अणड्डे ?, गोयमा ! नो सड्ढे अणड्ढे दुपएसिए णं पुच्छा go0 ! सड्ढे नो अणड्डे, तिपएसिए जहा परमाणुपोग्गले, चौपएसिए जहा दुपएसिए, पंचपएसिए जहा तिपएसिए छप्पएसिए जहा दुपएसिए जहा परमाणुपोग्गले, चौपएसिए जहा दुपएसिए, पंचपएसिए जहा तिपएसिए छप्पएसिए जहा दुपएसिए सत्तपएसिए जहा तिपएसिए अट्ठपएसिए जहा दुपएसिए नवपएसिए जहा तिपएसिए दसपएसिए जहा दुपएसिए । संखेज्जपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सिय सड्ढे सिय अणड्डे, एवं असंखेजपएसिएवि, एवं अनंतपएसिएवि । परमामुपोग्गलाणं भंते! किं सड्ढा अणड्डा ?, गोयमा ! सड्डा वा अणड्डा वा एवं जाव अनंतपएसिया । / वृ. पुद्गलाधिकारादिदमाह - 'परमाणु' इत्यादि, सिय सहे सिय अणडेऽत्ति यः समसङ्घयप्रदेशात्मकः स्कन्धः स सार्द्धः इतरस्त्वनर्द्ध इति । 'परमाणुपोग्ले' त्यादि, यदा बहवोऽणवः समसङ्ख्या भवन्ति तदा सार्द्धः यदा तु विषमसङ्ख्यास्तदाऽनर्द्धांः, सङ्घातभेदाभ्यामनवस्थितरूपत्वात्तेषामिति । पुद्गलाधिकारादेवेदमुच्यते मू. (891) परमाणुपोग्गले णं भंते! किं सेए निरेइ ?, गोयमा ! siya see siya niree, एवं जाव अनंतपएसिए । परमाणुपोग्गला णं भंते! किं सेया निरएयावि, एवं जाव अनंतपएसिया । परमाणुपुग्गले णं भंते ! सेए कालओ केवचिरं होइ ?, गोयमा ! जह0 एक्कं समयं Page #403 -------------------------------------------------------------------------- ________________ 400 भगवतीअङ्गसूत्रं (2) 25/-/4/891 उक्कोसे0 आवलियाए अस्ण्खेजिभाग्ण्। परमाणुपोग्गले णं भंते ! निरेए कालओ केवचिरं होइ ?, गोयमा ! जह0 एकं समयं उक्कोसेणं असंखेज्जं कालं, एवं जाव अनंतपएसिए, परमाणुपोग्गला णं भंते ! सेया कालओ केवञ्चिरं होन्ति?, गोयमा! सव्वद्धं, परमाणुपोग्गलाणंभंते! निरेया कालओ केवचिरं होइ?, गोयमा! सव्वद्धं, एवं जाव अन्त्पेसिया। परमाणुपोग्गलस्स णं भंते ! सेयस्स केवतियं कालं अंतरं होइ ? गोयमा ! सट्टानंतरं पडुच्च जहन्नेणं एक्कंसमयं उक्कोसेणंअसंख्कजं कालं परहानंतरं पडुच्चजहन्नेणं एक्कंसमयं उक्कोसेणं असंखेजंकालं । निरेयस्स केवतियं कालं अंतर होइ? गोयमा! सट्टानंतरं पडुच्च जहन्नेणं एवं समयं उक्लेसेणं आवलियाए असंखेज्जइभागं, परट्टानंतरं पडुच्च जहन्नेणं एवं समयं उक्कोसेणं असंखेनं kaalN। dupaesiyassa णं भंते ! खंधस्स सेयस्स पुच्छा, गोयमा ! सट्ठाणंतरं पडुच्च जहन्नेणं एक समयं उक्कोसेणं असंखेज्जं कालं, परहानंतरं पडुच्च जहन्नेणं एक समयं उक्कोसेणं अनंतं कालं । निरेयस्स केवतियं कालं अंतर होइ?, गोयमा! सट्टानंतरं पडुच्च जहन्नेणं एक समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, परट्ठानंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं अनंतं कालं, एवं जाव anNtpesiyss। परमाणुपोग्गला णंभंते ! सेयाणं केवतियं कालं अंतर होइ?, गोयमा! नथिअंतरं, एवं जाव अनंतपएसियाणं ख्ण्धान्न्ण्। एएसिणं भंते! परमाणुपोग्गलाणं सेयाणं निरेयाण य कयरे 2 हिंतो जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा परमाणुपोग्गला सेया निरेया असंखेजगुणा एवंजाव असंखिजपएसियाणं ख्ण्धान्न्ण्। एएसिणंभंते! अनंतपएसियाणं खंधाणं सेयाणं निरेयाण य कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा अनंतपएसिया खंधा निरेया सेया अन्ण्त्गुन्ना। एएसिणंभंते! परमाणुपोग्गलाणंसंखेज्जपएसियाणंअसंखेजपएसियाणं अनंतपएसियाण यखंधाणं सेयानं निरेयाण यदव्वठ्ठयाए पएसठ्ठयाए दवट्ठपएसट्ठयाएकयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा अणंतपएसिया खंधा निरेया दव्वठ्ठयाए 1 अनंतपएसिया खंधा सेया दव्वठ्ठयाए अनंतगुणा 2 परमाणुपोग्गला सेया दव्वळुयाए अनंतगुणा 3 / संखेजपएसिया खंधा सेया दव्वट्ठयाए असंखेजगुणा 4 असंखेज्जपएसिया खंधा सेया दव्वट्ठयाए असंखेज्जगुणा 5 परमाणुपोग्गला निरेया दवट्ठयाएअसंखेजगुणा 6 संखेजपएसिया खंधा निरेया दव्वट्ठयाए संखेज्जगुणा 7 / असंखेजपएसिया खंधा निरेया दव्वट्ठयाए असंखेनगुणा 8 पएसट्टयाए एवं चेव नवरं परमाणुपोग्गला अपएसट्टयाए भाणियव्वा, संखेजपएसिया खंधा निरेया पएसट्ठयाए असंखेजगुणा sesNtNcev। दव्वट्ठपएसट्टयाए सव्वत्थोवा अनंतपएसिया खंधा निरेयादवट्ठयाए 1 तेचेव पएसट्टयाए अनंतगुणा 2 अनंतपएसिया खंधा मेगा इव्व्दृया। अनंतगणा ते चेत् पाएसट्टयाए अनंतगुणा Page #404 -------------------------------------------------------------------------- ________________ 401 शतकं-25, वर्गः-, उद्देशकः-4 4 परमाणुपोग्गला सेया दव्वठ्ठयाए अपएसट्टयाए अनंतगुणा 5 / / संखेज्जपेसिया खंधा सेया दब्वट्ठयाए असंखेनगुणा 6 तेचेव पएसट्ठाए असंखेजगुणा7 असखेजपएसिया खंधा सेया दव्वट्ठयाए असंखेजगुणा 8 ते चेव पएसट्टयाए असंखेज्जगुणा 9 परमाणुपोग्गला निरेया दवट्ठापएसट्टयाए असंखिजगुणा 10 / संखिजपएसिया खंधा निरेयादव्वट्ठयाए असंखेनगुणा 15 तेचेवपएसट्टयाए संखिज्ज12 असंखिज्जपएसिया खंधा निरेया दव्वट्ठयाए असंखेजगुणा 13 चेव पएसट्ठयाए असंखिज्ज014 परमाणुपोग्गलेणं भंते! किं desee savvee niree?, गोयमा! नो देसेएसियसव्वेएसिय निरेए, दुपएसिएणं भंते ! खंधे पुच्छा, गोयमा! सिय देसेए सिय निरेइ एवंजाव अनंतपएसिए परमाणुपोग्गला णं भंते ! किं देसेया सव्वेया निरेया?, गोयमा! नो देसेया सव्वेयावि निरेयावि, दुपएसिया णं भंते ! खंधा पुच्छा, गोयमा ! देसेयावि सव्वेयावि निरेयावि, एवं जाव अन्ण्त्पेसिया। परमाणुपोग्गले णं भंते ! सव्वेए कालओ केवचिरं होइ?, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, निरेये कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं असंखिजं kaalN। दुपएसिएणं भंते ! खंधे देसेए कालओ केवचिरं होइ?, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं आवलियाए असंखेज्जइभाग, सव्वेएकालओ केवचिरंहोइ?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं आवलियाए असंखेज्जइभाग, निरेएकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एकं समयं उक्कोसेणं असंखिजं कालं, एवंजाव अन्ण्त्पेसिए। परमाणुपोग्गला णं भंते! सव्वेया कालओ केवचिरं होति?, गोयमा! सव्वद्धं, निरेया कालओ केवचिरं होइ?, सव्वद्धं । दुप्पएसिया णं भंते ! खंधा देसेया कालओ केवचिरं0?, सव्वद्धं, सव्वेया कालओ केवचिरं?, सव्वद्धं, निरेया कालओ केवचिरं0?,सव्वद्धं, एवंजाव अन्ण्त्पेसिया। परमाणुपोग्गलस्सणं भंते ! सव्वेयस्स केवतियं कालं अंतर होइ?, गोयमा ! सट्टाणंतरं पडुच्च जहन्नेणं एक समयं उक्कोसेण असंखिशं कालं, परहानंतरं पडुचच जहन्नेणं एकं समयं उक्कोसेणं असंखिजं kaalN। nireyassa केवतियं अंतरं होइ ?, सट्टाणंतरं पडुच्च जह0 एक्कं समयं उक्कोसेणं आवलियाए असंखेजइभागं, परट्टानंतरं पडुच्च जहन्नेणंएक समयं उक्कोसेणं असंखिजं kaalN। dupaesiyassa णं भंते ! खंधस्स देसेयस्स केवतियं कालं अंतर होइ?, सहानंतरं पडुच्च जहन्नेणं एवं समयं उक्कोसेणं असंखिनं कालं, परहानंतरं पडुच्च जहन्नेणं एकं समयं उक्कोसेणं अनंतं कालं, सव्वेयस्स केवतियं कालं? एवं चेव जहा देसेयस्स, निरेयस्स, निरेयस्स केवतियं?, सट्टानंतरं पडुच्च जहन्नेणं एकं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, परट्ठानतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं अणंतं कालं, एवं जाव antpesiyss। परमाणुपोग्गलाणं भंते ! सब्वेयाणं केवतियं कालं अंतर होइ?, नत्थि अंतरं. निरेयाणं [5/26 Page #405 -------------------------------------------------------------------------- ________________ 402 भगवतीअङ्गसूत्रं (2) 25/-/4/891 केवतियं?, नत्थि अंतरं, दुपएसियाणं भंते! खंधाणं देसेयाणं केवतियं कालं?, नथि अंतरं, सव्वेयाणं केवतियं कालं?, नस्थि अंतरं, निरेयाणं केवतियं कालं?, नत्थि अंतरं, एवं जाव अन्ण्त्पेसियान्न्ण्। एएसिणं भंते ! परमाणुपोग्गलाणं सव्वेयाणं निरेयाण य कयरे 2 जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा परमाणुपोग्गला सव्वेया निरेया असंखेनगुणा । एएसिणं भंते ! दुपएसियाणं खंधाणं देसेयाणं सव्वेयाणं निरेयाण य कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा दुपएसिया खंधा सव्वेया देसेया असंखेनगुणा निरेया असंखिजगुणा, एवं जाव असंखेजपएसियाणं खंधाणं । एएसि णं भंते ! अनंतपएसियाणं खंधाणं देसेयाणं सव्वेयाणं निरेयाण य कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा अनतपएसिया खंधा सव्वेया निरेया अनंतगुणा देसेया अनंतगुणा । एएसिणंभंते! परमाणुपोग्गलाणंसंखेज्जपएसियाणंअसंखेजपएसियाणं अनंतपएसियाण यखंधाणं देसेयाणं सव्वेयाणं निरेयाणं दव्वट्ठयाए पएसट्टयाए दव्वट्ठपएसठ्याए कयरे 2 जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा अनंतपएसिया खंधा सव्वेवा दव्वट्ठयाए 1 अनंतपएसिया खंधा निरेया दव्वळ्याएअनंतगुणा 2 अनंतपएसियाखंधा देसेयादव्वट्ठयाए अनतगुणा 3 असंखेज्जपएसिया खंधा सव्वेया दव्वट्ठयाए असंखेज्जगुणा 4 संखेज्जपएसिया खंधा सव्वेया दव्वट्ठयाए असंखेनगुणा 5 / परमाणुपोग्गला सव्वेयादव्वठ्ठयाएअसंखेजगुणा 6संखेजपएसियाखंधादेसेयादव्वट्ठयाए असंखेज्जगुणा 7 असंखेज्जपएसिया खंधा देसेया दव्वट्ठयाए असंखेज्जुणा 8 परमाणुपोग्गला निरेया दव्वट्ठयाए असंखेनगुणा 9 संखेजपएसिया खंधा निरेया दव्वठ्ठयाए संखेज्जगुणा 10 असंखेज्जपएसिया खंधा निरेया दव्वठ्ठयाए असंखिज्जगणा 11 / एवंपएसट्टयाएविनवरंपरमाणुपोग्गलाअपएसट्टयाएभाणियव्वंसंखिज्जपएसिया खंधा निरेया पएसट्टयाए असंखिजगुणा सेसं तं चेव, दव्वठ्ठपएसट्टयाए सव्वत्थोवा अनंतपएसिया खंधासव्वेयादव्वट्ठयाए 1 तेचेव पएसट्टयाए अनंतगुणा 2 अनंतपएसियाखंधानिरेया दवट्ठयाए अनंतगुणा 3 तेचेवपएसट्टयाए अनंतगुणा 4 अनंतपएसिया खंधा देसेया दव्वट्ठयाएअनंतगुणा 5 ते चेव पएसट्ठयाए अनंतगुणा 6 असंखिज्जपएसिया खंधा सव्वेया दव्वट्ठयाए अनंतगुणा 7 तेचेव पएसट्टयाएअसंखेज्जगुणा 8 संखिज्जपएसिया खंधा सव्वेयादव्वट्ठयाएअसंखेज09 तेचेव पएसट्ठयाए असंखेजगुणा 10 परमाणुपोग्गला सव्वेया दव्वट्टापएसट्ठयाए असंखेज11 संखेजपएसिया खंधा देसेया दव्वट्ठयाए असंखेज्जगुणा 12 ते चेव पएसठ्ठयाए असंखेज 13 असंखेजपएसिया खंधा देसेया दव्वट्ठयाए असंखेजगुणा 14 / तेचेव पएस0 असंखे015 परमाणुपोग्गला निरेया दव्वट्ठापदेसट्टयाए असंखेज 16 संखेजपएसिया खंधा निरेया दव्वट्ठयाए संखेज्जगुणा 17 ते चेव पएसट्टयाए संखेज्ज18 असंखेजपएसिया निरेया दव्वट्ठ0 असंखेजगुणा 19 ते चेव पएसट्ठयाए असंखेजगुणा 20 वृ. 'paramANu'ityAdi, सेएऽत्तिचलः, सैजत्वंचोत्कर्षतोऽप्यावलिकाअसङ्खयेयभागमात्रमेव, Page #406 -------------------------------------------------------------------------- ________________ शतकं - 25, वर्ग:-, उद्देशकः - 4 403 निरेजताया औत्सर्गिकत्वात्, अत एव निरेजत्वमुत्कर्षतोऽसङ्घयेयं कालमुक्तमिति, 'निरेए' त्ति निश्चलः । बहुत्वसूत्रे 'सव्वद्धं' ति सर्व्वाद्धां सर्वकालं परमाणवः सइजाः सन्ति, नहि कश्चित् स समयोऽस्ति कालत्रयेऽपि यतर परमाणवः सर्व एवन चलन्तीत्यर्थः, एवं निरेजा अपि सर्व्वाद्धामिति अथ परमाण्वादीनां सैजत्वाद्यन्तरमाह - 'परमाणु' इत्यादि, 'सट्ठानंतरं पडुच्च' त्ति स्वस्थानंपरमाणोः परमाणुभाव एव तत्र वर्त्तमानस्य यदन्तरं - चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरं तव्यतीत्य 'जहन्नेणं एवं समयं 'ति निश्चलताजघन्यकाललक्षणं 'उक्कोसेणं असंखेजं कालं' ति निश्चलताया एवोत्कृष्टकाललक्षणं, तत्र जघन्यतोऽन्तरं परमाणुरेकं समयं चलनादुपरम्य पुनश्चलतीत्येवं, उत्कर्षतश्च स एवासङ्घयेयं कालं कचित्स्थिरो भूत्वा पुनश्चलतीत्येवं ध्श्यमिति । 'paraTThAnaMtaraMpaDucca'tti परमाणोर्यत्परस्थाने-द्वयणुकादावन्तर्भूतस्यान्तरं - चलनव्यवधानं तत्परस्थानान्तरं तव्यतीत्येति 'जहन्त्रेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं ति, परमाणुपुद्गलो हि भ्रमन् द्विप्रदेशादिकं स्कन्धमनुप्रविश्य जघन्यतस्तेन सहैकं समयं स्थित्वा पुनर्भ्राम्यति उत्कर्षतस्त्वसङ्ख्येयं कालं द्विप्रदेशादितया स्थित्वा पुनरेकतया भ्राम्यतीति । 'निरेयस्से' त्यादि, निश्चलः सन् जघन्यतः समयमेकं परिभ्रम्य पुनर्निश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलः सन्नावलिकाया असङ्घयेयं भागं चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चल एव भवतीति स्वस्थानान्तरमुक्तं, परस्थानान्तरं तु निश्चल सन् ततः स्वस्थानाच्चलितो जघन्यतो द्विप्रदेशादौ स्कन्धे एकं समयं स्थित्वा पुनर्निश्चल एव तिष्ठति, उत्कर्षतस्त्वसङ्घयेयं कालं तेन सह स्थित्वा पृथग् भूत्वा पुनस्तिष्ठति । 'दुपएसियस्से' त्यादि, 'उक्कोसेणं अनंतं कालं 'ति, कथम् ?, द्विप्रदेशिकः संश्चलितस्ततोऽनन्तः पुद्गलैः सह कालभेदेन सम्बन्धं कुर्वन्नन्तेन कालेन पुनस्ते व माणुना सह सम्बन्ध प्रतिपद्य पुनश्चलतीत्येवमिति । सइजादीनामेवाल्पबहुत्वमाह - 'एए सि ण 'मित्यादि, 'निरेया असंखेज्जगुण' त्ति स्थितिक्रियाया औत्सर्गिकत्वाद्बहुत्वमिति, अनन्तप्रदेशिकेषु सइजा अनन्तगुणावस्तुस्वभावात् । एतदेव द्रव्यार्थ प्रदेशार्थोभयार्थैर्निरूपयन्नाह - 'एएसि ण' मित्यादि, तत्र द्रव्यार्थतायां सैजत्वनिरेजत्वाभ्यामष्टी पदानि एवं प्रदेशार्थतायामपि, उभयार्थतायां तु चतुर्दश सैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापात्, अथ 'पएसट्टयाए एवं चेव' इत्यत्रातिदेशे यो vizeSI'sAvucyate- 'नवरं परमाणु' इत्यादि, परमाणुपदे प्रदेशार्थतायाः स्थानेऽप्रदेशार्थतयेति वाच्यं, अप्रदेशार्थत्वात्परमाणूनां तथा द्रव्यार्थतासूत्रे सङ्ख्यातप्रदेशिका निरेजा निरेजपरमाणुभ्यः सङ्ख्यातगुणा उक्ताः प्रदेशार्थतासूत्रे तु ते तेभ्यो ऽसङ्घयेयगुणा वाच्याः, यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेजसङ्ख्यातप्रदेशिकाः सङ्घ यातगुणा भवन्ति, तेषु च मध्ये बहूनामुत्कृष्टसङ्ख्यातकप्रमाणप्रदेशत्वान्निरेजपरमाणुभ्यस्ते : देशतोऽसङ्घयेयगुणा भवन्ति उत्कृष्टसङ्घयातकस्योपर्येकप्रदेशप्रक्षेपेऽप्यसङ्ख्यातकस्य भावादिति । अथ परमाण्वादीनेव सैजत्वादिना निरूपयन्नाह - 'परमाणु' इत्यादि, इह सर्वेषामल्पबहुत्वाधिकारे द्रव्यार्थचिन्तायां परमाणुपदस्य सर्वेजत्वनिरेजत्वविशेषणात् सङ्केययादीनां तु त्रयाणां प्रत्येकं देशैजसर्वैजनिरेजत्वैर्विशेषणादेकादश पदानि भवन्ति, एवं प्रदेशार्थतायामपि, उभयार्थतायां Page #407 -------------------------------------------------------------------------- ________________ 404 भगवतीअङ्गसूत्रं (2) 25/-/4/891 चैतान्येव विंशति, सर्वैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्याप्रिदेशार्थतेत्येवमेकीकरणेनाभिलापादिति । मू. (892) कतिणंभंते! धम्मत्थिकायस्स मज्झपएसा पन्नत्ता?, गोयमा! अट्ठधम्मत्थिकायस्स मज्झपएसा प्न्न्त्ता। कति णं भंते ! अधम्मत्थिकायस्स मज्झपएसा pa0, एवं चेव, कति णं भंते ! आगासस्थिकायस्स मज्झपएसा pa0, एवं चेव्। ___ कतिणंभंते! जीवस्थिकायस्समज्झपएसाप0 गोयमा! अट्ठजीवस्थिकायस्स मज्झपएसा pa0, एएणंभंते ! अट्ठ जीवत्थिकायस्स मज्झपएसा कतिसुआगासपएसेसु ओगाहंति? गोयमा ! जहन्नेणं एकसि वा दोहिं वा तीहिं वा चौहिं वा पंचहिं वा छहिं वा उक्कोसेणं अट्ठसु नो चेवणं सत्तसु । सेवं भंते 2 ति॥ वृ. अनन्तरं पुद्गलास्तिकायः प्रदेशतश्चिन्तितः, अथान्यानप्यस्तिकायान् प्रदेशत एव चिन्तयन्नाह-'कै णं भंते !' इत्यादि, 'अट्ठ धम्मत्थिकायस्स majjhapaesa'tti, एते च रुचकप्रदेशाष्टकावगाहिनोऽवसेया इतिचूर्णिकारः, इह च यद्यपि लोकप्रमाणत्वेन धर्मास्तिकायादेमध्यं रत्नप्रभावकाशान्तर एव भवति नरुचके तथाऽपिदिशामनुदिशांच तत्प्रभवत्वाद्धर्मास्तिकायादि मध्यं तत्र विवक्षितमिति स्ण्भाव्य्ते। "jIvatthikAyassa'ttipratyekaMjIvAnAmityarthaH, ते च सर्वस्यामवगाहनायां मध्यभाग एव भवन्तीतिमध्यप्रदेशा उच्यन्ते, 'जहन्नेणं एक्कंसिवेऽत्यादि सङ्कोचविकाशधर्मत्वात्तेषाम् उक्कोसेणं अट्ठसुत्ति एकैकस्मिंस्तेषामवगाहनात्, 'नो चेव णं sattasuvi'tti वस्तुस्वभावादिति । ..शतकं-25 उद्देशकः-4 समाप्तः -शतकं-25 उद्देशकः-5:वृ.चतुर्थोद्देशके पुद्गलास्तिकायादयोनिरूपितास्तेचप्रत्येमनन्तपर्यवाइति पञ्चमेपर्यवाः प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादि सूत्रम् मू. (893) कतिविहाणंभंते! पज्जवापन्नत्ता?, गोयमा! दुविहा पज्जवापं0, taM0-जीवपजवाय अजीवपजवा य, पञ्जवपदं निरवसेसं भाणियव्वं जहा प्न्व्न्नाए। वृ. 'कैविहेऽत्यादि, 'पज्जवत्ति पर्यवा गुणा धर्मा विशेषा इति पर्यायाः, 'जीवपज्जवा ya'ttijIvadharmA एवमजीवपर्यवा अपि, पज्जवययंनिरवसेसंभाणियव्वं ति 'जहापन्नवणाएऽत्ति पर्यवपदंच-विशेषपदं प्रज्ञापनायां पञ्चमं, तच्चैवं जीवपज्जवाणं भंते ! किं संखेज्जा असंखेज्जा अनंता?, गोयमा! नो संखेज्जा नो असंखेज्जा अनंता' इत्यादीति। मू. (894) आवलियाणं भंते ! किं संखेश्2A समया असंखेजा समया अनंता समया?, गोयमा! नो संखेजा समया असंखेज्जा समया नो अनंता स्म्या। आणापाणूणं भंते ! किं संखेज्जा एवं चेव, थोवे णं भंते ! किं संखेज्जा?, एवं चेव, एवं लवेवि मुहुत्तेवि एवं अहोरत्तेवि, एवं पक्खे मासे उडू अयने संवच्छरे जुगे वाससये वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे तुयंगे तुडिए अडडंगे अडडे अववंगे अववे हूहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिनंगे नलिने अच्छिनिउपूरंगे अच्छनिउपूरे औयंगे औये नौयंगे naue Page #408 -------------------------------------------------------------------------- ________________ 405 शतकं-25, वर्गः-, उद्देशकः-5 पौयंगे पउए चूलियंगे चूलिए सीसपहेलियंगे सीसपहेलिया पलिओवमे सागरोवमे ओसप्पिणी एवं उस्स्प्पिन्नीवि। पोग्गलपरियटेणं भंते ! किं संखेना समया असंखेजा समया अनंता समया? पुच्छा, गोयमा! नो संखेजा समया नो असंखेजा समया अनंता समया, एवंतीयद्धाअनागयद्धसव्वद्धा आवलियाओ णं भंते ! किं संखेजा समया? पुच्छा, गोयमा! नो संखेजा समया सिय असंखिज्जा समया सिय अनंता समया, आणापाणूणं भंते ! किं संखेजा समया 3? / एवंचेव, थोवाणंभंते! किंसंखेज्जा समया 3, एवंजावओसप्पिणीओत्ति, पोग्गलपरियट्टाणं भंते ! किं संखेजा समया? पुच्छा, गोयमा! नो संखेजा समया नो असंखेज्जा समया अनंता समया, आणापाणूणंभंते! किं संखेजाओ आवलियाओपुच्छा, गोयमा! संखेजाओआवलियाओ नोअसंखिजाओ आवलियाओनोअनंताओ आवलियाओ, एवंथोवेविएवंजाव सीसपहेलियत्ति - पलिओवमे णं भंते ! किं संखेजा 3? पुच्छा, गोयमा ! नो संखेज्जाओ आवलियाओ असंखिजाओ आवलियाओ नो अनंताओ आवलियाओ, एवं सागरोवमेवि एवं ओसप्पिणीवि उस्सप्पिणीवि, पोग्गलपरियट्टे पुच्छा, गोयमा ! नो संखेचाओ आवलियाओ नो असंखेजाओ आवलियाओ अनंताओ अवलियाओ, एवं जाव स्व्व्द्धा। आणापाणूणं भंते ! कि संखेजाओ आवलियाओ? पुच्छा, गोयमा ! सिय संखेजाओ आवलियाओ सिय असंखेजाओ सिय अनंताओ, एवं जाव सीसपहेलियाओ, पलिओवमाणं पुच्छा, गोयमा ! नो संखेजाओ आवलियाओ सिय असंखेजाओ आवलियाओ सिय अनंताओ आवलियाओ एवं जाव उस्सप्पिणीओ, पोग्गलपरियट्टाणं पुच्छा, गोयमा ! नो संखेजाओ आवलियाओ नो असंखेजाओ आवलियाओ अनंताओ आव्लियाओ। थोवे णं भंते ! किं संखेजाओ आणापाणूओ असंखेजाओ जहा आवलियाए वत्तव्वया एवं आणापाणूवि निरवसेसा, एवं एतेणंगमएणंजाव सीसपहेलिया भाणियव्वा । सागरोवमेणं भंते! किंसंखेना पलिओवमा? पुच्छा, गोयमा! संखेज्जा पलिओवमा नो असंखेजा पलिओवमा नो अनंता पलिओवमा, एवंओसप्पिणीएविउस्सप्पिणीएवि, पोग्गलपरियट्टे णं पुच्छा, गोयमा! नो संखेजा पलिओवमा असंखेजा पलिओवमा अनंता पलिओवमा एवं जाव स्व्व्द्धा। सागरोवमाणंभंते! किंसंखेजा पलिओवमा? पुच्छा, गोयमा! सिय संखेचा पलिओवमा सिय असंखिज्जा पलिओवमा सिय अनंता पलिओवमा, एवंजाव ओसप्पिणीवि उस्सप्पिणीवि पोग्गलपरियट्टाणं पुच्छा, गोयम्म! नो संखेज्जा पलिओवमा नो असंखेज्जा पलिओवमा अनंता प्लिओव्मा। ओसप्पिणी गंभंते! किंसंखेजासागरोवमा जहा पलिओवमस्स वत्तव्वयातहासागरोवमस्सवि, पोग्गलपरियट्टेणं भंते ! किं संखेजाओ ओसप्पिणीओ पुच्छा, गोयमा ! नो संखेज्जाओ ओसप्पिणीओ नो असंखिज्जा अनंताओ ओसप्पिणिउस्सप्पिणीओ एवं जाव सव्वद्धा, पोग्गलपरियट्टा णं भंते ! किं संखेजाओ ओसप्पिणिउस्सप्पिणीओ पुच्छा, गोयमा ! नो संखेजाओ ओसप्पिणिउस्सप्पिणीओ नो असंखे0 अनंताओ ओस्प्पिन्निउस्स्प्पिन्नीओ। Page #409 -------------------------------------------------------------------------- ________________ 406 भगवतीअङ्गसूत्रं (2) 25/-/5/894 तीतद्धाणंभंते! किंसंखेजापोग्गलपरियट्टा? पुच्छा, गोयमा! नोसंखेजा पोग्गलपरियट्टा नो असंखेज्जा अनंता पोग्गलप0, एवं अणागयद्धावि, एवं स्व्व्द्धावि। वृ.विशेषाधिकारात्कलाविशेषसूत्रम्-'आवलियाणमित्यादि, बहुत्वाधिकारे 'AvaliyAoNa'mityAdau 'नोसंखेज्जा samaya'ttiekasyAmapitasyAmasaGkhyAtAHsamayAHbahuSupunarasaGkhyAtA अनन्ता वा स्युनतु सङ्खयेया इति। मू. (895) अणागयद्धा णं भंते ! किं संखेजाओ तीतद्धाओ असंखे0 अनंताओ?, गोयमा ! नो संखेज्जाओ तीतद्धाओ नो असंखेजाओ तीतद्धाओ नो अनंताओ तीत्द्धाओ। अणागयद्धाणं तीतद्धाओ समयाहिया, तीतद्धा णं अणागयद्धाओ स्म्यून्ना॥ सव्वद्धाणंभंते! किंसंखेज्जाओतीतद्धाओ? पुच्छा, गोयमा! नोसंखेज्जाओतीतद्धाओ नोअसंखे0 नोअनंताओतीतद्धाओ, सव्वद्धाणंतीयद्धाओ सातिरेगदुगुण तीतद्धाणं सव्वद्धाओ थोवूणए अद्धे, - सव्वद्धाणं भंते! किं संखेजाओअणागयद्धाओ पुच्छा, गोयमा! नो संखेज्जाओ अणागयद्धाओ नोअसंखेजाओ अणागयद्धाओ नोअनंताओअणागयद्धाओसव्वद्धाणंअणागयद्धाओ थोवूणगदुगुणा अणागयद्धा णं सव्वद्धाओ सातिरेगे अद्धे ॥ वृ. 'अणागयद्धाणंतीतद्धाओ samayAhiya'ttianAgatakAlo'tItakAlAtsamayAdhikaH, कथं?, यतोऽतीतानागतौ कालावनादित्वानन्तत्वाभ्यांसमानौ, तयोश्चमध्ये भगवतःप्रश्नसमयो वर्तते, स चाविनष्टत्वेनातीते न प्रविशति अविनष्टत्साधादनागते क्षिप्तस्ततः समयातरिक्ता अनागताद्धा भवति, अत एवाह-अनागतकालादतीतः कालः समयोनो भवतीति, etavedAha'tItaddhA nn'mityaadi| 'सव्वद्धा णं तीतद्धाओ sAtiregaduguNa'tti सद्धिआःअतीतानागताद्धाद्वयं, सा चातीताद्धातः सकाशात्सातिरेकद्विगुणा भवति, सातिरेकत्वंच वर्तमानसमयेनात एवातीताद्धा सद्धिआयाः स्तोकोनमर्द्धं, ऊनत्वं च वर्तमानसमयेनैव, एतदेवाह- . 'तीतद्धा णं सव्वद्धाए थोवूणए अद्धेऽत्ति, इह कश्चिदाह-अतीताद्धातोऽनागतद्धाऽनन्तगुणा, यतो यदि ते वर्तमानसमये समेस्यातांततस्तदतिक्रमेअनागताद्धासमयेनोना स्यात्ततो द्वयादिभिःएवंच समत्वं नास्ति ततोऽनन्तगुणा,सा चातीताद्धायाः सकाशाद्, अतएवानन्तेनापि कालेन गतेन नासौ क्षीयत इति, अत्रोच्यते,इह समत्वमुभयोरप्याद्यन्ताभावमात्रेण विवक्षितमिति चादावेव निवेदितमिति । पर्यवा उद्देशकादावुक्तास्ते च भेदा अपि भवन्तीति निगोदभेदान् दर्शयन्नाह मू. (896) कतिविहा णं भंते ! निओदा पन्नत्ता?, गोयमा ! दुविहा निओदा0pa0 taM0- निओगा य निओयजीवा य' निओदा णं भंते ! कतिविहा पन्नत्ता?, गोयमा ! दुविहा पन्नत्ता, तंजहा-सुहुमनिगोदा य बायरनिओगा य, एवं निओगा भाणियव्वा जहा जीवाभिगमे तहेव निर्व्सेस्ण्। वृ. 'कतिविहेऽत्यादि, 'निगोदा यत्तिअनन्तकायिकजीवशरीराणि 'nigoyajIvAya'tti साधारणनामकर्मोदयवर्त्तिनो जीवाः, 'जही जीवाभिगमेऽत्ति, अनेनेदं सूचितं-'सुहुमनिगोदा Page #410 -------------------------------------------------------------------------- ________________ शतकं-25, वर्ग:-, उद्देशकः-5 407 गंभंते! कतिविहा पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, तंजहा-पज्जत्तगाय apajjattagAya'ityAdi मू. (897) कतिविहे णं भंते ! नामे पन्नत्ते?, गोयमा ! छव्विहे नामे पन्नत्ते, तंजहाओदइए जाव स्न्निवाइए। से किंतं udaie nAme ?, udaie नामे दुविहे pa0, taM0-उदए य उदनिप्फन्ने य, एवं जहा सत्तरसमसए पढमे उद्देसए भावो तहेव इहवि, नवरं इमं नामनाणत्तं, सेसं तहेवजाव सन्निवाइए सेवं भंते! 2 ॥ वृ.अनन्तरंनिगोदा उक्तास्ते च जीवपुद्गलानांपरिणामभेदाभवन्तीतिपरिणामभेदान् दर्शयन्नाह-'कतिविहे णं भंते ! नामेऽइत्यादि, नमनं नामः परिणामो भाव इत्यनर्थान्तरं, 'नवरं इमं नाणत्तंति सप्तदशशते भावमाश्रित्येदं सूत्रमधीतं इह तु नामशब्दमाश्रित्येत्येतावान् विशेष इत्यर्थ. शतकं-25 उद्देशकः-5 समाप्तः -शतकं-25 उद्देशकः-6:वृ.पञ्चमोद्देशकान्तेनामभेद उक्तो, नामभेदाच निर्ग्रन्थभेदाभवन्तीत्यतस्तेषष्ठेऽभिधीयन्ते इत्यनेन सम्बन्धेनायातस्यास्यैतास्तिओ द्वारगाथाःमू. (898)पन्नवण 1 वेद 2 रागे 3 कप्प 4 चरित्त 5 पडिसेवणा 6 नाणे 7 / तित्थे 8 लिंग 9 सरीरे 10 खेत्ते 11 काल 12 गइ 13 संजम 14 निगासे 15 ॥ मू. (899)जोगु 16 वओग 17 कसाए 18 लेसा 19 परिणाम 20 बंध 1 वेदे य 22 कम्मोदीरण 23 उवसंपजहन्न 24 सन्ना य 25आहारे 26 ॥ . मू. (900) भव 27 आगरिसे 28 कालं 29 / - तरे य 30 समुग्घाय 31 खेत्त 32 फुसणा य 33 / भावे 34 परिणामे 35 विय अप्पाबहुयं 36 नियंठाणं 37 ॥ वृ. 'पन्नवणेऽत्यादि, एताः पुनरुद्देशकार्थावगमगम्या इति, तत्र 'pannavaNa'ti द्वाराभिदानायाह मू. (901) रायगिहे जाव एवं वयासी-कति णं भंते ! नियंठा पन्नत्ता?, गोयमा! पंच नियंठा पननत्ता, तंजहा-पुलाए बौसे कुसीले नियंठे सिन्नाए। पुलाए णं भंते ! कतिविहे पन्नत्ते?, गोयमा! पंचविहे pa0 taM0नाणपुलाए दंसणपुलाए चरित्तपुलाए लिंगपुलाए अहासुहुमपुलाए नाम्प्ण्च्मे॥ बौसेणंभंते! कतिविहे pa0?, गोयमा! पंचविहे pa0,taM0-आभोगबौसे अनाभोगबौसे संवुडबौसे असंवुडबौसे अहासुहुमबौसे णनमं प्ण्च्मे। कुसीलेणं भंते! कतिविहे pa0?, गोयमा! दुविहे pa0 taM0-पडिसेवणाकुसीले यकसायकुसीलेय, पडिसेवणाकुसीले गंभंते! कतिविहेपनत्ते?, गोयमा! पंचविहे pa0, तंजहा-नाणपडिसेवणाकुसीले दसणपडिसेवणाकुसीले चरित्तपडिसेवणाकुसीले लिंगपडिसेवणाकुसीले अहासुहुमपडिसेवणाकुसीले नामं प्ण्च्मे। कसायकुसीलेणंभंते! कतिविहे पन्नत्ते?, गोयमा! पंचविहे paM0 taM0-नाणकसायकुसीले Page #411 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 25/-/6/901 दंसणकसायकुसीले चरित्तकसायकुसीले लिंगकसायकुसीले अहासुहुमकसायकुसीले नामं पंचमे नियंठे णं भंते ! कतिविहे pa0 ?, गोयमा ! पंचविहे paM0, तंजहा- पढमसमयनियंठे अपढम- समयनियंठे चरमसमयनियंठे अचरमसमयनियंठे अहासुहुमनियंठे नामं पंचणे । सिणाए णं भंते! कतिविहे pa0 ?, go0 ! पंचविहे pa0 taM0 -अच्छवी 1 असबले 2 अकम्मंसे 3 संसुद्ध नाणदंसणधरे अरहा जिणे केवली 4 अपरिस्सावी । पुलाए णं भंते! किं सवेयए होज्जा अवेदए होज्जा ?, गोयमा ! सवेयए होज्जा नो अवेयए होज्जा, जै सवेयए होजा किं इत्थिवेदए होज्जा पुरिसवेयए पुरिसनपुंसगवेदए होज्जा ?, गोयमा ! नो इत्थवेदए होज्जा पुरिसवेयए होज्जा पुरिसनपुंसगवेयए वा होजा । बौसे णं भंते! किं सवेदए होज्जा अवेदए होज्जा ?, गोयमा ! सवेदए होज्जा नो अवेदए होज्जा, जै सवेदए होजा किं इत्थिवेयए होज्जा पुरिसवेयए होज्जा पुरिसनपुंसगवेदए होज्जा ?, गोयमा ! इत्थवेयए वा होज्जा पुरिसवेयए वा होज्जा पुरिसनपुंसगवेयए वा होज्जा, एवं पडिसेवणाकुसीलेवि । कसायकुसीले णं भंते! किं सवेदए ? पुच्छा, गोयमा ! सवेदए वा ho0 अवेदए वा ho0, जै अवेद किं उवसंत वेदए खीणवेदए ho0 ?, गोयमा ! उवसंतवेदए वा खीणवेदए वा ho0, जै सवेयए होज्जा किं इत्तिवेदए पुच्छा, गोयमा ! तिसुवि जहा बउसो । नियंठे णं भंते! किं सवेद पुच्छा, गोर्यमा ! नो सवेयए होज्जा अवेयए ho0, जै अवेयए ho0 किं उवसंत पुच्छा, गोयमा ! उवसंतवेयए वा होइ खीणवेयए वा होज्जा । सिणाए णं भंते! किं सवेयए होज्जा ?, जहा नियंठे तहा सिणाएवि, नवरं नो उवसंतवेयए होज्जा खीणवेयए होज्जा 2 ॥ 408 वृ. 'रायगिहेऽत्यादि, 'कतिण' मित्यादि 'नियंठ' त्ति निर्गताः सबाह्याभ्यन्तराद्ग्रन्थादिति निर्ग्रन्थाः - साधवः, एतेषां च प्रतिपन्नसर्वविरतीनामपि विचित्रचारित्रमोहनीयकर्मक्षयोपशमादिकृतो भेदोऽवसेयः । तत्र 'pulAya'tti पुलाको - निस्सारो धान्यकणः पुलाकवत्पुलाकः संयमसारापेक्षया, स च संयमवानपि मनाक् तमसारं कुर्वन् पुलाक इत्युच्यते, बौसेत्ति बकुशं - शबलं कर्बुरमित्यनर्थान्तरं, ततश्च बकुशसंयमयोगाद्बकुशः । 'कुसीले ऽत्ति कुत्सितं शीलं - चरणमस्येति कुशीलः 'नियंठे ऽत्ति निर्गतो ग्रन्थात्मोहनीय कर्माख्यादिति निर्ग्रन्थः । 'सिणा 'त्ति स्नात इव स्नातो घातिकर्म्मलक्षणमलपटलक्षालनादिति । तत्र पुलाको द्विविधो लब्धिप्रतिसेवाभेदात्, तत्र लब्धिपुलाको लब्धिविशेषवान्, यदाह119 11 "संघाइयाण कज्जे चुन्निज्जा चक्कवट्टिमवि जीए । तीए लद्धीए जुओ लद्धिपुलाओ मुणेयव्वो । " अन्ये त्वाहुः- आसेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः स एव लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति । आसेवनापुलाकं पुनराश्रित्याह - 'पुलाए णं भंते!' इत्यादि, 'नाणपुलाए ऽत्ति ज्ञानमाश्रित्य Page #412 -------------------------------------------------------------------------- ________________ 409 शतकं-25, वर्गः-, उद्देशकः-6 पुलाकस्तस्यासारताकारीविराधको ज्ञानपुलाकः, एवं दर्शनादिपुलाकोऽपि, आह c॥1॥ "खलियाइदूसणेहिं नाणं संकाइएहिं सम्मत्तं । __ मूलुत्तरगुणपडिसेवणाइ चरणं विरोहेइ ॥ ॥ 2 ॥ लिंगपुलाओ अन्नं निक्कारणाओ करेइ जो लिंगं । मणा अकप्पियाणं निसेवओ होइ अह्सुह्मो॥ बकुशोद्विविधो भवत्युपकरणशरीरभेदात्, तत्र वस्त्रपात्राद्युपकरणविभूषानुवर्तनशील उपकरणबकुश- करचरणनखमुखादिदेहावयवविभूषाऽनुवर्ती शरीरबकुशः, सचायंद्विविधोऽपि पञ्चविधः, तथा चाह 'बौसे Na'mityAdi, 'आभोगबौसेऽत्ति आभोगः-साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवं ज्ञानं तत्प्रधानो बकुश आभोगबकुशः एवमन्येऽपि, इहाप्युक्त्म्॥1॥ "आभोगे जाणंतो करेइ दोसं अजान्न्म्न्भोगे। मूलुत्तरेहिं संवुड विवरीआसंवुडो होइ॥ ॥ 2 ॥ अच्छिमुह मज्झमाणो है अहमसुहुमओ तहा बउसो । अहवा जाणिज्श्2अतो असंवुडो संवुडो इय्रो॥" / पडिसेवणाकुसीले यत्ति तत्र सेवना-सम्यगाराधना तप्रतिपक्षस्तु प्रतिषेवणा तया कुशीलः प्रतिसेवनाकुशीलः 'कसायकुसीले त्ति कषायैः कुशीलः कषायकुशीलः 'नाणपडिसेवणाकुसीलेऽत्ति ज्ञानस्य प्रतिषेवणया कुशीलो ज्ञानप्रतिषे,वणाकुशीलः एवमन्येऽपि, उक्त्न्य्च्॥1॥ "इह नाणाइकुसीलो उवजीवं होइ नान्न्प्भीइए। अहसुहुमो पुण तुस्से एस त्व्स्सित्तिस्ण्साए॥" नाणकसायकुसीलेऽत्तिज्ञानमाश्रित्य कषायकुशीलो ज्ञानकषायकुशीलः, एव्म्न्ये|'पि, इह गाथाः॥1॥ "नाणंदंसणलिंगे जो जुंजइ कोह्मान्न्माईहिण्। सोनाणाइकुसीलो कसायओ होइ विन्नेओ । / ॥ 2 ॥ चारित्तंमि कुसीलो कसायओ जोपयच्छई सावं । मणसा कोहाईए निसेवयं होइ अह्सुहुमो॥ ॥ 3 ॥ अहवावि कसाएहिं नाणाईणं विराहओ जो उ । सो नाणाइकुसीलो नेओ वक्खाणभेएणं ॥ 'पढमसमयनियंठेऽइत्यादि, उपशान्तमोहाद्धायाः क्षीणमोहच्छद्मस्थाद्धायाश्चान्तमुहूर्तप्रमाणायाः प्रथमसमये वर्तमानः प्रथमसमयनिर्ग्रन्थः शेषेष्वप्रथमसमयनिर्ग्रन्थः, एवं निर्ग्रन्थद्धायाश्चरसमये चरमसमयनिर्ग्रन्थः सेषेष्वितरः, सामान्येन तु यथासूक्ष्मेति पारिभाषिकी संज्ञा, उक्तं चेः॥1॥ "अंतमुहत्तपमाणयनिग्गंथद्धाइ पढमसमयंमि । पढमसमयंनियंठो अनेसु अपढमसमओ सो॥ ॥ 2 ॥ एमेव तयद्धाए चरिमे समयंमि चरमसमओ सो। सेसेसु पुण अचरमो सामनेणं तु अहसुहुमो ॥ Page #413 -------------------------------------------------------------------------- ________________ 410 भगवतीअङ्गसूत्रं (2) 25/-/6/901 'acchavI'tyAdi, acchavI'ttiavyathaka इत्येके, छवियोगाच्छवि-शरीरंतद्योगनिरोधेन यस्य नास्त्यसावच्छविक इत्यन्ये, क्षपा-सखेदो व्यापारस्तस्याअस्तित्वात्क्षपीतन्निषेधादक्षपीत्यन्ते, घातिचतुष्टयक्षपणानन्तरंवा तत्क्षपणाभावादक्षपीत्युच्यते 1 अशबलः' एकान्तविशुद्धचरणोऽतिचारपङ्काभावात् 2 'akAzaH'vigataghAtikA 3 'संशुद्धज्ञानदर्शनधरः केवलज्ञानदर्शनधारीति चतुर्थ अर्हन् जिनः केवलीत्येकार्थ शब्दत्रयं चतुर्थस्नातकभेदार्थाभिदायकम् 4 / _ 'अपरिश्रावी' परिश्रवति-आश्रवति कर्म बघ्नातीत्येवंशीलः परिश्रावि तनिषेधादपरिश्रावी-अबन्धको निरुद्धयोग इत्यर्थः, अयं च पञ्चमः स्नातकभेदः, उत्तराध्ययनेषु त्वर्हन् जिनः केवलीत्ययं पञ्चमो भेद उक्तः, अपरिश्रावीति तु नाधीतमेव, इह चावस्थाभेदेन भेदो न केनचिद्वृत्तिकृतेहान्यत्रचग्रन्थेव्याख्यातस्तत्र चैवंसंभावयामः-शब्दनयापेक्षयैतेषांभेदोभावनीयः शक्रपुरन्दरादिवदिति, प्रज्ञापनेति ग्त्म्। अथ वेदद्वारे-'नो अवेयए होज्जत्ति पुलाकबकुशप्रतिसेवाकुशीलानामुपशमक्षपकश्रेण्योरभावात् 'नो इत्थिवेयएऽत्ति यिआः पुलाकलब्धेरभावात् 'पुरिसनपुंसगवेयएऽत्ति पुरुषः सन्योनपुंसकवेदकोवर्द्धितकत्वादिभावेन भवत्यसौ पुरुषनपुंसकवेदकः नस्वरूपेण नपुंसकवेदक इतियाव्त्। ... 'कसायकुसीले णमित्यादि, "उवसंतवेदए वा होज्जा खीणवेयए वा hoja'tti सूक्ष्मसम्परायगुणस्थानकं यावत् कषायकुशीलो भवति, सच प्रमत्ताप्रमत्तापूर्वकरणेषु सवेदः अनिवृत्तिबादरे तूपशान्तेषु क्षीणेषु वा वेदेष्ववेदः स्यात् सूक्ष्मसम्पराये चेति । 'नियंठे Na'mityAdi 'उवसंतवेयए वा होज्जा खीणवेयए वा hoja'tti श्रेणिद्वये निर्ग्र्न्थ्त्व्भावादिति। ___ 'सिणाए Na'mityAdau 'नीउवसंतवेयए होजा खीणवेयए hoja'tti क्षपकश्रेण्यामेव स्नातकत्वभावादिति ॥राग्द्वारे मू. (902) पुलाएणं भंते ! किं सरागे होज्जा वीयरागे होजा?, गोयमा! सरागे होज्जा नो वीयरागे होजा, एवंजाव कसायकुसीले । नियंठे णं भंते ! किं सरागे होज्जा ? पुच्छा, गोयमा! नो सरागे होजा वीयरागे होज्जा । जै वीयरागे होज्जा किं उवसंतकसायवीयरागे होञ्जा खीणकसायवीयरागे वा होज्जा ?, गोयमा ! उवसंतकसायवीयरागेवा होज्जा खीणकसायवीयरागे वा होज्जा, सिणाए एवं चेव, नवरं नो उवसंतकसायवीयरागे होजा खीणकसायवीयरागे होज्जा 3 / / वृ. 'पुलाए णं भंते! किं सरागेऽत्ति स्राग्ः-स्क्स्साय्ः॥क्ल्प्द्वारे-'पुलाए णमित्यादि मू. (903) पुलाए णंभंते ! किं ठियकप्पे होज्जा अट्ठियकप्पे होज्जा ? गोयमा ! ठियकप्पे वा होज्जा अठियकप्पे वा होज्जा, एवं जाव सिन्नाए। पुलाए णं भंते ! किं जिणकप्पे होजा थेरकप्पे होजा कप्पातीते होज्जा ?, गोयमा ! नो जिणकप्पे होज्जा थेरकप्पे होज्जा नो कप्पातीते होज्जा। . बौसे णं पुच्छा, गोयमा! जिनकप्पे वा होजा थेरकप्पे वा होज्जा नो कप्पातीते होजा, एवं प्द्दिसेव्न्नाकुसीलेवि। Page #414 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-6 411 कसायकुसीले णं पुच्छा, गोयमा! जिनकप्पे वा होज्जा थेरकप्पे होज्जा कप्पातीते वा होज्जा नियंठे णं पुच्छा, गोयमा ! नो जिणकप्पे होज्जा नो थेरकप्पे होज्जा कप्पातीते होज्जा, एवं सिन्नाएवि। वृ. 'पुलाए णं भंते ! किं ठियकप्पेऽत्यादि, आचेलक्यादिषु दशसु पदेषु प्रथमपश्चिमतीर्थङ्करसाधवः स्थिता एव अवश्यं तत्पालनादिति तेषां स्थितिकल्पस्तत्र वा पुलाको भवेत्, मध्यमतीर्थङ्करसाधवस्तु तेषु स्थिताश्चास्थिताश्चेत्यस्थितकल्पस्तेषां तत्र वा पुलाको भवेत्, एवं सर्वेऽपि, अथवा कल्पो जिनकल्पः स्थविरकल्पश्चेति द्विधेतितमाश्रित्याह-'पुलाएणंभंते! किं जिनकप्पे' इत्यादि, 'कप्पातीतेऽत्ति जिन्क्ल्प्स्थ्विर्क्ल्पाभ्याम्न्य्त्र्॥ __ 'कसायकुसीले Na'mityAdau 'कप्पातीते वा होज्जत्ति कल्पातीते वा कषायकुशीलो भवेत्, कल्पातीतस्य छद्मस्थस्य तीर्थकरस्य स्क्स्सायित्वादिति। 'नियंठे णमित्यादौ 'कप्पातीते होजत्ति निर्ग्रन्थः कल्पातीत एव भवेद्, यतस्तस्य जिनकल्पस्थविरकल्पधा न स्न्तीति। मू. (904) पुलाए णं भंते ! किं सामाइयसंजमे होज्जा छेओवट्ठावणियसंजमे होज्जा परिहारविसुद्धियसंजमे होजा सुहुमसंपरागसंजमे होजा अहक्खायसंजमे होज्जा ?, गोयमा ! सामाइयसंजमे वा होज्जा छेओवट्ठावणियसंजमे वा होजा नो परिहारविसुद्धियसंजमे होजा नो सुहुमसंपरागे होज्जा नो अहक्खायसंजमे होजा, एवं बौसेवि एवं प्द्दिसेव्न्नाकुसीलेवि। कसायकुसीले णं पुच्छा, गोयमा! सामाइयसंजमे वा होज्जा जाव सुहुमसंपरागसंजमे वा होजा नो अहक्खायसंजमे होज्जा । नियंठे णंपुच्छा, गोयमा! नो सामाइयसंजमे होजा जावणो सुहुमसंपरागसंजमे ho0 अहक्खायसं0 होज्जा, एवं सिणाएवि5 / वृ.चारित्रद्वारं व्य्क्त्मेव्। मू. (905) पुलाएणंभंते! किंपडिसेवएहोजा अपडिसेवए होजा?, गोयमा! पडिसेवए होजा नो अपडिसेवए होज्जा। जै पडिसेवए होजा किंमूलगुणपडिसेवए होजा उत्तरगुणपडिसेवए होजा?, गोयमा! मूलगुणपडिसेवए वा होज्जा उत्तरगुणपडिसेवए वा होज्जा, मूलगुण पडिसेवमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेजा, उत्तरगुण पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं प्द्दिसेवेजा। बौसे णं पुच्छा, गोयमा! पडिसेवए होजा नो अपडिसेवए होजा, जै पडिसेवए होजा किं मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए वा होज्जा ?, गोयमा ! नो मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए होजा, उत्तरगुण पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेजा, पडिसेवणाकुसीले जहा पुलाए। कसायकुसीलेणंपुच्छा, गोयमा! नो पडिसेवए होजा अपडिसेवए होजा, एवं निग्गंथेवि, एवं सिन्नाएवि6| वृ. प्रतिसेवनाद्वारे च-'पुलाए Na'mityAdi, 'पडिसेवएऽत्ति संयमप्रतिकूलार्थस्य सञ्जवलनकषायोदयात्सेवकः प्रतिसेवकः संयमविराधक इत्यर्थः । "मूलगुणपडिसेवएऽत्ति मूलगुणाः-प्राणातिपातविरमणादयस्तेषां प्रातिकूल्येन सेवको Page #415 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 25/-/6/905 मूलगुणप्रतिसेवकः, एवमुत्तरगुणप्रतिसेवकोऽपि नवरमुत्तरगुणा- दशविधप्रत्याख्यानरूपाः । 'दसविहस्स पञ्चक्खाणस्स' त्ति तत्र दशविधं प्रत्याख्यानं 'anAgatamaikkataMkoDIsahiya'mityAdi प्राग्व्याख्यातस्वरूपम् । 412 अथवा 'नवकारपोरिसीए' इत्याद्यावश्यकप्रसिद्धम् 'अन्नयरं पडिसेवेज' त्ति एकतरं प्रत्याख्यानं विराधयेत् । उपलक्षणत्वाच्चास्य पिण्डविशुद्धयादिविराधकत्वमपि संभाव्यत इति 6 0 / ज्ञानद्वारेमू. (906) पुलाए णं भंते! कतिसु नाणेसु होज्जा ?, गोयमा ! दोसु वा तिसु वा होज्जा, दोसु होज्ज्रमाणे दोसु आभिनिबोहियनाणे सुअनाणे होज्जा तिसु होज्जामाणे तिसु आभिनिबोहियनाणे सुयनाणे ओहिनाणे होज्जा, एवं बौसेवि, एवं पडिसेवणाकुसीलेवि । कसायकुसीले णं पुच्छा, गोयमा ! दोसु वा तिसु वा चउसु वा. होजा, दोसु होज्जामाणे दोसु आभिनिबोहियनाणे सुयनाणे होज्जा, तिसु होज्जामाणे तिसु आभिनिबोहियनाणसुयनाणओहिनाणेसु होज्जा अहवा तिसु होमाणे आभिनिबोहियनाणसुयनाणमणपञ्जवनाणेसु होज्जा, चउसु होज्जमाणे चउसु आभिनिबोहियनाणसुयनाणओहिनाणमणपज्जवनाणेसु होज्जा, एवं नियंठेवि सिणाए णं पुच्छा, गोयमा ! एगंमि केवलनाणे होज्जा । वृ. आभिनिबोधिकादिज्ञानप्रस्तावात् ज्ञानविशेषभूतं श्रुतं विशेषेण चिन्तयन्नाह मू. (907) पुलाए णं भंते! केवतियं सुयं अहिज्जेज्जा ?, गोयमा ! जहन्नेणं अट्ठ पवयणमायाओ उक्कोसेणं दस पुव्वाइं अहिज्जेज्जा । एवं पडिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोयमा ! जहन्नेणं अट्ठ पवयणमायाओ उक्कोसेणं चोद्दस पुव्वाइं अहिज्जेज्जा, एवं नियंठेवि । सिणाए पुच्छा, गोयमा ! सुयवतिरित्ते होज्जा 7 / वृ. 'पुलाए णं भंते! केवैयं सुय' मित्यादि, 'जहन्नेणं अट्ठपवयणमायाओऽत्ति अष्टप्रवचनमातृपालनरूपत्वाच्चारित्रस्य तद्वतोऽष्टप्रवचनमातृपरिज्ञानेनावश्यं भाव्यं, ज्ञानपूर्वकत्वाच्चारित्रस्य तत्परिज्ञानं च श्रुतादतोऽष्टप्रवचनमातृप्रतिपादनपरं श्रुतं बकुशस्य जघन्यतोऽपि भवतीति, तच्च 'अट्ठण्हं पवयणमाईणं' इत्यस्य यद् विवरणसूत्रं तत्संभाव्यते । यत्पुनरुत्तराध्ययनेषु प्रवचनमातृनामकमध्ययनं तद्गुरुत्वाद्विशिष्टतरश्रुतत्वाच्च न जघन्यतः संभवतीति, बाहुल्याश्रयं चेदं श्रुतप्रमाणं तेन न माषतुषादिना व्यभिचार इति । तीर्थद्वारे मू. (908) पुलाए णं भंते! किं तित्थे होज्जा अतित्थे होज्जा ?, गोयमा ! तित्थे होज्जा नो अतित्थे होज्जा, एवं बौसेवि, एवं पडिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोयमा ! तित्थे वा होज्जा अतित्थे वा होज्जा, जै अतित्थे होजा किं तित्थयरे होज्जा पत्तेयबुद्धे होज्जा ?, गोयमा ! तित्थगरे वा होज्जा पत्तेयबुद्धे वा होज्जा, एवं नियंठेवि, एवं सिणावि 8 / वृ. 'तित्थे' ति स सति, 'कसायकुसीले' त्यादि कषायकुशीलश्छद्मस्थावस्थायां तीर्थङ्करोऽपि स्यादतस्तदपेक्षया तीर्थव्यवच्छेदे च तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया च 'अतित्थे वा होजे' त्युच्यते, अत एवाह - 'जै अतित्थे होज्जा किं तित्थयरे होज्जे ऽत्यादि । Page #416 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-6 413 लिङ्गद्वारे लिङ्गं द्विधा-द्रव्यभावभेदात्, तत्र च भावलिङ्गं-ज्ञानादि, एतच्च स्वलिङ्गमेव, ज्ञानादिभावस्याहतानामेव भावात्, द्रव्यलिङ्गं तु द्वेधा-स्वलिङ्गपरलिङ्गभेदात्, तत्र स्वलिङ्गरजोहरणादि, परलिङ्गं च द्विधा-कुतीर्थिकलिङ्गं गृहस्थलिङ्ग चेत्यत आह मू. (909) पुलाएणं भंते! किंसलिंगे होज्जा अन्नलिंगे होञ्जा गिहिलिंगे होजा?,गोयमा दव्वलिंगिं पडुच्च सलिंगे वा होज्जा अन्नलिंगे वा होज्जा गिहिलिंगे वा होज्जा, भावलिंगिं पडुच्च नियमा सलिंगे होजा एवं जाव सिणाए 9 / वृ. 'पुलाए णं भंते ! किं सलिंगेऽत्यादि । त्रिविधलिङ्गेऽपि भवेद्, द्र्व्य्लिन्ग्गान्पेक्स्स्त्वाच्च्र्न्न्प्रिन्नाम्स्येति। मू. (910) पुलाएणंभंते! कैसुसरीरेसु होजा?, गोयमा! तिसुओरिलयतेयाकम्मएसु होजा। बौसेणंभंते! पुच्छा, गोयमा! तिसुवा चउसुवा होजा, तिसुहोज्जमाणे तिसुओरालियतेयाकम्मएसु होजा, चउसु होज्जमाणे चउसु ओरालियवेउब्वियतेयाकम्मएसु होजा, एवं प्द्दिसेव्न्नाकुसीलेवि। . कसायकुसीले पुच्छा, गोयमा! तिसु वा चउसु वा पंचसु वा होज्जा, तिसु होज्जमाणे तिसु ओरालियतेयाकम्मएसु होजा, चउसु होमाणेचउसुओरालियवेउव्वियतेयाकम्मएसु होजापंचसु होज्जमाणे पंचसु ओरालियवेउब्वियआहारगतेयाकम्मएसुहोज्जा, नियंठेसिणाओयजहा पुलाओ वृ.शरीरद्वारं व्य्क्त्ण्। मू. (911) पुलाए णं भंते ! किं कम्मभूमीए होजा अकम्मभूमीए होजा?, गोयमा ! जम्मणसंतिभावं पडुच्च कम्मभूमीए होजा नो अकम्मभूमीए होज्जा, बौसे णं पुच्छा, गोयमा! जम्मणसंतिभावं पडुच्च कम्मभूमीए होजा नो अकम्भूमीए होजा, साहरणं पडुच्च कम्मभूमीए वा होज्जा अकम्मभूमीए वा होज्जा, एवं जाव सिणाए । वृ.क्षेत्रद्वारे-'पुलाएणंभंते! किं कम्मभूमीएऽइत्यादि, 'जम्मणसंतिभावं paDucca'ttijanmautpAdaH सद्भावश्च-विवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र चरणभावेनास्तित्वमेव तयोश्च समाहारद्वन्द्वोऽतस्तत्प्रतीत्य पुलाकः कर्मभूमौ भवेत्, तत्र जायते विहरति च तत्रैवेत्यर्थः । ___ अकर्मभूमौ पुनरसौ न जायते तज्जातस्य चारित्राभावात्, न च तत्र वर्तते, पुलाकलब्धौ वर्तमानस्य देवादिभिः संहर्तुमशक्यत्वात् । बकुशसूत्रे ऽनो अकम्मभूमीए होज्जत्ति अकर्मभूमौ बकुशो न जन्मतो भवति स्वकृतविहारतश्च, परकृतविहारतस्तु कर्मभूम्यामकर्मभूम्यां च संभवतीत्येतदेवाह 'साहरणंपडुच्चेऽत्यादि, इह च स्ण्ह्र्न्न्ण्-क्स्सेत्रान्त्रात्क्स्सेत्रान्त्रेदेवादिभिर्न्य्न्म्॥काल्द्वारे मू. (912) पुलाए णं भंते ! किं ओसप्पिणिकाले होज्जा उस्सप्पिणिकाले ho0 नोओसप्पिणिनौस्सप्पिणिकाले वा होजा?, गोयमा! ओसप्पिणिकाले वा होजाउस्सप्पिणिकाले वा होज्जा नौस्सप्पिणिनोओसप्पिणिकाले वा होज्जा । जै ओसप्पिणिकाले होजा किं सुसमसुसमाकाले होज्जा 1 सुसमाकाले होजा 2 सुसमदूसमाकाले होज्जा 3 दूसमसुसमाकाले होज्जा 4 दूसमाकाले होज्जा 5 दूसमदूसमाकाले ___ Page #417 -------------------------------------------------------------------------- ________________ 414 भगवतीअङ्गसूत्रं (2) 25/-/6/912 होज्जा 6?, go0! जमणं पडुच्च नो सुसमसुसमाकाले होज्जा 1 नो सुसमाकाले होज्जा र सुसमदूसमाकाले होज्जा 3 दूसमसुसमाकाले वा होजा 4 नो दूसमाकाले होजा 5 नो दूसमदूसमाकाले होजा 6, संतिभावं पडुच्च नो सुसमसुसमाकाले होज्जा नो सुसमाकाले होजासुसमदूसमाकाले वा होज्जा दूसमसुसमाकाले वा होज्जा दूसमाकाले वा होज्जा नो दूसमदूसमाकाले होजा। .. जैस्सप्पिणिकाले होजा किं दूसमदूसमाकाले होज्जादूसमाकाले होज्जा दूसमसुसमाकाले होज्जा सुसमदूसमाकाले होज्जा सुसमाकाले होज्जा सुसमसुसमाकाले होजा?, go0! जमणं पडुच्च नोदूसमदूसमाकाले होज्जा 1 दूसमाकाले वा होज्जा 2 दूसमसुसमाकालेवा होज्जा 3 सुसमदूसमाकाले वा होज्जा 4 नो सुसमाकाले होजा 5 नो सुसमसुसमाकाले होजा 6, संतिभावं पडुच् नोदूसमदूसमाकाले होज्जा 1 दूसमाकाले होज्जा 2 दूसमसुसमाकाले वा होज्जा 3 सुसमदूसमाकाले वा होज्जा 4 नो सुसमाकाले होज्जा 5 नो सुसमसुसमाकाले होजा 6 / जै नौस्सप्पिणिनोअवसप्पिणिकाले होजा किं सुसमसुसमापलिभागे ho0 सुसमपलिभागे0 सुसमदूसमापलिभागे ho0 दूसमसुसमापलिभागे?, गोयमा! जमणं संतिभावं च पडुच्च नो सुसमसुसमापलिभागे होज्जा नो सुसमपलि भागे0 नो दूसमदूसमापलिभागे होजा दूसमसुसमापलिभागे हो। ' बौसेणं पुच्छा, गोयमा! ओसप्पिणिकाले वा होज्जा उस्सप्पिणिकाले वा ho0 नोओसप्पिणिनौस्सप्पिणिकाले वा होजा, जै ओसप्पिणिकाले ho0 किं सुसमसुसमाकाले पुच्छा, गोयमा! जमणंसंतिभावंच पडुच्चनो सुसमसुसमाकाले होजानोसुसमाकाले होज्जा सुसमदूसमाकाले वा होज्जा दूसमसुसमाकाले वा होजा दूसमाकेले वा ho0 नो दूसमदूसमाकाले ho0, साहरणं पडुच्च अन्नयरे समाकाले होज्जा। . . . जै उस्सप्पिणिकाले होज्जा किं दूसमदूसमाकाले ho0 6? पुच्छा, गोयमा ! जम्मणं पडुच्च नो दूसमदूसमाकाले होज्जा जहेव पुलाए, संतिभावं पडुच्च नो दूसमदूसमाकाले होज्जा नो दूसमाकाले होज्जा एवं संतिभावेणवि जहा पुलाए जाव नो सुसमसुसमाकाले ho0, साहरणं पडुच अनयरे समाकाले हो। जै नोओसप्पिणिनौस्सप्पिणिकाले ho0? पुच्छा, गोयमा! जम्मणसंतिभावं पडुच्च नो सुसमसुसमापलिभागे होज्जा जहेव पुलाएजावदूसमसुसमापलिभागे ho0, साहरणं पडुच्च अन्यरे पलिभागे होज्जा, जहा बौसे एवं पडिसेवणाकुसीलेवि, एवं क्साय्कुसीलेवि। . नियंठो सिणाओ य जहा पुलाओ, नवरं एतेसिं अब्भहियं साहरणं भाणियव्वं, सेसं तं चेव 12 / वृ.त्रिविधःकालोऽवसर्पिण्यादि, तत्राद्यद्वयं भरतैरावतयोस्तृतीयस्तुमहाविदेहहेमवतादिषु, सुसमदूसमाकाले वा hojja'tti आदिदेवकाले इत्यर्थः, 'दुस्समसुसमकाले वत्तिचतुर्थेऽरके इत्यर्थः, उक्तात्समाद्वयानान्यत्रासौ जायते, 'संतिभावं पडुच्चे' त्यादि । अवसर्पिण्यांसद्भावंप्रतीत्यतृतीयचतुर्थपञ्चमारकेषु भवेत्, तत्रचतुर्थारके जातः सन् पञ्चमेऽपि वर्तते, तृतीयचतुर्थारके सद्भावस्तु तज्जन्मपूर्वक इति। 'जई ussappiNI'tyAdi, उत्सर्पिण्यां द्वितीयतृतीयचतुर्थेष्वरकेषु जन्मतो भवति, तत्र Page #418 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-6 __415 द्वीतियस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं च प्रतिपद्यत इति, सद्भावं पुनः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति । 'jainoosappINI'tyAdi, 'सुसमपलिभागेऽत्तिसुषमसुषमायाः प्रतिभागः-सादृश्यंयत्र काले स तथा, स च देवकुरूत्तरकुरुषु, एवं सुषमाप्रतिभागो हरिवर्षरम्यकवर्षेषु, सुषमदुष्षमाप्रतिभागो हैमवतैरण्यवतेषु दुष्षसुषमाप्रतिभागो म्हाविदेहेस्सु। ___ नियंठो सिणाओ य जा pulAo"tti एतौ पुलाकवद्वक्तव्यौ, विशेषं पुनराह-'नवरं एएसिं अब्भहियं साहरणं bhANiyavvaM'ti पुलाकस्य हि पूर्वोक्तयुक्तया संहरणं नास्ति एतयोश्च तत्संभवतीतिकृत्वा तद्वाच्यं, संहरणद्वारेणच यस्तयोः सर्वकालेषुसम्भवोऽसौपूर्वसंहतयोर्निर्ग्रन्थस्नातकत्वाप्राप्तौ द्रष्टव्यो, यत्तो नापगतवेदानां संहरणमस्तीति, य्दाः॥1॥ .. समणीमवगयवेयं परिहारपुलायमप्पमत्तं c। चोद्दसपुब्वि आहारयं च ण य कोइ स्ण्ह्रि॥ इति ॥ गतिद्वारे सौधर्मादिका देवगतिरिन्द्रादयस्त दास्तदायुश्च पुलाकादीनां निरूप्यते मू. (913) पुलाए णं भंते ! कालगए समाणे किं गतिं गच्छति ?, गोयमा ! देवगतिं गच्छति, देवगतिगच्छमाणे कंभवणवासीसूववजेज्जा वाणमंतरेसूववजेजाजोइवसेमाणिएसु उववजेज्जा?, गोयमा!नोभवणवासीसु नोवाण0 णोजोइस0 वेमाणिएसु उवव0, वेमाणिएसु उववज्जमाणे जह0 सोहम्मे कप्पे उक्कोसेणं सहस्सारे कप्पे उववज्जेज्जा । बौसेणंएवंचेव नवरंउक्कोसेणं अच्चुएकप्पे, पडिसेवणाकुसीलेजहा बौसे, कसायकुसीले जहा पुलाए, नवरं उक्कोसेणं अनुत्तरविमाणेसु उव्व्जेजा। नियंठेणंभंते! एवं चेव, एवंजाव वेमाणिएसूववजमाणे अजहन्नमणुक्कोसेणं अनुत्तरविमाणेसु उव्व्जेजा। सिणाए णं भंते ! कालगए समाणे किं गतिं गच्छइ ?, गोयमा! सिद्धिगतिं ग्च्छि। - पुलाए णं भंते ! देवेसु उवराजमाणे किं इंदत्ताए उववज्जेज्जा सामाणियत्ताए उववज्जेज्जा तायत्तीसाए वा उववजेजा लोगपालत्ताए वा उववज्जेज्जा अहमिंदत्ताए वा उववज्जेज्जा गोयमा! अविराहणं पडुच्चइंदत्ताए उवव0 सामाणियताएउववजेज्जा लोगपालत्ताएवाउवव0 तायत्तीसाए वा उववज्जेजा नो अहमिंदत्ताए उववज्जेजा, विराहणं पडुच्च अनयरेसु उववज्जेज्जा, एवं बौसेवि, एवं प्द्दिसेव्न्नाकुसीलेवि। ___कायकुसीले पुच्छा, गोयमा! अविराहणं पडुच्चइंदत्ताए वा उववजेजा जाव अहमिंदत्ताए उवव0 विराहणं पडुच्च अन्नयरेसु उवव0, नियंठे पुच्छा, गोयमा अविराहणं पडुच्च नो इंदत्ताए उवव0 जाव नो लोगपालत्ताए उवव0 अहमिंदत्ताए उवव0, विराहणं पडुच्च अन्नयरेसु उवव0 पुलायस्स णं भंते ! देवलोगेसु उववज्जमाणस्स केवतियं कालं ठिती pa0?, गोयमा ! जहन्नेणं पलिओवमपुहत्तं उक्कोसे0 अट्ठारस सागरोवमाइं, बौसस्स पुच्छा, गोयमा ! जहन्नेणं पलिओवमपुत्तं उक्कोसेणं बावीसं सागरोवमाइं, एवं प्द्दिसेव्न्नाकुसीलेवि। ___ कसायकुसीलस्सपुच्छा, गोयमा!जहन्नेणंपलिओवमपुहुत्तंउक्कोसेणंतेत्तीसंसागरोवमाइं, नियंटस्स पुच्छा, गोयमा! अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं 13 ॥ Page #419 -------------------------------------------------------------------------- ________________ 416 भगवती अङ्गसूत्रं (2) 25/-/6/913 वृ. तत्र च 'अविराहणं पडुच्च' त्ति अविराधना ज्ञानादीनां अथवा लब्धेरनुपजीवनाऽतस्तां प्रतीत्य अविराधकाः सन्त इत्यर्थः, 'अन्नयरेसु उववज्ज्रेज्ज' त्ति भवनपत्यादीनामन्यतरेषु देवेषूत्पद्यन्ते विराधितसंयमानां भवनपत्याद्युत्पादस्योक्तत्वात् यच्च प्रागुक्तं 'वेमाणिएसु उववज्जेज्ज' ति तत्संयमाविराधकत्वमानित्यावसेयम् । संयमद्वारे संयमस्थानानि तेषां चाल्पत्वादि चिन्त्यते, तत्र मू. (914) पुलागस्स णं भंते! केवतिया संयमट्टाणा pa0 ?, go0 ! असंखेज्जा संयमट्टाणा pa0 एवं जाव कसायकुसीलस्स । नियंठस्स णं भंते! केवैया संजमट्ठाणा pa0 ?, गोयमा ! एगे अजहन्नमणुक्कोसए संजमट्ठाणे, एवं सिणायस्सवि । एतेसि णं भंते! पुलागबउपडि सेवणाकसायकुसीलनियंठसियाणायाणं संजमट्टाणाणं कयरे 2 जाव विसेसाहियावा ?, गोयमा ! सव्वत्थोवे नियंठस्स सिणायरस य एगे अजहन्नमणुक्कोसए संजमट्ठाणे पुलागस्स णं संजमट्टाणा असखेज्जगुणा बौसस्स संजमट्ठाणा असंखेज्जगुणा पडिसेवणाकुसीलस संजमट्ठाणा असंखेज्जगुणा कसायकुसीलस्स संजमट्टाणा असंखेज्जगुणा । वृ. 'पुलागस्सेऽत्यादि, संयमः - चारित्रं तस्य स्थानानि - शुद्धिप्रकषांप्रकर्षकृता भेदाः संयमस्थानानि तानि च प्रत्येकं सर्वाकाशप्रदेशाग्रगुणितसर्वाकाशप्रदेशपरिमाणपर्यवोपेतानि भवन्ति, तानि च पुलाकस्यासङ्ख्येयानि भवन्ति, विचित्रत्वाच्चारित्रमोहनीयक्षयोपशमस्य, एवं यावत्कषायकुशीलस्य, 'एगे अजहन्नमणुक्कोसए संजमठाणे' त्ति निर्ग्रन्थस्यैकं संयमस्थानं भवति, कषायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वात्, एकत्वादेव तदजघन्योत्कृष्टं, बहुष्वेव जघन्योत्कृष्टभावसद्भावादिति । अथ पुलाकादीनां परस्परतः संयमस्थानाल्पबहुत्वमाह - 'एएसि ण' मित्यादि, सर्वेभ्यः स्तोकं सर्वस्तोकं निर्ग्रन्थस्य स्नातकस्य च संयमस्थानं, कुतः ?, यस्मादेकं, किंभूतं तत् ? इत्याह--- 'अजहन्नेऽत्यादि, एत्तच्चैवं शुद्धेरेकविधत्वात्, पुलाकादीनां परस्परेण संयोजनं, तस्य च प्रस्तावनार्थमाह- मू. (915) पुलागस्स णं भंते! केवतिया चरित्तपज्जवा pa0 ?, go0 ! अनंता चरित्तपज्रवा pa0, एवं जाव सिणायस्स । पुलाए णं भंते! पुलागस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए ?, गोयमा ! सिय हीणे 1 सय तुल्ले 2 सिय अब्भहिए 3, जै हीणे अनंतभागहीणे वा अंखेज्जभागहीणे वा संखेज्जइभागहीणे वा संखेज्जगुणहीणे वा असंखेज्जगुणहीणे वा अनंतगुणहीणे वा, अह अब्भहिए अनंतभागमब्भहिए वा असंखेज्जइभागमब्भहिए वा संखेज्जभागमब्भहिए वा संखेज्जगुणब्भहिए वा असंखेज्जुणमब्भहिए वा अनंतगुणमब्भहिए वा । पुलाए णं भंते! बौसस्स परद्वाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा ! हीणे नो तुल्ले नो अब्भहिए, अनंतगुणहीणे, एवं पडिसेवणाकुसीलस्सवि, कसायकुसीलेणं समं छट्ठाणवडिए जहेव सट्टाणे, नियंठस्स जहा बौसस्स, एवं सिणायस्सवि । बौसे णं भंते! पुलागस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा ! नो हीणे no tulle abbhahie anNtgunnmbbhhie| bause णं भंते! बौसस्स सङ्घाणसन्निगासेणं Page #420 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-6 417 चरित्तपज्जवेहिं पुच्छा, गोयमा! सिय हीणे सिय तुल्ले सिय अब्भहिए, जै हीणे छ्त्त्त्थान्न्व्द्दिए। बौसेणंभंते! पडिसेवणाकुसीलस्स परट्ठाणसन्निगासेणंचरित्तपज्जवेहि किंहीणे0?,छट्ठाणवडिए, एवं क्साय्कुसील्स्स्वि। बौसे णं भंते ! नियंठस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं पुच्छा, गोयमा ! हीणे नो तुल्लेनोअब्भहिए अनंतगुणहीणे, एवं सिणायस्सवि, पडिसेवणाकुसीलस्सएवंचेवबउसवत्तव्वया भाणियव्वा, कसायकुसीलस्स एस चेव बौसवत्तव्वया नवरं पुलाएणवि स्म्ण्छ्त्त्त्थान्न्व्द्दिए। नियंठेणंभंते! पुलागस्स परट्ठाणसन्निगासेणंचरित्तपज्जवेहिं पुच्छा, गोयमा! नो हीणे नो तुल्ले अब्भहिए अनंतगुणमब्भहिए, एवं जाव कसायकुसीलस्स । नियंठे णं भंते ! नियंठस्स सट्ठाणसन्निगासेणं पुच्छा, गोयमा! नो हीणे तुल्ले नो अब्भहिए, एवं सिन्नाय्स्स्वि। ___ सिणाएणंभंते ! पुलागस्स परट्ठाणसन्नि0 एवंजहा नियंठस्स वत्तव्वयातहासिणायस्सवि भाणियव्वा जाव सिणाए गंभंते ! सिणायस्स सट्ठाणसन्निगासेणं पुच्छा, गोयमा! नो हीणे tullo no abbhhie| एएसिणंभंते! पुलागबकुसपडिसेवणाकुसीलकसायकुसीलनियंठसिणायाणं जहन्नुक्कोसगाणं चरित्तपज्जवाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा! पुलागस्स कसायकुसीलस्स य एएसिणं जहन्नगा चरित्तपज्जवा दोण्हवि तुल्ला सव्वत्थोवा, पुलागस्स उक्कोसगा चरित्तपज्जवा अनंतगुणा, बौसस्स पडिसेवणाकुसीलस्स य एएसि णं जहन्नगा चरित्तपजवा दोण्हवि तुल्ला अनंतगुणा, बौसस्स उक्कोसगा चरित्तपज्जवा अन्ण्त्गुन्ना। पडिसेवणाकुसीलस्स उक्कोसगा चरित्तपज्जवा अनंतगुणा, कसायकुसीलस्स उक्कोसगा चरित्तपज्जवा अनंतगुणा, नियंठस्स सिणायस्स य एतेसिणं अजहन्नमणुक्कोसगा चरित्तपजवा दोण्हवि तुल्ला अनंतगुणा 15 / / वृ. 'पुलागस्सेऽत्यादि, 'चरित्तपज्जवत्ति चारित्रस्य-सर्वविरतिरूपपरिणामस्य पर्यवाभेदाश्चारित्रपर्यवास्ते च बुद्धिकृता अविभागपलिच्छेदा विषयकृता वा 'saTThANasannigAseNaM'ti स्वं-आत्मीयंसजातीयंस्थानं-पर्यवाणामाश्रयः स्वस्थानं-पुलाकादेः पुलाकादिरेवतस्य संनिकर्षसंयोजनं स्वस्थानसंनिकर्षस्तेन, किं ?-'हीणेऽत्ति विशुद्धसंयमस्थानसम्बन्धित्वेन विशुद्धतरपर्यवापेक्षया अविशुद्धतरसंयमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्यवा हीनास्तद्योगात्साधुरपि हीनः 'तुल्लेत्ति तुल्यशुद्धिकपर्यवयोगात्तुल्यः । 'abbhahiya'tti विशुद्धतरपर्यवयोगादभ्यधिकः, सियहीणेत्तिअशुद्धसंयमस्थानवर्तित्वात् 'सिय तुल्लेऽत्ति एकसंयमस्थानवर्तित्वात् 'सिय अब्महिएऽत्ति विशुद्धतरसंयमस्तानवर्तित्वात्, 'अनंतभागहीणेऽत्ति किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवाग्रं दशसहस्राणि तस्य सर्वजीवानन्तकेन शतपरिमाणतया कल्पितेन भागे हृते शतं लब्धं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि पूर्वभागलब्धं शतं तत्र प्रक्षिप्तं जातानि दश सहाम्राणि, ततोऽसौ सर्वजीवानन्तकभागहारलब्भेन शतेन हीनमित्य-नन्तभागहीनः । ___ अंखेनभागहीणे वत्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य लोकाकाशमत्. 15/27 Page #421 -------------------------------------------------------------------------- ________________ 418 भगवतीअङ्गसूत्रं (2) 25/-/6/915 माणेनासङ्घयेयकेन कल्पनया पञ्चाशप्रमाणेन भागेहते लब्धं द्विशती, द्वितीयप्रतियोगिलाचरणपर्यवाग्र नव सहस्राण्यष्टोचशतानि पूर्वभागलब्धाच द्विशतीतत्र प्रक्षिप्ता,जातानि दशसहस्राणि, ततोऽसौ लोकाकाशप्रदेशपरिमाणासङ्खयेयकभागहारलब्धेनशतद्वयेन हीनैत्यसङ्खयेयभागहीनः saMkhejjabhAgahINeva'tipUrvoktakalpitaparyAyarAzerdazasahasrasya उत्कृष्ट सङ्ख्येयकेन कल्पनया दशकपरिमामेन भागे हृते लब्धं सहनं, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि पूर्वभागलब्धंचसहनंतत्रप्रक्षिप्तं जातानिदशसहस्राणि, ततोऽसावुत्कृष्टसङ्खयेयकभाग-हारलब्भेन सहस्रेण हीन्ः। संखेज्जगुणहीणे va'tti किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रंच सहस्रंततश्चोत्कृष्टसङ्खयेयकेन कल्पनयादशकपरिमाणेन गुणकारेण गुणितः साहस्रो राशिर्जायते दश सहस्राणि, स च तेनोत्कृष्टसङ्ख्येयकेन कल्पनया दशक-परिमाणेन गुणकारेण हीनः-अनभ्यस्त इति सङ्घयेयगुणहीनः । ____ 'असंखेज्जगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्ख्येयकेन कल्पनया पञ्चाशत्परिमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दशसहस्राणि, सचतेन लोकाकाशप्रदेशपरिमाणासङ्खयेयकेनकल्पनयापञ्चाशप्रमाणेनगुणकारेणहीन इत्यसङ्घयेयगुणहीनैति 'अनंतगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रंच शतं, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश सहस्राणि, स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, एवमभ्यधिकषट्स्थानकशब्दार्थोऽप्येभिरेव भागापहारगुणकारैव्यार्खयेयः, तथाहि एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवमानं तदन्यस्य नवशताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नव सहस्राण्यष्टौ च' शतानिपर्यवाग्रंतस्मात्प्रथमोऽसङ्खयेयभागाधिकः,तथा यस्य नवसहस्राणिचरणपर्यवाग्रं तस्माप्रथमः सङ्ख्येयभागाधिकः, तथायस्यचरणपर्यवाग्रंसहस्रमानंतदपेक्षयाप्रथमः सङ्खयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसङ्खयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं शतमानं तदपेक्षयाऽऽघोऽनन्तगुणाधिक इति॥ ___'पुलाए गंभंते! बौसस्से' त्यादि, 'paraTThANasannigAseNaM'tivijAtIyayogamAzrityetyarthaH, विजातीयश्च पुलाकस्य बकुशादि, तत्र पुलाको बकुशाद्धीनसतथाविधविशुद्धयभावात्, कसायकुसीलेणंसमंछट्ठाणवडिएजहेवसट्ठाणेऽत्ति पुलाकः पुलाकापेक्षयायथाऽभिहितस्तथा कषायकुशीलापेक्षयाऽपिवाच्यैत्यर्थः, तत्रपुलाकः कषायकुशीलाद्धीनोवा स्यातविशुद्ध-संयमस्थानवृत्तित्वात् तुल्यो वा स्यात् समानसंयमस्थानवृत्तित्वाद् अधिको वा स्यात् shuddhtrsNymsthaanvRttitvaat| ___यतः-पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानान्यधः, ततस्तौ युगपदसङ्ख्येयानि गच्छतस्तुल्याध्यवसानत्वात्, ततः पुलाको व्यवच्छिद्यते हीनपरिणामत्वात्, व्यवच्छिन्ने Page #422 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः:, उद्देशकः-6 419 चपुलाके कषायकुशील एकक एवासङ्ख्येयानि संयमस्थानानि गच्छति शुभतरपरिणामत्वात्, ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्ख्येयानि संयमस्थानानिगच्छन्ति, ततश्च बकुशोव्यवच्छिद्यते, प्रतिसेवनाकुशीलकषायकुशीलावसङ्ख्येयानि संयमस्थानानि गच्छतस्ततश्च प्रतिसेवनाकुशीलो व्यवच्छिद्यते, कषायकुशीलस्त्वसङ्खयेयानिसंयमस्थानानिगच्छति, ततः सोऽपि व्यवच्छिद्यते, ततो निर्ग्रन्थस्नातकावेकं संयमस्थानं प्राप्नुत इति । ___नियंठस्स जह bausassa'tti पुलाको निर्ग्रन्थादनन्तगुणहीन इत्यर्थः । / चिन्तितः पुलाकोऽवशेषैः saha, atha bakuzazcintyate 'bause Na'mityAdi, बकुशः पुलाकादनन्तगुणाभ्यधिक एव विशुद्धतरपरिणामत्वात्, बकुशात्तु हीनादिविचित्रपरिणामत्वात्, प्रतिसेवाकषायकुशीलाभ्यामपि हीनादिरेव, निर्ग्रन्थस्नातकाभ्यां तु हीन एवेति, 'बौसवत्तव्वया bhANiyavva'tti प्रतिसेवाकुशीलस्तथा वाच्यो यथा बकुश इत्यर्थः, कषायकुशीलोऽपि बकुशवद्वाच्यः, केवलं पुलाकाद्वकुशोऽभ्यधिक एवोक्तः सकषायस्तुषट्स्थानपतितोवाच्यो हीनादिरित्यर्थः, तत्परिणामस्य पुलाकापेक्षयाहीनसभाधिकस्वभावत्वादिति । अथ पर्यवाधिकारात्तेषामेव जघन्यादिभेदाना पुलाकादिसम्बन्धिनामल्पत्वादि प्र्रूप्य्न्नाः-'eesinn'mityaadi| मू. (916) पुलाए णं भंते ! किं सयोगी होज्जा अजोगी वा होज्जा ?, गोयमा! सयोगी होजा नो अयोगी होज्जा। . जै सयोगी होज्जा किं मणजोगी होजा वैजोगी होज्जा काययोगी होजा.?, गोयमा ! मणजोगी वा होजा वयजोगी वा होज्जा कायजोगी वा होज्जा, एवं जाव niyNtthe। सिणाए णं पुच्छा, गोयमा ! सयोगी वा होज्जा अयोगी वा होजा, जै सयोगी होज्जा किं मणजोगी होज्जा सेसं जहा पुलागस्स 16 ॥ वृ.योगद्वारे-'अयोगी वा hoja'ttiihAyogI shaileshiikrnne| मू. (917) पुलाएणंभंते ! किं सागारोवउत्ते होजा अनागारोवउत्ते होजा?, गोयमा ! सागारोवउत्ते वा होज्जा अनागारोवउत्ते वा होजा एवं जाव सिणाए 17 / वृ. उपयोगद्वारं तु सुगमत्वान्नालिखितम् । मू. (918) पुलाए णंभंते ! सकसायी होजा अकसायी होज्जा?, गोयमा! सकसायी होज्जा नो अकसायी होज्जा। ___जैसकसाई सेणंभंते! कतिसुकसाएसु होजा?, गोयमा! चउसुकोहमाणमायालोभेसु होज्जा, एवं बौसेवि, एवं प्द्दिसेव्न्नाकुसीलेवि। . . कसायकुसीले णं पुच्छा, गोयमा ! सकसायी होज्जा नो अकसायी होज्जा, जै सकसायी होजा सेणंभंते! कतिसुकसाएसु होजा?, गोयमा! चउसुवातिसुवा दोसुवा एगमिवा होजा, चउसु होज्जमाणे चउसु संजलणकोहमाणमायालोभेसु होजा तिसु होज्जमाणे तिसु संजलणमाणमायालोभेसु होजा दोसु होज्जमाणे संजलणमायालोभेसु होजा एगंमि होमाणे संजलणलोभे होजा। नियंठेणं पुच्छा, गोयमा! नो सकसायी होज्जा अकसायी होजा, जै अकसायी होजा किं Page #423 -------------------------------------------------------------------------- ________________ 420 भगवतीअङ्गसूत्रं (2) 25/-/6/918 उवसंतकसायी होज्जा खीणकसायी होजा?, गोयमा! उवसंतकसायी वा होजा खीणकसायी वा होज्जा, सिणाए एवं चेव, नवरं नो उवसंतकसायी होज्जा, खीणकसायी होज्जा 18 ॥ वृ. कषायद्वारे-'सकसाई होज्जत्ति पुलाकस्य कषायाणां क्षयस्योपशमस्य चाभावात् । 'तसु होमाणे इत्यादि, उपश्रमश्रेण्यां क्षपकश्रेण्यां वा सञ्जवलनक्रोधे उपशान्ते क्षीणे वा सेशेषु त्रिषु, एवं माने विगते द्वयोर्मायायां तु विगतायां सूक्ष्मसम्परायगुणस्थानके एकत्र लोभे भवेदिति । / लेश्याद्वारे मू. (919) पुलाए णं भंते ! किं सलेस्से होना अलेस्से होजा?, गोयमा! salesse hojA no alesse होज्जा । __ जैसलेस्से होजा से णं भंते ! कतिसु लेस्सासु होजा?, गोयमा! तिसु विसुद्धलेस्सासु . होज्जा, taM0-तेउलेस्साए पम्हलेस्साए सुक्कलेस्साए, एवं बौसस्सवि, एवं प्द्दिसेव्न्नाकुसीलेवि। कसायकुसीले पुच्छा, गोयमा! salesse hojA no alesse hojA, jai salesse होज्जा सेणं भंते! कतिसु लेसासु होजा? गोयमा! छसुलेसासुहोजा, taM0-कण्हलेस्साए जावसुक्कलेस्साए नियंठे णं भंते! पुच्छा, गोयमा! सलेस्से होजा नणो अलेस्से होज्जा, जै सलेसे ho0 सेणं भंते ! कतिसु लेस्सासु होजा?, गोयमा! एक्काए सुक्कलेस्साए होजा । सिणाए पुच्छा, गोयमा ! salesse vA alesse vA hojjA, jai salesse ho0 se णं भंते ! कतिसुलेस्सासु होज्जा ? गोयमा! एगाए परमसुक्कलेस्साए होज्जा 19 / / वृ. 'तिसु visuddhalesAsu'tti भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुलाकादययो भवन्ति, कषायकुशीलस्तुषटएस्वपि, सकषायमेव आश्रित्य 'पुव्वपडिवनओ पुण अनयरीए उ लेसाए' इत्येतदुक्तमिति संभाव्यते, 'एक्काए परमसुक्काएऽत्ति शुक्लध्यानतृतीयभेदावसरे या लेश्या सा परमशुक्लाऽन्यदा तु शुक्लैव, साऽपीतरजीवशुक्ललेश्यापेक्षया स्नातकस्य prmshukleti। ___ मू. (920) पुलाए णं भंते ! किं वड्डमाणपरिणामे होज्जा हीयमाणपरिणामे होज्जा अवट्ठियपरि0?, गोयमा! वड्डमाणपरि0 वा होज्जा हीयमाणपरिणामेवा होजा अवट्ठियपरिणामे वा होजा, एवंजाव क्साय्कुसीले। नियंठेणंषुच्छा, गोयमा! वट्टमाणपरिणामे ho0 नो हीयमाणप0 ho0, अवट्ठियपरिणामे वा होजा, एवं सिन्नाएवि। पुलाए णं भंते ! केवैयं कालं वड्डमाणपरिणामे होज्जा ?, गोयमा! जहन्नेणं एक्कं समयं उक्को0 अंतोमु0, केवतियंकालंहीयमाणपरिणामे होजा?, गोयमा!जह0 एकं, समयं उक्को0 अंतोमु0, केवैयं कालं अवट्ठियपरिणामे होजा?, गोयमा ! जहन्ने0 एक्कं समयं उक्कोसेणं सत्त समया, एवंजाव क्साय्कुसीले। नियंठे णं भंते ! केवतियं कालं वड्डमाणपरिणामे होजा?, गोयमा! जहन्ने0 अंतोमुहत्तं उक्कोसेणविअंतोमुहुत्तं, केवतियं कालं अवट्टियपरिणामे होज्जा ? गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं aNtomuhttN। सिणाए णं भंते ! केवैयं कालं वड्डमाणपरिणामे होज्जा ?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं, केवैयं कालं अवट्ठियपरिणामे होज्जा ?, गोयमा ! जह0 अंतोमु0 Page #424 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-6 उक्कोसे0 देसूणा पुव्वकोडी 20 / वृ. परिणामद्वारे - 'वड्ढमाणपरिणामे' इत्यादि, तत्र च वर्द्धमानः - शुद्धेरुत्कर्षं गच्छन् हीयमानस्त्वपकर्षं गच्छन् अवस्थितस्तु स्थिर इति, तत्र निर्ग्रन्थो हीयमानपरिणामो न भवति, तस्य परिणामहानौ कषायकुशीलव्यपदेशात्, स्नातकस्तु हानिकारणाभावान्न हीयमानपरिणामः स्यादिति परिणामाधिकारादेवेदमाह - 'पुलाएण' मित्यादि, तत्र पुलाकोवर्द्धमानपरिणामकाले कषायविशेषेण बाधिते तस्मिंस्तस्यैकादिकं समयमनुभवतीत्यत उच्यते जघन्येनैकं समयमिति 'उक्कोसेणं अंतोमुहुत्तं ति एतस्त्वभावत्वाद्वर्द्धमानपरिणामस्येति । 421 एवं कुशप्रति सेवाकुशीलकषायकुशीलेष्वपि, नवरं बकुशादीनां जघन्यत एकसमयता रणादपीष्टा, न पुनः पुलाकस्य, पुलाकत्वे मरणाभावात्, स हि मरणकाले कषायकुशीलत्वादिना परिणमति, यच्च प्राक् पुलाकस्य कालगमनं तद्भूतभावापेक्षयेति, निग्रनथो जघन्येनोत्कर्षेण चान्तर्मुहूर्त वर्द्धमानपरिणामः स्यात्, केवलज्ञानोत्पत्ती परिणामान्तरभावात्, अवस्थितपरिणामः पुनर्निर्ग्रन्थस्य जघन्यत एकं समयं मरणात्स्यादिति । 'सिणाए णं भंते!' इत्यादि, स्नातको जघन्येतराभ्यामन्तर्मुहूर्त वर्द्धमानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वात्, अवस्थितपरिणामकालोऽपि जघन्यतस्तस्यान्तर्मुहूर्त्त, कथम् ?, उच्यते, यः स केवलज्ञातोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशीं प्रतिपद्यते तदपेक्षयेति, 'उक्कोसेणं देसूणा पुव्वकोडी' त्ति पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते ततोऽसौ तदूनां पूर्वकोटीमवस्थितपरिणामः शैलेशीं यावद्विहरति, शैलेश्यां च वर्द्धमानपरिणामः स्यादित्येवं देशोनामिति ॥ बन्धद्वारे मू. (921) पुलाए णं भंते! कति कम्मपगडीओ बंधति ?, गोयमा ! आउयवज्जाओ सत्त कम्पप्पगडीओ बंधति । बौसे पुच्छा, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा, सत्त बंधमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ बंधति, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधै, एवं पडिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वा, सत्त बंधमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ बंधै, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधै, छबंधमाणे आउयमोहणिज्जवज्जाओ छक्कम्मप्पगडीओ बंधै । नियंठे णं पुच्छा, गोयमा ! एगं वेयणिज्जं कम्मं बंधै । सिणाए पुच्छा, गोयमा ! एगविहबंधए वा अबंधए वा, एगं बंधमाणे एगं वेयणिज्जं कम्मं बंधै 21 / वृ. 'आउयवज्जाओऽत्ति पुलाकस्यायुर्बन्धो नास्ति, तद्बन्ध्याध्यवसायस्थानानां त्स्याभावादिति|'बुसेऽइत्यादि, त्रिभागाद्यवशेषायुषो हि जीवा आयुर्बघ्नन्तीति त्रिभागद्वयादौ तन्त्र बघ्नन्तीतिकृत्वा बकुशादयः सप्तानामष्टानां वा कर्म्मणां बन्धका भवन्तीति, 'छव्विहं बंधेमाणा' इत्यादि । कषायकुशीलो हि सूक्ष्मसम्परायत्वे आयुर्न बघ्नाति, अप्रमत्तान्तत्वात्तद्बन्धस्य, मोहनीयं Page #425 -------------------------------------------------------------------------- ________________ 422 भगवतीअङ्गसूत्रं (2) 25/-/6/921 च बादरकषायोदयाभावान्न बघ्नातीति शेषाः षडेवेति । "एगं वेयणिज्जति निर्ग्रन्थो वेदनीयमेव बघ्नाति, बन्धहेतुषु योगानामेव सद्भावात्, 'abaMdhaeva'tti अयोगी बन्धहेतूनां सर्वेषामभावादबन्धक एवेति। मू. (922) पुलाए णं भंते ! कति कम्मप्पगडीओ वेदेइ ?, गोयमा ! नियमं अट्ठ कम्मप्पगडीओ वेदेइ, एवं जाव कसायकुसीले । नियंठे णं पुच्छा, गोयमा! मोहणिजवजाओ सत्त कम्मप्पगडीओ वेदेइ । सिणाए णं पुच्छा, go0 ! वेयणिजआउयनामगोयाओ चत्तारि कम्मप्प0वेदेइ 22 ॥ वृ. वेदनद्वारे-'मोहणिज्जवजाओऽत्ति निर्ग्रन्थो हि मोहनीयं न वेदयति, तस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकस्य तु घातिकर्मणां क्षीणत्वादिनीयादीनामेव वेदनमत उच्यते-'वेयणिज्जे' त्यादि। मू. (923) पुलाए णं भंते ! कति कम्मप्पगडीओ उदीरेति ?, गोयमा ! आउयवेयणिज्जवजाओ छ कम्मप्पगडीओ उदीरेइ। बौसे पुच्छा, गोयमा ! सत्तविहउदीरए वा अट्टविहउदीरए वा छविहउदीरए वा, सत्त उदीरेमाणे आउयवजाओ सत्त कम्मप्पगडीओ उदीरेति, अट्ठ उदीरेमाणे पडिपुत्राओ अट्ठ कम्मप्पगडीओ उदीरेति, छ उदीरेमाणे आउयवेयणिज्जवजाओ छ कम्मपगडीओ उदीरेति, पडिसेवणाकुसीले एवं चेव्। कसायकुसीले णं पुच्छा, go0 ! सत्तविहउदीरए वा अट्ठविहउदीरए वा छविहउदीरए वापंचविहउदीरएवा, सत्त उदीरेमाणेआउयवज्जाओसत्तकम्मप्पगडीअउदीरेति, अट्ठउदीरेमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ उदीरेति, छ उदीरेमाणेआउयवेयणिज्जवजाओछ कम्मप्पगडीओ उदीरेति, पंच उदीरेमाणे आउयवेयणिजमोहणिज्जवजाओ पंच कम्मप्पगडीओ उदीरेति। नियंठे णं पुच्छा, गोयमा ! पंचविहउदीरए वादुविहउदीरए वा, पंच उदीरेमाणे आउयवेयणिज्जमोहणिज्जवजाओ पंच कम्मप्पगडीओ उदीरेति, दो उदीरेमाणे नामंच गोयं च उदीरेति सिणाए पुच्छा, गोयमा ! दुविहउदीरए वा अनुदीरए वा, दो उदीरेमाणे नामंच गोयंच उदीरेति 23 ॥ वृ. उदीरणाद्वारे-'आउयवेयणिज्जवज्जाओऽत्ति, अयमर्थः-पुलाक आयुर्वेदनीयप्रकृती!दीरयति तथाविधाध्यवसायस्थानाभावात्, किन्तु पूर्वं ते उदीर्य्य पुलाकतां गच्छति, एवमुत्तरत्रापि यो याः प्रकृतीर्नोदीरयतिस ताः पूर्वमुदीर्यबकुशादितांप्राप्नोति, स्नातकः सयोग्यवस्थायां तु नामगोत्रयोरेवोदीरकः, आयुर्वेदनीये तु पूर्वोदीर्णे एव, अयोग्यवस्थायां त्वनुदीरक एवेति। ___ 'upasaMpajahanna'ttidvAraM, तत्रोपसम्पतुपसम्पत्ति-प्राप्ति jahanna'ttihAnaM त्यागः उपसम्पन्न हानं चोपसम्पद्धानं-किं पुलाकत्वादि त्यक्त्वा किं सकाषयत्वादिकमुपसम्पद्यते इत्यर्थः, तत्र मू. (924) पुलाए णं भंते ! पुलायत्तंजहमाणे किं जहति किं उवसंपज्जति?, गोयमा ! पुलायत्तं जहति कसायकुसीलं वा अस्संजमं वा उव्स्ण्प्ज्ज्ति। बौसेणं भंते ! बौसत्तंजहमाणे किंजहति किं उवसंपज्जति?, गोयमा ! बौसत्तंजहति Page #426 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-6 423 पडिसेवणाकुसीलं वा कसायकुसीलं वा असंजमं वा संजमासंजमं वा उव्स्ण्प्ज्ज्ति। पडिसेवणाकुसीलेणंभंते! पडि0 पुच्छा, गोयमा! पडिसेवणाकुसीलत्तंजहतिबउसंवा कसायकुसीलं वा अस्संजमं वा संयमासंयम वा उवसंपज्जति । कसायकुसीलेपुच्छा, गोयमा! कसायकुसीलत्तंजहति पुलायंवा बौसंवा पडिसेवणाकुसीलं वा नियंठेवा अस्संजमं वा संयमासंयम वा उवसंपज्जति । नियंठे पुच्छा, गोयमा ! नियंठत्तं जहति कसायकुसीलं वा सिणायं वा अस्संजमं वा उवसंपज्जति । सिणाए पुच्छा, गोयमा! सिणायत्तंजहति सिद्धिगतिं उवसंपञ्जति 24 ॥ वृ. 'पुलाए Na'mityAdi, पुलाकः पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव भवति, तत्सशसंयमस्थानसद्भावात्, एवं यस्य यत्सद्देशानसंयमस्थानानि सन्ति सतद्भावमुपसम्पद्यते मुक्त्वा कषायकुशीलादीन्, कषायकुशीलो हि विद्यमानस्वसशसंयमस्थानकान्पुलाकादिभावानुपसम्पद्यते, अविद्यमानसमानसंयमस्थानकंच निर्ग्रन्थभावं, निर्ग्रन्थस्तु कषायित्वंवा स्नातकत्वं वा याति, स्नातकस्तु सिद्ध्त्येवेति। निर्ग्रन्थूत्रे 'कसायकुसीलं वा सिणार्यवा' इह भावप्रत्ययलोपात् कषायकुशीलत्वमित्यादि दृश्य, एवं पूर्वसूत्रेष्वपि, तत्रोपशमनिर्ग्रन्थः श्रेणीतःप्रच्यवमानः सकषायो भवति, श्रेणीमस्तके तुमृतोऽसौ देवत्वेनोत्पन्नोऽसंयतो भवति नो संयतासंयतो, देवत्वे तदभावात्, यद्यपि च श्रेणीपतितोऽसौ संयतासंयतोऽपि भवति तथाऽपि नासाविहोक्तः, अनन्तरं तदभावादिति । मू. (925)पुलाएणंभंते! किंसन्नोवउत्ते होजा नोसन्नोवउत्तेवा होजा नोसन्नोवउत्तेवा होजा, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि,नियंठे सिणाए य जहा पुलाए 25 / वृ. संज्ञाद्वारे-'सन्नोवउत्तेऽत्ति, इह संज्ञा-आहारादिसंज्ञा तत्रोपयुक्तः- कथञ्चिदाहाराद्यभिष्वङ्गवान् संज्ञोपयुक्तः, नोसंज्ञोपयुक्तस्त्वाहाराद्युपभोगेऽपितत्रानभिष्वक्तः । तत्र पुलाकनिर्ग्रन्थस्नातका नोसंज्ञोपयुक्ता भवन्ति, आहारादिष्वनभिष्वङ्गात्, ननु निर्ग्रन्थस्नातकावेवंयुक्तौ वीतरागत्वात्, न तुपुलाकः सरागत्वात्, नैवं, नहिसरागत्वेनिरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते, बकुशादीनां सरागत्वेऽपि निसङ्गताया अपि प्रतिपादितत्वात् । चूर्णिकारस्त्वाह-'नोसन्ना nANasanna'tti, तत्रच पुलाकनिर्ग्रन्थस्नातकाः नोसंज्ञोपयुक्ताः, ज्ञानप्रधानोपयोगवन्तो न पुनराहारादिसंज्ञोपयुक्ताः, बकुशादयस्तूभयथाऽपि, त्थाविध्स्ण्य्म्स्थान्स्द्भावादिति। मू. (926) पुलाए णं भंते! किं आहारए होज्जा अनाहारए होजा?, गोयमा! आहारए होजा नो अनाहारए होजा, एवं जाव niyNtthe। सिणाए पुच्छा, गोयमा ! आहारए वा होजा अनाहरए वा होज्जा 26 ॥ वृ. 'आहारकद्वारे-"आहारए होज्जत्ति पुलाकादेर्निर्ग्रन्थान्तस्य विग्रहगत्यादीनामनाहारकत्वकारणानामभावादाहारकत्वमेव । 'सिणाए' इत्यादि, स्नातकः केवलिसमुद्घातेतृतीयचतुर्थपञ्चमसमयेषुअयोग्यवस्थायां चानाहारकः स्यात्, ततोऽन्यत्र पुनराहारक इति । भवद्वारे___ मू. (927) पुलाएणंभंते! कति भवग्गहणाइं होज्जा ?, गोयमा! जहन्नेणं एवं उक्कोसेणं तिनि। Page #427 -------------------------------------------------------------------------- ________________ 424 भगवतीअङ्गसूत्रं (2) 25/-/6/927 बौसे पुच्छा, गोयमा! जह0 एकंउक्कोसेणं अट्ठ, एवंपडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे जहा पुलाए । सिणाए पुच्छा, गोयमा! एक्कं 27 ॥ वृ. 'pulAeNa'mityAdi, पुलाकोजघन्यत एकस्मिन् भवग्रहणेभूत्वाकषायकुशीलत्वादिकं संयतत्वान्तरमेकशोऽनेकशोवा तत्रैव भवे भवान्तरेवाऽवाप्य सिद्धयति, उत्कृष्टतस्तु देवादिभवान्तरितान् त्रीन् भवान् पुलाक्त्व्म्वाप्नोति। 'बौसेऽत्यादि, इह कश्चिदेकत्र भवे बकुशत्वमवाप्य कषायकुशीलत्वादि च सिद्धयति, कश्चित्वेकत्रैव बकुशत्वमवाप्य भवान्तरे तदनवाप्यैव सिद्धयतीत्यत उच्यते-'जहन्नेणं एवं bhavaggahaNaM'ti, 'उक्कोसेणं अट्ठति किलाष्टौ भवग्रहणानि उत्कृष्टतया चरणमात्रमवाप्यते, तत्र कश्चित्तान्यष्टौ बकुशता पर्यन्तिमभवे सकषायत्वादियुक्तया, कश्चित्तु प्रतिभवं प्रतिसेवाकुशीलत्वादियुक्तया पूरयतीत्यत उच्यते-'उक्कोसेणं atttth'tti। अथाकर्षद्वारं, तत्राकर्षणमाकर्षः-चारित्रस्य प्राप्तिरिति । / मू. (928)पुलागस्सणं भंते! एवभवग्गहणीया केवतिया आगरिसा pa0?, गोयमा! जहन्नेणं एकं उक्कोसेणं तिन्नि। बौसस्सणंपुच्छा, गोयमा! जहन्नेणं एकंउक्कोसेणंसतग्गसो, एवंपडिसेवणाकुसीलेवि, क्साय्कुसीलेवि। नियंठस्सणं पुच्छा, go0! जहन्नेणं एवं उक्कोसेणं दोनि सिणायस्सणं पुच्छा, go0 एक्कं । पुलागस्सणं भंते! नाणाभवग्गहणिया केवतिया आगरिसा पन्नत्ता?, गोयमा! जहन्नेणं दोनि उक्कोसे0 स्त्त्। बौसस्स पुच्छा, गोयमा! जहन्नेणंदोन्नि उक्कोसेणंसहस्सग्गसो, एवंजाव कसायकुसीलस्स नियंठस्सणं पुच्छा, गोयमा! जहन्नेणं दोन्नि उक्कोसेणं प्ण्च्। सिणायस्स पुच्छा, गोयमा! नत्थि एक्कोवि 28 / / वृ. 'evabhavaggahaNiya'tti एकभवग्रहणे ये भवन्ति 'सयग्गसोऽत्ति शतपरिमाणेनेत्यर्थः, शतपृथक्त्वमितिभावना, उक्तञ्च-"तिण्ह सहस्सपुहुत्तंसयपुहुत्तंच होति विरीए|"त्ति 'उक्कोसेणं दोनिति एकत्र भवे वारद्वयमुपश्रेणिकरणादुपशमनिर्ग्रन्थत्वस्य द्वावाक्र्स्साविति॥ _ 'पुलागस्सेऽत्यादौ 'nANAbhavaggahaNiya'ttinAnAprakAreSubhavagrahaNeSuyebhavantItyarthaH, 'जहन्नेणं दोन्नित्ति एक आकर्ष एकत्र भवे द्वितीयोऽन्यत्रेत्येवमनेकत्र भवे आकर्षों स्यातां, 'उक्कोसेणं satta'tti पुलाकत्वमुत्कर्षतस्त्रिषु भवेषु स्यादेकत्रच तदुत्कर्षतो वारत्रयं भवति ततश्च प्रथमभवे एक आकर्षोऽन्यत्र च भवद्वये त्रयस्त्रय इत्यादिभिर्विकल्पैः सप्त ते भ्व्न्तीति। ___ 'बौसे' त्यादि, उक्कोसेणं सहस्सग्गसोऽत्ति बकुशस्याष्टौ भवग्रहणानि उत्कर्षत उक्तानि, एकत्रच भवग्रहणे उत्कर्षत आकर्षाणांशतपृथकत्वमुक्तं, तत्रचयदाऽष्टास्वपिवग्रहणेषूत्कर्षतो नवप्रत्येमाकर्षशतानितदानवानां शतानामष्टाभिर्गुणनात्सप्त सहाणिशतद्वयाधिकानि भवन्तीति ___ नियंठस्सेऽत्यादौ 'उक्कोसेणं paMca'tti निर्ग्रन्थस्योत्कषतीणि भवग्रहणान्युक्तानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र द्वावन्यत्र चद्वावपरत्र चैकंक्षपकनिर्ग्रन्थत्वाकर्षं कृत्वा सिद्धयतीति कृत्वोच्यते पञ्चेति ॥ कालद्वारे Page #428 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-6 425 मू. (929) पुलाए णं भंते ! कालओ केवचिरं होइ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अण्तोमुहुत्त्ण्। बौस पुच्छा, गोयमा ! जह0 एकं समयं उक्कोसेणं देसूणा पुव्वकोडी, एवं पडिसेवणाकुसीलेवि क्साय्कुसीलेवि। नियंठे पुच्छा, गोयमा ! जह0 एकं समयं उक्कोसेणं अंतोमुहत्तं । सिणाए पुच्छा, गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुव्व्कोद्दी। पुलायाणंभंते! कालओ केवचिरंहोइ?, गोयमा! जहन्नेणं एकसमयंउक्कोसेणं अंतोमुहत्तं बौसे णं पुच्छा, गोयमा! सव्वद्धं, एवंजाव कसायकुसीला, नियंठाजहा पुलागा, सिणाया जहा बउसा 29 / वृ. 'पुलाए णमित्यादौ, 'जहन्नेणं aMtomuhutta'ti पुलाकत्वं प्रतिपन्नोऽन्तर्मुहूर्तापरिपूर्ती पुलाको न म्रियते नापि प्रतिपततीतिकृत्वा जघन्यतोऽन्तर्मुहूर्त्तमित्युच्यते, उत्क्र्स्स्तोऽप्य्न्त्मुहूर्त्मेत्त्प्र्मान्न्त्वादेत्त्स्व्भाव्स्येति। _ 'बौसे' इत्यादि, 'जहन्नेणमेक्कं samaya'ti बकुशस्य चरणप्रतिपत्यनन्तरसमय एव मरणसम्भवादिति, उक्कोसेणं desUNApuvvakoDi'ttipUrvakoTyAyuSo'STavarSAntacaraNapratipattAviti 'नियंठे Na'mityAdau 'जहन्नेणं एकं samaya'ti उपशान्तमोहस्य प्रथमसमयसमनन्तमेव मरणसम्भवात्, 'उक्कोसेणं aMtomuhuttaM'ti निर्ग्रन्थाद्धाया एतत्प्रमाणत्वादिति । "सिणायेऽत्यादौ 'jahanneNaMaMtomuhuttaM'tiAyuSkAntime'ntarmuhUrte केवलोत्पत्तावन्तर्मुहूर्त जघन्यतः स्नातककालः स्यादिति। ___ पुलाकादीनामेकत्वेन कालमानमुक्तं अथ पृथक्त्वेनाह-'पुलाया Na'mityAdi, 'जहन्नेणं एकं samaya'ti, कथम्?, एकस्य पुलाकस्य योऽन्तर्मुहूर्त्तकालस्तस्यान्त्यसमयेऽन्यः पुलाकत्वं प्रतिपन्न इत्येवंजघन्यत्वविवक्षायांद्वयोः पुलाकयोरेकत्र समये सद्भावो द्वित्वेन जघन्यं पृथक्त्वं भ्व्तीति। 'उक्कोसेणंअंतोमुहत्तं ति यद्यपिपुलाका उत्कर्षत एकदासहस्रपृथकत्वपरिमाणाः प्राप्यन्ते तथाऽप्यन्तर्मुहूर्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहूर्तमेव तत्कालः, केवलं बहूनां स्थिती यदन्तर्मुहूर्त तदेकपुलाकस्थित्यन्तर्मुहूर्तान्महत्तमित्यवसेयं, बकुशादीनांतुस्थितिकालः सर्वाद्धा, प्रत्येकं तेषा बहुस्थितिकत्वादिति । 'नियंठा जहा pulAya'tti ते चैवं-जघन्यत एकं स्म्य्मुत्क्र्स्स्तोऽन्त्र्मुहूर्त्त्मिति। मू. (930) पुलागस्स णं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा ! जह0 अंतोमु0 उक्को0 अनंतं कालं अनंताओ ओसप्पिणिउस्सप्पिणीओ कालओ खेत्तओ अवड्डपोग्गलपरियढें देसूणं, एवं जाव niyNtthss। सिणायस्स पुच्छा, गोयमा! नत्थिअंतरं । पुलायाणं भंते! केवतियं कालं अंतर होइ?, गोयमा ! जह0 एक समयं उक्को संखेज्जाइं वासाइण्। बउसाणं भंते ! पुच्छा, गोयमा! नत्थि अंतरं, एवं जाव कसायकुसीलाणं । नियंठाणं पुच्छा, गोयमा! जह0 एक्को0 sa0 उक्कोसेणं छम्मासा, सिणायाणं जहा बुसान्न्ण्30॥ Page #429 -------------------------------------------------------------------------- ________________ 426 भगवतीअङ्गसूत्र (2) 25/-/6/930 वृ.अन्तरद्वारे-'pulAgassaNa'mityAdi, तत्रपुलाकः पुलाको भूत्वा कियताकालेनपुलाकत्वमापद्यते?, उच्यते, जघन्यतोऽन्तर्मुहूर्तस्थित्वा पुनः पुलाक एव भवति, उत्कर्षतः पुनरनन्तेन कालेन पुलाक्त्व्माप्नोति। कालान्त्यमेवकालतोनियमयन्नाह-'अनंताओऽइत्यादि, इदमेव kSetrato'piniyamayannAha'khettao' इति, सचानन्तः कालः क्षेत्रतो मीयमानः किमानः ? इत्याह-'avaDDa'mityAdi / तत्रपुद्गलपरावर्त एवं श्रूयते-किल केनापिप्राणिनाप्रतिप्रदेशंम्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुद्गलपरावर्तो भवति, स च परिपूर्णोऽपि स्यादत आह -'अपार्द्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः, अपार्दोऽप्यर्द्धतः पूर्ण स्यादत Aha'desUrNa ति देशेन-भागेन न्यूनमिति । 'सिणायस्स नत्थि aMtaraM'ti प्र्तिपाताभावात्। एकत्वापेक्षया पुलाकत्वादीनामन्तरमुक्तमथपथक्त्वापेक्षयातदेवाह-'pulAyANa'mityAdi, व्यक्तम् । समुद्घातद्वारे ऽमू. (931) पुलागस्स णं भंते ! कति समुग्घाया पन्नत्ता?, गोयमा ! तिन्नि समुग्घाया pa0, तं-वेयणासमुग्घाए कसायसमुग्घाए मार्न्न्ण्तिय्स्मुग्घाए। . बौसस्स णं भंते ! पुच्छा, गोयमा ! पंच समुग्घाया pa0, taM0-वेयणासमुग्घाए जाव तेयास-मुग्घाए, एवं पडिसेवणाकुसीलेवि । कसायकुसीलस्स पुच्छा, गोयमा!छसमुग्धायाप0, taM0-वेयणासमुग्घाए जाव आहार्स्मुग्घाए। . नियंठस्सणं पुच्छा, गोयमा! नत्थि एकोवि, सिणायस्स पुच्छा, गोयमा ! एगे केवलिसमुग्घाए p031| / .. वृ. 'कसायसमुग्धाएऽत्ति चारित्रवतां संज्वलनकषायोदयसम्भवेन कषायसमुद्घातो भवतीति, 'मारणंतियसमुग्घाएऽत्ति, इह पुलाकस्य मरणाभावेऽपि मारणान्तिकसमुद्घातो न विरुद्धः समुद्घातानिवृत्तस्य कषायकुशीलत्वादिपरिणामे सति मरणभावात्, 'नियंठस्स नत्थि ekkovi'tti त्थास्व्भाव्त्वादिति। मू. (932) पुलाए णं भंते ! लोगस्स किं संखेज्जइभागे होज्जा 1 असंखेज्जइभागे होज्जा 2 संखेजेसुभागेसु होज्जा 3 असंखेनेसुभागेसुहोजा4सव्वलोएहोज्जा5?, गोयमा! नो संखेज्जइभागे होजा असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होजा नो असंखेज्जेसु भागेसु होज्जा नो सव्वलोए होजा, एवं जाव niyNtthe। सिणाए णं पुच्छा, गोयमा ! नो संखेज्जइभागे होज्जा असंखेजइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा असंखेनेसु भागेसु होजा सव्वलोए वा होज्जा 32 / वृ.अथक्षेत्रद्वारं, तत्रक्षेत्रं-अवगाहनाक्षेत्रं, तत्र 'asaMkhejjaibhAgehoja'ttipulAkazarIrasya लोकासङ्खयेयभागमात्रावगाहित्वात् । / "सिणाए Na'mityAdi, 'असंखेज्जइभागे hoja'tti शरीरस्थो दण्डकपाटकरणकाले च लोकासङ्खयेयभागवृत्ति केवलिशरीरादीनां तावन्मात्रत्वात् । 'असंखेज्जेसु भागेसु hoja'tti मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य Page #430 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-6 427 चाव्याप्ततयोक्तत्वाल्लोकस्यासङ्घयेयेषुभागेषु स्नातको वर्तते, लोकापूरणेचसर्वलोके वर्तत इति मू. (933) पुलाए णं भंते ! लोगस्स किं संखेजइभागं फुसइ असंखेज्जइभागं फुसइ ?, एवं जहा ओगाहणा भणिया तहा फुसणाविभाणियव्वं जाव सिणाए 33 / वृ.स्पर्शनाद्वारे-स्पर्शना क्षेत्रवन्नवरं क्षेत्रंअवगाढमानंस्पर्शनात्ववगाढस्यतत्पार्श्ववर्तिश्चेति vishessH। मू. (934) पुलाए णं भंते ! कतरंमि भावे होजा?, go0! खओवसमिए भावे होजा, एवंजाव कसायकुसीले । नियंठे पुच्छा, गोयमा! उवसमिए वा भावे होजा खइए वा भावे होज्जा सिणाए पुच्छा, go0! खाइए भावे होज्जा 34 / / वृ.भावद्वारंच व्यक्तमेव ॥ परिमाणद्वारे च मू. (935) पुलाया णंभंते! एगसमएणं केवतिया होज्जा ?, गोयमा! पडिवज्जमाणए पडुच्च सिय अस्थि सिय नत्थि, जै अस्थि जहन्नेणं एक वादो वा तिन्नि वा उक्कोसेणं सयपुहत्तं, . पुव्वपडिवन्नए पडुच्च सिय अस्थि सिय नत्थि, जै अस्थि जहन्नेणं एक्को वा दो वा तिनि वा उक्कोसेणं shsspuhttN। बउसा णं भंते ! एगसमएणं पुच्छा, गोयमा ! पडिवजमाणए पडुच्च सिय अस्थि सिय. नस्थि, जै अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयपुहत्तं, पुव्वपडिवन्नए पडुच्च जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहुत्तं, एवं प्द्दिसेव्न्नाकुसीलेवि। कसायकुसीलाणं पुच्छा, गोयमा! पडिवजमाणए पडुच्च सिय अस्थि सिय नत्थि, जै अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहुत्तं, पुव्वपडिवन्नए पडुच्च जहन्नेणं कोडिसहस्सपुहुत्तं उक्कोसेणवि koddishsspuhuttN| . नियंठाणं पुच्छा, गोयमा ! पडिवजमाणए पडुच्च सिय अस्थि सिय नत्थि, जै अस्थि जहन्नेणं एक्को वा दो वा तिन्ना वा उक्कोसेण बावट्ठसतं, अट्ठसयंखवगाणं चउप्पन्नं उवसामगाणं, पुव्वपडिवन्नए पडुच्च सिय अस्थि सिय नत्थि, जै अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं स्य्पुह्त्त्ण्। सिणायाणं पुच्छा, गोयमा ! पडिवजमाणए पडुच्च सिय अत्थि सिय नत्थि, जै अस्थि जहन्नेणं एक्को वा दो वा तिनि वा उक्कोसेणं अट्ठसतं, पुब्बपडिवत्रए पडुच्च जहन्नेणं कोडिपुत्तं उक्कसेणवि कोद्दिपुहुत्त्ण्। एएसिणं भंते ! पुलागबकुसपडिसेवणाकुसीलकसायकुसीलनियंठसिणायाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा नियंठा पुलागा संखेज्जगुणा सिणाया संखेज्जगुणा बउसा संखेज्जगुणा पडिसेवणाकुसीला संखेज्जगुणा कसायकुसीला स्ण्खेज्ज्गुन्ना। सेवं भंते ! सेवं भंतेति जाव विहरति । वृ. 'पुलाया ण मित्यादि, ननुसर्वसंयतानांकोटीसहस्रपृथक्त्वं श्रूयते, इह तु केवलानामेव कषायकुशीलानांतदुक्तं ततः पुलाकादिमानानिततोऽतिरिच्यन्त इति कथं न विरोधः?,उच्यते, कषायकुशीलानां यत् कोटीसहस्रपृथक्वं तद्वित्रादिकोटीसहस्ररूपंकल्पयित्वांपुलाकबकुशादिसङ्ख्या तत्र प्रवेश्यते ततः समस्तसंयतमानं यदुक्तं तन्नातिरिच्यत iti ॥ For Page #431 -------------------------------------------------------------------------- ________________ 428 भगवतीअङ्गसूत्रं (2) 25/-/6/935 अल्पबहुत्वद्वारे-savvatthovAniyaMTha'ttiteSAmutkarSato'pizatapRthaktvasaGkhyatvAt, पुलागा saMkhejaguNa'tti तेषामुत्कर्षतः सहपृथकत्वसङ्घयत्वात्, 'सिणाया संखेज्जगुण त्ति तेषामुत्कर्षतः कोटीपृथक्त्वमानत्वात्, 'बउसा saMkhejjaguNa'tti तेषामुत्रक्षतः kottiishtpRthktvmaantvaat| 'पडिसेवणाकुसीला संखेजगुण ति, कथमेतत् तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्तत्वात् ?,सत्यं, किन्तु बकुशानांयत्कोटीशतपृथक्त्वंतवित्रादिकोटीशतमानंप्रतिसेविनां तु कोटीशतपृथक्तंव चतुःषट्कोटीशतमानमिति न विरोधः । कषायिणांतुसङ्ख्यातगुणत्वंव्यक्तमेवोत्कर्षतः कोटीसहस्रपृथक्त्वमानतया तेषामुक्तत्वादिति शतकं-25 उद्देशकः-6 समाप्तः -शतकं-25 उद्देशकः-7:वृ. षष्ठोद्देशके संयतानां स्वरूपमुक्तं, सप्तमेऽपि तदेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्-'कै णं भंते !' इत्यादि, इहापि प्रज्ञापनादीनि द्वाराणि वाच्यानि, तत्र प्रज्ञापनाद्वारमधिकृत्योक्तम् मू. (936) कतिणंभंते! संजया पन्नत्ता?, गोयमा! पंचसंजयापं020-सामाइयसंजए छेदोवट्ठावणियसंजए परिहारविसुद्धियसंजए सुहुमसंपरायसंजए अह्क्खाय्स्ण्जे। सामाइयसंजए णं भंते ! कतिविहे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते, तंजहा-इत्तरिए य आवकहिए y। छे ओवट्ठावणियसंजएणंपुच्छा, गोयमा ! दुविहे pa0, taM0-सातियारे यनिरतियारे y। परिहारविसुद्धियसंजए पुच्छा, gA0! दुविहे pa0, tN0-निविस्मान्नेय्निवित्त्त्थ्काइएय्। सुहमसंपरागपुच्छा, गोयमा! दुविहे paM0, taM0-संकिलिस्समाणए य विसुद्धमाणए v। अहक्खायसंजए पुच्छा, गोयमा ! दुविहे paM0, taM0-छउमत्थे य केवली y। वृ. 'कतिणंभंते!' इत्यादि, सामाइयसंजए तिसामायिकंनामचारित्रविशेषस्तप्रधानस्तेन वा संयतः सामायिकसंयतः, एवमन्येऽपि, 'इत्तरिए यत्ति इत्वरस्य-भाविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिकः, स चारोपयिष्यमाणहाव्रतः prthmpshcimtiirthkrsaadhuH| ___'आवकहिए यत्ति यावत्कथिकस्य-भाविव्यपदेशान्तराभावाद् यावजीविकस्य सामायिकस्यास्तित्वाधावत्कथिकः, सच मध्यमजिनमहाविदेहजिनसम्बन्धी साधुः, 'साइयारे ya'tti सातिचारस्य यदारोप्यते तत्सातिचारमेव छेदोपस्थापनीयं, तद्योगात्साधुरपि सातिचार एव, एवं निरतिचारच्छेदोपस्थापनीययोगानिरतिचारः सच शैक्षकस्य पार्श्वनाथतीर्थान्महावीरतीर्थसङ्क्रान्तौ वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीर्थयोरेव भ्व्तीति॥ nivvisamANaeya'ttiparihArikatapastapasyan 'niviThThakAieya'tinirvizamAnakAnucaraka इत्यर्थः, "संकिलिस्समाणएऽत्ति उपशमश्रेणीतः प्रच्यवमानः 'visuddhamANaeya'tti उपशमश्रेणी क्षपकश्रेणी वा समारोहन्, 'छउमत्थे य केवली yatti vyktm। mU. (937) सामाइयंमि उ कए चाउज्जामं अनुत्तरं धम्म । तिविहेणं फासयंतो सामाइयसंजओ स खलु ॥ वृ. अथ सामायिकसंयतादीनां स्वरूपं गाथाभिराह-'सामाइयंमि u'gAhA, सामायिक Page #432 -------------------------------------------------------------------------- ________________ शतकं - 25, वर्गः, उद्देशकः - 7 एव प्रतिपन्नेन तु छेदोपस्थापनीयादी 'चतुर्यामं' चतुर्महाव्रतम् 'अनुत्तरं धर्मं' श्रमणधर्म्ममित्यर्थः 'trividhena'manaHprabhRtinA 'फासयंतो' त्ति स्पृशन्- पालयन् यो वर्त्तते इति शेषः सामायिकसंयतः सः 'खलु' निश्चितमित्यर्थः, अनया च गाथया यावत्कथिकसामायिकसंयतः उक्तः, इत्वरसामायिकसंयतस्तु स्वयं वाच्यः । मू. (938) छेत्तूण उ परियागं पोराणं जो ठवेइ अप्पाणं । धम्मंमि पंचजामे छेदोवट्ठावणो स खलु ॥ वृ. 'छेत्तूण' गाहा, कण्ठया, नवरं 'छेदोवट्टावणे' त्ति छेदेन पूर्वपर्यायच्छेदेन उपस्थापनं व्रतेषु यत्र तच्छेदोपस्थानं तद्योगाच्छेदोपस्थापनः, अनया च गाथया सातिचार इतरश्च द्वितीयसंयत उक्तः । मू. (939) परिरै जो विसुद्धं तु पंचयामं अनुत्तरं धम्मं । तिविहेणं फासयंतो परिहारियसंजओ सं खलु ॥ 429 वृ. 'परिहरै' गाहा, परिहरति - निर्विशमानकादिभेदं तप आसेवते यः साधुः, किं कुर्वन् ? इत्याह-विशुद्धमेव 'पञ्चयामं' अनुत्तरं धर्मं त्रिविधेन स्पृश्न्, परिहारिकसंयतः स खल्विति, पञ्चयाममित्यनेन च प्रथमचरमतीर्थयोरेव तत्सत्तामाह । मू. (940) लोभाणु वेययंतो जो खलु उवसामओ व खवओ वा । सो सुहुमसंपराओ अहखाया ऊणओ किंचि ॥ वृ. 'लोभाणु' गाहा, 'लोभाणून' लोभलक्षणकषायसूक्ष्मकिट्टिकाः वेदयन् यो वर्त्तत इति, शेषं कण्ठयम् । मू. (941) उवसंते खीणंमि व जो खलु कम्मंमि मोहणिज्जंमि । छउमथो व जिणो वा अहखाओ संजमो स खलु ॥ वृ. 'उवसंते' गाहा, अयमर्थः - उपशान्ते मोहनीये कर्म्मणि क्षीणे वा यच्छद्मस्थो जिनो वा वर्त्तते स यथाख्यातसंयतः खल्विति । वेदद्वारे मू. (942) सामाइयसंजए णं भंते! किं संवेदए होज्जा अवेदए होज्जा ?, गोयमा ! सवेदए वा होज्जा अवेदए वा होज्जा, जै सवेदए एवं जहा कसायकुसीले तहेव निरवसेसं, एवं छेदोवट्ठावणियसंजएवि, परिहारविसुद्धियसंजओ जहा पुलाओ, सुहुमसंपरायसंजओ अहक्खायसंजओ य जहा नियंठो 2 / सामाइयसंजए णं भंते! किं सरागे होज्जा वीयरागे होज्जा ?, गोयमा ! सरागे होज्जा नो वीयरागे होज्जा, एवं सुहुमसंपरायसंजए, अहक्खायसंजए जहा नियंठे 3 / सामाइयसंजमे णं भंते! किं ठियकप्पे होज्जा अट्ठियकप्पे होज्जा ?, गोयमा ! ठियकप्पे वा होज्जा अट्ठियकप्पे वा होज्जा, छेदोवट्ठावियसंजए पुच्छा, गोयमा ! ठियकप्पे होज्जा नो अट्ठियकप्पे होजा, एवं परिहारविसुद्धियसंजएवि, सेसा जहा सामाइयसंजए । सामाइयसंजए णं भंते! किं जिणकप्पे होज्जा थेरकप्पे वा होज्जा कप्पातीते वा होज्जा ?, गोयमा ! जिणकप्पे वा ho0 जहा कसायकुसीले तहेव निरवसेसं, छेदोवट्टावणिओ परिहारविसुद्धिओ जहा उसो, सेसा जहा नियंठे 4 / वृ. सामायिकसंयतोऽवेदकोऽपि भवेत्, नवमगुणस्थानके हि वेदस्योपशमः क्षयो वा Page #433 -------------------------------------------------------------------------- ________________ - 430 भगवतीअङ्गसूत्रं (2) 25/-/7/942 भवति, नवमगुणस्थानकंच यावत्सामायिकसंयतोऽपि व्यपदिश्यते, 'जहा कसायकुसीलेऽत्ति सामायिकसंयतः सवेदस्त्रिवेदोऽपि स्यात, अवेदस्तु क्षीणोपशान्तवेद इत्य्र्थ्ः। ___ 'परिहाविसुद्धियसंजएजहापुलागोऽत्तिपुरुषवेदो वा पुरुषनपुंसकवेदो वास्यादित्यर्थः, 'सुहुमसंपराये' त्यादौ 'जहा नियंठोऽत्ति क्षीणोपशान्तवेदत्वेनावेदक इत्यर्थः । एवमन्यान्यप्यतिदेशसूत्राण्यनन्तरोद्देशकानुसारेण स्वयमवगन्तव्यानीति । कल्पद्वारे-'नो अट्ठियकप्पेऽत्तिअस्थितकल्पोहिमध्यमजिनमहाविदेहजिनतीर्थेषुभवति, तत्रच छेदोपस्थापनीयं नास्तीति। मू. (943) सामाइयसंजए णं भंते ! किं पुलाए होज्जा बौसे जाव सिणाए होजा?, गोयमा! पुलाए वा होज्जा बौसे जाव कसायकुसीले वा होजा नो नियंठे होज्जा नो सिणाए होजा, एवं छेदोव्त्थ्त्थाव्न्निएवि। .. . __ परिहारविसुद्धियसंजएणंभंते! पुच्छा, गोयमा! नो पुलाए नोबउसेनोपडिसेवणाकुसीले होजा कसायकुसीले होज्जा नो नियंठे होज्जा नो सिणाए होजा, एवं सुहुम्स्ण्प्राएवि। अहक्खायसंजए पुच्छा, गोयमा! नो पुलाए होजा जाव नो कसायकुसीले होज्जा नियंठे वा होज्जा सिणाए वा ho0 5 / सामाइयसंजएणंभंते! किं पडिसेवए ho0 अपडिसेवए होजा?, गोयमा! पडिसेवए वा होजाअपडिसेवए वा होज्जा, जै पडिसेवए होजा किंमूलगुणपडिसेवए होजा सेसंजहापुलागस्स, जहा सामाइयसंजए एवं छेदोवठ्ठावणिएवि, परिहारविसुद्धियसंजएपुच्छा, गोयमा! नोपडिसेवए होज्जा अपडिसेवए होज्जा एवं जाव अहक्खायसंजए 6 / सामाइयसंजएणं भंते! कतिसु नाणेसु होजा?, गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होज्जा, एवं जहा कसायकुसीलस्स तहेव चत्तारि नाणाइंभयणाए, एवंजाव सुहुसंपराए, अहक्खायसंजयस्स पंच नाणाई भयणाए जहा नान्नुद्देसे। ___सामाइयसंजएणंभंते! केवतियं सुयंअहिजेजा?, गोयमा! जहन्नेणंअट्ठपवयणमायाओ जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धियसंजए पुच्छा, गोयमा ! जहन्नेणं नवमस्स पुव्वस्सततियं आयारवत्थु उक्कोसेणंअसंपुन्नाइंदसपुव्वाइंअहिजेजा, सुहमसंपरायसंजए जहा सामाइयसंजए, अहक्खायसंजए पुच्छा, गोयमा! जहन्नेणं अट्ठ पवयणमायाओ उक्कोसेणं चोद्दस पुव्वाइं अहिज्जेज्जा सुयवतिरित्ते वा होज्जा 7 / सामाइयसंजए णं भंते ! किं तित्थे ho0 अतित्थे होला ?, गोयमा ! तित्थे वा होजा अतित्थे वा होज्जा जहा कसायकुसीले, छेदोवट्ठावणिए परिहाराविसुद्धिए य जहा पुलाए, सेसा जहा सामाइय्स्ण्जे8| सामाइयसंजएणं भंते ! किंसलिंगे होज्जा अन्नलिंगे होजा गिहिलिंगे होजा जहा पुलाए, एवंछेदोवट्ठावणिएवि, परिहारिविसुद्धियसंजएणंभंते! किंपुच्छा, गोयमा! दव्वलिंगपिभावलिंगपि पडुच्च सलिंगे होजा नो अन्नलिंगे होज्जा नो गिहिलिंगे होजा, सेसा जहा सामाइयसंजए 9/ सामाइयसंजएणं भंते ! कतिसु सरीरेसु होज्जा?, गोयमा! तिसुवा चउसु वा पंचसु वा जहा कसायकुसीले, एवं छेदोवठ्ठावणिएवि, सेसा जहा पुलाए 10 / Page #434 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-7 431 सामाइयसंजएणं भंते! किं कम्मभूमीए होजा अकम्मभूमीए होजा?, गोयमा! जम्मणं संतिभावं च पडुच्च कम्मभूमीए नो अकम्मभूमीए जहा बौसे, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाइयसंजए 11 ॥ वृ. चारित्रद्वारमाश्रित्येदमुक्तम्-'सामाइयसंजए णं भंते ! किं पुलाए' इत्यादि, पुलाकादिपरिणामस्य चारित्रत्वात् । ज्ञान दारे-'अहक्खायसंजयस्सपंचनाणाईभयणाए जहा नाणुद्देसएऽत्ति, इह चज्ञानोदेशकः-अष्टमशतद्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमवान्तरप्रकरणं, भजना पुनः केवलियथाख्यातचारित्रिणः केवलज्ञानं छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भ्व्न्तीत्येव्ण्रूपा। श्रुताधिकारे यथाख्यातसंयतो यदि निर्ग्रन्थस्तदाऽष्टप्रवचनमात्रादिचतुर्दर्शपूर्वान्तं श्रुतं यदितुस्नातकस्तदा श्रुतातीतोऽत एवाह- 'जहन्नेणं अट्ठपवयणमायाओ' इत्यादि |काल्द्वारे मू. (944) सामाइयसंजएणं भंते ! किं ओसप्पिणीकाले होजा उस्सप्पिणिकाले होजा नोओसप्पिणिनौस्सप्पिणिकाले होजा?, गोयमा! ओसप्पिणिकालेजहाबौसे, एवंछेदोवट्ठावणिएवि, नवरंजम्मणं संतिभावं(च) पडुच्च चउसुविपलिभागेसु नत्थि साहरणं पडुच्चान्नयरे पडिभागे होजा, सेसंतं चेव्। ___ परिहारविसुद्धिएपुच्छा, गोयमा! ओसप्पिणिकाले होज्जाजहा पुलाओ, उस्सप्पिणिकालेवि जहा पुलाओ, सुहुमसंपराइओ जहा नियंठो, एवं अहक्खाओवि 12 / / वृ. एवंछेओवट्ठावणिएवित्ति,अनेन बकुशसमानः कातशछेदोपस्थापनीयसंयत उक्तः, तत्र च बकुशस्योत्सपिण्यवसर्पिणीव्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेधोऽभिहितः दुष्षमसुषमाप्रतिभागेच विधिः छेदोपस्थापनीयसंयतस्य तु तत्रापि निस्सेधार्थ्माः-'nvr'mityaadi। मू. (945)' सामाइयसंजए णं भंते ! कालगए समाणे किं गतिं गच्छति ?, गोयमा ! देवगतिं गच्छति, देवगतिं गच्छमाणे किंभवणवासीसूवव0 वाणमंतर0 उववजेजा जोइसिएसु उववज्जेज्जा वेमाणिएसु उववज्जेज्जा ?, go0! नो भवणवासीसु उववजेजा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जाव पुलाए, सुहुमसंपराए जहा niyNtthe। अहक्खाएपुच्छा, गोयमा! एवंअहक्खायसंजएविजावाजहन्नमणुक्कोसेणं अनुत्तरविमानेसु उववजेजा, अत्थेगतिए सिझंति जाव अंतं क्रेण्ति। सामाइयसंजएणंभंते! देवलोगेसु उववञ्जमाणे किं इंदत्ताए उववज्जति पुच्छा, गोयमा! अविराहणं पडुच्च एवं जहा कसायकुसीले, एवंछेदोवट्ठावणिएवि, परिहारविसुद्धिएजहा पुलाए, सेसा जहा niyNtthe। सामाइयसंजयस्स णं भंते ! देवलोगेसु उववजमाणस्स केवतियं कालं ठिती pa0 ?, गोयमा! जहन्नेणं दो पलिओवमाइं उक्कोसेणं तेत्तीसं सागरोवमाइं, एवं छेदोवट्ठावणिएवि । __ परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं दो पलिओवमाइं उक्कोसेणं अट्ठारस सागरोवमाई, सेसाणं जहा नियंठस्स 13 / Page #435 -------------------------------------------------------------------------- ________________ 432 भगवतीअङ्गसूत्रं (2) 25/-/7/945 वृ. संयमस्थानद्वारे-'सुहुमसंपरायेऽत्यादौ 'असंखेज्जा अंतोमुहुत्तिया saMjamaTThANa'tti अन्तर्मुहूर्ते भवानि आन्तर्मुहूर्तिकानि, अन्तर्मुहूर्तप्रमाणा हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्धिविशेषभावादसङ्ख्येयानि तानि भवन्ति, यथाख्याते त्वेकमेव, tdddhaayaashcrnnvishuddhenirvishesstvaaditi| मू. (946) सामाइयसंजयस्सणंभंते! केवैया संजमट्ठाणा पनत्ता?, गोयमा! असंखेजा संजमट्ठाणा pa0, एवं जाव प्रिहार्विसुद्धिय्स्स्। सुहमसंपरायसंजयस्स पुच्छा, गोयमा ! असंखेज्जा अंतोमुहुत्तिया संजमट्ठाणा pa0, अहक्खायसंजयस्स पुच्छा, गोयमा! एगे अजहन्नमणुक्कोसए स्ण्ज्म्त्त्त्थान्ने॥ एएसिणंभंते! सामाइयछेदोवट्ठावणियपरिहारविसुद्धियसुहमसंपरागाहक्खायसंजयाणं संजमट्ठाणाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवे अहक्खायसंजमस्स एगे अजहन्नमणुक्कोसए संजमट्ठाणे सुहुमसंपरागसंजयस्स अंतोमुहुत्तिया संजमट्ठाणा असंखेज्जगुणा परिहारविसुद्धियसंजयस्स संजमट्ठाणा असंखेनगुणासामाइयसंजयस्स छेदोवट्ठावणियसंजयस्सय एएसिणं संजमट्ठाणा दोण्हवितुल्ला असंखेज्जगुणा 14 / . ... वृ. संयमस्थानाल्पबहुत्वचिन्तायां तु किलासद्भावस्थापनया समस्तानि संयमस्थानान्येकविंशति, तकसमुपरितनं यथाख्यातस्य, ततोऽधस्तनानिचत्वारि सूक्ष्मसम्परायस्य, तानि च तस्मादसङ्खयेयगुणानि दृश्यानि, तेभ्योऽधश्चत्वारि परिहृत्यान्यान्यष्टौ परिहारिकरय, तानि च पूर्वेभ्योऽसङ्खयेयगुणानि दृश्यानि, ततः परिहृतानि, या चत्वार्यष्टौ च पूर्वोक्तानि तेभ्योऽन्यानि चचत्वारीत्येवंतानिषोडशसामायिकच्छेदोपस्थापनीयसंयतयोः पूर्वेभ्यश्चैतान्यसङ्घयातगुणानीति ... मू. (947)सामाइयसंजयस्सणंभंते ! केवैया चरित्तपञ्जवा pa0?, गोयमा ! अनंता चरित्तपज्जवा pa0 एवं जाव अह्क्खाय्स्ण्ज्य्स्स्। . सामाइयसंजए णं भंते ! सामाइयसंजयस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहि किं हीणे तुल्ले अब्भहिए?, गोयमा! सियहीणेछट्ठाणवडिए, सामाइयसंजएणंभंते! छेदोवठ्ठावणियसंजयस्स परट्ठाणसनिगासेणं चित्तपज्जवेहिं पुच्छा, गोयमा ! सिय हीणे छट्ठाणवडिए, एवं प्रिहार्विसुद्धिय्स्स्वि। सामाइयसंजए णं भंते! सुहमसंपरागसंजयस्स परट्ठाणसनिगासेणं चरित्तपज्जवे पुच्छा, गोयमा! हीणे नोतुल्ले नो अब्भहिएअनंतगुणहीणे, एवं अहक्खायसंजयस्सवि, एवं छेदोवट्ठावणिएवि, हेहिल्लैसुतिसुवि समंछट्ठाणवडिए उवरिल्लेसुदोसुतहेव हीणे, जहाछेदोवट्ठावणिएतहा प्रिहार्विसुद्धिएवि। सुहमसंपरागसंजएणंभंते! सामाइयसंजयस्स परट्ठाण पुच्छा, गोयमा! नो हीणे नो तुल्ले अब्भहिएअनंतगुणमब्भहिए, एवं छेओवट्ठावणियपरिहारविसुद्धिएसुवि समंसट्टाणे सिय हीणे notulle siya abbhhie| जैहीणे अणंतगुणहीणे अह अब्भहिए अनंतगुणमब्भहिए, सुहमसंपरायसंजयस्साहक्खायसंजयस्सपरठाणे पुच्छा, गोरमा! हीणेनोतुल्ले नोअब्भहिए अनंतगुणहीणे, अहक्खाए हेहिल्लाणं चउण्हवि नो हीणे नो तुल्ले अन्भहिए अनंतगुणपब्भहिए सहाणे नो हीणे tullo no abbhhie| Page #436 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-7 433 एएसिणंभंते! सामाइयछेदोवट्ठावणियपरिहारविसुद्धियसुहुमसंपरायाहक्खासंजयाणं जहन्नुक्कोसगाणं चरित्तपज्जवाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा ! सामाइयसंजयस्स छेओवट्ठावणियसंजयस्स य एएसिणं जहन्नगा चरित्तपजवा दोण्हवि तुल्ला सव्वत्थोवा परिहारविसुद्धियसंजयस्सजहन्नगा चरित्तपज्जवाअनंतगुणातस्स चेव उक्को सगाचरित्तपज्जवाअनंतगुणा सानाइयसंजयस्स छेओवट्ठावणियसंजयस्स य एएसिणं उक्कोसगा चरित्तपज्जवा दोण्हवि तुल्ला अनंतगुणा सुहमसंपरायसंजयस्सजहन्नगा चरित्तपज्जवाअनंतगुणा तस्स चेव उक्कोसगाचरित्तपजवा अनंतगुणा अहक्खायसंजयस्स अजहन्नमणुक्कोसगा चरित्तपज्जवा अनंतगुणा 15 / सामाइयसंजए णं भंते ! किं सजोगी होजा अजोगी होजा? गोयमा ! सजोगी जहा पुलाए एवं जाव सुहुमसंपरायसंजए अहक्खाए जहा सिणाए 16 / सामाइयसंजएणंभंते! किंसागारोवउत्ते होज्जा अनागारोवौ0?, गोयमा! सागारोवउत्ते जहा पुलाए एवं जाव अहक्खाए, नवरं सुहुमसंपराए सागारोवउत्ते होजा नो अनागारोवउत्ते होजा 17 / सामाइयसंजएणंभंते ! किं सकसायी होजा अकसायी होज्जा, गोयमा! सकसायी होज्जा नोअकसायी होजा, जहा कसायकुसीले, एवं छेदोवठ्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, सुहुमसंपरागसंजए पुच्छा, गोयमा! सकसायी होज्जा नो अकसायी होजा, जै सकसायी होज्जा से णं भंते ! कतिसु कसायेसु होज्जा ?, गोयमा! एगमि संजलणलोभे होज्जा, अहक्खायसंजए जाव नियंठे 18 ॥ सामाइयसंजएणंभंते! किंसलेस्से होजाअलेस्से होजा?, गोयमा! सलेस्से होजा जहा कसायकुसीले, एवं छेदोवठ्ठावणिएवि,परिहारविसुद्धिए जहा पुलाए, सुहमसंपराएजहा नियंठे, अहक्खाए जहा सिणाए, नवरंजइसलेस्से होजा एगाए सुक्कलेस्साए होजा 19 ॥ वृ. सन्निकर्षद्वारे-'सामाइयसंजमे णं भंते ! सामाइयसंजयस्सेऽत्यादौ "सिय हीणेऽत्ति असङ्ख्यातानितस्य संयमस्थानानि, तत्रच यदैको हीनशुद्धिकेऽन्यस्त्वितरत्र वर्ततेतदैकोहीनोऽन्यस्त्वभ्यधिकः, यदा तुसमाने संयमस्थाने वर्तेते तदा तुल्ये, हीनाधिकत्वे चषट्स्थानपतितत्वं स्यादत एवाः-'छ्त्त्त्थान्न्व्द्दिएऽत्ति। __उपयोगद्वारे-सामायिकसंयतादीनां पुलाकवदुपयोगद्वं भवति, सूक्ष्मसम्परायसंयतस्य तुविशेषोपदर्शनार्थमाह-'नवरं सुहुमसंपराइएऽइत्यादि, सूक्ष्मसम्परायः साकारोप्युक्त्स्त्थास्व्भाव्त्वादिति|leshyaadvaare यथाख्यातसंयतः स्नातकसमान उक्तः,स्नातकश्चसलेश्योवास्यादलेश्योवा, यदिसलेश्यस्तदा परमशुक्ललेश्यः स्यादित्येवमुक्तः, यथाख्यातसंयतस्य तुनिर्ग्रन्थत्वापेक्षया निर्विशेषेणापि शुक्ललेश्या स्यादयोऽस्य विशेषस्याभिधानार्थमाह-'नवरं जईत्यादि । परिणामद्वारे मू. (948) सामाइयसंजए णं भंते ! किं वड्डमाणपरिणामे होज्जा हीयमाणपरिणामे अवट्ठियपरिणामे?, गोयमा! वड्डमाणपरिणामेजहा पुलाए, एवंजाव परिहारविसुद्धिए, सुहुमसंपरायपुच्छा, गोयमा! वडमाणपरिणामेवा होज्जा हीयमाणपरिणामेवा होज्जा नोअवट्ठियपरिणामे [6128] Page #437 -------------------------------------------------------------------------- ________________ 434 होज्जा, अहक्खाए जहा नियंठे । सामाइयसंजए णं भंते! केवतियं कालं वड्ढमाणपरिणामे होज्जा ?, गोयमा ! जह0 एक्क समयं जहा पुलाए, एवं जाव परिहारविसुद्धिएवि, सुहुमसंपरागसंजए णं भंते! केवतियं कालं वड्ढमाणपरिणामे होज्जा ?, गोयमा ! जहन्त्रेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं, केवतियं कालं हीयमाणपरिणामे एवं चेव । भगवती अङ्गसूत्रं (2) 25/-/7/948 अहक्खायसंजए णं भंते! केवतियं कालं वड्ढमाणपरिणामे होज्जा ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, केवतियं कालं अवट्ठिय परिणामे होज्जा ?, गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी 20 / बृ. 'सुहुमसंपराये' इत्यादी, 'वड्डमाणपरिणामे वा होज्जा हीयमाणपरिणामे वा होज्जा नो अवट्टियपरिणामे होज 'त्ति सूक्ष्मसम्परायसंयतः श्रेणिं समारोहन् वर्द्धमानपरिणामस्ततो भ्रस्यन् हीयमानपरिणामः,अवस्थितपरिणामस्त्वसौ न भवति, गुणस्थानकस्वभावादिति । तथा 'सुहुमसम्परायसंजएणं भंते! केवैयं कालं' इत्यादी 'जहन्नेणं एकं समयं ति सूक्ष्मसम्परायस्य जघन्यतो वर्द्धमानपरिणाम एकं समयं प्रतिपत्तिसमयानन्तरमेव मरणात्, 'उक्कोसेणं अंतोति तद्गुणस्थानकस्यैतावप्रमाणत्वात्, एवं तस्य हीयमानपरिणामोऽपि भावनीय इति तथा 'अक्खायसंजणं भंते!' इत्यादी 'जहन्त्रेणं अंतोहमुत्तं उक्कोसेणंपि अंतोमुहुत्तं' त्ति यो यथाख्यातसंयतः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणामो जघन्यत उत्कर्षतश्चान्तर्मुहूर्तं तदुत्तरकालं तद्वयवच्छेदात्, अवस्थितपरिणामस्तु जघन्येनैकं समयं, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणात् । 'उक्कोसेणं देणा पुव्वकोडि त्ति एतच्च प्राग्वद्भावनीयमिति । बन्धद्वारे मू. (949) सामाइयसंजए णं भंते! कै कम्मप्पगडी बंधै ?, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा एवं जहा बौसे, एवं जाव परिहारविसुद्धिए । सुहसंपरागसंजए पुच्छा, गोयमा ! आउयमोहणिज्जवज्जाओ छ कम्मप्पगडीओ बंधति, अहक्खाएसंजए जहा सिणाए 21 / सामाइयसंजए भंते! कति कम्मप्पगडीओ वेदेति ?, गोयमा ! नियमं अट्ठ कम्मप्पगडीओ वेदेति, एवं जाव सुहुम्स्ण्प्राए। अहक्खाए पुच्छा, गोयमा ! सत्तविहवेयए वा चउव्विहवेयए वा, सत्तविह वेदेमाणे मोहणिज्जवज्जाओ सत्त कम्मप्पगडीओ वेदेति, चत्तारि वेदेमाणे वेयणिज्जाउ - यनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेति 22 / सामाइयसंजए णं भंते! कति कम्मप्पगडीओ उदीरेति ?, गोयमा ! सत्तविह जहा बउसो, एवं जाव परिहारविसुद्धीए । सुहुमपंसपराए पुच्छा, गोयमा ! छव्विह उदीरए वा पंचविह उदीरए वा, छ उदीरेमाणे आउयवेयणिज्जवज्जाओ छ कम्पप्पगडीओ उदीरेइ पंच उदीरेमाणा आउयवेयणिज्जमोहणिज्जवज्जाओ पंच कम्मप्पगडीओ उदीरेइ । अहक्खायसंजए पुच्छा, गोयमा ! पंचविह उदीरए वा दुविह उदीरए वा अनुदीरए वा, पंच उदीरेमाणे आउय0 सेसं जहा नियंठस्स 23 / Page #438 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः - 7 435 वृ. 'सुहुमसंपराए' इत्यादौ 'आउयमोहणिज्जवज्जाओ छ कम्मप्पगडीओ बंधै' तति सूक्ष्मसम्परायसंयतो ह्यायुर्न बघ्नाति अप्रमत्तान्तत्वात्तद्बन्धस्य, मोहनीयं च बादरकषायोदयाभावान्न बनातीति तद्वर्जा षट् कर्म्मप्रकृतीर्बघ्नातीति । वेदद्वारे 'अहक्खाये' त्यादौ 'सत्तविहवेयए वा चउव्विहवेयए व 'त्ति यथाख्यातसंयतो निर्ग्रन्थावस्थायां 'मोहवज्ज' त्ति मोहवर्जानां सप्तानां कर्म्मप्रकृतीनां वेदको मोहनीयस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकावस्थायां तु चतसृणामेव, घातिकर्म्मप्रकृतीनां तस्य क्षीणत्वात् । मू. (950) सामाइयसंजए णं भंते ! सामाइयसंजयत्तं जहमाणे किं जहति किं उवसपजति ?, go0 सामाइयसंजयत्तं जहत्ति छेदोवट्ठावणियसंजयं वा सुहुमसंपरागसंजयं वा असंजमं वा संजमासंजमं वा उवसंपज्जति । छेओवट्ठावणिए पुच्छा, गोयमा ! छेओवट्ठावणियसंजयत्तं जहति सामाइयसंज0 परिहारवि0 सुहुमसं0 असंज0 संजमासंजमं वा uva0 / परिहारविसुद्धिए पुच्छा, गोयमा ! परिहारविसुद्धियसंजयत्तं जहति छेदोवट्ठावणियसंजयं वा असंजमं वा उपसंपजति । सुहुमसंपराए पुच्छा, गोयमा ! सुहुमसंपरायसंजयत्तं जहति सामाइयसंजयं वा छे ओवट्ठावणियसंजयं वा अहक्खायसंजयं वा असंजमं वा उवसंपज्जइ । अहक्खायसंजणं पुच्छा, गोयमा ! अहक्खायसंजयत्तं जहति सुहुमसंपरागसंजयं वा असंजमं वा सिद्धिगतिं वा उवसंपज्जति 24 / वृ. उपसम्पद्धानद्वारे - 'सामाइयसंजए ण 'मित्यादि, सामायिकसंयतः सामायिकसंयतत्वं त्यजति छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते, चतुर्यामधर्मात्पञ्चयामधर्म्मसङ्क्रमे पार्श्वनाथशिष्यवत्, शिष्यको वा महाव्रतारोपणे, सूक्ष्मसम्परायसंयतत्वं वा प्रतिपद्यते, श्रेणिप्रतिपत्तितः असंयादिर्वा भवेद्भावप्रतिपातादिति । तथा छेदोपस्थापनीयसंयतश्छेदोपस्थापनीयसंयतत्वं त्यजन् सामायिकसंयतत्वं प्रतिपद्यते, यथाऽऽदिदेवतीर्थसाधुः अजितस्वामितीर्थं प्रतिपद्यमानः, परिहारविशुद्धिकसंयतत्वं वा प्रतिपद्यते, छेदोपस्थापनीयवत एव परिहारविशुद्धिसंयमस्य योग्यत्वादिति । तथा परिहारविशुद्धिकसंयतः परिहारविशुद्धिकसंयतत्वं त्यजन् छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते पुनर्गच्छाद्याश्रयणात् असंयमंवा प्रतिपद्यते देवत्वोत्पत्ताविति । तथा सूक्ष्मसम्परायसंयतः सूक्ष्मसम्परायसंयतत्वं श्रेणीप्रतिपातेन त्यजन् सामायिकसंयतत्वं प्रतिपद्यते यदि पूर्वं सामायिकसंयतो भवेत छेदोपस्थापनीयसंयतत्वं वा प्रतिपद्यते यदि पूर्वं छेदोपस्थापनीयसंयतो भवेत्, यथाख्यातसंयतत्वं वा प्रतिपद्यते श्रेणीसमारोहणत इति । तथा यथाख्यातसंयतो यथाख्यातसंयतत्वं त्यजन् श्रेणिप्रतिपतनात् सूक्ष्मसम्परायसंयतत्वं प्रतिपद्यते असंयमं वा प्रतिपद्यते, उपशान्तमोहत्वे मरणात् देवोत्पत्तौ सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सतीति । / आकर्षद्वारे मू. (951) सामाइयसंजए णं भंते! किं sannovautte ho0 nosannovautto होज्जा ?, go0 ! सन्नोवउत्ते जहा बउसो, एवं जाव परिहारवि0 सुहुमसंपराए अहक्खाए य जहा पुलाए 25 / Page #439 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 25/-/7/951 सामाइयसंजए णं भंते ! किं आहारए होजा अनाहारए होज्जा जहा पुलाए, एवं जाव सुहुमसंपराए, अहक्खायसंजए जहा सिणाए 26 / सामाइयसंजए णं भंते! कति भवग्गहणाई होज्जा ?, गोयमा ! जह0 एक्कं समयं उक्कोसेणं अट्ट, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए पुच्छा, गोयमा ! जह0 एक्कं समयं उक्कोसेणं तिन्नि, एवं जाव अहक्खाए 27 / मू. (952) सामाइयंसंजयस्स णं भंते! एगभवग्गहणिया केवतिया आगरिसा pa0, गोयमा ! जहन्नेणं जहा बउस्स, छेदोवट्ठावणियस्स पुच्छा, गोयमा ! जहन्त्रेणं एवं उक्सेणं वीसपुहुत्तं परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं एक्कं उक्कोसेणं तिन्नि । 436 सुहुमसंपरायस्स पुच्छा, गोयमा ! जहन्त्रेणं एक्कं उक्कोसेणं चत्तारि अहक्खायस्स पुच्छा, गोयमा ! जहन्नेणं एक्क N उक्कोसेणं दोन्नि । सामाइयसंजयस्स णं भंते! नानाभवग्गहणि केवतिया आगारिसा pa0 ?, गोयमा ! जहा बौसे । छेदोवट्ठावणियस्स पुच्छा, गोयमा ! जहन्नेणं दोन्नि उक्कोसेणं उवरिं नवण्हं सयाणं अंतो सहस्सस्स । परिहारविसुद्धियस्स जहन्नेणं दोन्नि उक्कोसणं सत्त, सुहुमसंपरागस्स जहन्नेणं दोन्नि उक्कोसेणं नव, अहक्खायस्स जहन्त्रेणं दोन्नि उक्कोसेणं पंच । वृ. 'छेदोवट्टावणीयस्सेऽत्यादौ 'वीसपुहुत्तं' ति छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्वं पञ्चषादिविंशतयः आकर्षाणां भवन्ति 'परिहारविसुद्धियस्से' त्यादौ 'उक्कोसेणं तिन्नित्ति परिहारविसुद्धिकसंयतत्वं त्रीन् वारान् एकत्र भवे उत्कर्षतः प्रतिपद्यते, 'सुहुमसंपरायस्से' त्यादौ 'उक्कोसेणं चत्तारि 'ति एकत्र भवे उपशमश्रेणीद्वयसम्भवेन प्रत्येकं सङ्क्लिश्यमान विसुध्ध्यमानलक्षणसूक्ष्मसम्परायद्वयभावाच्चतः प्रतिपत्तयः सूक्ष्मसमपरायसंयत्वे भवन्ति, 'अहक्खाए' इत्यादी 'उक्कोसेणं donni'tti उपशमश्रेणीद्वयसम्भवादिति । नानाभवग्रहणाकर्षाधिकारे 'छेओवट्ठावणीयस्से' त्यादौ 'उक्कोसेणं उवरिं नवण्हं सयाणं अंतो सहस्स' त्ति, कथं ? किलैकत्र भवग्रहणे षड्विंशतय आकर्षाणां भवन्ति, ताश्चाष्टाभिर्भवैर्गुणिता नव शतानि षष्ट्यधिकानि भवन्ति इदं च सम्भवमात्रमाश्रित्य सङ्ख्याविशेषप्रदर्शनमतोऽन्यथाऽपि यथा नव शतान्यधिकानि भवन्ति तथा कार्यं, 'परिहारविसुद्धियस्से' त्यादौ 'उक्कोसेणं सत्त' त्ति, कथम् ?, एकत्र भवे तेषां त्रयाणामुक्तत्वात् भवत्रयस्य च तस्याभिधानादेकत्र भवे त्रयं द्वितीये द्वयं तृतीये द्वयमित्यादिविकल्पतः सप्ताकर्षाः परिहारविशुद्धिकस्येति । 'सुहुमसंपरायस्से' त्यादौ 'उक्कोसेणं nava'tti, कथं ?, सूक्ष्मसम्परायस्यैकत्र भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये चैक इत्येवं नवेति । 'अहक्खाए' इत्यादौ 'उक्कोसेणं पंच' त्ति, कथं ?, यथाख्यात- संयतस्यैकत्रभवे द्वावाकर्षो द्वितीये च द्वावेकत्र चैक इत्येवं पश्ञ्चेति ॥ कालद्वारे मू. (953) सामाइयसंजए णं भंते ! कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं एक्क समयं उक्कोसेणं देसूणएहिं नवहिंवासेहिं ऊणिया पुव्वकोडी, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहन्त्रेणं एक्कं समयं उक्कोसेणंदेसूणएहिं एकूणतीसाए वासेहिं ऊणिया पुव्वकोडी, Page #440 -------------------------------------------------------------------------- ________________ शतकं - 25, वर्ग:, उद्देशकः - 7 सुहुमसंपराए जहा नियंठे, अहक्खाए जहा सामाइयसंजए । पुच्छा, सामाइयसंजया णं भंते ! कालओ केवच्चिरंहोइ ?, गोयमा ! सव्वद्धा, छेदोवट्ठावणिएसु गोयमा ! जहन्नेणं अड्डाइज्जाई वाससयाई उक्को0 पन्नासं सागरोवमकोडियसहस्साइं । परिहारविसुद्धीए पुच्छा, गोयमा ! जहन्नेणं देसूणाई दो वाससयाई उक्को देसूणाओ दो पुव्वकोडीओ, सुहुमसंपरागसंजया णं भंते! पुच्छा, गोयमा ! जह0 एक्कं समयं उक्कोसेणं अंतोमुहुत्तं, अहक्खायसंजया जहा सामाइयसंजया 29 ॥ 437 सामाइयसंजयस्स 2 णं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! जहन्त्रेणं जहा पुलागस्स एवं जाव अहक्खायसंजयस्स, सामाइयसं0 भंते! पुच्छा, गोयमा ! नत्थि अंतरं, छेदोवट्ठावणिय पुच्छा, गोयमा ! जहन्त्रेणं तेवट्ठि वाससहस्सां उक्कोसेणं अट्ठारस सागरोवमकोडाकाडीओ, परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्त्रेणं चौरासीइं वाससहस्साइं उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ, सुहुमसंपरायाणं जहा नियंठाणं, अहक्खायाणं जहा सामाइयसंजयाणं 30 / सामाइयसंजयस्स णं भंते ! कति समुग्धाया पन्नत्ता ?, गोयमा ! छ समुग्धाया पन्नत्ता, तं जहाकसायकुसीलस्स, एवं छेदोवठ्ठावणियस्सवि, परिहारविसुद्धियस्स जहा पुलागस्स, सुहुमसंपरागस्स जहा नियंठस्स, अहखायस्स जहा सिणायस्स 31 / सामाइयसंजए णं भंते! लोगस्स किं संखेज्जइभागे होज्जा असंखेज्जइभागे पुच्छा, गोयमा नो संखे जहा पुलाए, एवं जाव सुहुमसंपराए । अहक्खायसंजए जहा सिणाए 32 / सामाइयसंजए णं भंते ! लोगस्स किं संखेज्जइभागं फुसइ जहेव होज्जा तहेव फुसइ 33 / सामाइयसंजए णं भंते ! कयरंमि भावे होज्जा ?, गोयमा ! उवसमिए भावे होज्जा, एवं जाव सुहुमसंपराए, अहक्खायसंपराए पुच्छा, गोयमा ! उवसमिए वा खइए वा भावे होज्जा 34 सामाइयसंजयाणं भंते! एगसमएणं केवतिया होज्जा ?, गोयमा ! पडिवज्रमाणए य पडुच जहा कसायकुसीला तहेव निरवसेसं, छेदोवट्ठावणिया पुच्छा, गोयमा ! पडिवज्रमाणे पडुच्च सिय अत्थि सिय नत्थि, जै अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयपुहुत्तं, पुव्वपडिवन्नए पडुच्च सिय अस्थि सिय नत्थि, जै अत्थि जहन्त्रेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहुत्तं, परिहारविसुद्धिया जहा पुलागा, सुहुमसंपराया जहा नियंठा । अहक्खायसंजयाणं पुच्छा, गोयमा ! पडिवज्रमाणए पडुच्च सिय अत्थि सिय नत्थि, जै अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं बावट्ठसयं अद्बुत्तरसयं खवगाणं चउप्पन्नं उवसामगाणं, पुव्वपडिवन्नए पडुच्च जहन्नेणं कोडिपुहुत्तं उक्कोसेणवि कोडिपुहुत्तं । एएसि णं भंते! सामाइयछे ओवट्ठावणियपरिहारविसुद्धियसुहुमसंपराय अहक्खायसंजयाणं कयरे 2 जाव विसेसाहिया ?, गोयमा ! सव्वत्थोवा सुहुमसंपरायसंजया परिहारविसुद्धियसंजया संखेज्जगुणा अहक्खायसंजया संखे0 छेओवट्ठवणियसंजया संखे0 सामाइयसंजया संखेज 0 36 / वृ. 'सामाइय' इत्यादी सामायिकप्रतिपत्तिसमयसमनन्तरमेव मरणादेकः समयः,' 'उक्कोसेणं देसूणएहिं नवहिं वासेहिं ऊणिया पुव्वकोडी' त्ति यदुक्तं तद्गर्भसमयादारभ्यावसेयम्, अन्यथा जन्मदिनापेक्षयाऽष्टवर्षोनिकैव सा भवतीति, 'परिहारविसुद्धिए जहन्नेणं एकं समयं 'ति मरणापेक्षमेतत् । Page #441 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 25/-/7/953 'उक्सेणं देसूणएहिं 'ति, अस्यायमर्थः - देशोननववर्षजन्मपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविशुद्धिकं प्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षोनां पूर्वकोटिंयावत्तत्स्यादिति, 'अहक्खाए जहा सामाइयसंजए' त्ति तत्र जघन्यत एकं समयं उपशमावस्थायां मरणात्, उत्कर्षतो देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति । पृथक्त्वेन कालचिन्तायां 'छेओवट्ठावणिए' इत्यादि, तत्रोत्सर्पिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्यापनीयं भवतीति, तीर्थं च तस्य सार्द्धं द्वे वर्षशते भवतीत्यत उक्तं- 'अड्डाइज्जाई' इत्यादि, तथाऽवसर्पिण्यामादितीर्थकरस्य तीर्थं यावच्छेदोपस्थापनीयं प्रवर्त्तते तच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः 'उक्कोसेणं पन्नास 'मित्याद्युक्तमिति । परिहारविशुद्धिककालो जघन्येन 'देसूणाई दो वाससयाई' ति, कथम् ?, उत्सर्पिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु तव्प्रतिपत्तिरित्येवमष्टपञ्चाशता वर्षैर्न्यूने ते इति देशोने इत्युक्तुं । एतच्च टीकाकारव्याख्यानं, चूर्णिकारव्याख्यानमप्येवमेव किन्त्वसर्पिण्यन्तिमजिनापेक्षमिति विशेषः, 'उक्कोसेणं देसूणाओ दो पुव्यकोडीओ ऽत्ति, कथम् ?, अवसर्पिण्यामादितीर्थकरस्यान्तिके पूर्वकोट्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तजीवितान्तेऽन्यस्ताध्श एव तव्प्रतिपन्न इत्येवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसंयतत्वं स्यादिति । अनन्तरद्वारे - 'छेओवट्ठावणिए' त्यादौ 'जहन्त्रेणं तेवट्ठि वाससहस्साइं ति, कथम् ?, अवसर्पिण्यां दुष्षमां यावच्छेदोपस्थापनीयं प्रवर्त्तते ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्षमायामुत्सर्पिण्याश्चैकान्तदुष्षमायां च तठप्रमाणायामेव तदभावः तु एवं चैकविंशतिवर्षसहस्रमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति, 'उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओऽत्ति किलोत्सर्पिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तते ततश्च सुषमदुष्षमादिसमात्रयेक्रमेण द्वित्रिचतुः सागरोपमकोटीकोटीप्रमाणे अतीते अवसर्पिण्याश्चैकान्तसुषमादित्रयेक्रमेण चतुस्त्रिद्विसागरोपमकोटी 2 प्रमाणे अतीतप्राये प्रथमजिनतीर्थे छेदोपस्यापनीयं प्रवर्त्तत इत्येवं यथोक्तंछेदोपस्थापनीयस्यान्तरं भवति, यच्चेह किञ्चिन्न पूर्यते यच्च पूर्वसूत्रे ऽतिरिच्यते तदल्पत्वान्न विवक्षितमिति, 'परिहारविसुद्धिस्से' त्यादि । परिहारविशुद्धिकसंयतस्यान्तरं जघन्यं चतुरशीतिवर्षसहस्राणि, कथम् ?, अवसर्पिण्या दुष्षमैकान्तदुष्षमयोरुत्सर्पिण्याश्चैकान्तदुष्षमादुष्षमयोः प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुरशीतिवर्षसहस्राणां भवति तत्र च परिहारविशुद्धिकं न भवतीतिकृत्वा जघन्यमन्तरं तस्य यथोक्तं स्यात्, यश्चेहान्तिमजिनानन्तरो दुष्षमायां परिहारविशुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसमायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्व कालो नासौ विवक्षितोऽल्पत्वादिति, 'उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओऽत्ति छेदोपस्थापनीयोत्कृष्टान्तरवदस्य भावना कार्येति । परिणामद्वारे 'छेदोवडावणिये' इत्यादी 'जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहुत्तं त्ति, इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणमादितीर्थकरतीर्थान्याश्रित्य संभवति, जघन्यं 438 Page #442 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-7 439 तुतत्समयग्नावगम्यते, यतोदुष्षमान्ते भरतादिषुदशसुक्षेत्रेषुप्रत्येकंतवयस्य भावाविंशतिरेव तेषां श्रूयते, केचित्पुनराहुः-इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयं, कोटीशतपृथकत्वं च जघन्यमल्पतरमुत्कृष्टं च भुत्र्मिति। अल्पबहुत्वद्वारे-सव्वत्थोवासुहुमसंपरायसंजय तिस्तोकत्वात्तकालस्य निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्वप्रमाणत्वात्तेषां, "परिहारविसुद्धियसंजया saMkhenaguNa'tti तत्कालस्य बहुत्वात्, पुलाकतुल्यत्वेनचसहस्रपृथक्त्वमानत्वात्तेषाम्, 'अहक्खायसंजया saMkhenaguNa'tti कोटीपृथक्त्वमानत्वात्तेषां 'छेदोवट्ठावणियसंजया saMkhejaguNa'tti कोटीशतपृथक्त्वामानतयातेषामुक्तत्वात, 'सामाइयसंजया saMkhejjaguNa'tti कषायकुशीलतुल्यतया कोटीसहस्रपृथक्त्वमानत्वेनोक्तत्वातेषामिति अनन्तरं संयता उक्तास्तेषां च केचित्प्रतिसेवावन्तो भवन्तीति प्रतिसेवाभेदान् प्रतिसेवा च निर्दोषमालोचयितव्येति आलोचनादोषान् आलोचनासम्बन्धादालोचकगुणान् गुरुगुणांश्च दर्शयन्नाहमू. (954) पडिसेवण दोसालोयणा य आलोयणारिहे चेव । तत्तो सामायारी पायच्छित्ते तवे चेव्॥. मू (955) कैविहा गंभंते! पडिसेवणा pa0 go0?, गोयमा! दसविहा पडिसे0 paM0, taM0मू. (956) दप्प 1 प्पमाद 2 'णाभोगे 3, आउरे 4 आवती 5तिय्। संकिन्ने 6 सहसक्कारे, 7 भय 8 प्पओसा 9 य वीमंसा 10 ॥ वृ. 'दसविहेऽत्यादि, 'dappappamAya'NAbhoge'tti, इह सप्तमी प्रत्येकं दृश्या, तेन दर्षे सति प्रतिसेवा भवति दर्पश्चवल्गनादि, तथा प्रमादे सति, प्रमादश्च मद्यविकथादिः, तथाऽनाभोगे सति, अनाभोगश्चाज्ञानम्, 'आतुरेत्ति आतुरत्वेसति, आतुरश्चबुभुक्षापिपासादिबाधितः,आवईय ति आपदिसत्यां, आपञ्च द्रव्यादिभेदेन चतुर्विधा, तत्र द्रव्यापत् प्रासुकादिद्रव्यालाभः, क्षेत्रापत् कान्तारक्षेत्रपतितत्वं, कालापत् दुर्भिक्षकालप्राप्ति, भावापद् ग्लानत्वमिति । _ 'संकिण्णेऽत्तिसङ्कीर्णे स्वपक्षपरपक्षव्याकुले क्षेत्रे सति, 'saMkiya'ttikvacitpAThastatra च शङ्किते-आधाकादित्वेन शङ्कितभक्तादिविषये, निशीथपाठे तु 'तिंतिण' इत्यभिधीयते, तत्र चतिन्तिणत्वेसति, तच्चाहाराद्यलाभे सखेदं वचनं, सहसक्कारेऽत्ति सहसाकारे सति-आकस्मिकक्रियायां, तथा c॥1॥ "पुट्विं अपासिऊणं पाए छूटमि जं पुणो पासे। न तरै नियत्तेउं पायं सहसाकरणमेयं ॥ इति । भयप्पओसायत्ति भयात्-सिंहादिभयेन प्रतसेवाभवति, तथाप्रद्वेषाच्च, प्रद्वेषश्चक्रोधादिः, 'vImaMsa'tti विमर्शात्-शिक्षकादिपरीक्षणादिति, एवं कारणभेदेन दश प्रतिसेवाभेदा भवन्ति । मू. (957) दस आलोयणादोसा पन्नत्ता, तंजहामू. (958)आकंपैत्ता 1 अणुमाणइत्ता 2 जं दिढ 3 बायरं च 4 सुहुमंवा 5 / छन्नं 6 सद्दाउलयं बहुजण 8 अव्वत्त 9 तस्सेवी 10 ॥ वृ. 'आकंपैत्ता गाहा, आकम्प्य-आवर्जितः सन्नाचार्य स्तोकं प्रायश्चित्तं मे दास्यती Page #443 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 25/-/7/758 तिबुद्धयाऽऽलोचनाऽऽचार्यं वैयावृत्यकणादिनाऽऽवर्ज्य यदालोचनमसावालोचनादोषः 'अणुमाणइत्त' त्ति अनुमान्य - अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकालय्य यदालोचनमसौ तद्दौषः, एवं 'जं दिट्ठ' त्ति यदाचार्यादिना ष्टमपराधजातं तदेवालोचयति 'बायरं व 'त्ति बादरमेवातिचारजातमालोचयति न सूक्ष्मं तत्रावज्ञापरत्वात्, 'suhumaMva'tti सूक्ष्ममेवातिचारजातमालोचयति यः किल सूक्ष्मं तदालोचयति स कथं बादरं तन्नालोचयतीत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, 'channaM'ti छन्नं प्रतिच्छन्नं प्रच्छनं - अतिलज्जालुतयाऽव्यक्तवचनं यथा भवति, एवमालोचयति यथाऽऽत्मनैव शृणोति । 'सद्दाउलयं 'ति शब्दाकुलं - बृहच्छब्दं यथा भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः, 'bahujaNa'tti बहवो जना - आलोचनागुरवो यत्रालोचने तद्बहुजनं यथा भवत्येवमालोचयति, एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थः, 'अव्वत्त' त्ति अव्यक्तः - अगीतार्थस्तस्मै आचार्याय यदालोचनं तदप्यव्यक्तमित्युच्यते, 'तस्सेवि' त्ति यमपराधमालोचयिष्यति तमेवासेवते यो गुरु स तत्सेवी तस्मै यदालोचनं तदपि तस्वेवीति, यतः समानशीलाय गुरवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यत इति तत्सेविने निवेदयतीति । 440 मू. ( 959) दसहिं ठाणेहिं संपन्ने अनगारे अरिहति अत्तदोसं आलोइत्तए, तंजा - जातिसंपन्ने 2 कुलसंपन्ने 2 विनयसंपन्ने 3 नाणसंपन्ने 4 दंसणसंपन्ने 5 चरित्तसंपन्ने 6 खंते 7 दंते 8 अमायी 9 अपच्छाणुतावी 10 / अहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा - आयारवं 1 आहारवं 2 ववहारवं 3 उव्वीलए 4 पकुव्वए 5 अपरिस्सावी 6 निजवए 7अवायदंसी 8 / वृ. 'जाइसंपन्ने' इत्यादि, नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते ? इति, उच्यते, जातिसम्पन्नः प्रायोऽकृत्यं न करोत्येव कृतं च सम्यगालोचयतीति, कुलसम्पन्नोऽङ्गीकृतप्रायश्चित्तस्य वोढा भवति, विनयसम्पन्नो वन्दनादिकाया आलोचनासामाचार्या प्रयोक्ता भवतीति, ज्ञानसम्पन्नः कृत्याकृत्यविभागं जानाति, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चारित्रसम्पन्नः प्रायश्चित्तमङ्गिकरोति, क्षान्तो- गुरुभिरुपालम्भितो न कुप्यति, दान्तो- दान्तेन्द्रियतया शुद्धिं सम्यग् वहति, अमायी - अगोपयन्नपराधमालोचयति, अपश्चात्तापी आलोचितेऽपराधे पश्चात्तापमकुर्वन्निर्जराभागी भवतीति । 'आयारव' मित्यादि, तत्र 'आचारवान् ' ज्ञानादिपञ्चप्रकाराचारयुक्तः 'आहारवं 'ति आलोचितापराधानामवधारणावान् 'ववहारवं' ति आगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः 'उव्वीलए ऽत्ति अपव्रीडकः लजजयाऽतीचारान् गोपायन्तं विचित्रवचनैर्विलज्ञ्जीकृत्य सम्यगालोचनांकारयतीत्यर्थः 'पकुव्वए' त्ति आलोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः 'अपरिस्सावि' त्ति आलोचकेनालोचितान् दोषान् योऽन्यस्मै न कथयत्यसावपरिश्रावी 'निज्जवए' त्ति 'निर्य्यापकः' असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः 'अवायदंसि 'त्ति आलोचनाया अदाने पारलौकिकापायदर्शनशील इति । अनन्तरमालोचनाचार्य उक्तः, स च सामाचार्या प्रवर्त्तको भवतीति तां प्रदर्शयन्नाहपू. (960) दसविहा सामायारि pa0 taM0 Page #444 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-7 441 वृ. 'दसविहा sAmAyArI'tyAdi, प्रतीता चेयं । मू. (961) इच्छा 1 मिच्छा 2 तहकरे 3, आवस्सिया य 4 निसीहिया 5 / आपुच्छणा य 6 पडिपुच्छा 7, छंदणा य 8 निमंतणा 9 ॥ उवसंपया 10 य काले, सामायीरा भवे दसहा । / वृ. नवरमापृच्छा-कार्ये प्रश्न इति, प्रतिपृच्छा तु पूर्वनिषिद्धे कार्य एव, तथा छन्दनापूर्वगृहीतेन भक्तादिनानिमन्त्रणा त्वगृहीतेन, उपसम्पच्च-ज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति मू. (962) दसविहे पायच्छित्ते paM0 taM0 आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउसग्गारिहे तवारिहे छेदारिहे मूलारिहे अणवठ्ठप्पारिहे पार्ण्चियारिहे। वृ.अथसामाचारीशेषत्वात्प्रायश्चित्तस्य तदभिधातुमाह-'दसविहेऽत्यादि,इहप्रायश्चित्तशब्दोऽपराधे तच्छुद्धौ च दृश्यते तदिहापराधे दृश्यः । तत्र 'आलोयणारिहेऽत्ति आलोचना-निवेदना तल्लक्षणां शुद्धिं यदर्हत्यतिचारजातं तदालोचनाह, एवमन्यान्यपि, केवलं प्रतिक्रमणं-मिथ्यादुष्कृतं तदुभयं आलोचनामिथ्यादुष्कृते, विवेकः-अशुद्धभक्तादित्यागः । व्युत्सर्ग-कायोत्सर्ग तपोःनिर्वकृतिकादि, छेदः-प्रव्रज्यापर्यायहस्वीकरणं मूलं-महाव्रता- रोपणं अनवस्थाप्यं-कृततपसो व्रतारोपणं पारान्य्चिक्ण्लिन्ग्गादिभेद्मिति। प्रायश्चित्तं च तप ऊक्तं, अथ तप एव भेदत आह- मू. (963) दुविहे तवे पन्नते, तंजहा-बहिरिएयाभितरए य, सेकिंतंबाहिरएतवे?, बाहिरएतवेछविहे pa0,taM0मू. (964) अणसण ऊणोयिया भिक्खायरिया य र्स्प्रिचाओ। . कायकिलेसो पडिसंलीणया बज्झो (त्वोहोइ)॥ मू. (965)' से किंतं अणसणे?, a02 दुविहे paM0, taM0-इत्तरिय आवकहिए य, से किं तं इत्तरिए?, 2 अनेगविहे पन्नत्ते, तंजहा-cautthe bhatte छठे भत्ते अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चोदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासिए भत्ते जाव छम्मासिए भत्ते, सेत्तं इत्त्रिए। से किंतंआवकहिए?, आवक02 दुविहे paM0, taM0-पाओवगमणे यभत्तपञ्चक्खाणे य सेकंतंपाओवगमणे?, pA0 2 दुविहे0 paM0, taM0-नीहारिमेयानीहारिमेय नियमापडिकम्मे, सेतंपाओवगमणे, से किंतंभत्तपञ्चक्खाणे?,भत्त02 दुविहे pa0, taM0-नीहारिमेय अनीहारिमे य नियमं सपडिक्कमे, सेत्तं भत्तपञ्चखाणे, सेत्तं आवकहिए, सेत्तं अन्न्स्न्ने। से किंतंओमोयरिया?, ओमोयरिया दुविहा paM0, taM0-दव्योमोयरिया यभावोमोयरिया यसेकिंतंदव्योमोयरिया?, 2दुविहाप00-उवगरणदव्वोमोयरियाय भत्तपाणदव्योमोयरिया य से किं तं उवगरणदव्योमोयरिया ?, 2 एगे वत्थे एगे पादे चियत्तोवगरणसातिज्जणया, सेत्तं उवकरणदव्योमोय0, से किं तं भत्तपाणदव्वोमोयरिया?, अट्ठकुक्कडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणस्साप्पाहा दुवालसजहा सत्तमसए पढमोद्देसएजाव नो पकामरसभोतीति वत्तव्वं सिया, सेत्तं भत्तपाणदव्योमोयरिया, सेत्तं द्व्वोमोय्रिया। Page #445 -------------------------------------------------------------------------- ________________ 442 भगवतीअङ्गसूत्रं (2) 25/-/7/965 से किंतंभावमोयरिया?, भावो02 अनेगविहा paM0, taM0-अप्पकोहे जाव अप्पलोभे अप्पसद्दे अप्पझञ्झे अप्पतुमंतुमे, सेत्तं भावोमोदरिया, सेत्तं ओमोय्रिया। से किंतं भिक्खा0?, bhi02 अनेगविहा pa0 taM0-दव्वाभिग्गहचरए जहा उववाइए जाव सुद्धेसणिए संखादत्तिए, सेत्त्ण्भिक्खाय्रिया। से किं तं रसपरिचाए?, ra0 र अणेगविहे paM0 20-निविगितिए पणीयरसविवज्जए जहा उववाइए जाव लूहाहारे, सेत्तं र्स्प्रिचाए। से किं तं कायकिलेसे?, कायकिलेसे अनेगविहे paM0 20-ठाणादीए उक्कुडुयासणिए जहा उववाइए जाव सव्वगायपडिकम्मविप्पमुक्क, सेत्तं काय्किलेसे। से किं तं पडिसंलीणया ?, पडिसंलीणया चउब्विहा paM0 taM0-इंदियपडिसंलीणया कसायपडिसंलीणया जोगपडिसंलीणया विवित्त्स्य्न्नास्न्न्सेव्न्न्या। .. से किं तं इंदियपडिसंलीणया?,2 पंचविहा paM0 20-सोइंदियविसयप्पयारनिरोहो वा सोइंदियविसयप्पत्तेसु वा अत्थेसु रागदोसविणिग्गहो चक्खिदियविसय एवं जाव फासिंदियविसयपयारनिरोहो वा फासिंदियविसयप्पत्तेसु वा अत्थेसु रागदोसविणिग्गहो, सेत्तं iNdiypddisNliinnyaa| se किं तं कसायपडिसंलीणया ?, कसायपडिसंलीणया चउव्विहा paM0, तंजहाकोहोदयनिरोहो वा उदयप्पत्तस्स वा कोहस्स विफलीकरणंएवंजावलोहोदयनिरोहो वा उदयपत्तस्स वा लोभस्स विफलीकरणं, सेत्तं क्साय्प्द्दिस्ण्लीन्न्या। से किं तंजोगपडिसंलीणया ?, जोगपडिसंलीणया तिविहा पन्नत्ता, तंजहा-अकुसलमणनिरोहो वा कुसलमणउदीरणं वा मणस्स वा एगत्तीभावकरणं अकुसलवैनिरोहो वा कुसलवइउदीरणं वा वइए वा एग्त्तीभाव्क्र्न्न्ण्। . से किं तं कायपडिसंलीणया?, 2 जनं सुसमाहियपसंतसाहरियपाणिपाए कुम्मो इव गुतिंदिए अल्लीणे पल्लीणे चिट्ठति, सेत्तं कायपडिसंलीणया, settNjogpddisNliinnyaa| se किंतं विवित्तसयणासणसेवणया?, विवित्तसय02 जनं आरामेसु वा उजाणेसुवा जहा सोमिलुद्देसए जाव सेज्जासंथारगं उवसंपज्जित्ताणं विहरै, सेत्तं विवित्तसयणासणसेवणया सेत्तं पडिसंलीणया, सेत्तं बाहिरए तवे । से किंतंअब्भितरए तवे?, 2 छबिहे paM0, taM0-पायच्छित्तं विणओ वेयाकुववज्जेजचं तहेव सज्झाओ । झाणं विउसग्गो । से किं तं पायच्छित्ते?, पाय0 दसविहे paM0, taM0-आलोयणारिहे जाव पारंचियारिहे, सेत्तं पाय्च्छित्ते। से किंतं विनए?, विनए सत्तविहे पन्नत्ते, तंजहा-नाणविनए दंसणविनए चरित्तविनए मणविनए वयविनए कायविनए लोगोव्यार्विने। से किं तं नाणविनए ?, nA0 2 पंचविहे pa0 taM0-आभिनिबोहियनाणविनए जाव केवलनाण-विनए, सेत्तं नान्न्विने। से किंतंदसणविनए?, दंसनविनए दुविहे0 paM0, taM0-सुस्सूसणाविनए याणच्चासाद Page #446 -------------------------------------------------------------------------- ________________ शतकं - 25, वर्ग:-, उद्देशकः - 7 443 नाविणए य, से किं तं सुस्सूसनाविनए ?, suM0 2 अनेगविहे paM0 taM0-सक्कारेइ वा सम्माणेइ वा जहा चोद्दसमसए ततिए उद्देसए जाव पडिसंसाहणया, सेत्तं सुस्सूसणाविनए । से किं तं अणच्चासायनाविनए ?, a0 2 पणयालीसैविहे paM0 taM0- अरिहंताणं अणच्चासादनया अरिहंतपन्नत्तस्स धम्मस्स अणच्चासा0 आयरियाणं अणच्चासाद0 उवज्झायाणं अणच्चासा0 थेराणं अणच्चासा0 कुलस्स अणच्चासा0 गणस्स अणच्चासा0 संघस्स अणच्चासा0 किरियाए अणच्चासाओ संभोगस्स अणच्चासाय0 आभिनिबोहिय- नाणस्स अणच्चासा0 जाव केवलनाणस्स अणच्चासादनया 15, एएसि चेव भत्तिबहुमाणेणं एएसिं चेव वन्नसंजलणया, सेत्तं अणच्चचासयणयाविनए, सेत्तं दंसणविनए । से किं तं चरित्तविनए ?, ca2 पंचविहे paM0 taM0 - सामाइयचरित्तविनए जाव अहक्खायचरित्तविनए, सेत्तं चरित्तविनए । से किं तं मणविनए ?, ma0 2 दुविहे paM0, taM0 - पसत्थमणविनए अपसत्थमणविनए य, से किं तं पसत्थमणविनए ?, पस0 2 सत्तविहे pa0, तंजहा- अपावए असावज्जे अकिरिए निरुवक्कसे अणण्हवकरे अच्छविकरे अभूयाभिसंकणे, सेत्तं पसत्थमणविनए, से किं तं अपसत्थमणविनए ?, अप्प0 2 सत्तविहे paM0 तं - पावए सावज्जे सकिरिए सौवक्कसे अण्हवयकरे छविकरे भूयाभिसंकणे, सेत्तं अप्पसत्थमणविणए, सेत्तं मणविनए । से किं तं वैविनए ?, va0 2 दुविहे paM0 taM0-पसत्यवैविनए अप्पसत्थवैविनए य, से किं तं पसत्थवैविनए ?, pa0 2 सत्तविहे paM0 taM0 - अपावए जाव अभूयाभिसंकणे, सेत्तंपसत्थवैविणए, से किं तं अप्पसत्थवैविणए ?, a0 2 सत्तविहे paM0 taM0 - पावए सावज्जे जाव भूयाभिसंकणे, सेत्तं अपसत्थवयविनए से तं वयविनए, से किं तं कायवि0 ? 2 दुविहे pa0 taM0 -पसत्थकायविनए य अपसत्थकायविनए सेकिं तं पसत्थकायवि0 ? पस0 2 सत्तविहे paM0 तंजहा - आउत्तं गमणं आउत्तं ठाणं आउत्तं निसीयणं आउत्तं तुयट्टणं आउत्तं उल्लंघणं आउत्तं पल्लंघणं आउत्तं सव्विंदिय-जोगजुंजणया, सेत्तं पसत्थकायविणए, से किं तं अप्पसत्थकायविनए a0 2 सत्तविहे पन्नत्ते, तंजहा - अणाउत्तं गमणं जाव अणाउत्तं सव्विंदियजोगजुंजणया, सेत्तं अप्पसत्थकायविनए, सेत्तं कायविनए । से किं तं लोगोवयारविनए ?, लोगो0 2 सत्तविहे paM0 taM0- अब्भासवत्तियं परच्छंदानुवत्तियं कज्जहेऊ कयपडिकतिया अत्तगवेसणया देसकालण्णया सव्वत्थेसु अप्पडिलोमया, सेत्तं लोगोवयारविनए, सेत्तं विनए । वृ. 'दुविहे ऽत्यादि, 'बाहिरिए य' त्ति बाह्यं बाह्यस्यापि शरीरस्य तापनात् मिध्यादृष्टिभिरपि तपस्याऽभ्युपगमाच्च 'अभितरिए ya'tti आभ्यन्तरम् - अभ्यन्तरस्यैव कार्म्मणाभिदानशरीरस्य प्रायस्तापनात्सम्यग्धष्टिभिरेव प्रायस्तपस्तयाऽभ्युपगमाच्चेति 'ओमोयरिए ऽत्ति अवमस्यऊनस्योदरस्य करणमवमोदरिका, व्युत्पत्तिमात्रमेतदितिकृत्वोपकरणादेरपि न्यूनताकरणं सोच्यते, 'इत्तरिए ya'tti अल्पकालीनं 'आवकहिए ya'tti यावत्कथिकं यावज्जीविकं, 'पाओवगमणेऽत्ति पादपवन्निस्पन्दतयाऽवस्थानं, 'नीहारिमे ऽत्ति यदाश्रयस्यैकदेशे विधीयते, तत्र हि कडेवरमा श्रयान्निर्हरणीयं स्यादितिकृत्वा निहरिमं, 'अनीहारिमे ya'tti अनिहरिमं यद् गिरिकन्दरादौ Page #447 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 25/-/7/965 प्रतिपद्यते, 'ciyattovagaraNasAijaNaya'tti 'चियत्तस्स' त्ति लक्षणोपेततया संयतस्यैव 'sAijaNaya'tti स्वदनता परिभोजनमिति, चूय तूक्तं- 'जं वत्थाइ धारेइ तंमिवि ममत्तं नत्थि, जै कोइ मग्गइ तस्स देइ 'ति । 'अप्पकोहे' त्ति अल्पक्रोधः पुरुषोऽवमोदरिको भवत्यभेदोपचारादिति 'अप्पसद्दे' त्ति अल्पशब्दो रात्र्यादावसंयतजागरणभयात् 'अप्पझंझे' त्ति इह झञ्झा विप्रकीकोपविशेषाद्वचनपद्धत्तिः, चूयतूक्तं- 'झंझा अनत्थयबहुप्पलावितं' 'अप्पतुभंतुमे' त्ति तुमन्तुमो- हृदयस्थः कोपविशेष एव 444 'दव्वाभिग्गचरए' त्ति भिक्षाचर्यायास्तद्वतश्चाभेदविवक्षणाद्रव्याभिग्रहचरको भिक्षाचर्येत्युच्यते, द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः 'जहा उववाइए ऽत्ति, अनेनेदं सूचितं 'खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए' इत्यादि, 'सुद्धेसणिए ऽत्ति शुद्धैषणाशङ्कितादिदोषपरिहारतः पिण्डग्रहस्तद्वांश्च शुद्धैषणिकः 'संखादत्तिए ऽत्ति सङ्ख्याप्रधानाः पञ्चषादयो दत्तयोभिक्षाविशेषा यस्य स तथा, 'जहा उववाइए' त्ति अनेनेदं सूचितम् -'आयंबिलिए आयामसित्यभोई अरसाहारे' इत्यादि । 'ठाणाइए ऽत्ति स्थानं - कायोत्सर्गादिकमतिशयेन ददाति गच्छतीति वा स्थानातिदः स्थानातिगोवा, 'जहा उववाइए ऽत्ति, अनेनेदं सूचितं- 'पडिमट्ठाई वीरासणिए नेसज्जिए' इत्यादि, इह च प्रतिमाः - मासिक्यादयः, वीरासनं च-सिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनेऽपनीते याध्शमवस्थानं, निषद्या च - पुताभ्यां भूमावुपवेशनं, 'सोइंदियविसयप्पयारनिरोहोव 'त्ति श्रोत्रेन्द्रियस्य यो विषयेषु - इष्टानिष्टशब्देषु प्रचारः - श्रवणलक्षणा प्रवृत्तिस्तस्य यो निरोधो - निषेधः स तथा शब्दानां श्रवणवर्जनमित्यर्थः 'सोइंदियविसए' इत्यादि श्रोत्रेन्द्रियविषयेषु प्राप्तेषुच 'अर्थेषु' इष्टानिष्टशब्देषु रागद्वेषविनिग्रहो - रागद्वेषनिरोधः । 'मणस्स वा एगत्तीभावकरणं' मनसो वा 'एगत्त' त्ति विशिष्टैकाग्रत्वेनैकता तद्रूपस्य भावस्य करणमेकताभावकरणं, आत्मना वा सह यैकता - निरालम्बनत्वं तद्रूपो भावस्तस्य करणं यत्तत्तथा 'वईए वा egattIbhAvakaraNaM'ti वाचो वा विशिष्टैकाग्रत्वनैकतारूपभावकरणमिति 'सुसमाहियपसंतसाहरियपाणिपाएऽत्ति सुष्ठु समाहितः - समाधिप्राप्तो बहिर्वृत्या स चासौ प्रशान्तश्चान्तर्वृत्या यः स तथा संहृतं - अविक्षिप्ततया धृतं पाणिपादं येन स तथा ततः कर्म्मधारयः कुम्मो इव गुत्तिंदिए' ति गुप्तेन्द्रियो गुप्त इत्यर्थः क इव ? कूर्म्म इव, कस्यामवस्थायामित्यत एवाह- 'अल्लीणे पल्लीणे' त्ति आलीनः - ईषल्लीनः पूर्व प्रलीनः पश्चात् प्रकर्षेण लीनस्ततः कर्म्मधारः, 'सोमिलुद्देसए' ति अष्टादशशतस्य दशमोद्देशके, एतेन च यत्सूचितं तत्तत एवावधार्यम् । 'पायच्छित्ते' त्ति इह प्रायश्चित्तशब्देनापराधशुद्धिरुच्यते, 'वेयावच्चं 'ति वैयावृत्यं - भक्तपाना-दिभिरुपष्टम्भः । 'नाणविनए ऽत्ति ज्ञानविनयो-मत्यादिज्ञानानां श्रद्धानभक्तिबहुमानतदष्टार्थभावनाविधिग्रहणाभ्यासरूपः 'दंसनविणए' त्ति दर्शनविनयः - सम्यग्दर्शनगुणाधिकेषु शुश्रूषादिरूपः 'चरित्त विनएऽत्ति सामायिकादिचारित्राणां सम्यक्श्रद्धानकरणप्ररूपणानि 'लोगोवयारविनए ऽत्ति लोकानामुपचारो - व्यवहारः पूजा वा तद्रूपो यो विनयः स तथा 'सुस्सूसणाविनए ऽत्ति शुश्रूषणा - सेवा सैव विनयः शुश्रूषणाविनयः 'अनच्चासायणाविनए' त्ति अत्याशातना - आशातना तन्निषेधरूपो Page #448 -------------------------------------------------------------------------- ________________ 445 शतकं-25, वर्गः-, उद्देशकः-7 vinyo'ntyaashaatnaavinyH| 'किरियाएअणच्चासायणाएऽत्तीहक्रिया-अस्तिपरलोकोऽस्त्याऽस्ति चसकलक्लेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका गृह्यते ऽसंभोगस्सानच्चासायणाएऽत्तिसम्भोगस्य-समानधार्मिकाणांपरस्परेण भक्तादिदानग्रहणरूपस्यानत्याशातना-विपर्यासवत्करणपरिवर्जनं 'bhattibahumANeNaM'ti इहणंकारो वाक्यालङ्कारे भक्त्या सह बहुमानो भक्तिबहुमानः भक्तिश्चैह बाह्या परिजुष्टि बहुमानश्च-आनन्तरःप्रीतियोगः vannasaMjalaNaya'tti सद्भूतगुणवर्णनेन यशोदीपनं 'पसत्थमणविनएऽत्तिप्रशस्तमन एवप्रवर्तनद्वारेण विनयः-कर्मापनयनोपायः प्रशस्तमनोविनयः, अप्रशस्तमन एव निवर्त्तनद्वारेण विनयोऽप्रशस्तमनोविनय 'अपावएऽत्ति सामान्येन पापवर्जितं शेषतः पुन्र्साव्ध्ण्-क्रोथाद्य्व्द्य्व्र्जित्ण्। _ 'अकिरिए ति कायिक्यादिक्रयाऽभिष्वङ्गवर्जितं 'niruvakkesaM'ti स्वगतशोकाद्युपक्लेशवियुक्तं अणण्हयकरेऽत्ति अनआश्रवकरंप्राणातिपाताद्याशर्वणकरणरहितमित्यर्थः 'अविकरेऽत्ति क्षपिः-स्वपरयोरायासो यत् तत्करणशीलं न भवति तदक्षपिकरं अभूयाभिसंक "त्ति यतोभूतान्यभिशङ्कन्ते-बिभ्यतितस्माद्यदन्यत्तदभूताभिराङ्कन, प्रशस्तवाग्विनयसूत्रे ऽअपावएऽत्ति अपापवाकप्रवर्तनरूपो वाग्विनयोऽपापक इति, एव्म्न्येऽपि। 'AuttaM'ti आगुप्तस्य-संयतस्य सम्बन्धि यत्तदागुप्तमेव 'ullaMghaNaM'ti ऊर्ध्वं लङ्घनं द्वारार्गलावरण्डकादेः 'pallaMghaNaM'ti प्रलङ्घन-प्रकृष्टं लङ्घनं विस्तीर्णभूखातादेः "savveMdiyajogajhuMjaNa'tti सर्वेषामिन्द्रिय व्यापाराणां प्रयोग इत्यर्थः 'abbhAsavattiyaM'ti अभ्यासो-गौरव्यस्य समीपं तत्र वर्तितुंशीलमस्येत्यभ्यासवर्ती तदभावोऽभ्यासवर्त्तित्वं, अभ्यासे वा प्रीतिक्ण्-prem। __'parachaMdANuvattiya'ti paras-आराध्यस्य छन्दः-अभिप्रायस्तमनुवर्त्तयतीत्येवंशीलः परच्छन्दानुवर्तीतद्भावः परच्छन्दानुवर्तित्वं 'कजहेउंति कार्यहेतो-ज्ञानादिनिमित्तंभक्तादिदानमिति गम्यं 'kayapaDikaiya'tti कृतप्रतिकृ(ति)ता नाम विनयाप्रसादिता गुरवः श्रुतं दास्यन्तीत्यभिप्रायेणाशनादिदानप्रयत्नः 'attagavesaNaya'tti आर्त्त-ग्लानीभूतं गवेषयति भैषज्यादिनायोऽसावार्तगवेषणस्तद्भाव आर्तगवेषणता 'desakAlaNNaya'tti प्रस्तावज्ञता-अवसरो चितार्थसम्पादनमित्यर्थः 'savvatthesuapaDilomaya'tti सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति मू. (966) से किंतंवेयावच्चे?,ve02 दसविहे paM0 20-आयरियवेयावच्चेउवज्झायवेयावच्चे थेरवेयावच्चे तवस्सीवेया0 गिलाणवेया0 सेहवेया0 कुलवेया0 गणवेया0 संघवेया0 साहम्मियवेयावच्चे, सेत्तं वेयाव्च्चे। मू. (967) से किं तं सज्झाए ?, सज्झाए पंचविहे पन्नत्ते, taM0-वायणा पडिपुच्छणा परियट्टणा अनुप्पेहा धम्मकहा, सेत्तं स्ज्झाए। वृ.वैयावृत्यस्वाध्यायभेदाः प्रतीता एव, नवरं 'थेरवेयावच्चेऽत्ति इह स्थविरोजन्मादिभिः 'तवस्सिवेयावच्चेऽत्ति तपस्वी चास्स्त्त्मादिक्स्स्प्क्ः। मू. (968) से किं तं झाणे?, झाणे चउबिहे पन्नत्ते, तंजहा-अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्क झाणे । अट्टे झाणे चउबिहे पन्नत्ते, तंजहा-अमणुनसंपयोगसंपउत्ते तस्स विप्पयोगसतिसमन्नागए यावि भवै 1 मणुनसंपओगसंपउत्ते तस्स अविप्पयोगसतिसमन्त्रागए यावि Page #449 -------------------------------------------------------------------------- ________________ 446 भगवतीअगसूत्रं (2) 25/-/7/968 भवै 2 आयंकसंप-योगसंपउत्तेतस्स विप्पयोगसतिसमन्नागए यावि भवै 3 परिझुसियकामभोगसंपयोगसंपउत्तेतस्स अविप्पयोगसतिसमन्नागए यावि भवै4, अट्टस्सणं झाणस्स चत्तारि लक्खणा paM0 taM0-कंदणया सोयणया तिप्पणया परिदेवणया 11 रोद्दज्झाणेचउब्विहे paM020-हिंसानुबंधी मोसाणुबंधीतेयानुबंधी सारक्खणानुबंधी,रोदस्स णं झाणस्स चत्तारि लक्खणा paM0, taM0-ओस्सन्नदोसे बहुलदोसे अन्नाणदोसे आमरणांतदोसे 2 धम्मे झाणे चउविहे चउप्पडोयारे paM0 20-आणाविजए अवायविजए विवेगविजए संठाणविजए, धम्मस्स णं झाणस्स चत्तारिल क्खणा paM0, taM0-आणाविजए अवायविजए विवेगविजए संठाणविजए, धम्मस्सणं झाणस्स चत्तारिलक्खणा paM020-आणारुयी निसग्गरुयी सुत्तरुयीओगाठरुयी, धम्मस्सणंझाणस्स चत्तारिआलंबणा पतं-वायणापडिपुच्छणा परियट्टणा ध्म्म्खा। धम्मस्सणंझाणस्स चत्तारिअनुप्पेहाओपं020-एगत्तानुप्पेहाअनिच्चानुप्पेहाअसरणानुप्पेहा संसारानुप्पेहा 3 / / सुक्कझाणेचउब्विहे चउप्पडोयारे paM020-पुत्तवियक्कसवियारी 1एगंतवियक्कावियारी 2 सुहुमकिरिए अनियट्टी 3 समोच्छिन्नकिरिए अप्पडियावी 4, सुक्कस्स णं झाणस्स चत्तारी लक्खणा paM020-खंती मुत्तीअज्जवेमद्दवे, सुक्कस्सणंझाणस्स चत्तारिआलंबणा paM020-अव्वहे. असंमोहे विवेगेविउस्ग्गे। सुक्कस्सणं झाणस्स चत्तारि अनुप्पेहाओ paM020-अनंतवत्तियानुप्पेहा विप्परिणामानुप्पेहा असुभानुप्पेहा अवायानुप्पेहा 4, सेत्तं झान्ने॥ वृ.ध्यानसूत्रे-'अमणुनसंपओगसंपउत्ते तस्स विप्पओगसैसमन्नागए यावि भवैऽत्ति अमनोज्ञःअनिष्टोयःशब्दादिस्तस्य यः सम्प्रयोगो-योगस्तेन सम्प्रयुक्तोयःसतथा सचतथाविधः सन्तस्यामनोज्ञस्य शब्दादेविप्रयोगस्मृतिसमन्वागतश्चापि भवति-विप्रयोगचिन्तानुगतःस्यात्, . चापीत्युत्तरवाक्यापेक्षया स्मुच्च्यार्थ्ः। असावार्तध्यानं स्यादितिशेषः, धर्मधर्मिणोरभेदादिति 1 "मणुनसंपओगसंपउत्तेतस्स अविप्पओगसैसमन्नागए यावि भवैत्तिप्राग्वन्नवरंमनोज्ञं-धनादि tassa'ttimanojJasyadhanAdeH 2 'आयंकसंपओ' इत्यादि, इहातो-रोगः3 'परिझुसियकामभोगसंपओगसंपउत्तेतस्साविप्पओगसइसमन्नागएयाविभइत्ति व्यक्तं नवरं parijhusiya'tti 'जुषीप्रीति-sevanayoH'itivacanAt सेवितः प्रीतो वा यः कामभागः-शब्दादिभोगो मदनसेवा वा tassa'tti तस्य कामभोगस्येति 4 'kaMdaNaya'timahatAzabdena विरवणं soyaNaya'tti दीनता tippaNaya'ttitepanatA तिपः क्षरणार्थत्वादश्रुविमोचनं paridevaNaya'tti परिदेवनता-पुनः पुनः क्लिष्टभाषणतेति ___ "hiMsAnubaMdhi'tti हिंसा-सत्वानां वधबन्धबन्ध नादिभिः प्रकारैः पीडामनुबघ्नातिसततप्रवृत्तां करोतीत्येवंशीलं यप्रणिधानं हिंसानुबंधोवा यत्रास्ति तद्धिंसानुबन्धि mosAnubaMdhi'tti मृषा-असत्यंतदनुबघ्नाति पिशुनासत्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि teyANubaMdhi'tti स्तेनस्यचौरस्य कर्मस्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत्स्तेयानुबन्धि sArakkhaNANubaMdhi'tti संरक्षणे-सर्वोपायैः परित्राणे विषयसाधनस्य धनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि । 'ओसन्नदोसेऽत्ति 'सन्नं ति बाहुल्येन-अनुपरतत्वेन दोषोहिंसाऽनृतादत्तादानसंरक्षणानामन्यतम ओसन्नदोषः 'बहुदोसेऽत्ति बहुष्वपि-सर्वेष्वपि हिंसादिषु 4 दोषः-प्रवृत्तिलक्षणो Page #450 -------------------------------------------------------------------------- ________________ शतकं-25, वर्ग:-, उद्देशकः-7 447 बहुदोषः 'अन्नाणदोसेऽत्ति अज्ञानात्-कुशासंस्कारात् हिंसादिषु अधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः 'आमरणंतदोसेऽत्ति मरणमेवान्तो मरणान्तः आमरणान्तमसंजातानुतापस्यकालकशौकरिकादेरिव या हिंसादिप्रवृत्ति सैव दोषः आमरणान्तदोषः । ___'चउप्पडोयारेऽत्तिचतुर्युभेदलक्षणालम्बनानुप्रेक्षा4 लक्षणेषुपदार्थेषुप्रत्यवतारःसमवतारो विचारणीयत्वेन यस्य तच्चतुष्प्रत्यवतारं, चतुर्विधशब्दस्यैव पर्यायो वाऽयम्, 'आणाविजयेऽत्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वाच्च 'आणाविजएऽत्ति एवं शेषपदान्यपि, नवरमपाया-रागद्वेषादिजन्याअनर्थाविपाकः-कर्मफलं संस्थानानि लोकद्वीपसमुद्राधाकृतयः 'ANArUi'tti आज्ञा-सूत्रस्यव्याख्यानं नियुक्त्यादितत्र तयावारुचिः-श्रद्धानं साऽऽज्ञारुचिः 'nisaggarui'tti स्वभावत एव तत्त्वश्रद्धानं 'सुत्तरुईत्ति आगमात्तत्वश्रद्धानम् 'ogADharui'tti अवगाढनमवगाढं-द्वादशाङ्गावगाहो विस्ताराधिगमस्तेन रुचिअथवा 'ogADha'tti साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिरवगाढरुचिः, AlaMbaNa'ttidharmadhyAnasaudhazikharArohaNArthaM यान्यालम्बव्यन्ते तान्यालम्बनानि-वाचनादीनि, 'aNuppeha'tti धर्मध्यानस्य pshcaaprekssnnaani-पालोच्नान्य्नुप्रेक्स्साः। ___ 'पुहुत्तवियक्क. सवियारेऽति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्क, तथा विचारः-अर्थाद्वयञ्जने व्यञ्जनादर्थेमनःप्रभृतियोगानांचान्यस्मादन्य स्मिन् विचरणंसह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन स्मासान्त्ः1॥ 'एगत्तवियक्के aviyAra'tti एकत्वेन अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थ वितर्क-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कं, तथा . विद्यते विचारोऽर्थव्यञ्जनयोतरस्मादितरत्र तथा मनःप्रभृतीनामन्यस्मादन्यत्र यस्य तदविचारीति 2 / 'सुहुमकिरिए aniyaTTi'tti सूक्ष्मा क्रिया यत्र निरुद्धवाग्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात्तत्सूक्ष्मक्रियं न निवर्तत इत्यनिवर्तिवर्द्धमानपरिणामत्वात्, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति 3 / _ 'समुच्छिन्नकिरिए appaDivAi'tti समुच्छिन्ना क्रिया-कायिक्यादिका शैलेशीकरणनिरुद्धयोगत्वेन यस्मिंस्तत्तथा अप्रतिपाति-अनुपरतस्वभावम्, 'अवहेऽत्ति देवाधुपसर्गजनितं भयंचलनवा व्यथा तदभावोऽव्यथम् 'असंमोहेऽत्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधोऽसंमोहः 'विवेगेऽत्ति देहादात्मनः आत्मनो सर्वसंयोगानां विवेचनं बुद्धया पृथक्करणं विवेकः 4 / मू. (969) सेकिंतंविउसग्गे?, विउसग्गे दुविहे paM0, taM0-दव्वविउसग्गेयभावविउसग्गे य, से किं तं दव्वविउसग्गे?, दव्वविउसग्गे चउब्विहे paM0 taM0-गणविउसग्गे सरीरविउसग्गे उवहिविउसग्गे भत्तपाणविउसग्गे, सेत्तं द्व्व्विउस्ग्गे। से किं तं भावविउसग्गे ?, भावविउसग्गे तिविहे paM0, taM0-कसायविउसग्गो संसारविउसग्गो कम्मविउसग्गो, से किं तं कसायविउसग्गे?, कसायविउसग्गे चौलिटे paM0, तंजहा-कोहविउसग्गे मानविउसग्गे मायाविउसग्गे लोभविउसग्गे, सेत्तं क्साय्विउस्ग्गे। Page #451 -------------------------------------------------------------------------- ________________ . 448 भगवतीअङ्गसूत्रं (2) 25/-/7/969 सेकिंतंसंसारविउसग्गे?, संसारविउसग्गेचउब्विहे पन्नत्ते, तंजहा-नेरइयसंसारविउसग्गे जाव देवसंसारविउसग्गे, सेत्तं स्ण्सार्विउस्ग्गे। से किं तं कम्मविउसग्गे?, कम्मविउसग्गे अट्ठविहे pa0, तंजहा-नाणावरणिज्जकम्मान वउसग्गेजाव अंतराइयकम्मविउसग्गे, सेत्तं कम्मविउसग्गे, सेत्तंभावविउसग्गे, सेत्तंअभिंतरिए तवे । सेवं भंते 2 त्ति। वृ. 'विउसग्गेऽत्तिव्युत्सर्यो-निस्सङ्गतया देहोपधित्यागः anaMtavattiyANuppeha'ttibhavasantAna स्यानन्तवृततिताऽनुचिन्तनं 'vippariNAmANuppeha'tti वस्तूनां प्रतिक्षणं विविध-परिणामगमनानुचिन्तनम् asubhANuppeha'tti संसाराशुभत्वानुचिन्तनम् 'avAyAmuppeha'ttiapAyAnAM-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा, इह च यत्तपोऽधिकारे प्रशस्ताप्रशस्तध्यानवर्णनं तदप्रशस्तस्य वर्जने प्रशस्तस्य च तस्यासेवने तपो भवतीति कृत्वेति । व्युत्सर्गसूत्रे-'saMsAraviusaggoM'tti नारकायुष्कादिहेतूनां मिथ्याष्टित्वादीनां त्यागः 'कम्मविउसग्गोऽत्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्याग इति॥ शतकं-25 उद्देशकः-7 समाप्तः -शतकं-25 उद्देशकः-8:- .. वृ.सप्तमोद्देशके संयता भेदत उक्तास्तद्विपक्षभूताश्चासंयता भवन्तितेच नारकादयस्तेषां च यथोत्पादो भवति तथाऽष्टमेऽभिधीयते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् . मू. (970) रायगिहे जावएवंवयासी-नेरइयाणं भंते! कहंउववजंति?, सेजहानामएपवए पवमाणे अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहित्तापुरिमंठाणं उवसंपञ्जित्ताणं विहरै एवामेव एएवि जीवा पएओविव पवमाणा अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं भवं विप्पजहित्ता पुरिमंभवं उवसंपज्जित्ताणं विह्र्न्ति। तेसिणंभंते! जीवाणंकहंसीहागती कहंसीहे गतिविसएप0?, go0! सेजहनामए केइ पुरिसे तरुणे बलवं एवं जहा चोद्दसमसए पढमुद्देसए जाव तिसमएण वा विग्गहेणं उववजंति, तेसिणं जीवाणं तहा सीहा गई तहा सीहे ग्तिविसेप्0| तेणंभंते!जीवा कहं परभवियाउयंपकरेंति?, गोयमा! अज्झवसाणजोगनिव्वत्तिएणं करणोवाएणं एवं खलु ते जीवा प्र्भ्वियाउय्ण्प्क्रेन्ति। तेसिणंभंते! जीवाणंकहंगती पवत्तै?, गोयमा! आउक्खएणंभवक्खएणंठीक्खएणं, एवं खलु तेसिंजीवाणं गति पवत्तति, तेणं भंते! जीवा किंआयड्डीए उववजंति परिडीए उवव0 गोयमा ! आइडीए उवव0 नो परिड्डीए uvv0| तेणं भंते!जीवा किंआयकम्मुणा उवव0 परकम्मुणा उवव0?, गोयमा! आयकम्मुणा उवव0 नो परकम्मुणा उवव0, ! ते.णं भंते ! जीवा किं आयप्पयोगेणं उवव0 परप्पयोगेणं उवव0?, गोयमा! आयप्पयोगेणं उववजंति नो परप्पयोगेणं uvv0| असुरकुमाराणंभंते! कह उववजंति?,जहा नेरतियातहेवनिरवसेसंजाव नोपरप्पयोगेणं उववजंति एवं एगिदियवजा जाव वेमाणिया, एगिदिया तंचेव नवरंचउसमइओ विग्गहो, सेसं तं चेव, सेवं भंते! 2 ति जाव विहरै । Page #452 -------------------------------------------------------------------------- ________________ शतकं-25, वर्गः-, उद्देशकः-8 449 वृ. 'रायगिहे' इत्यादि 'पवए ऽत्ति प्लवक : - उत्पलवनकारी 'पवमाणे ऽत्ति प्लवमानःउत्प्लुतिं कुर्वन् 'अज्झवसाणनिव्यत्तिएआंति उत्पलोतव्यं मयेत्येवंरूपाध्यवसायनिर्वर्त्तितेन 'करमोपायेणं' ति उल्लवनलक्षणं यत्करणं-क्रियाविशेषः स एवोपायः - स्थानान्तरप्राप्ती हेतुः करणोपायस्तेन 'सेयकाले' त्ति एष्यति काले विहरतीति योगः, किं कृत्वा ? इत्याह । 'तं ThANaM'ti यत्र स्थाने स्थितस्तत्स्थानं 'विप्रजहाय' प्लवनतस्त्यक्त्वा 'पुरिमं ' ति पुरोवर्त्ति - स्थान्म् 'उपसम्पद्य' विहरतीति योगः 'एवामेव तेजीव' त्ति दान्तिकयजनार्थः, किमुक्तं भवति ? इत्याह 'पवओविव pavamANa'tti, 'ajjhavasANanivvattieNaM'ti तथाविधाध्यवसायनिर्वर्त्तितेन 'करणोवाएणं 'ति क्रियते विविधाऽवस्था जीवस्यानेन क्रियते वा तदिति करणंकर्म्म प्लवनक्रियाविशेषो वा करणं करणमिव करणं स्थानान्तरप्राप्तिहेतुतासाधर्म्यात्कर्मैव तदेवोपायः करणोपायस्तेन 'तंभवं 'ति मनुष्यादिभवं 'पुरिमं भवंति प्राप्तव्यं नारकभवमित्यर्थः । 'ajjhavasANajoganivvattieNaM'ti अध्यवसानं जीवपरिणामो योगश्च - मनःप्रभृतिव्यापारस्ताभ्यांनिर्वर्त्तितोयः सतथातेन 'करणोवाएणं' तिकरणोपायेन - मिथ्यात्वादिनाकर्म्मबन्ध-हेतुनेति क्वचिट्टीकावाक्यं क्वचिदपि वचश्चौर्णमनधं, क्वचिच्छाब्दीं वृत्तिं क्वचिदपि गमं वाच्यविषयम् क्वचिद्विद्वद्वाचं क्वचिदपि महाशास्त्रमपरं समाश्रित्य व्याख्या शत इह कृता दुर्गमगिराम् शतकं - 25 समाप्तम् शतकं - 25 उद्देशकः-8 समाप्तः -: शतकं-25 उद्देशकः-9: मू. (971) भवसिद्धियनेरइया णं भंते ! कहं उवव0 ?, गोयमा ! से जहानामए पवए पवमाणे अवसेसं तं चैव जाव वेमाणिए, सेवं भंते ! 2 त्ति ॥ शतकं - 25 उद्देशक:- 9 समाप्तः -: शतकं - 25 उद्देशकः - 10 : मू. (972) अभवसिद्धियनेरइया णं भंते! कहं उवय0 ?, गोयमा ! से जहानामए पवए पवमाणे अवसेसं तं चैव एवं जाव वेमाणिए, सेवं भंते 2 त्ति । शतकं - 25 उद्देशकः - 10 समाप्तः -: शतकं - 25 उद्देशकः - 11: मू. (973) सम्मदिट्ठिनेरइया णं भंते ! कहं उवव0 ?, गोयमा ! से जहानामए पवए पवमाणे अवसेसं तं चैव एवं एगिंदियवज्जं जाव वेमाणिया, सेवं भंते! 2 त्ति ॥ शतकं - 25 उद्देशकः - 11 समाप्तः -: शतकं - 25 उद्देशकः-12: मू. (974) मिच्छदिट्ठिनैरैया णं भंते! कहं उवव0 ?, गोयमा ! से जहानामए - पवए पवमाणे अवसेसं तं चैव एवं जाव वेमाणिए, सेवं भंते 2 त्ति ॥ शतकं - 25 उद्देशकः - 12 समाप्तः 5 29 Page #453 -------------------------------------------------------------------------- ________________ 450 भगवतीअङ्गसूत्रं (2) 26/-/-/975 (शतकं-26) वृ.व्याख्यातंपञ्चविंशतितमंशतम्, अथषड्विंशतितममारभ्यते, अस्य चायमभिसबन्धः-अनन्तरशते नारकादिजीवानामुत्पत्तिरिभिहिता सा च कर्मबन्धपूर्विकेतषड्विंशतितमशते मोहकर्मबन्धोऽपिविचार्यते इत्येवंसम्बन्धस्यास्यैकादशोद्देशकप्रमाणस्य प्रत्युद्देशकंद्वारनिरूणाय तावद्गातामाह- [नमो सुयदेवयाए भ्ग्वीए। मू. (975)जीवा 1 य लेस्स 2 पक्खिय 3 दिट्ठी 4 अन्नाण 5 नाण 6 स्न्नाओ7| वेय 8 कसाए 9 उवओग 10 जोग 11 एकारवि ठाणा । / वृ. 'जीवा य' इत्यादि, 'जीवा यत्ति जीवाः प्रत्युद्देशकं बन्धवक्तव्यतायाः स्थानं, ततो लेश्याः पाक्षिकाःष्टयः अज्ञानं ज्ञानं सज्ञा वेदः कषाया योग उपयोगश्च बन्धवक्तव्यतास्थानं, tdevmetaanyekaadshaapisthaanaaniitigaathaarthH| म. (976) तेणंकालेणं तेणंसमएणं रायगिहेजाव एवं वयासीजीवेणंभंते! पावं कम्म किंबंधी बंधै बंधिस्सइ 1 बंधी बंधैन बंधिस्सइ 2 बंधीन बंधइबंधिस्सइ 3बंधी न बंधैन बंधिस्सइ4?, गोयमा! अत्यंगतिए बंधी बंधइबंधस्सइ 1 अत्यंगतिएबंधी बंधैन बंधिस्सइ 2 अत्थेगतिए बंधी ण बंधै बंधिस्सइ 3 अत्यंगतिए बंधीन बंधै न बंधिस्सइ 4-1 . सलेस्से णं भंते ! जीवे पावं कम्मं किं बंधी बंधै बंधिस्सइ 1 बंधी बंधैन बंधिस्सइ? पुच्छा, गोयमा! अत्थेगतिएबंधी बंधै बंधिस्सइ 1 अत्थेगतिए एवं चउभंगो । कण्हलेसे गंभंते जीवे पावं कम्मं किं बंधी पुच्छा, गोयमा! अत्थेगतिए बंधी बंधै बंधिस्सइ अत्थेगतिए बंधी बंधैनबंधिस्सै एवंजावपम्हेलेसेसव्वत्य पढमबितिय भंगा, सुक्कलेस्सेजहा सलेस्सेतहेव चुभ्ण्गो। . अलेस्सेणं भंते ! जीवे पावं कम्मं कि बंधी पुच्छा, गोयमा! बंधी न बंधै न बंधिस्सइ 2 * कण्हपक्खिएणंभंते ! जीवे पावं कम्मं पुच्छा, गोयमा ! अत्यंगतिए बंधी पढमबितिया भ्ण्गा। सुक्कपक्खिएणं भंते ! जीवे पुच्छा, गोयमा ! चउभंगो भाणियव्यो । वृ.तत्रानन्तरोत्पन्नादिविशेषविरहितंजीवमाश्रित्यैकादशभिरुक्तरूपैतारैर्बन्धवक्तव्यतां प्रथमोद्देशकेऽभिधातुमाह-'teNa'mityAdi पावंकम्मतिअशुभं कर्म बंधी तिवर्तमाने बंधिस्सइतिअनागते इत्येवं चत्वारो भङ्गाबद्धवानित्येतत्पदलब्धाः, 'नबंधी' त्येतत्पदलभ्यास्त्विहन भ्व्न्ति। अतीतकालेऽबन्धकस्यजीवस्यासम्भवात, तत्र चबद्धवान् बघ्नाति भन्सयति चेत्येष प्रथमोऽभव्यमाश्रित्य, बद्धवान् बनातिन भन्सयतीति द्वितीयः प्राप्तव्यक्षपकत्वं भव्यविशेषमाश्रित्य, बद्धवान् न बध्नाति भन्सयतीत्येष तृतीयो मोहोपशमे वर्तमानं भव्यविशेषमाश्रित्य, ततःप्रतिपतितस्यतस्यपापकर्मणोऽवश्यंबन्धनात, बद्धवान्नबध्नातिन भन्सयतीति चतुर्थः kssiinnmohmaashrityeti| लेश्याद्वारे-सलेश्यजीवस्य चत्वारोऽपि स्युर्यस्छुक्ललेश्यस्य पापकर्मणो बन्धकत्वमप्यस्तीति, कृष्णलेश्यादिपञ्चकयुक्तस्य त्वाद्यमेव भङ्गकद्वयं, तस्य हि वर्तमानकालिको मोहलक्षणपापकर्मण उपशमः क्षयो वा नास्तीत्येवमन्त्यद्वयाभावः, द्वितीयवस्तु तस्य संभवति, कृष्णादिलेश्यावतः कालान्तरे क्षपकत्वप्राप्तौ न भन्सयतीत्येतस्य सम्भवादिति, अलेश्यः Page #454 -------------------------------------------------------------------------- ________________ 451 शतकं-26, वर्गः-, उद्देशकः-1 अयोगिकेवली तस्य च चतुर्थ एव, लेश्याभावे बन्धकत्वाभावादिति । पाक्षिकद्वारे-कृष्णपाक्षिकस्याद्यमेव भङ्गकद्वयं, वर्तमाने बन्धाभावस्य तस्याभावात्, शुक्लापाक्षिकस्यतु चत्वारोऽपि,स हिबद्धवान् बध्नाति भन्सयतिचप्रश्नसमयापेक्षयाऽनन्तरे भविष्यति समये 1 तथा बद्धवान् बघ्नाति न भन्सयति क्षपकत्वप्राप्तौ 2 तथा बद्धवान् न बघ्नाति चोपशमेभन्सयति च तत्प्रतिपाते 3 तथाबद्धवान्न बनातिनच भन्सयतिक्षपकत्वप्राप्तौ 2 तथा बद्धवान् न बध्नाति चोपशमे भन्तन्स्यति च तत्प्रतिपाते 3 तथा बद्धवान्न बघ्नाति न च भन्सयति क्षपकत्व इति 4, अत एव आह । 'चउभंगोभाणियव्वोऽत्ति, ननुयदि कृष्णपाक्षिकस्य नभन्स्यतीत्यस्यासम्भवाद्वीतीयो भङ्गक इष्टस्तदा शुक्लपाक्षिकस्यावश्यं सम्भवात्कथंतप्रथमभङ्गकः? इति, अत्रोच्ये, पृच्छानन्तरे भविष्यत्कालेऽबन्धकत्वस्याभावात्, उक्तं च वृद्धैरिह साक्स्सेप्प्रिहार्ण्॥1॥ "बंधिसयबीयभंगो jujjaijai knnhpkkhiyaaiinnN| to सुक्कपक्खियाणं पढमो भंगो कहं गेज्झो । ॥ 2 ॥ (अच्यते) पुच्छानंतरकालं पइ पढमो सुक्क्प्क्खियाईन्न्ण्। इयरेसिं अवसिढं कालं पइ बीयओ भ्ण्गो॥त्ति । मू. (977) सम्म हिट्ठीणंचत्तारिभंगा, मिच्छादिट्ठीणं पढमबितिया भंगा, सम्मामिच्छादिट्ठीणं एवं चेव । नाणीणं चत्तारिभंगा, आभिनिबोहियणाणीणं जाव मणपज्जवनाणीणं चत्तारि भंगा, केवलनाणीणं चरमो भंगो जहा अलेस्साणं 5 / . अन्नाणीणं पढमबितिया, एवं मैअन्नाणीणं सुयान्नाणीणं विभंगनाणीणवि 6 / आहारसन्नोवउत्ताणंजाव परिग्गहसन्नोवउत्ताणं पढमबितिया नोसन्नोवउत्ताणं च्त्तारि7| सवेदगाणं पढमबितिया, एवंइत्थिवेदगापुरिसवेदगानपुंसगवेदगावि, अवेदगाणंचत्तारि सकसाईणं चत्तारि, कोहकसायीणं पढमबितिया भंगा, एवं माणकसायिस्सवि मायाकसायिस्सवि लोभकसायिस्सवि चत्तारि भंगा, अकसायी णं भंते ! जीवे पावं कम्मं किं बंधी? पुच्छा, गोयमा! अत्थेगतिएबंधी नबंधै बंधिस्सइ 3 अत्थेगतिएबंधी नबंधइणबंधिस्सइ 4 सजोगिस्स चउभंगो, एवंमणजोगस्सविवैजोगस्सविकायजोगस्सवि, अजोगिस्स चरिमो, सागारोवउत्ते चत्तारि, अनागारोवउत्तेवि चत्तारि भंगा 11 ॥ वृ.ष्टिद्वारे-सम्यग्दृष्टेश्चत्वारोऽपि भङ्गाः शुक्लपाक्षिकस्येव भावनीयाः, मिथ्यादृष्टिमिश्रदृष्टीनामाद्यौ द्वावेव, वर्तमानकाले मोहलक्षणपापकर्मणो बन्धभावेनान्त्यद्वयाभावात्, अत एवाः-'मिच्छेऽत्यादि। ज्ञानद्वारे-'केवलनाणीणंचरमो भंगोऽत्तिवर्तमाने एष्यत्काले चबन्धाभावात् 'अन्नाणीणं paDhamabIya'tti, अज्ञाने मोहलक्षणपापकर्मणः क्षपणोपशमनाभावात् । संज्ञाद्वारे-'paDhamabIya'tti आहारादिसंज्ञोपयोगकाले क्षपकत्वोपशमकत्वाभावात्, 'नोसन्नोवउत्ताणं चत्तारित्ति नोसंज्ञोयुक्ता-आहारादिषु गृद्धिवर्जितास्तेषां च चत्वारोऽपि ksspnnopshmsmbhvaaditi| ___ वेदद्वारे-'सवेयगाणं paDhamabIya'tti वेदोदये हि क्षपणोपशमौ न स्यातामित्याद्यद्वयम् Page #455 -------------------------------------------------------------------------- ________________ 452 भगवतीअङ्गसूत्रं (2) 26/-/1/977 'अवेदगाणं चत्तारित्ति स्वकीये वेदे उपशान्ते बघ्नाति भन्स्तयति च मोहलक्षणं पापं कर्म यावत्सूक्ष्मसम्परायोन भवति प्रतिपतितोवा भन्स्यतीत्यवं प्रथमः, तथा वेदे क्षीणे बध्नाति सूक्ष्मसंपरायाद्यवस्थायां च न भन्स्तयतीत्येवं द्वितीयः, तथोपशान्तवेदः सूक्ष्मसम्परायादौ न बनाति प्रतिपतितस्तु बन्स्यतीति तृतीयः, तथा क्षीणे वेदे सूक्ष्मसम्परायादिषु न बघ्नाति न चोत्तरकालं भन्सयतीत्येवं चतुर्थः, बद्धवानिति च सर्वत्र प्रतीतमेवेतिकृत्वा न prdrshitmiti। कषायद्वारे-'सकसाईणंचत्तारित्तितत्राद्योऽभव्यस्य द्वितीयो भव्यस्य प्राप्तव्यमोहक्षयस्य तृतीय उपशमकसूक्ष्मसम्परायस्य चतुर्थ क्षपकसूक्ष्मसम्परायस्य, एवंलोभकषायिणामपि वाच्यं 'कोहकसाईणं paDhamabIya'tti इहाभव्यस्य प्रथमो द्वितीयो भव्यविशेषस्य तृतीयचतुर्थी त्विहनस्तो वर्तमानेऽबन्धकत्वस्याभावात् 'अकसाईणमित्यादि, तत्र 'बंधीनबंधैबंधिस्सैऽत्ति उपशमकमाश्रित्य, 'बंधी न बंधै न बंधिस्सइत्ति ksspkmaashrityeti| . योगद्वारे-'सजोगिस्स चउभंगोऽत्ति अभव्य भव्यविशेषोपशमकक्षपकाणां क्रमेण चत्वारोऽप्यवसेयाः, 'अजोगिस्स चरमोऽत्ति ब्ध्य्मान्भ्न्स्य्मान्त्व्योस्त्स्याभावादिति॥ मू. (978) नेरइएणंभंते! पावं कम्मं किंबंधी बंधै बंधिस्सइ?, गोयमा! अत्थेगतिए बंधी.पढमबितिया । सलेस्से णं भंते ! नेरतिए पावं कम्मं चेव, एवं कण्हलेसेवि नीललेस्सेवि काउलेसेवि, एवंकण्हपक्खिए सुक्कपक्खिए, सम्मदिट्ठीमिच्छादिट्ठी सम्मामिच्छादिट्ठी, नाणी आभिनिबोहियनाणी सुयनाणी ओहिनाणी अन्नाणी मैअन्नाणी सुयान्नाणी विभंगनाणी आहारसन्नोवउत्ते जाव प्रिग्घ्स्न्नोवुत्ते। ..सवेदए नपुंसकवेदए, सकसायीजावलोभकसया, सजोगीमणजोगीवयजोगी कायजोगी, आगारोवउत्ते अनागारोवउत्ते, एएस सव्वेसु पदेसु पढमबितिया भंगा भाणियव्वा । एवं असुरकुमारस्सवि वत्तव्वया भाणियव्वा नवरं तेउलेस्सा इथिवेयगपुरिसवेयगा य अमहिया नपुंसगवेदगा नभन्नति सेसंतंचेवसव्वत्थ पढमबितिया भंगा, एवंजावथणियकुमारस्स एवंपुढविकाइयस्सविआउकाइयस्सविजावपंचिंदियतिरिक्खजोणियस्सविसव्वत्थवि पढमबितियाभंगा नवरंजस्स जालेस्सा, दिट्ठी नाणं अन्नाणं वेदोजोगो यजंजस्स अत्थितंतस्स भान्निय्व्व्ण्सेस्ण्थेव्। मणूसस्सजच्चेवजीवपदेवत्तव्वया सच्चेवनिरवसेसाभाणियव्वा, वानंतरस्स जहा असुरकुमारस्स, जोइसियस्स वेमाणियस्स एवं चेव नवरं लेस्साओ जाणियव्वाओ, सेसं तहेव भान्निय्व्व्ण्। वृ. neraieNa'mityAdi, paDhamabIya'tti नारकत्वादौ श्रेणीद्वयाभावात्प्रथमद्वितीयावेव, एवं सलेश्यादि-विशेषितं नारकपदं वाच्यं, एव्म्सुर्कुमारादिप्द्म्पि। _ 'मणूसस्से त्यादि,याजीवस्य निर्विशेषणस्यसलेश्यादिपदविशेषितस्य च चतुर्भङ्गयादिवक्तव्यतोक्ता सा मनुष्यस्य तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समानधर्मत्वादिति । तदेवं सर्वेऽपिपञ्चविंशतिर्दण्डकाः पापकर्माश्रित्योक्ताः, एवं ज्ञानावरणीयमप्याश्रित्य पञ्चविंशतिर्दण्डका वाच्याः, एतदेवाह मू. (979) जीवेणंभंते ! नाणा0 कम्मं किंबंधी बंधै बंधिस्सइएवं जहेव पावकम्मस्स Page #456 -------------------------------------------------------------------------- ________________ शतकं-26, वर्गः-, उद्देशकः - 1 453 वत्तव्वया तहेव नाणावरणिज्जस्सवि bhA0 नवरं जीवपदे मणुस्सपदे य सकसाई जाव लोभकसाइंमि पढमबितिया भंगा अवसेसं taM0 जाव वेमा0, एवं दरिसणावरणिज्ज्रेणवि दंडगो भाणियव्वो निरवसेसो । जीवे णं भंते! वेयणिज्जं कम्मं कि बंधी पुच्छा, go0 ! अत्थेगतिए बंधी बंधै बंधिस्सइ 1 अत्थेगतिए बंधी बंधै न बंधिस्सइ 2 अत्थेगतिए बंधी न बंधै न बंधिस्सइ 4 | सलेस्सेवि एवं चैव ततियविहूणा भंगा, कण्हलेस्से जाव पम्हलेस्से पढमबितिया भंगा, सुक्लेस्से ततियविहूणा भंगा, अलेस्से चरिमो भंगो । कहण्पक्खिए पढमबितिया भंगा, सुक्मक्खिया ततियविहूणा । एवं सम्मदिस्सिवि, मिच्छादिट्टिस्स सम्मामिच्छादिट्टिस्स य पढमबितिया, नाणस्स ततियविहूणा आभिनिबोहियनाणी जाव मणपज्जवणाणी पढमबितिया केवलनाणी ततियविहूणा, एवं नोसन्नोवउत्ते अवेदए अकसायी सागरोवउत्ते अनागारोवउत्ते एएसु ततियविहूणा, अजोगिम्मि य चरिमो, सेसेसु पढमबितिया । नेरइए णं भंते! वेयणिज्जं कम्मं बंधी बंधै एवं नेरतिया जाव वेमाणियत्ति जस्स जं अत्थि सव्वत्थवि पढमबितिया, ज्वरं मणुस्से जहा जीवो, जीवे णं भंते! मोहणिज्जं कम्मं किं बंधै ?, जव पावं कम्मं व मोहणिज्जंपि निरवसेसं जाव वेमाणिए । वृ. 'जीवे णं भंते !' इत्यादि, एतच समस्तमपि पूर्ववदेव भावनीयं, यः पुनरत्र विशेषस्तत्प्रतिपादनार्थमाह - 'नवर' मित्यादि । पापकर्म्मदण्डके जीवपदे मनुष्यपदे च यत्सकषायिपदं लोभकषायिपदं च तत्र सूक्ष्म सम्परायस्य मोहलक्षणपापकर्म्माबन्धकल चत्वारो भङ्गा उक्ता इह त्वाद्यावेव वाच्यौ, अवीतरागस्य ज्ञानावरणीयबन्धकत्वादिति, एवं दर्शनावरणीयण्डकाः । वेदनीयदण्डके-प्रथमे भङ्गेऽभव्यो द्वितीये भव्यो यो निर्वास्यति तृतीयो न संभवति वेदनीयमबध्ध्वा पुनस्तद्बन्धनस्यासम्भवात्, चतुर्थे त्वयोगी, 'सलेस्सेवि एवं चेव तैयविहूणा भंग' त्ति, इह तृतीयस्वाभावः पूर्वोक्तयुक्तेरवसेयः, चतुर्थ पुनरिहाभ्युपेतोऽपि सम्यग् नावगम्यते यतः 'बंधी न बंधै न बंधिस्सइ' इत्येतदयोगिन एव संभवति, स च सलेश्यो न भवतीति । केचित्पुनराहुः - अत एव वचनादयोगिताप्रथमसमये घण्टालालान्यायेन परमशुक्ललेश्याऽस्तीति सलेश्यस्य चतुर्भङ्गकः संभवति, तत्वं तु बहुश्रुतगम्यमिति, कृष्णलेश्यादिपश्ञ्चकेऽयोगित्वस्याभावादाद्यावेव, शुक्ललेश्ये जीवे सलेश्यभाविता भङ्गा वाच्याः एतदेवाह - 'सुक्नेसे ऽत्यादि, अलेश्यः - शैलेशीमतः सिद्धश्च, तस्य च बद्धवान्न बघ्नाति न भन्त्सयतीत्येक एवेति एतवेदाह - 'अलेस्स चरमो' त्ति । 'कण्हपक्खिए paDhamabIya'tti कऋणपाक्षिकस्यायोगित्वाभावात्, 'सुक्मक्खिए taIyavihUNa'tti शुक्लपाक्षिको यस्मादयोग्यपि स्यादतस्तृतीयविहीनाः सेषास्तस्य स्युरिति । ' एवं सम्मदिट्ठीस्सवि' त्ति तस्याप्ययोगित्वसम्भवेन बन्धासम्भवान्मिथ्याष्टिभि - श्रदृष्ट्योश्चायोगित्वाभावेन वेदनीयाबन्धकत्व नास्तीत्याद्यावेव स्यातामत एवाह - 'मिच्छदिट्ठी 'त्यादि, ज्ञानिनः केवलिनश्चायोगित्वेऽन्तिमोऽस्ति, आभिनिबोधिकादिष्वयोगित्वा Page #457 -------------------------------------------------------------------------- ________________ 454 भगवतीअङ्गसूत्रं (2) 26/-/1/979 भावान्नान्तिम इत्यत आह 'नाणस्सेऽत्यादि, एवं सर्वत्र यत्रायोगित्वं संभवति तत्र चरमो यत्र तु तन्नास्ति तत्राद्यौ द्वावेवेति भावनीयाविति ॥ आयुष्कर्म्मदण्डके मू. (980) जीवेणंभंते ! आउयं कम्मं किंबंधी बंधै ? पुच्छा, गोयमा! अत्थेगतिए बंधी चउभंगो सलेस्से जाव सुक्कलेस्से चत्तारि भंगा अलेस्से चरिमो भ्ण्गो। कण्हपक्खिए णं पुच्छा, गोयमा ! अत्थेगतिए बंधी बंधै बंधिस्सइ अत्थेगतिए बंधी न बंधइबंधिस्सइ, सुक्मक्खिएसम्मदिट्ठी मिच्छादिट्ठी चत्तारिभंगा, सम्मामिच्छादिट्ठीपुच्छा, गोयमा ! अत्थेगतिए बंधी न बंधै बंधिस्सइ अत्यंगतिए बंधी न बंधै न ब्ण्धिस्सि। नाणी जाव ओहिनाणी चत्तारि भंगा, मणपजवनाणीपुच्छा, गोयमा! अत्थेगतिए बंधी बंधै बंधिस्सइ, अत्थेगतिए बंधी न बंधै बंधिस्सइ, अत्यंगतिए बंधी न बंधै न बंधिस्सइ, केवलनाणे चरमो भंगो । एवं एएणं कमेणं नोसन्नोवउत्ते बितियविहूणा जहेव मनपज्जवनाणे, अवेदएअकसाईय तितियचउत्थाजहेव सम्मामिच्छते, अजोगिम्मिचरिमो, सेसेसुपदेसुचत्तारि भंगा जाव अनागारोवुत्ते। - नेरइए णं भंते ! आउयं कम्मं किं बंधी पुच्छा, गोयमा ! अत्थेगतिए चत्तारि भंगा एवं सव्वत्थविनेरइयाणंचत्तारि भंगानवरं कण्हलेस्सेकण्हपक्खिएयपढमततियाभंगा, सम्मामिच्छत्ते त्तिय्चुत्था। असुरकुमारे एवं चेव, नवरं कण्हलेस्सेवि चत्तारि भंगा भाणियव्वा सेसं जहा नेरइयाणं. एवं जाव थ्न्निय्कुमारान्न्ण्। पुढविक्काइयाणं सव्वत्थवि चत्तारि भंगा, नवरं कण्हपक्खिए पढमततिया भ्ण्गा। . तेऊलेस्से पुच्छा, गोयमा ! बंधी न बंधई बंधिस्सइ सेसेसु सव्वत्थ चत्तारि भंगा, एवं आउक्सइयवणस्सइकाइयाणवि निरवसेसं, तेउकाइयवाउमैयाणं सव्वत्थवि पढमततिया भंगा बेइंदियतेइंदियचौरिदियाणंपि सव्वत्थवि पढमततिया भंगा, नवरं सम्मत्ते नणे आभिनिबोहियनाणे सुयनाणे ततिओ भ्ण्गो। पंचिंदियतिरिक्खजोणियाणंकण्हपस्खिएपढमततिया भंगा, सम्मामिच्छत्तेततियचउत्थो भंगो, सम्मत्ते नाणे आभिनिबोहियनाणे सुयनाणे ओहिनाणे एएसुपंचसुवि पदेसु बितियविहूणा भंगा, सेसेसु चत्तारि भ्ण्गा। मणुस्साणंजहाजीवाणं, नवरंसम्मत्तेओहिएनाणे अभिनिबोहियनाणेसुयनाणे ओहिनाणे एएसु बितियविहूणा भंगा, सेसंतं चेव, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा, नामं गोयं अंतरायंच एयाणि जहा नाणावरणिज्जं । सेवं भंते ! 2 त्ति जाव विहरति । वृ. 'चउभंगोऽत्ति तत्र प्रथमोऽभव्यस्य द्वितीयो यश्चरमशरीरो भविष्यति तस्य, तृतीयः पुनरुपशमकस्य, स ह्यायुर्बद्धवान् पूर्वं उपशमकाले न बघ्नाति तत्प्रतिपतितस्तु भन्त्सयति, चतुर्थस्तु क्षपकस्य, स ह्यायुर्बद्धवान् न बघ्नाति नच भ्न्स्य्तीति। 'सलेस्से' इह यावत्करणात् कृष्णलेश्यादिग्रहस्तत्र यो न निस्यिति तस्य प्रथमः, यस्तु चरमशरीरतयोत्पत्स्यतेतस्य द्वितीयः,अबन्धकालेतृतीयः,चरमशरीरस्य चचतुर्थः, एवमन्यत्रापि 'अलेस्सेचरमोऽत्तिअलेश्यः-शैलेशीगतः सिद्धश्च, तस्य चवर्तमानभविष्यत्कालयोरायुषोऽबन्ध Page #458 -------------------------------------------------------------------------- ________________ शतकं-26, वर्ग:-, उद्देशकः1 455 कत्वाचरमो bhnggH। कृष्णपाक्षिकस्यप्रथमस्तृतीयश्चसंभवति, तत्रचप्रथमः प्रतीतएव,तृतीयस्त्वायुष्काबन्धकाले न बघ्नात्येव उत्तरकालं तु तद्भन्स्यतीत्येवं स्यात्, द्वितीयचतुर्थी तुतस्य नाभ्युपगम्येते, कृष्णपाक्षिकत्वे सति सर्वथा तदभन्स्यमानताया अभाव इति विवक्षणात्, शुक्लपाक्षिकस्य सम्यग्दृष्टेश्चत्वारः, तत्रबद्धवान्पूर्वबध्नातिच बन्धकाले भन्स्यति चाबन्धकालस्योपरीत्येकः । बद्धवान् बघ्नाति न भन्सयति च चरमशरीरत्वे इति द्वितीयः 2 तथा बद्धवान् न बघ्नात्यबन्धकाले उपशमावस्थायां वा भन्स्यति च पुनर्बन्धकाले प्रतिपतितो वेति तृतीयः 3 चतुर्थस्तु क्षपकस्येति । / मिथ्यष्टिस्तु द्वितीयभङ्गके न भन्स्यति चरमशरीरप्राप्ती, तृतीये न बघ्नात्यबन्धकाले चतुर्थेनबनात्यबन्धकालेन भन्स्यतिचरमशरीरप्राप्ताविति, सम्मामिच्छेत्यादि, सम्यग्मिथ्याष्टिरायुर्न बघ्नाति, चरमशरीरत्वे च कश्चिन्न भन्सयत्यपीतिकृत्वाऽन्त्यावेवेति । ज्ञानिनां चत्वारः प्राग्वद्भावयितव्याः, मनःपर्यायज्ञानिनो द्वितीयवर्जास्तत्रासौ पूर्वमायुर्बद्धवानिदानींतुदेवायुर्बघ्नातिततो मनुष्यायुभन्स्यतीतिप्रथमः, बघ्नातिनभन्स्यतीति न संभवति, अवश्यं देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति, तृतीय उपशमकस्य, सहि न बध्नाति प्रतिपतितश्च भन्सयति, क्षपकस्य चतुर्थ, एतदेव दर्शयति । _ 'मनपज्जवेऽत्यादि, केवलनाणेचरमोऽत्ति केवली ह्यायुर्न बध्नातिनचभन्स्यतीतिकृत्वा, नोसंज्ञोपयुक्तस्य भङ्गकत्रयं द्वितीयवर्जं मनःपर्यावद्भावनीयं, एतदेवाह-eeNa'mityAdi, 'अवेदएऽइत्यादि, अवेदकोऽकषायीच क्षपक उपशमको वा तपोश्च वर्तमानबन्धो नास्त्यायुषः उपशमकश्च प्रतिपतितो भन्स्यतिक्षपकस्तु नैवं भन्स्यतीतिकृवा त्योस्तृतीय्च्तुर्थी। 'सेसेसुत्ति शेषपदेषु-उक्तव्यतिरिक्तेषु अज्ञान 1 मत्यज्ञानादि 3 संज्ञोयुक्ताहारादिसंज्ञोपयुक्त 4 सवेद 1 स्त्रीवेदादि 3 सकषाय 1 क्रोधादिकषाय4 सयोगि 1 मनोयोग्यादि 2 साकारोपयुक्तानाकारोपयुक्तलक्षणेषु चत्वार एवेति। नारकदण्डके-'cattAribhaMga'tti, तत्र नारक आयुर्बद्धवान् बध्नाति बन्धकाले भन्स्यति भवान्तर इत्येकः 1, प्राप्तव्यसिद्धिकस्य द्वितीयः, बन्धकालाभावंभाविबन्धकालंचापेक्ष्य तृतीयः, बद्धपरभविकायुषोऽनन्तरं प्राप्तव्यचरमभवस्य चतुर्थ, एवं सर्वत्र, विशेषमाह । ____ 'navara'mityAdi, लेश्यापदे कृष्णलेश्येषुनारकेषुप्रथमतृतीयौ, तथाहि-कृष्णलेश्योनारको बद्धवान् बघ्नाति भन्स्यति चेतिप्रथमः प्रतीत एव, द्वितीयस्तुनास्ति, यतःकृष्णलेश्यो नारकस्तिर्यसूत्पद्यते मनुष्येषु चाचरमशरीरेषु, कृष्णलेश्या हि पञ्चमनरकपृथिव्यादिषु भवति न च तत उद्वृत्त-सिद्ध्यतीति, तदेवमसौ नारकस्तिर्यगाद्यायुर्बद्धा पुनर्भन्स्तयतिअचरमशरीरत्वादिति तथा कृष्णलेश्योनारक आयुष्काबन्धकालेतन बघ्नातिबन्धकाले तुभन्स्यतीतितृतीयः, चतुर्थस्तु तस्य नास्ति आयुरबन्धकत्वस्याभावादिति । तथा कृष्णपाक्षिकनारकस्य प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयर्बद्धा पुनर्न भन्सयतीत्येतन्नास्ति, तस्य चरमभवाभावात्, तृतीयस्यु स्यात्, चतुर्थोऽपिन उक्त्युक्तेरेवेति। "sammAmicchattataiyacauttha'tti स्म्य्ग्मिथ्यादृस्स्त्तेरायुस्सोब्न्धाभावादिति|असुर्कुमार्द्न्न्द्द्के Page #459 -------------------------------------------------------------------------- ________________ 456 भगवतीअङ्गसूत्रं (2) 26/-/1/980 'कण्हलेसेवि चत्तारि bhaMga'tti नारकदण्डके कृष्णलेश्यनारकस्य किल प्रथमतृतीयावुक्ती, असुरकुमारस्यतु कृष्णलेश्यस्यापिचत्वार एव, तस्य हि मनुष्यगत्यवाप्तौ सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति। पृथिवीकायिकदण्डके कण्हपक्खिएपढमतैया bhaMga'tti, इह युक्तिपूर्वोक्तैवनुसरणीया तेजोलेश्यापदे तृतीयो भङ्गः, कथं ?, कश्चिद्देवस्तेजोलेश्यः पृथिवीकायिकेषूत्पन्नः स चापर्याप्तकावस्थायांतेजोलेश्यो भवति, तेजोलेश्याद्धायांचापगतायामायुर्बघ्नातितस्तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान्, देवत्वे न बघ्नाति तेजोलेश्यावस्थायां भन्स्यति च तस्यामपगतायामित्येवं तृतीयः, एवं आउकाइयवणस्सैकाइयाणवि त्ति उक्तन्यायेन कृष्णपाक्षिकेषु प्रथमतृतीयौ भङ्गौ, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थः, अन्यत्र तु चत्वारः, 'तेऊकाइएऽइत्यादि, तेजस्कायिकवायुकायिकानांसर्वत्र एकादशस्वपिस्थानकेष्वित्यर्थप्रथमतृतीयभङ्गी भवस्तत उद्वृत्तानामनन्तरं मनुष्येष्वनुत्पत्त्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवाद्, मनुष्येषु anutpttishcaitessaaN| // 1 // "सत्तममहिनेरइया तेउवाऊ अनंतरुव्वट्टा । न य पावे माणुस्सं taheva'saMkhAuA सव्वे ॥ " . .. -इति वचनादिति - 'बेइंदिएऽइत्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गौ, यतस्तत उद्वृत्तानामानन्तर्येण सत्यपि मानुषत्वे निर्वाणाभावस्तस्मादश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं विकलेन्द्रियाणां सर्वत्रप्रथमतृतीयभङ्गाविति तदपवादमाह-'नवरंसम्मत्तेऽइत्यादि,सम्यक्त्वेज्ञानेआभिनिबोधिके श्रुतेच विकलेन्द्रियाणां तृतीय एव, यतः सम्यक्त्वादीनितेषांसासादनभावेनापर्याप्तकावस्थायामेव, तेषुचापगतेष्वायुषो बन्ध इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाद्यस्थायां च न बघ्नन्ति तदनन्तरं च भन्स्यंतीति तृतीय इति। ___ 'पंचिंदियतिरिक्खे' त्यादि, पञ्चेन्द्रयितिरश्चां कृष्णपाक्षिकपदे प्रथमतृतीयौ, कृष्णपाक्षिको ह्यायुर्बद्धाऽबद्धा वा तदबन्धकोऽनन्तरमेव भवति तस्य सिद्धिगमानायोग्यत्वादिति । 'sammAmicchattetaIyacauttha'tti सम्यग्मिथ्याटेरायुषोबन्धाभावात्तीयचतुर्थावेव, भावितं चैतमागेवेति । 'सम्मत्तेऽइत्यादि, पञ्चेन्द्रियतिरश्चांसम्यक्त्वादिषुपञ्चसु द्वितीयवर्जा भङ्गा भवन्ति, कथं ?, यदा सम्यग्दृष्टयादि पञ्चेन्द्रियतिर्यगायुर्भवति तदा देवेष्वेव स च पुनरपि भन्स्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौतुप्रतीतावेव, चतुर्थपुनरेवं-यथा मनुष्येषुबद्धायुरसौ सम्यक्त्वादि प्रतिपद्यते अनन्तरंच प्राप्तस्य च्र्म्भ्व्स्त्दैवेति॥ 'maNussANaMjahAjIvANaM'ti, इह विशेषमाह-'navara'mityAdi, सम्यक्त्वसामान्यज्ञानादिषु पञ्चसु पदेषु मनुष्या द्वितीयविहीनाः, भावना चेह पञ्चेन्द्रियतिर्यक्सूत्रवदवसेयेति । / शतकं-26 उद्देशकः-1 समाप्तः -शतक-26 उद्देशकः-2:वृ. प्रथमोद्देशके जीवादिद्वारे एकादशकप्रतिबद्धैर्नवभिः पापकर्मादिप्रकरणैर्जीवादीनि पञ्चविंशतिजीवस्थानानि निरूपितानि द्वितीयेऽपि तथैव तानि चतुर्विंशतिनिरूप्यन्त Page #460 -------------------------------------------------------------------------- ________________ शतकं - 26, वर्ग:-, उद्देशकः - 2 इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (981) अनंतरोववन्नए णं भंते! नेरइए पावं कम्मं किं बंधी ? पुच्छा तहेव, गोयमा ! अत्थेगतिए बंधी पढमबितिया भंगा । सलेस्से णं भंते ! अनंतरोववन्त्रए नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा ! पढमबितिया भंगा, एवं खलु सव्वत्थ पढमबितिया भंगा, नवरं सम्मामिच्छत्तं मणजोगो वैजोगो य न पुच्छिज्जइ, एवं जाव थणियकुमाराणं, बेइंदियतेइंदियचौरिंदियाणं वयजोगो न भन्नै, पंचिंदियतिरिक्खजोणियाणंपि सम्मामिच्छत्तं ओहिनाणं विभंगनाणं मणजोगो वयजोगो एयाणि पंच पदाणि न भन्नंति । 457 मणुस्सां अलेस्ससम्मामिच्छत्तमनपज्जवनाणकेवलनाणविभंगनाणनोसन्नोवउत्तावेदगाकसायीमणजोगवयजोगाजोगिएयाणि एक्कारस पदाणि न भन्नंति, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं तहेव ते तिन्नि न भन्नंति सव्वेसिं, जाणि सेसाणि ठाणाणि सव्वत्थ पढमबितिया भंगा, एगिंदियाणं सव्वत्थ पढमबितिया भंगा, जहा पावे एवं नाणावरणिज्रेणवि दंडओ, एवं आउयवज्जेसु जाव अंतराइए दंडओ । अनंतरोववन्नए णं भंते! नेरइए आउयं कम्मं किं बंधी पुच्छा, गोयमा ! बंधी न बंधै बंधिस्सइ । सलेस्से णं भंते ! अनतरोववन्नए नेरइए आउयं कम्मं किं बंधी ?, एवं चैव ततिओ भंगो, एवं जाव अनागारोवउत्ते, सव्वत्थवि ततिओ भंगो, एवं मणुस्सवज्जं जाव वेमाणियाणं । मणुस्साणं सव्वत्थ ततियचउत्था भंगा, नवरं कण्ह पक्खिसु ततिओ भंगो, सव्वेसिं. नाणत्ताइं ताइं चेव । सेवं भंते ! 2 त्ति ॥ वृ. 'अनंतरोववन्नए ण' मित्यादि, इहाद्यावेव भङ्गौ अनन्तरोपपन्ननारकस्य मोहलक्षणपापकर्म्माबन्धकत्वासम्भवात्, तद्धि सूक्ष्मसम्परायादिषु भवति, तानि च तस्य न संभवन्तीति । 'सव्वत्थ' त्ति लेश्यादिपदेषु, एतेषु च लेश्यादिपदेषु सामान्यतो नारकादीनां संभवन्त्यपि, यानि पदान्यनन्तरोत्पन्ननारकादीनामपर्याप्तकत्वेन न सन्ति तानि तेषां न प्रच्छनीयानीति दर्शयन्नाह-'navara'mityAdi, तत्र सम्यग्मिथ्यात्वाद्युक्तत्रयं यद्यपि नारकाणामस्ति तथाऽपीहानन्तरोत्पन्नतया तेषां तन्नास्तीति न पृच्छनीयं, एवमुत्तरत्रापि । आयुष्कर्म्मदण्डके - 'मणुस्साणं सव्वत्थतईयचउत्थ' त्ति यतोऽनन्तरोत्पन्नो मनुष्यो नायुर्बघ्नाति भन्स्यति पुनः चरमशरीरस्त्वसौ न बघ्नाति न च भन्त्स्यतीति । 'कण्हपक्खिएसु तइओ' त्ति कृष्णपाक्षिकत्वेन न भन्त्स्यतीत्येतस्य पदस्यासम्भवात्त तीय एव, 'सव्वेसिं नाणत्ताइं ताइं चेव' त्ति सर्वेषां नारकादिजीवानां यानि पापकर्म्मदण्डकेऽभिहितानि नानात्वानि तान्येवायुर्दण्डकेऽपीति ॥ शतकं - 26 उद्देशकः-2 समाप्तः -: शतकं - 26 उद्देशकः-3: वृ. द्वितीयोद्देशकोऽनन्तरोपपन्नकान्नारकादीनाश्रित्योक्तस्तृतीयस्तु परम्परोपपत्रकानाश्रित्योच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (982) परंपरोववन्त्रए णं भंते! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा! अत्थेगतिए Page #461 -------------------------------------------------------------------------- ________________ 458 भगवतीअङ्गसूत्रं (2) 26/-/3/982 पढमबितिया, एवं जहेवपढमौद्देसओतहेवपरंपरोववन्नएहिविउद्देसओभाणियव्वोनेरैयाइओ तहेव nvdNddgshio। अट्ठण्हवि कम्मप्पगडीणं जा जस्स कम्मस्स वत्तव्वया सा तस्स अहीणमतिरित्ता नेयव्वा जाव वेमाणिया अनागारोवउत्ता । सेवं भंते ! 2 ति॥ वृ. 'paraMparovavannaeNa'mityAdi, 'जहेव पढमो उद्देसओऽत्तिजीवनारकादिविषयः, केवलं तत्रजीवनारकादिपञ्चविंशति पदान्यभिहितानीहतुनारकादीनि चतुर्विशतिरेवेति, एतवेदाह 'नेरइयाइओऽत्तिनारकादयोऽत्रवाच्या इत्यर्थः, तहेव नवदंडगसंगहिओऽतिपापकर्मज्ञानावरणादिप्रतिबद्धा ये नव दण्डकाः प्रागुक्तास्तैः सङ्ग्रहीतो-युक्तो य उद्देशकः स त्था। शतकं-26 उद्देशकः-3 समाप्तः -:शतकं-26 उद्देशकः-4:मू. (983) अनंतरोगाढए णं भंते ! नेरइए पावं कम्मं किं बंधी ? पुच्छा, गोयमा ! अत्थेगतिए0 एवं जहेव अनंतरोववन्नएहिं नवदंडगसंगहिओ उद्देसो भणिओ तहेव अनतरोगाढएहिवि अहीणमतिरित्तो भाणियव्वो नेरइयादीए जाव वेमाणिए । सेवं भंते ! 2 / वृ. एवं चतुर्थादय एकादशान्ताः, नवरम् 'अनंतरोगाढेऽत्ति उत्पत्तिसमयापेक्षयाऽत्रानन्तरावगाढत्वमवसेयं, अन्यथाऽनन्तरोत्पन्नानन्तरावगाढयोर्निर्विशेषतानस्यात्, उक्ताचासौ 'jahevANaMtarovavannaehI'tyAdinA, / -शतकं-26 उद्देशकः-5:मू. (984) परंपरोगाढए णं भंते ! नेरइए पावं कम्मं किंबंधी जहेव परंपरोववन्नएहिं उद्देसो सो चैव निरवसेसो भाणियब्वो । सेवं भ्ते!2॥ वृ. एवं प्र्म्प्राव्गाद्धोऽपि। -शतकं-26 उद्देशकः-6:मू. (985) अनंतराहारए णं भंते ! नेरतिए पावं कम्मं कि बंधी ? पुच्छा, एवं जहेव अणंतरोवन्नेएहिं उद्देसो तहेव निरवसेसं । सेवं भंते! 2 ॥ वृ. 'अनंतराहारएऽत्ति आहारकत्वप्रथमसमयवर्ती । -शतकं-26 उद्देशकः-7:मू. (986) परंपराहारएणं भंते ! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा! एवं जहेव परंपरोववन्नेएहिं उद्देसो तहेव निरवसेसो भाणियव्यो । सेवं भंते ! सेवं भंते ! ॥ वृ. परम्पराहारकस्त्वाहारकत्वस्य द्वितीयादिसम्यवर्ती, / -:शतक-26 उद्देशकः-8:मू. (987) अनंतरपज्जत्तएणं भंते! नेरइए पावं कम्मं किंबंधी? पुच्छा, गोयमा! जहेव अनंतरोववन्नएहिं उद्देसो तहेव निरवसेसं । सेवं भंते 2 ॥ वृ.anaMtarapajjatti'tti पर्याप्तक्वप्रथमसमयवर्ती, सच पर्याप्तिसिद्धावपितत उत्तरकालमेव पापकर्माद्यबन्धलक्षणकार्यकारी भवतीत्यसावनन्तरोपपन्नवद्यपदिश्यते, अतएवाह-"एवंजहेव anNtrovvnnehii'tyaadi| Page #462 -------------------------------------------------------------------------- ________________ 459 शतकं-26, वर्ग:-, उद्देशकः-9 -शतकं-26 उद्देशकः-9:मू. (988) परंपरपज्जत्तए णं भंते ! नेरइए पावं कम्मं किंबंधी? पुच्छा, गोयमा! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निरवसेसो भाणियव्यो । सेवं! 2 जाव विहरै । -:शतकं-26 उद्देशकः-10:मू. (989) चरिमे णं भंते ! नेरइए पावं कम्मं किं बंधी? पुच्छा, गोयमा! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव चरिमेहिं निरवसेसो । सेवं भंते! 2 जाव विहरति । वृ.तथा-'चरमेणंभंते! नेरइएऽत्ति,इहचरमोयःपुनस्तंभवंनप्राप्स्यति, एवंजहेवेत्यादि, इह च यद्यप्यविशेषेणातिदेशः कृतस्तथाऽपि विशेषोऽवगन्तव्यः । -शतकं-26 उद्देशकः-11:मू. (990) अचरिमेणं भंते ! नेरइए पावं कम्मं किंबंधी? पुच्छा, गोयमा ! अत्थेगइए एवंजहेव पढमोद्देसए पढमबितिया भंगाभाणियव्वा सव्वत्थ जाव पंचिंदियतिरिक्खजोणियाणं ___ अचरिमेणं भंते ! मणुस्से पावं कम्मं किं बंधी? पुच्छा, गोयमा! अत्थेगतिए बंधी बंधै बंधिस्सइ अत्थे0 बंधी बंधैन बंधिस्सइ अत्थेगतिए बंधी न बंधै बंधिस्सइ । सलेस्सेणंभंते ! अचरिमेमणूसे पावं कम किंबंधी?, एवं चेव तिन्निभंगा चरमविहूणा भाणियव्वा एवं जहेव पढमुद्देसे, नवरंजेसुतत्थ वीससुचत्तारिभंगातेसुइह आदिल्ला तिन्निभंगा भाणियव्वा चरिमभंगवज्जा, अलेस्से केवलनाणी य अजोगीय एए तिन्निविन पुच्छिजंति, सेसं तहेव, वाणमंतरजोइ0 वेमा0 जहा नेरिए। अचरिमे णं भंते! नेरइए नाणावरणिजं कम्मं किंबंधी पुच्छा, गोयमा! एवं जहेव पावं नवरंमणुस्सेसु सकसाईसु लोभकसाईसु य पढमबितिया भंगा सेसा अट्ठारस चरमविहूणा सेसं तहेवजाववेमाणियाणं, दरिसणावरणिजंपिएवंचेव निरवसेस, वेयणिजे सव्वत्थवि पढमबितिया भंगा जाव वैमाणियामं नवरं मणुस्सेसु अलेस्से केवली अजोगी य नत्थि । अचरिमेणं भंते ! नेरइए मोहणिजं कम्मं किंबंधी? पुच्छा, गोयमा ! जहेव पावं तहेव निरवसेसंजाव वेमाणिए । अचरिमेणंभंते! नेरइए आउयं कम्मं किंबंधी? पुच्छा, गोयमा! पढबितिया भंगा, एवं सव्वपदेसुवि, नेरइयाणं पढमततिया भंगा नवरं सम्मामिच्छत्ते ततिओ भंगो, एवं जाव थ्न्निय्कुमारान्न्ण्। पुढविआइयआउआइयवणस्सैकाइयाणं तेउलेस्साए ततिओ भंगो सेसेसुपदेसु सव्वत्थ पढमततिया भंगा, तेउकाइयवाउमैयाणं सव्वत्थ पढमततिया भंगा, बेइंदियतेइंदियचौ0 एवं चेव नवरं सम्मत्ते ओहिनाणे आभिनिबोहियनाणे सुयनाणे एएसु चउसुवि ठाणेसु ततिओ भंगो, पंचिंदियतिरिक्खजोणियाणंसम्मामिच्छत्तेततिओ भंगो, सेसेसुपदेसुसव्वत्थ पढमततिया भंगा मणुस्साणंसम्मामिच्छत्तेअवेदएअकसाइम्मियततिओभंगो, अलेस्स केवलनाण अजोगी यन पुच्छिज्जेति, सेसपदेसुसव्वत्थ पढमततिया भंगा, वाणमंतरजोइसियवेमाणिया जहा नेरइया नामंगोयं अंतराइयं च जहेव नानावरणिजं तहेव निरवसेसं । सेवं भंते ! 2 जाव विह्रि॥ वृ.तथाहि-चरमोद्देशकः परम्परोद्देशकवद्वाच्य इत्युक्तं, परम्परोद्देशकश्चप्रथमोद्देशकवत्, तत्र च मनुष्यपदे आयुष्कापेक्षया सामान्यतश्चत्वारो भङ्गा उक्ताः, तेषुच चरममनुष्यस्यायुष्क Page #463 -------------------------------------------------------------------------- ________________ 460 भगवतीअङ्गसूत्रं (2) 26/-/11/990 कर्मबन्धमाश्रित्य चतुर्थ एवघटते, यतो यश्चरमोऽसावायुर्बद्धवान्न बनाति नच भन्स्यतीति, अन्यथा चरमत्वमेव न स्यादिति, एवमन्यत्रापि विशेषोऽवगन्तव्य इति, अचरमो यस्तं भवंपुनः प्राप्स्यति, तत्राचरमोद्देशके पञ्चेन्द्रियतिर्यगन्तेषुपदेषुपापं काश्रित्याद्यौ भङ्गको, मनुष्याणांतु चरमभङ्गकवर्जासत्रयो, यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति __ 'अचरिमेणंभंते! मणूसे' इत्यादि, 'वीससुपएसुत्ति, तानि चैतानि-जीव 1 सलेश्य 2 शुक्ललेश्य 3 शुक्लपाक्षिक 4 सम्यग्दृष्टि5 ज्ञानि 6 मतिज्ञानादिचतुष्टय 10 नोसंज्ञोपयुक्त 11 वेद 12 सकषाय 13 लोभकषाय 14 सयोगि 15 मनोयोग्यादित्रय 18 साकारोपयुक्ता 19नाकारोपयुक्त 20 लक्षणानि, एतेषुचसामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरमत्वान्मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव तद्भावादिति । 'अलेस्सेऽइत्यादि, अलेश्यादयस्त्रयश्चरमा एव भवन्तीतिकृत्वेह न प्रष्टव्याः । ज्ञानावरणीयदण्डकोऽष्येवं, नवरं विशेषोऽयं-पापकर्मदण्डके सकषायलोभकषायादिष्वाद्यास्त्रयो भङ्गका उक्ताइह त्वाद्यौ द्वावे, यतएतेज्ञानावरणीयमबद्धापुनर्बन्धकान भवन्ति, कषायिणां सदैव ज्ञानावरणबन्धकत्वात्, चतुर्थस्त्वचरमत्वादेव न भवतीति, 'वेयणिज्जे सव्वत्थ paDhamabIya'tti, तृतीयचतुर्थयोरसम्भवात्, एतयोहि प्रथमः प्रागुक्तयुक्तेर्न संभवति द्वितीयस्त्वयोगित्व एव भ्व्तीति। . आयुर्दण्डके-'अचरिमे णं भंते ! नेरइए' इत्यादि, 'पढमततिया bhaMga'tti, तत्र प्रथमः प्रतीतएव द्वितीयस्त्वचरमत्वान्नास्ति, अचरमस्य हिआयुर्बन्धोऽवश्यंभविष्यत्यन्यथाऽचरमत्वमेव न स्यात्, एवं चतुर्थोऽपि, तृतीये तु न बघ्नात्यायुस्तदबन्धकाले पुनर्भन्स्यत्यचरमत्वादिति, शेषपदानां तु भावना पूर्वोक्तानुसारेण क्र्त्व्येति। 'बंधिसयंतिप्रत्युद्देशकं बन्धीतिशब्देनोपलक्षितं शतं bndhishtm। शतकं-26 उद्देशकाः-4-11 समाप्ताः येषां गौरिव गौः सदर्थपयसां दात्री पवित्रात्मिका, सालङ्कारसुविग्रहा शुभपदक्षेपा सुवर्णान्विता । निर्गत्यास्यगृहाङ्गणबुधसभाग्रामाजिरं राजयेद्, ये चास्यां विवृतौ निमित्तमभवनन्दन्तु ते सूरयः । / शतकं-26 समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे षड्विंशतितमशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता (शतकं-27) वृ.व्याख्यातं षड्विंशंशतं, अथ सप्तविंशमारभ्यते,अस्य चायमभिसम्भन्धः-अनन्तरशते जीवस्यकर्मबन्धनक्रिया भूतादिकालविशेषेणोक्ता सप्तविंशशते तुजीवस्य तथाविधैव कर्मकरणक्रियोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् Page #464 -------------------------------------------------------------------------- ________________ 461 - - शतकं-27, वर्गः-, उद्देशकः-1-11 -शतकं-27 उद्देशका:-1...11:मू. (991) जीवेणंभंते! पावं कम्मं किं करिसुंकरेन्ति करिस्संति 1? करिंसु करेंतिन करिस्संति 2? करिंसु न करेंति करिस्संति 3? करिंसु न करेंति न करेस्संति 4?, गोयमा! अत्तेगतिए करिंसु करेति करिस्संति 1 अत्थे0 करिंसु करेति न करिस्संति 2 अत्थे0 करिसुन करेंति करेस्संति 3 atthegatie karisuna kareti na kressNti| सलेस्सेणं भंते! जीवे पावं कम्मएवंएएणं अभिलावेणंजच्चेव बंधिसए वत्तव्वया सच्चेव निरवसेसा भाणियव्वा, तहेव नवदंडगसंगहिया एमरस उद्देसगा भान्निय्व्वा। ' वृ. 'जीवे णमित्यादि, ननु बन्धस्य करणस्य च कः प्रतिविशेषः ?, उच्यते, कश्चित्, तर्हि किमिति भेदेनोपन्यासः?, उच्यते, येयंजीवस्य कर्मबन्धक्रिया सा जीवकर्तृका न त्वीश्वरादिकृतेत्यस्यार्थस्योपदर्शनार्थं, अथवा बन्धः सामान्यतःकरमंत्ववश्यं विपाकदायित्वेन निष्पादनं निध्त्तादिस्व्रूप्मिति। 'karisuyasaya'ti 'kariMsu'ityanena शब्देनोपलक्षितं शतंप्राकृतभाषया 'krisuysyNti। शतकं-27 उद्देशकाः-1...11 समाप्ताः व्याख्यातशतसमानं शतमिदमित्यस्य नो कृता विवृतिः। - दृष्टसमाने मार्गे किं कुरुताद्दशकस्तस्य? ॥ शतकं-27 समाप्तम् मुनी दीपरलसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे विंशतिशतकस्य अभयदेवसूरिविरचिता टीका प्रिस्माप्ता। (शतकं-28) वृ.व्याख्यातं कर्मवक्तव्यताऽनुगतंसप्तविंशंशतम्, अथ क्रमायतांतताविधमेवाष्टाविंशं व्याख्यायते, तत्र चैकादशोद्देशकाजीवाद्येकादशद्वारानगतपापकर्मादिददण्डकनवकोपेता भवन्ति तत्र चाद्योद्देशकस्येदमादिसूत्रम् -शतकं-28 उद्देशकः-1:मू. (992) जीवा णं भंते ! पावं कम्मं कहिं समजिणिंसु कहिं समायरिंसु?, गोयमा ! सव्वेवि ताव तिरिक्खजोणिएसु होज्जा 1 अहवा तिरिक्खजोणिएसु य नेरइएसु य होज्जा 2 अहवा तिरिक्खजोणिएसुयमणुस्सेसु य होजा 3 अहवा तिरिक्खजोणिएसुयदेवेसु य होज्जा 4 अहवा तिरिक्खजोणिएसुयमणुस्सेसुदेवेसुय होज्जा 5 अहवा तिरिक्खजोणिएसुय नेरइएसुय देवेसु य होज्जा 6 अहवा तिरिक्खजोणिएसु य मणुस्सेसु देवेसु य होज्जा 7 अहवा तिरिक्ख0 नेरइएसु य मणुस्सेसु देवेसु य होज्जा 8 ॥ - सलेस्सा णं भंते ! जीवा पावं कम्मं कहं समजिणिंसु कहिं समायरिंसु?, एवं चेव, एवं कण्हलेस्सा जाव अलेस्सा, कण्हपक्खिया सुक्मक्खिया एवं जाव अनागारोवुत्ता। नेरइयाणं भंते! पावं कम्मं कहिं समज्जिणिंसु कहिं समायरिंसु?, गोयमा! सव्वेवि ताव तिरिक्खजोणिएसु होज्जत्ति एवं चेव अट्ठ भंगा भाणियव्वा, एवं सव्वत्थ अट्ठ भंगा, एवं जाव Page #465 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 28/-/1/992 अनागारोवउत्तावि, एवं जाव वेमाणियाणं, एवं नाणावरणिज्ज्रेणवि दंडओ, एवं जाव अंतराइएणं, एवं एए जीवादीया वेमाणियपज्जवसामा नव दंडगा भवंति । सेवंभंते! 2 जाव विहरै । वृ. 'जीवा णं भंते!' इत्यादि, 'कहिं स मजिर्णेसु' त्ति कस्यां गतौ वर्त्तमानाः 'समर्जित वन्तः' ? गृहीतवन्तः 'कहिं समायरिंसु ' त्ति कस्यां समाचरितवन्तः ? पापकम्हितुसमाचरणेन, तद्विपाकानुभवनेनेति वृद्धाः, अथवा पर्यायशब्दावेताविति, 'सव्वेवि ताव तिरिक्खजोणिएसु होज 'ति । इह तिर्यग्योनि सर्वजीवीनां मातृस्थानीया बहुत्वात् ततश्च सर्वेऽपि तिर्यग्भ्योऽन्ये नारकादयस्तिर्यग्भ्य आगत्योत्पन्नाः कदाचिद् भवेयुस्ततस्ये सर्वेऽपि तिर्यग्योनिकेष्वभूवन्निति व्यपदिश्यन्ते, अयमभिप्रायः - ये विवक्षितसमये नारकादयोऽभूवंस्तेऽल्पत्वेन समस्तः अपि सिद्धिगमनेन तिर्यग्गतिप्रवेशेन च निर्लेपतयोवृत्तास्ततश्च तिर्यग्गतेरनन्तत्वेनानिर्लेपनीयत्वात्तत उद्वृत्तास्तिर्यस्तत्स्थानेषु नारकादित्वेनोत्पन्नास्ततस्ते तिर्यग्गतौ नरकगत्यादिहेतुभूतं पापं कर्म्म समर्जितवन्त इत्युच्यत इत्येकः । अहवा तिरिक्खजोणिएसु नेरइएस होज त्ति विवक्षितसमये ये मनुष्यदेवा अभूवंस्ते निर्लेपतया तथैवोद्वृत्ताः तत्स्थानेषु च तिर्यग्नारकेभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यन्तेतिर्यगनैरयिकेष्वभूवन्नेते, ये च यत्राभूवंस्ते तत्रैव कर्ममोपार्जितवन्त इत्यर्थो लभ्यत इति द्वितीयः 462 'अहवा तिक्खजोणिएसु य मणुएसु य होज 'त्ति विवक्षितसमये ये नैरयिकदेवास्ते तथैव निर्लेपतयोवृत्ताः तत्स्थानेषु च तिर्यग्मनुष्येभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यन्तेतिर्यग्मनुष्येभूवन्नेते, / ये च यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त इति सामर्थ्यगम्यमिति तृतीयः, तदेवमनया भावनयाऽष्टावेते भङ्गाः, तत्रैकस्तिर्यग्गत्यैव, अन्ये तु तिर्यग्नैरयिकाभ्यां तिर्यग्मनुष्याभ्यां तिर्यग्देवाभ्यामिति त्रयो द्विकंयोगाः, तथा तिर्यग्नैरयिकमनुष्यैस्तिर्यग्नैरयिकदेवैस्तिर्यग्मनुष्यदेवैरिति त्रयस्त्रिकसंयोगा एकश्चतुष्कसंयोग इति । 'एवं सव्वत्थ' त्ति सलेश्यादिपदेषु 'नव दंडगा भवंति ' त्ति पापकर्मादिभेदेन पूर्वोक्तेनेति । शतकं - 28 उद्देशकः-1 समाप्तः -: शतकं - 28 उद्देशकः-2 : मू. (993) अनंतरोववन्नगा णं भंते! नेरइया पावं कम्मं कहिं समज्जिर्णिसु कहिं समायारिंसु ?, गोयमा ! सव्वेवि ताव तिरिक्खजोणिएसु होजा, एवं एत्थवि अट्ठ भंगा । एवं अनंतरोववन्नगाणं नेरइयाईणं जस्स जं अत्थि लेसादीयं अनागारोवओगपज्जवसाणं तं सव्वं एयाए भयणाए भाणियव्वं जाव वेमाणियाणं, नवरं अनंतरेसु जे परिहरियव्वा ते जहा बंधिसए तहा इहंपि, एवं नाणावरणिज्जेणविदंडओ एवं जाव अंतराइएणं निरवसेसं एसोवि नवदंडगसंगहिओ उद्देसओ भाणियव्वो । सेवं भंते ! 2 त्ति । -: शतकं - 28 उद्देशकाः-3-11: मू. (994) एवं एएणं कमेणं जहेव बंधिसए उद्देसगाणं परिवाडी तहेव इहंपि अट्ठसु भंगेसु नेयव्वा नवरं जाणियव्वं जं जस्स अत्थि तं तस्स भाणियव्वं जाव अचरिमुद्देसो । सव्वेवि एए एक्रस उद्देसगा । सेवं भंते ! 2 इति जाव विहरै ॥ वृ. 'anaMtarovavannagANa'mityAdirdvitIyastatra च 'अनंतरेसु जे परिहरियव्वा ते जहा बंधिसए Page #466 -------------------------------------------------------------------------- ________________ 463 शतकं-28, वर्गः-, उद्देशकः-3-11 तहा ihaMpi'tti, अनन्तरोपपन्ननारकादिषु यानि सम्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि 'parihariyavya'tti असम्भवान्न प्रच्छनीयानि तानि यथा बन्धिशते तथेहापीति । ननु प्रथमभङ्गके सर्वे तिर्यग्भ्य उत्पन्नाः कथं संभवन्ति, आनतादिदेवानां तीर्थङ्करादिमनुष्यविशेषाणां च तेभ्य आगतानामनुत्पत्तेः ?, एवं द्वितीयादिभङ्गकेष्वपि भावनीयं, सत्यं, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचनेन दर्शयिष्यामः । 'kammasamajaNaNasaya'ti कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं krsmrjnshtm॥ शतकं-28 उद्देशकाः-3-11 समाप्तः इति चूर्णिवचनरचनाकुञ्चिकयोद्घाटितं मयाऽप्येतत् । अष्टाविंशतितमशतमन्दिरमनधं म्हार्ध्च्य्म्॥ शतकं-28 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता भगवतीअगसूत्रे अष्टाविंशतितम शतकस्य अभदेवसूरि विरचिता टीका प्रिस्माप्ता। (शतकं-29) वृ. व्याख्यातं पापकर्मादिवक्तव्यताऽनुगतमष्टाविंशं शतम्,अथ क्रमायातं तथाविधमेवैकोनत्रिंशंव्याख्यायते, तत्रच तथैवैकादयशोद्देशका भवन्ति, तेषुचाद्योद्देशकस्येदमादिसूत्रम् . -शतकं-29 उद्देशकः-1:मू. (995) जीवाणंभंते ! पावं कम्मं किं समायं पट्टविंसु समायं निट्ठविंसु 1? समायं पट्टविंसु विसमायं निद्वविंसु 2? विसमायं पट्टविंसु समायं निट्ठविंसु 3? विसमायं पट्टविंसु विसमायं निट्ठविंसु?, गोयमा! अत्गइया समायं पट्टविंसुसमायं निट्ठविंसु जाव अत्थेगैया विसमायं पट्टविंसु विसमायं निद्ध्विण्सु। से केणटेणं भंते ! एवं वुच्चै अत्थेगैया समायं पट्टविंसु समायं निविंसु ? तं चेव, गोयमा ! जीवा चउब्विहा पन्नत्ता, तंजहा-अत्थेगैया समाउया समोववन्नगा 1 अत्थेगैया समाउया विसमोववनगार अत्थेग0 विसमाउया समोववन्नगा 3 अत्थेग0 विसमाउया विस्मोव्व्न्न्गा4| तत्थ णं जे ते समाउया समोववनगा ते णं पावं कम्मं समायं पट्टविंसु समायं निट्ठविंसु, तत्थणजे ते समाउया विसमोववन्नगातेणं पावं कम्मंसमायं पट्टविंसुविसमायं निविंसु, तत्थ गंजे तेविसमाउया समोववन्नगा तेणं पावं कम्मं विसमायं पट्टविंसुसमायं निट्ठविंसु, तत्थणंजे ते विसमाया विसमोववन्नगा ते णं पावं कम्मं विसमायं पट्टविंसु विसमायं नित्त्त्थ्विण्सु। से तेणट्ठणंगोयमा!तंचेव । सलेस्साणंभंते! जीवापावं कम्मंएवं चेव, एवं सव्वट्ठाणेसुवि जाव अनागारोवउत्ता, एए सव्वेवि पया एयाए वत्तव्वयाए भान्निय्व्वा। नेरइया णं भंते ! पावं कम्मं किं समायं पट्टविंसु समायं निट्ठविंसु ? पुच्छा, गोयमा ! अत्थेगैया समायं पट्टविंसु एवं जहेवजीवाणं तहेवभाणियव्वं जावानागारोवउत्ता, एवंजाव वेमाणियाणं जस्स जं अत्थितं एएणं चेव कमेणं भाणियव्वं जहा पावेण दंडओ, एएणं कमेणं अठ्ठसुवि कम्मप्पगडीसु अट्ठ दंडगा भाणियव्वा जीवादीया वेमाणियापञ्जवसाणा एसो नवदंडगसंगहिओ पढमो उद्देसो भाणियव्यो । सेवं भंते ! 2 इति ॥ Page #467 -------------------------------------------------------------------------- ________________ 464 भगवतीअङ्गसूत्रं (2) 29/-/1/995 वृ. 'जीवाणंभंते! pAva'mityAdi, समायतिसमकंबहवोजीवायुगपदित्यर्थः पट्ठविंसुत्ति प्रस्थापितवन्तः-प्रथमतया वेदयितुमारब्धवन्तः, तथासमकमेव 'निट्ठविंसुत्ति 'निष्ठापितवन्तः' निष्ठांनीतवन्त इत्येकः, तथा समकंप्रस्थापितवन्तः 'visama'ttiviSamaMyathA भवतिविषमतयेत्यर्थः निष्ठापितवन्त इति द्वितीयः, एवमन्यौ द्वौ । 'अत्थेगैया समाउया' इत्यादि चतुर्भङ्गी, तत्र 'samAuya'tti समायुषः उदयापेक्षया समकालायुष्कोदया इत्यर्थः 'samovavannaga'tti विवक्षितायुषः क्षये समकमेव भवान्तरे उपपन्नाः समोपपन्नकाः, ये चैवंविधास्ते समकमेव प्रस्थापितवन्तः समकमेव च निष्ठापितवन्तः, नन्वायुःकर्मैवाश्रित्येवमुपपन्नं भवतिनतुपापं कर्म, तद्धि नायुष्कोदयापेक्षेप्रस्थाप्यते निष्ठाप्यते चेति, नैवं, यतो भवापेक्षः कर्मणामुदयः kssyshcessyte। उक्तश्च-"udayakakhayakkhaovasame"tyAdi, अत एवाह-'तत्थ णं जे ते समाउया समोववन्नया ते णं पावं कम्मं समायं पठविंसुसमायं निठविंसुत्ति प्रथमः, तथा 'तत्थ णंजे ते समाउया visamovavannaga'tti समकालायुष्कोदया विषमतया परभवोत्पन्ना मरणकालवैषम्यात् 'तेसमायंपठ्ठविंसुत्तिआयुष्कविशेषोदयमस्पाद्यत्वात्पाकर्मवेदनविशेषस्य विसमायं निठविंसुत्ति मरणवैषम्येण पापकर्मवेदनविशेषस्य विषमतया निष्ठासम्भवादिति द्वितीय्ः। तथा 'विसमाउया samovavannaga'tti विषमकालायुष्कोदयाः समकालभवनान्तरोत्पत्तयः 'तेणंपावं कम्मं विसमायं पठविंसुसमायं निट्ठविंसुत्ति तृतीयः, चतुर्थ सुज्ञात एवेति, इह चैतान् भङ्गकान् प्राक्तनशतभङ्गकांश्चाश्रित्य वृद्धैरुक्तम्- . . ॥ 1 ॥ "पट्ठवणसए किहणुहु समाऊववन्नएसु चुभ्ण्गो। किह व समज्जणणसए गमणिज्जा अत्थओ भ्ण्गा॥ पट्ठवणसए भंगा पुच्छाभंगाणुलोमओ वच्चा । यथापृच्छ भङ्गाः समकप्रस्थापनादयो न बध्यन्ते तथेह समायुष्कादयः अन्यत्रान्यथाव्याख्याता अपि व्याख्येया इत्यर्थः । "कम्मसमज्जणसए बाहुल्लाओ समाउज्जा । / शतकं-29 उद्देशकः-1 समाप्तः -:शतक-29 उद्देशकः-2:मू. (996) अनंताइववनगा णं भंते ! नेरइया पावं कम्मं किं समायं पट्टविंसु समायं निट्ठविंसु ? पुच्छा, गोयमा ! अत्थेगैया समायं पट्टविंसु समायं निट्ठविंसु अत्थेगैया समायं पट्टविंसु विसमायं निट्ठविंसु, से केणटेणं भंते ! एवं वुच्चै अत्थेगैया समायं पट्टविंसु? तंचेव, गोयमा! अनंतरोववन्नगा नेर0 दुविहा paM0 20-अत्थेगैया समाउया समोववनगा अत्थेगैया समाउया विसमोववन्नगा0 / तत्थ णंजे ते समाउया समोवन्नगा तेणं पावं कम्मं समायं पट्टविंसु समायं निट्ठविंसु, तत्थणंजेतेसमाउया विसमोववन्नगातेणं पावं कम्मंसमायं पट्टविंसुविसमायं निद्वविंसु, से तेण तं चेव्। सलेस्साणंभंते! अनंतरो0 नेर0 पावं एवं चेव, एवं जाव अनागारोव0, एवं असुरकु0 एवं जाव वेमा0 नवरं जं जस्स अत्यि तं तस्स भाणिय, एवं नाणावरणिज्जेणवि दंडओ, एवं निरवसेसंजाव अंतराइएणं । सेवं भंते! 2 त्ति जाव विहरति । Page #468 -------------------------------------------------------------------------- ________________ 465 शतकं-29, वर्गः:, उद्देशकः-3-11 -शतकं-29 उद्देशकाः-3-11:मू. (997) एवं एएणं गमएणंजचेव बंधिसए उद्देसगपरिवाडी सच्चेव इहविभा0 जाव अचरिमोत्ति, अनंतउद्देसगाणं चउण्हवि एक्का वत्तव्वया सेसाणं सत्तण्हं एक्का। वृ. 'aNaMtarovavannagANa'mityAdiddhitIyaH, तत्र चानन्तरोपपन्नका द्विविधाः 'समाउया samovavannaga'tti अनन्तरोपपन्नानां सम एवायुरुदयो भवति तद्वैषभ्येऽनन्तरोपपन्नत्वमेव न स्यादायुःप्रथमसमयवर्त्तित्वात्तेषां 'samovavannaga'tti मरणानन्तरं परभवोत्पत्तिमाश्रित्य, ते च मरणकाले भूतपूर्वगत्याऽनन्तरोपपन्नका उच्यन्ते, 'समाउया visamovavannaga'tti विषमोपपत्रकत्वमिहापि मरणवैषम्यादिति, तृतीयचतुर्थभङ्गावनन्तरोपपत्रेषु न संभवतः, अनन्तरोपपन्नत्वादेवेति द्वितीय्ः। वृ. एवं शेषा अपि, नवरम् 'अनंतरोद्देसगाणं चउण्हवित्ति अनन्तरोपपन्नानन्तरावगाढानन्तराहारकानन्तरपर्याप्तकोद्देशकानाम् ॥ 'कम्मपट्ठवणसयंति कर्मप्रस्थापना- . द्यर्थप्रतिपादनपरं शतं कर्मप्रस्थापनशतम् ॥ शतकं-29 उद्देशकाः-3-11 समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे एकोनत्रिंशत्शतकस्य अभयदेवसूरि विरचित टीका प्रिस्माप्ता। . (शतकं-30) वृ. व्याख्यातमेकोनत्रिंशं शतम्, अथ त्रिंशमारभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-प्राक्तनशतेकर्मप्रस्थापनाद्याश्रिय जीवा विचारिताः इहतुकर्मबन्धादिहेतुभूतवस्तुवादमाश्रित्य त एव विचार्यन्ते इत्येवंसम्बद्धस्यास्यैकादशोद्देशकात्मकस्येदं प्रथमोद्देशकादिसूत्रम् -शतकं-30 उद्देशकः-1:मू. (998) कै णं भंते ! समोसरणा पन्नत्ता ?, गोयमा! चत्तारि समोसरणा पन्नत्ता, तंजहा-किरियावादी अकिरियावादी अन्नाणियवाई वेन्निय्वाई। ___जीवाणंभंते! किं किरियावादीअकिरियावादीअन्नाणियवादी वेणइयावादी?, गोयमा जीवा किरियावादिवि अकिरियावादिवि अनाणियवादीवि वेन्निय्वादीवि। सलेस्साणंभंते! जीवा किंकिरियावादी?, गोयमा! किरियावादीविअकिरियावादीवि अन्नाणियवादीवि वेणइयवादीवि, एवं जाव सुक्लेस्सा, अलेस्साणंभंते ! जीवा पुच्छा, गोयमा किरियावादी नो अकिरियावादी नो अन्नाणियवादी नो वेन्निय्वादी। कण्हपक्खिया णं भंते ! जीवा किं किरियावादी ? पुच्छा, गोयमा ! नो किरियावादी अकिरियावादीअन्नाणिकयवादीवि नो वेणइयवादी वि, सुक्कपक्खिया जहा सलेस्सा । सम्मदिट्ठी जहा अलेस्सा, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठीणं पुच्छा, गोयमा! नो किरियावादी नो अकिरियावादी अन्नाणियवादीवि वेन्निय्व्दीवि। __नाणी जाव केवलनाणी जहा अलेस्से, अन्नाणी जाव विभंगनाणी जहा knnhpkkhiyaa। [5 [30] ___ Page #469 -------------------------------------------------------------------------- ________________ 466 भगवतीअङ्गसूत्रं (2) 30/-19/998 आहारसन्नोवउत्ताजाव परिग्गहसन्नोवउत्ताजहा सलेस्सा, नोसन्नोवउत्ताजहा अलेस्सा सवेदगा जाव नपुंसगवेदगा जहा सलेस्सा, अवेदगा जहा अलेस्सा। सकसायी जावलोभकसायी जहा सलेस्सा । अकसायी जहा अलेस्सा। सजोगीजाव काययोगीजहा सलेस्स, अजोगीजहाअलेस्सा, सागरोवउत्ताअनागारोवउत्ता जहा स्लेस्सा। नेरइयाणंभंते! किंकिरियावादी? पुच्छा, गोयमा! किरियावादीविजाववेणइयवादीवि, एवं एएणं कमेणं जच्चेव जीवाणं वत्तव्वया सच्चेव नेरइयाणं वत्तव्वयाविजाव अनागारोवउत्ता नवरंजं अत्थितंभाणियव्वं सेसं न भण्णति, जहा नेरइया एवंजाव थ्न्निय्कुमारा। पुढविकाइया णं भंते ! किं किरियावादी ? पुच्छा, गोयमा ! नो किरियावादी अकिरियावादीविअन्नाणियवादीविनो वेणइयवादी, एवंपुढविकाइयाणंजंअत्थितत्थ सव्वत्थवि एयाइं दो मज्झिल्लाइंसमोसरणाइं जाव अनागारोवउत्तावि, एवं जाव चौरिदियाणं सव्वट्ठाणेसु एयाइंचेवमज्झिल्लगाइंदो समोसरणाई, सम्मत्तनाणेहिविएयाणिचेवमज्झिल्लगाइंदोसमोसरणाइं, पंचिंदियरतिक्खजोणिया जहा जीवा नवरं जं अस्थि तंभाणियव्वं, मणुस्सा जहा जीवा तहेव निरवसेसं, वाणमंतरजोइसियवेमाणिया जहा असुर्कुमारा। . किरियावादीणंभंते! जीवा किंनेरइयाउयंपकरेइतिरिक्खजोणियाउयंपकरेइमणुस्साउयं पकरेइ देवाउयं पकरेइ ?, गोयमा! नो नेरइयाउयं पकरेइ नो तिरिक्खजोणियाउयं पकरेइ मणुस्साउयंपि पकरेइ देवाउयंपि एकरेइ, जै देवाउयं पकरेइ किं भवणवासिदेवाउयं पकरेइ जाव वेमाणियदेवाउयं पक0 ?, गोयमा ! नो भवमवासीदेवाउयं pa0 नो वाणमंतरदेवाउयं पक0 नो जोइसियदेवाउयंपकरेइ वेमाणियदेवाउयं प्क्रेइ। . अकिरियावादी णं भंते ! जीवा किं नेरइयाउयं पकरेइ ? तिरिक्ख0 पुच्छा, गोयमा ! नेरइयाउयंपि पकरेइ जाव देवाउयंपि पकरेइ, एवं अन्नाणियवादीवि वेणइयवादीवि । सलेस्सा णंभंते! जीवा किरियावादी किं नेरइयाउयं पकरेइ? पुच्छा, गोयमा! नो नेरइयाउयंएवजहेव जीवा तहेव सलेस्सावि चौहिवि समोसरणेहिं भान्निय्व्वा। कण्हलेस्सा णं भंते! जीवा किरियावादी किं नेरइयाउयं पकरेइ ? पुच्छा, गोयमा! नो नेरइयाउयं पकरेइ नो तिरिक्खजोणियाउयं पकरेइ मणुस्साउयं पकरेइ नो देवाउयं पकरेइ, अकिरिय0 अनाणियवेणइयवादी य चत्तारिवि आउयाइंपकरेइ, एवं नील्लेस्सावि। - तेउलेस्सा णं भंते ! जीवा किरियावादी किं नेरइयाउयं पकरेइ ? पुच्छा, गोयमा ! नो नेरइयाउयंपकरेइनो तिरिक्ख0 मणुस्साउयंप0 देवाउयंपिपकरेइ, जै देवाउयंपकरेइ तहेव, तेउलेस्सा गं भंते ! जीवा अकिरियावादी किं नेरइयाउयं पुच्छा, गोयमा ! नेरइयाउयं पकरेइ मणुस्साउयंपि तिरिक्खजोणियाउयंपि पकरेइ देवाउयंपि पकरेइ, एवं अन्नाणियवादीवि वेणइयवादीवि, जहा तेउलेस्सा एवं पम्हलेस्सावि सुक्कलेस्सावि नेय्व्वा। अल्लेस्सा णं भंते ! जाव किरियावादी किं नेरइयाउयं पुच्छा, गोयमा ! नेरइयाउयंपि पकरेइ एवं चउविहंपि, एवं अन्नाणियदीवि वेणइयवादीवि, सुक्कपक्खिया जहा स्लेस्सा। सम्मदिट्ठीणंभंते ! जीवा किरियावादी किं नेरइयाउयं पुच्छा, गोयमा! नो नेरइयाउयं Page #470 -------------------------------------------------------------------------- ________________ 467 शतकं-30, वर्गः-, उद्देशकः-1 पकरेइ नो तिरिक्ख0 मणुस्साउयं पकरेइ देवाउयंपि पकरेइ, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठीणंभंते! जीवा अन्नाणियवादी किं नेरइयाउयंजहा अलेस्सा, एवंवेणइयवादीवि, नाणी आभिणिबोहियनाणी य सुयनाणी य ओहिनाणी य जहा स्म्म्द्दित्त्त्ती। मणपज्जवनाणी णं भंते ! पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ नो तिरिक्ख0 नो मणुस्स0 देवाउयं पकरेइ, जै देवाउयं पकरेइ किं भवणवासि0 पुच्छा, गोयमा ! नो भवणवासिदेवाउयं पकरेइ नो वाणमंतर0 नो जोइसिय0 वेमाणियदेवाउयं, केवलनाणी जहा अलेस्सा, अन्नाणी जाव विभंगनाणी जहा क्न्न्ह्प्क्खिया। सन्नासुचौसुविजहा सलेस्सा, नोसन्नोवउत्ताजहामणपज्जवनाणी, सवेदगाजाव नपुंसगवेदगा जहा सलेस्सा, अवेदगा जहा सलेस्सा, सकसायी जाव लोभकसायी सजहा सलेस्सा, अकसायीजहाअलेस्सा, सयोगीजाव काययोगी जहा सलेस्सा, अजोगीजहाअलेस्सा, सागारोवउत्ता य अनागारोवउत्ता यजहा स्लेस्सा। वृ. 'kaiNa'mityAdi, samosaraNa'ttisamavasaranti नानापरिणामाजीवाः कथञ्चितुल्यतया येयुमतेषुतानि समवसरणानि, समवसृतयोवाऽन्योन्यभिन्नेषु क्रियावादादिमतेषुकथञ्चित्तुल्यत्वेन क्वचित्केषाञ्चिद्वादिनामवताराः smvsrnnaani। _ 'kiriyAvAi'tti क्रियाकर्तारंविनानसंभवतिसाचात्मसमवायिनीतिवदन्तितच्छीलाश्च ये ते क्रियावादिनः, अन्ये त्वाहुः-क्रियावादिनो ये ब्रुवते क्रिया प्रधानं किं ज्ञानेन?, अन्ये तु व्याख्यान्ति-क्रिया जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनस्ते चात्मादिपदार्थास्तित्वप्रतिपत्तिलक्षणा अशीत्यधिकशतसङ्ख्याः स्थानान्तरादवसेयाः, ततश्च क्रियावादिसम्बन्धात्समवसरणमपि क्रियावादी, समवसरणसमवसरणवतां चाभेदोपचारात् क्रियावादिन एव समवसरणमिति, एव्म्न्य्त्रापि। 'akiriyAvAi'tti अक्रियां-क्रियाया अभावं न हि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया समस्ति तद्भावे चानवस्थितेरभावादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुरेके॥1॥ "क्षणिकाः सर्वसंस्कारा, अस्थितानां कुत्ःक्रिया?| भूतिर्येषां क्रिया सैव, कारकं सैव चोच्य्ते॥" इत्यादि, अन्ये त्वाः- अक्रियावादिनो ये ब्रुवते किं क्रियया चित्तशुद्धिरेव कार्या तेच बौद्धा इति, अन्ये तु व्याख्यान्ति-अक्रियां-जीवादि पदार्थो नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रयावादिनः, ते चात्मादिपदार्थानास्तित्वप्रतिपत्तिलक्षणाश्चतुरशीतिविकल्पाः स्थानान्त्राद्व्सेयाः। 'annANiyavAi'tti कुत्सितंज्ञानमज्ञानंतोषामस्तितेऽज्ञानिकास्तेचतेवादिनश्चेत्यज्ञानिकवादिनः,तेचाज्ञानमेव श्रेयोऽसञ्चिन्त्यकृतकर्मबन्धवैफल्यात्, तथा न ज्ञानं कस्यापिक्वचिदपि वस्तुन्यस्ति प्रमाणानमसम्पूर्णवस्तुविषयत्वात् इत्याद्यभ्युपगमवन्तः सप्तषष्टिसङ्ख्याः स्थानान्त्राद्व्सेयाः। 'veNaiyavAi'ttivinayena चरन्ति स वा प्रयोजनमेषामिति वैनयिकास्ते चते वादिनश्चेति वैनयिकवादिनः विनय एव वा वैनयिकं तदेव ये स्वर्गादिहेतुतया वदन्तीत्येवंशीलाश्च ते वैनयिकवादिनः, एतेचानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः स्थानान्त Page #471 -------------------------------------------------------------------------- ________________ 468 रावसेयाः, इह चार्थे गाथा 119 11 भगवती अङ्गसूत्रं (2) 30/-/1/998 "अत्थित्ति किरियवाई वयंति natthitti'kiriyavAIo / अन्नाणिय अन्नाणं वेणइया विणयवायंति । / " एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्याष्टयोऽभिहितास्तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः, सम्यगस्तित्ववादिनामेव तेथां समाश्रयणादिति । 'जीवाण' मित्यादि तत्र जीवाश्चतुर्विधा अपि तथास्वभावत्वात्, 'अलेस्साण' मित्यादि, 'अलेश्याः' अयोगिनः सिद्धाश्च ते च क्रियावादिन एव क्रियावादहेतुभूतयथाऽवस्थितद्रव्यपर्यायरूपार्थपरिच्छेदयुक्तत्वात् इह च यानि सम्यग्दृष्टिस्थानानि - अलेश्यत्वसम्यग्दर्शनज्ञानिनोसंज्ञापयुक्तत्वावेदकत्वादीनि तानि नियमात् क्रियावादे क्षिप्यन्ते, मिथ्याष्टिस्थानानि तु . मिथ्यात्वाज्ञानादीनि शेषसमवसरणत्रये, 'सम्मामिच्छादिट्ठी णमित्यादि, सम्यग्मिथ्याध्ष्टयो हि साधारणपरिणामत्वान्नो आस्तिका नापि नास्तिकाः किन्तु अज्ञानविनयवादिन एव स्युरिति । 'पुढविकाइया णमित्यादि, 'नो किरियावाई' ति मिथ्याधष्टित्वात्तेषामक्रियावादिनोऽज्ञानिकवादिनश्च ते भवन्ति, वादाभावेऽपि तद्वादयोग्यजीवपरिणामसद्भावात्, वैनयिकवादिनस्तु ते न भवन्ति तथाविधपरिणामादिति, 'पुढविकाइयाणं जं अत्थि' इत्यादि, पृथिवीकायिकानां यदस्ति सलेश्यकृष्णनीकापोततेजोलेश्यकृष्णपाक्षिकत्वादि तत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमित, 'एवं जाव चौरिंदियाण' मित्यादि, ननु द्वीन्द्रियादीनां सासादनभावेन सम्यक्त्वं ज्ञानं चेष्यते तत्र क्रियावादित्वं युक्तं तत्स्वभावत्वादित्याशङ्कयाह-'सम्मत्तनाणेहिवी' त्यादि, क्रियावादविनयवादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्यातां न सासादनरूपे इति भावः, 'जं अत्थि तं bhANiyavvaM'ti, पञ्चेन्द्रियतिरश्चामलेश्याकषायित्वादि न प्रष्टव्यमसम्भवादिति भावः । जीवादिषु पञ्चविंशती पदेषु यद्यत्र समवसरणमस्ति तत्तत्रोक्तम्, अथ तेष्वेवायुर्बन्धनिरूपणायाह - 'किरिये ऽत्यादि, 'मणुस्साउयंपि पकरेइ देवाउयंपि पकरेति 'त्ति, तत्र ये देवा नारका वा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति ये तु मनुष्याः पञ्चेन्द्रियतिर्यञ्चो वा ते देवायुरिति । 'कण्हलेस्सा णं भंते ! जीवा' इत्यादी 'मणुस्साउयं पकरेंति' त्ति यदुक्तं तन्नारकासुरकुमारादीनाश्रित्यावसेयं, यतो ये सम्यग्ध्ष्टयो मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च ते मनुष्यायुर्न बघ्नन्त्येव वैमानिकायुर्बन्धकत्वात्तेषामिति । 'अलेस्साणं भंते! जीवा किरियावाई' त्यादि, अलेश्याः - सिद्धा अयोगिनश्च, ते चतुर्विधमप्यायुर्न बघ्नन्तीति, सम्यग्मिथ्याष्टिपदे 'जहा अलेस्स' त्ति समस्तायूंषि न बघ्नन्तीत्यर्थः ॥ नारकदण्डके मू. (999) किरियावादी णं भंते! नेरइया किं नेरइयाउयं पुच्छा, गोयमा ! नो नेरइयाउयं नो तिरिक्ख0 मणुस्साउयं पकरेइ नो देवाउयं पकरेइ । अकिरियावादी णं भंते! नेरइया पुच्छा, गोयमा ! नो नेरइयाउयं तिरिक्खजोणियाउयं पकरेइ मणुस्साउयंपि पकरेइ नो देवाउयं पकरेइ, एवं अन्नाणियवादी वि वेणइयवादीवि । सलेस्सा णं भंते! नेरइया किरियावादी किं नेरइयाउयं, एवं सव्वेवि नेरइया जे किरियावादी ते मणुस्साउयं एगं पकरेइ, जे अकिरियावादी अन्त्राणियादी वेणइयवादी ते सव्वट्ठाणेसुवि नो Page #472 -------------------------------------------------------------------------- ________________ शतकं - 30, वर्ग:-, उद्देशकः-1 469 नेरइयाउयं पकरेइ तिरिक्खजोणियाउयंपि पकरेइ मणुस्साउयंपि पकरेइ नो देवाउयं पकरेइ, नवरं सम्मामिच्छत्ते उवरिल्लेहिं दोहिवि समोसरणेहिं न किंचिवि पकरेइ जहेव जीवपदे, एवं जाव थणियकुमारा जहेव नेरइया । अकिरियावादी णं भंते! पुढविक्काइया पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ तिरिक्खजोणियाउयं0 मणुस्साउयं0 नो देवाउयं पकरेइ, एवं अन्नाणियवादीवि । सलेस्सा णं भंते! एवं जं जं पदं अत्थि पुढविकाइयाणं तहिं 2 मज्झिमेसु दोसु समोसरणेसु एवं चैव दुविहं आउयं पकरेइ नवरं तेउलेस्साए न किंपि पकरेइ, एवं आउक्काइयाणवि, वणस्सैकाइ0, तेउका0 वाउका0 सव्वठ्ठाणेसु मज्झिमेसु दोसु समोसरणेसु नो नेरइयाउयं पक0 तिरिक्खजो0 पक0 नो मणु0 नो देवाउ0 पक0, बेइंदियतेइंदियचौरिदियाणं जहा पुढविकाइयाणं नवरं सम्मत्तनाणेसु न एक्कंपि आउयं पकरेइ । किरियावादी णं भंते ! पंचिं0 तिरि0 किं नेरइयाउयं पुच्छा, गोयमा ? नो नेरइयाउयं पकरेइ नो तिरिक्ख0 नो मणुस्साउयं नो देवाउयं पकरेइ, अकिरियावादी अन्नाणियवादी वेणइयवाई चउव्विहंपि पकरेइ, जहा कण्हलेस्सा एवं नीललेस्सावि काउलेस्सावि, तेउलेस्सा जहा सलेस्सा, नवरं अकिरियावादी अन्नाणियवादी वेणइयवादी य नो नेरइयाउयं पकरेइ देवाउयंपि पकरेइ तिरिक्खजोणियाउयंपि पकरेइ मणुस्साउयंपि पकरेइ, एवं पम्हलेस्सावि0, एवं सुक्कलेस्सावि भाणियव्वा । कण्हपक्खिया तिहिं समोसरणेहिं चउव्विहंपि आउयं पकरेइ, सुक्कपक्खिया जहा सलेस्सा, सम्मदिट्ठी जहा मनपज्जवनाणी तहेव वेमाणियाउयं पकरेइ, मिच्छदिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठी न य एक्कंपि पकरेइ जहेव नेरइया ! नाणी जाव ओहिनाणी जहा सम्मद्दिट्ठी, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया, सेसा जाव अनागारोवउत्ता सव्वे जहा सलेस्सा तहा चेव भाणियव्वा, जहा पंचिंदियतिरिक्खजोणियाणं वत्तव्वया भणिया एवं मणुस्साणवि भाणियव्वा, नवरं मनपज्जवनाणी नोसन्नोवउत्ता य जहा सम्मद्दिट्ठी तिरिक्खजोणिया तहेव भाणियव्वा, अलेस्सा केवलनाणी अवेदगा अकसायी अयोगीय एएन एगंपि आउयं पकरेइ जहा ओहिया जीवा सेसं तहेव, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा । / किरियावादी णं भंते! जीवा किं भवसिद्धीया अभवसिद्धिया ?, गोयमा ! भवसिद्धीया नो अभवसिद्धीया । अकिरियावादी णं भंते! जीवा किं भवसिद्धीया पुच्छा, गोयमा ! भवसिद्धीयावि अभवसियावि, एवं अन्नाणियवादीवि, वेणइयवादीवि । सलेस्सा णं श्चंते! जीवा किरियावादी किं भव0 पुच्छा, गोयमा ! भवसिद्धीया नो अभव सिद्धिया । सलेस्सा णं भंते! जीवा अकिरियावादी किं भव0 पुच्छा, गोयमा ! भवसिद्धियाव अभवसिद्धीयावि, एवं अन्नाणियवादीवि वेणइयवादीवि जहा सलेस्सा, एवं जाव सुक्क्लेस्सा। अलेस्सा णं भंते! जीवा किरियावादी किं भव0 पुच्छा, गोयमा ! भवसिद्धिया नो अभव सिद्धीया । Page #473 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 30/-/1/999 एवं एएणं अभिलावेणं कण्हपक्खिया तिसुवि समोसरणेसु भयणाए, सुक्कपक्खिया चउसुवि समोसरणेसु भवसिद्धीया नो अभवसिद्धीया सम्मदिट्ठी जहा अलेस्सा, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठी दोसुवि समोसरणेसु जहा अलेस्सा। नाणी जाव केवलनाणी भवसिद्धिया नो अभवसिद्धीया, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया । 470 सन्नासु चउसुवि जहा सलेस्सा, नोसन्नोवउत्ता जहा सम्मदिट्ठी, सवेदगा जाव नपुंसगवेदगा जहा सलेस्सा अवेदगा जहा सम्मदिट्ठी, सकसायी जाव लोभकसायी जहा सलेस्सा, अकसायी जहा सम्मदिट्ठी, सयोगी जाव कायजोगी जहा सलेस्सा, अयोगी जहा सम्मदिट्ठी, सागारोवउत्ता अनागारोवउत्ता जहा स्लेस्सा। एवं नेरइयावि भाणियव्वा नवरं नायव्वं जं अत्थि, एवं असुरकुमारावि जाव थणियकुमारा पुढविक्काइया सव्वट्ठाणेसुवि मज्झिल्लेसु दोसुवि समवसरणेसुभवसिद्धीयावि भवसिद्धीयावि एवं जाव वणस्सैकाइया, बेइंदियतेइंदियचौरिंदिया एवं चेव नवरं संमत्ते ओहिनाणे आभिनिबोहियनाणे सुयनाणे एएसु चेव दोसु मज्झिमेसु समोसरणेसु भवसिद्धिया नो अभवसिद्धिया सेसं तं चेव, पंचिंदियतिरिक्खजोणिया जहा नेरइया नवरं नायव्वं जं अत्थि, मणुस्सा जहा ओहिया जीवा, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा । सेवं भंते ! 2 ॥ वृ. 'किरियावाई Na'mityAdau यन्नैरयिकायुर्देवायुश्च न प्रकुर्वन्ति क्रियावादिनार - कास्तन्नारकभवानुभावादेव, यच्च तिर्यगायुर्न प्रकुर्व्वन्ति क्रियावादानुभावादित्यवसेयं, अक्रियावादादिसमवसरणत्रये तु नारकाणां सर्वपदेषु तिर्यग्मनुष्यायुषी एव भवतः, सम्यग्मिथ्यात्वे पुनर्विशेषोऽस्तीति तद्दर्शनायाह - 'नवरं सम्मे' त्यादि, सम्यग्मिथ्याष्टिनारकाणां द्वे एवान्तिमे समवसरणेस्तः, तेषां चायुर्बन्दो नास्त्येव गुणस्थानकस्वभावादतस्ते तयोर्नकिञ्चिदप्यायुः प्रकुर्वन्तीति 'पुढविक्काइये' त्यादौ 'दुविहं आउयं' ति मनुष्यायुस्तिर्यगायुश्चेति 'तेउलेस्साए न किंपि pakareMti'tti अपर्याप्तकावस्थायामेव पृथिवीकायिकानां तद्भावात्तद्विगम एव चायुषो बन्धादिति, 'सम्मत्तनाणेसु न एक्कंपि आउयं पकरेंति' त्ति, द्वीन्द्रियादीनां सम्यक्त्वज्ञानकालात्यय एवायुर्बन्धो भवत्यल्पत्वात्तत्कालस्येति नैकमप्यायुर्बघ्नन्ति तयोस्ते इति । पञ्चेन्द्रियस्तिर्यग्योनिकदण्डके - 'कण्हलेसा ण' मित्यादि, यदा पञ्चेन्द्रियतिर्यञ्चः सम्यग्दृष्टयः कृष्णलेश्यादिपरिणता भवन्ति तदाऽऽयुरेकमपि न बघ्नन्ति, सम्यग्ध्शां वैमानिकायुर्बन्धकत्वेन तेजोलेश्यादित्रयबन्धनादिति । 'तेउलेसा जहा सलेस' त्ति, अनेन च क्रियावादिनो वैमानिकायुरेव इतरे तु त्रयश्चतुर्विधमप्यायुः प्रकुर्वन्तीति प्राप्तं, सलेश्यानामेवंविधस्वरूपतयोक्तत्वात्, इह तु यदनभिमतं तन्निषेधनायाह- 'नवरं अकिरियावाई' त्यादि, शेषं तु प्रतीतार्थत्वान्न व्याख्यातमिति । शतकं - 30 उद्देशकः-1 समाप्तः -: शतकं - 30 उद्देशकः-2 : मू. (1000) अनंतरोववन्नगा णं भंते! नेरइया किं किरियावाद ? पुच्छा, गोयमा ! किरियावादीवि जाव वेणइयवादीवि । Page #474 -------------------------------------------------------------------------- ________________ शतकं-30, वर्गः:, उद्देशकः-2 837 सलेस्साणंभंते! अनंतरोववन्नगानेरइया किंकिरियावादी एवं चेव, एवं जहेव पढमुद्देसे नेरइयाणं वत्तव्वया तहेव इहविभाणियव्वा, नवरंजंजस्स अस्थि अनंतरोववनगाणं नेरइयाणं तंतस्स भाणियव्वं, एवं सव्वजीवाणंजाव वैमाणियाणं, नवरं अनंतरोववनगाणंजंजहिं अस्थि तंतहिं भान्निय्व्व्ण्। किरियावाईणंभंते! अनंतरोववनगा नेरइया किं नेरइयाउयंपकरेइ? पुच्छा, गोयमा! नो नेरइयाउयं पकरेंति नो तिरि0 नो मणु0 नो देवाउयं पकरेइ, एवं अकिरियावादीवि अन्नाणियवादीवि वेन्निय्वादीवि। सलेस्साणंभंते! किरियावादीअनंतरोववन्नगानेरइया किनेरइयाउयंपच्छा. गोयमा! नो नेरइयाउयं पकरेइ जाव नो देवाउयं पकरेइ एवं जाव वेमाणिया, एवं सव्वट्ठाणेसुवि अनंतरोववन्नगा नेरइया न किंचिविआउयंपकरेइजाव अनागारोवउत्तत्ति, एवंजाववेमाणिया नवरं जंजस्स अस्थि तंतस्स भाणियव्वं । किरियावादी णं भंते ! अनंतरोववनगा नेरइया किं भवसिद्धिया अभवसिद्धिया ?, गोयमा! भवसिद्धिया नो अभ्व्सिद्धिया। ___ अकिरियावादीणंपुच्छा, गोयमा! भवसद्धियाविअभवसिद्धियावि, एवं अन्नाणियवादीवि वेन्निय्वादिवि। सलेस्सा णं भंते ! किरियावादी अनंतरोववन्नगा नेरइया किं भवसिद्धिया अभवसिद्धिया?, गोयमा ! भवसिद्धिया नो अभ्व्सिद्धिया। एवं एएणं अभिलावेणं जहेव ओहिए उद्देसए नेरइयाणं वत्तव्वया भणिया तहेव इहवि भाणियव्वाजावानागारोवउत्तत्ति एवंजाव वेमाणियाणंनवरंजंजस्सात्थितंतस्स भाणियव्वं, इमं से लक्खणं-जे किरियावादी सुक्कपक्खिया सम्मामिच्छदिट्ठीया एए सव्वे भवसिद्धिया नो अभवसिद्धिया, सेसा सव्वे भवसिद्धीयावि अभवसिद्धियावि । सेवं भंते ! इति ॥ वृ. एवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः । नवरं द्वितीयोद्देशके 'इमंसे लक्खणं ति से' व्यत्वस्येदं लक्षणं-क्रियावादी शुक्लपाक्षिकः सम्यग्मिथ्याटिश्च भव्य एव भवति नाभव्यः, शेषास्तुभव्याअभव्याश्चेति, अलेश्यसम्यग्दृष्टिज्ञान्यवेदाकषाययोगिनां भव्यत्वं प्रसिद्धमेवेति नोक्त्मिति। शतकं-30 उद्देशकः-2 समाप्तः -शतकं-3 उद्देशक:-3:मू. (1001) परंपरोववन्नगाणंभंते! नेरइया किरियावादी एवंजहेव ओहिओ उद्देसओ तहेव परंपरोववन्नएसुवि नेरइयादीओ तहेव निरवसेसं भाणियव्वं taheva tiydNddgsNghio| सेवं भंते ! 2 जाव विह्रि। -शतकं-30 उद्देशकः-4-11:मू. (1002) एवं एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं परिवाडी सच्चेव इहंपिजाव अचरिमौद्देसो, नवरंअनंतरा चत्तारिवि एक्कगमगा, परंपरा चत्तारिविएक्कगमएणं, एवं चरिमावि, अचरिमावि एवं चेव नवरं अलेस्सो केवली अजोगी न भन्नै, सेसंतहेव । सेवं भंते ! 2 त्ति। एए एक्कारसवि उद्देस्गा। Page #475 -------------------------------------------------------------------------- ________________ 472 भगवतीअङ्गसूत्रं (2) 30/-/4-11/1002 वृ. तृतीयोद्देशके तु "तियदंडगसंगहिओऽत्ति, इह दण्डकत्रयं नैरयिकादिपदेषुक्रियावाद्यादिप्ररूपणादण्डकः 1 आयुर्बन्धदण्डको 2 भव्याभव्यदण्डक 3shcetyevmiti|ekaadshoddeshke तु 'अलेस्सो केवली अजोगी यन bhannati'tti, अचरमाणामलेश्यवादीनामसम्भवादिति शतकं-30 उद्देशकः-3-11 समाप्त । यद्वाङ्महामन्दरमन्थनेन, शास्त्रार्णवादुच्छलितान्यतुच्छम् । भावार्थरनानि ममापि दृष्टी, यातानि ते वृत्तिकृतो जयन्ति । शतकं-30 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता भगवतीअगसूत्रे त्रींशतम् शतकस्य अभयदेवसूरि विरचिता टीका प्रिस्माप्ता। (शतकं-31) वृ. त्रिंशत्तमशते चत्वारि समवसरणान्युक्तानीति चतुष्टयसाधाच्चतुर्युग्मवक्तव्यतानुगतमष्टाविंशत्युद्देशकयुक्तमेकत्रिंशंशतं व्याख्यायते, तस्य चेदमादिसूत्रम् शतक-31 उद्देशकः-1:मू. (1003) रायगिहे जाव एवं वयासी-कति णं भंते! खुड्डा जुम्मा पन्नत्ता?, गोयमा चत्तारिखुड्डा जुम्मा pa0 taM0-कडजुम्मे 1 तेयोए 2 दावरजुम्मे 3 कलिओए4, से केणट्टेणं भंते एवं वुच्चै चत्तारिखुड्डा जुम्मा0pa0 taM0-कडजुम्मे जाव कलियोगे?, गोयमा! जे णं रासी चउक्कएणं अवहारेणं अवहीरमामे चौपज्जवसिए सेत्तं खुड्डागकडजुम्मे । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए सेत्तं खुड्डागतेयोगे, जेणं रासीचउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए सेत्तंखुड्डागदावरजुम्मे, जेणंरासीचउक्कएणं अवहारेणं अवहीरमाणे एगपञ्जवसिए सेत्तं खुड्डागकलियोगे, से तेणटेणं जाव क्लियोगे। खुड्डागकडजुम्मनेरइयाणंभंते!कअउववजंति? किनेरइएहितउववजंति? तिरिक्ख0 पुच्छा, गोयमा! नो नेरइएहिंतो उववजंति एवं नेरइयाणंउववाओ जहा वकंतीएतहाभाणियव्वो तेणंभंते! जीवा एगसमएणं केवैया उववजंति?, गोयमा! चत्तारि वा अट्ठ वा बारस वा सोलस वा संखेज्जा वा असंखेज्जा वा उव्व्ज्ण्ति॥ तेणं भंते! जीवा कहं उववजंति?, गोयमा! से जहानामए पवए पवमाणे अज्जवसाण एवं जहा पंचविंसतिमे सए अट्ठमुद्देसए नेरइयाणं वत्तव्वया तहेव इहवि भाणियव्वा जाव आयप्पओगेणं उववजंति नो परप्पयोगेणं उव्व्ज्ण्ति। रयणप्पभापुढविखुड्डागकडजुम्मनेरइयाणं भंते! कओ उववजंति?, एवं जहा ओहियनेरइयाणं वत्तव्वया सच्चेव रयणप्पभाएवि भाणियव्वा जाव नो परप्पयोगेणं उववजंति, एवं सक्करप्पभाएवि जाव अहेसत्तमाए, एवं उववाओ जहा वक्कंतीए, असन्नी खलु पढमं दोच्चं व सरीसवा तैय पक्खी गाहाए उववाएयव्वा, सेसं थेव्। खुड्डागतेयोगरनेइयाणं भंते! कअउववजंति किं नेरइएहितो? उववाओजहा वक्तीए, ते णं भंते ! जीवा एगसमएणं केवैया उववजंति ?, गोयमा ! तिन्नि वा सत्त वा एक्कारस वा Page #476 -------------------------------------------------------------------------- ________________ शतकं - 31, वर्गः, उद्देशकः - 1 473 पन्नरस वा संखेज्जा वा असंखेज्जा वा उववज्रंति सेसं जहा कडजुम्मस्स, एवं जाव अहेसत्तमए । खुड्डागदावरजुम्मनेरइया णं भंते! कओ उववज्ञ्जंति ?, एवं जहेव खुड्डागकडजुम्मे नवरं परिमाणं दो वा छ वा दस वा चोद्दस वा संखेज्जा वा असंखेजा वा सेसं तं चेव जाव अहे सत्तमाए खुड्डागकलिओगनेरइया णं भंते! कओ उववज्जंति ?, एवं जहव खुड्डागकडजुम्मे नवरं परिमाणं एक्को वा पंच वा नव वा तेरस वा संखेज्जा वा असंखेज्जा वा उववज्जंति सेसं तं चेव एवं जाव असत्तमाए । सेवं भंते ! 2 जाव विहरति ॥ वृ. 'रायगिहे ' इत्यादि, 'खुड्डा जुम्म' त्ति युग्मानि - वक्ष्यमाणा राशिविशेषास्ते च महान्तोऽपि सन्त्यतः क्षुल्लकशब्देन विशेषिताः, तत्र चत्वारोऽष्ट द्वादशेत्यादिसङ्ख्यावान् राशि क्षुल्लकः कृतयुग्मोऽभिधीयते, एवं त्रिसप्तैकादशादिको क्षुल्लकच्योजः, द्विषट्प्रभृतिकः क्षुल्लकद्वापरः, एकपञ्चकप्रभृतिकस्तु क्षुल्लककल्योज इति । 'जहा वक्कंती 'त्ति प्रज्ञापनाषष्ठपदे, अर्थतश्चैवंपञ्चेन्द्रियतिर्यग्भ्यो गर्भजमनुष्येभ्यश्च नारका उत्पद्यन्त इति, विशेषस्तु 'अस्सन्नी खलु पढम' मित्यादि गाथाभ्यामवसेयः, 'अज्झवसाण' त्ति अनेन 'अज्झवसाणनिव्वत्तिएणं करणोवाएणं' ति सूचितम् शतकं - 31 उद्देशकः-1 समाप्तः -: शतकं - 31 उद्देशकः-2 : मू. (1004) कण्हलेस्सखुड्डागकडजुम्मनेरइया णं भंते! कओ उववज्रंति ?, एवं चेव जहा ओहियगमो जाव नो परप्पयोगेणं उववज्रंति, नवरं उववाओ जहा वक्कतीए । धूमप्पभापुढविनेरइया णं सेसं तं चेव, घूमप्पभापुढविकण्हलेस्सखुड्डागकडजुम्मनेरइया णं भंते! कओ उववज्जंति ?, एवं चेव निरवसेसं, एवं तमाएवि अहेसत्तमाएवि, नवरं उववाओ सव्वत्थ जहा वक्कंतीए । कण्हलेस्सखुड्डागतेओगनेरइया णं भंते! कओ उवव0 ?, एवं चेव नवरं तिन्नि वा सत्त वा एक्कारस वा पन्नरस वा संखेज्जा वा असंखेज्जा वा सेसं तं चेव एवं जाव अहेसत्तमाएवि । कण्हलेस्सखुड्डागदावरजुम्मनेरइया णं भंते! कओ उववज्र्ज्जति ?, एवं चेव नवरं दो वा छ वा दस वा चोद्दस वा सेसं तं चेव, घूमप्पभाएवि जाव अहेसत्तमाए । कण्हलेस्सखुड्डागकलियोगनेरइया णं भंते! कओ उववज्रंति ?, एवं चेव नवरं एक्को वा पंच वा नव वा तेरस वा संखेज्जा वा असंखेज्जा वा सेसं तं चेव, एवं घूमप्पभाएवि तमाएवि अहे सत्तमाएवि । सेवं भंते! 2 त्ति ॥ वृ. द्वितीयस्तु कृष्णलेश्याश्रयः, सा च पञ्चमीषष्ठीसप्तमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति 'उववाओ जहा वक्कंतीए ghUmappabhApuDhavineraiyANaM'ti, इह कृष्णलेश्या प्रक्रान्ता सा चधूमप्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासंज्ञिसरीसृपपक्षिसिंहवर्जा इति । शतकं - 31 उद्देशकः - 2 समाप्तः -: शतकं - 31 उद्देशकः-3: मू. (1005) नीललेस्सखुड्डागकडजुम्मनेरइया णं भंते! कओ उववज्रंति, एवं जहेब कण्हलेस्सखुड्डागकडजुम्मा नवरं उववाओ जो वालुयष्पभाए सेसं तं चेव, वालुयप्पभापुढव Page #477 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 31/-/3/1005 नीललेस्सखुड्डागकडजुम्मनेरइया एवं चेव, एवं पंकप्पभाएवि, एवं घूमप्पभाएवि, वं चउसुवि जुम्मेसु नवरं परिमाणे भाणियव्वं, परिमाणं जहा कण्हलेस्सउद्देसए । सेसं तहेव । सेवं भंते! सेवं भंतेत्ति । / 474 बृ. तृतीयस्यु नीललेश्याश्रयः, सा च तृतीयाचतुर्थीपञ्चमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्य- दण्डकस्तद्दण्डकत्रयं चात्र भवतीति 'उववाओ जो वालुयप्पभाए ऽत्ति, इह नीललेश्या प्रक्रन्ता सा च वालुकाप्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासंज्ञिसरीसृप - वर्जा इति । 'परिमाणं jANiyavvaM'ti, चतुरष्टद्वादशप्रभृतिक्षुल्लककृतयुग्मादिस्वरूपं ज्ञातव्यमित्यर्थः । शतकं - 31 उद्देशकः - 3 समाप्तः -: शतकं - 31 उद्देशकः -4 : मू. (1006) काउलेस्सखुड्डागकडजुम्मनेरइया णं भंते! कओ उववज्जंति ?, एवं जहेव कण्हलेस्सखुड्डागकडजुम्म0 नवरं उववाओ जो रयणप्पभाए सेसं तं चैव । रयणप्पभापुढविकाउलेस्सखुड्डागकडजुम्मनेरइया णं भंते! कओ उवव0 ?, एवं चेव, एवं सक्करप्पभाएवि एवं वालुयप्पभाएवि, एवं च सुवि जुम्मेसु, नवरं परिमाणे भाणियव्वं, परिमाणं जहा कण्हलेस्सउद्देसए सेसं तं चेव सेवं भंते! 2 त्ति ॥ वृ. चतुर्थस्तु कापोतलेश्याश्रयः, सा च प्रथमाद्वितीयातृतीयास्वेव पृथिवीष्वितिकृत्वा सामान्यदण्डको रत्नप्रभादिदण्डकत्रयं चात्र भवतीति 'उववाओ जो रयणप्पभाए' त्ति सामान्यदण्डके रत्नप्रभावदुपपातो वाच्यः । - शेषं सूत्रसिद्धम् । -: शतकं - 31 उद्देशकः - 5 : मू. (1007) भवसिद्धीयखुड्डागकडजुम्मनेरइया णं भंते! कओ उवव0 ?, किं नेरइए0 ?, एवं जहेव ओहिओ गमओ तहेव निरवसेसं जाव नो परप्पयोगेणं उवव0 / रयणप्पभापुढविभळशैधाधीयखुड्डागकडजुम्मनेरैया णं भंते! एवं चैव निरवसेसं, एवं जाव अहेसत्तमाए, एवं भवसिद्धियखुड्डागतेयोगनेरइयावि एवं जाव कलियोगत्ति, नवरं परिमाणं जाणियव्वं, परिमाणं पुव्वभणियं जहा पढमुद्देसए । सेवं भंते ! 2 त्ति ॥ -: शतकं - 31 उद्देशकः-6H मू. (1008) कण्हलेस्सभवसिद्धियखुड्डागकडजुम्मनेरइया णं भंते! कओ उववज्रंति ?, एवं जहेव ओहिओ कण्हलेस्सउद्देसओ तहेव निरवसेसं चउसुवि जुम्मेसु भाणियव्वो जाव अहेसत्तमपुढविकण्हलेस्सखुड्डागकलियोगरनेइया णं भंते! कओ उववज्जं ?, तहेव । सेवं भंते ! 2 त्ति ॥ -: शतकं - 31 उद्देशकः-7: मू. (1009) नीललेस्सभवसिद्धिया चउसुवि जुम्मेसु तहेव भाणियव्वा जहा ओहिए नीललेस्स उद्देसए सेवं भंते! सेवं भंते! जाव विहरै ॥ Page #478 -------------------------------------------------------------------------- ________________ शतकं - 31, वर्गः, उद्देशकः-8 -: शतकं - 31 उद्देशकः-8H मू. (1010) काउलेस्सा भवसिद्धिया चउसुवि जुम्मेसु तहेव उववाएयव्वा जहेव ओहिए काउलेस्स उद्देसए । सेवं भंते ! 2 जाव विहरै ॥ 475 -: शतकं - 31 उद्देशकाः-9-12: मू. (1011) जहा भवसिद्धिएहिं चत्तारि उद्देसया भणिया एवं अभवसिद्धीएहिवि चत्तारि उद्देसगा भाणियव्वा जाव काउलेस्साउद्देसओत्ति । सेवं भंते ! 2त्ति ॥ -: शतकं - 31 उद्देशकाः-13-16: मू. (1012) एवं सम्मदिट्ठीहिवे लेस्सासंजुत्तेहिं चत्तारि उद्देसगा कायव्वा, नवरं सम्मदिट्ठी पढमबितिएसुवि दोसुवि उद्देसएस अहेसत्तमापुढवीए न उववाएयव्वो, सेसं तं चेव । सेवं भंते सेवं भंतेत्ति ! -: शतकं - 31 उद्देशकाः - 17-20 : मू. (1013) मिच्छादिट्ठीहिवि चत्तारि उद्देसगा कायव्वा जहा भवसिद्धियाणं । सेवं भंते ! 2त्ति । / -: शतकं - 31 उद्देशकाः - 21-24: मू. (1014) एवं कण्हपक्खिएहिवि लेस्सासंजुत्तेहिं चत्तारि उद्देसगा कायव्या जहेव भवसिद्धिएहिं । सेवं भंते । सेवं भंते! त्ति ॥ -: शतकं - 31 उद्देशकाः-25-28: मू. (1015) सुक्कपक्खिहिं एवं चैव चत्तारि उद्देसगा भाणियव्वा जाव वालुयप्पभापुढविकाउलेस्ससुक्कपक्खियखुड्डागकलि ओगनेरइया णं भंते! कओ उवव0 ?, तहेव जाव नो परप्पयोगेणं उवव0 / सेवं भंते 2 त्ति ॥ सव्वेवि एए अट्ठावीस उद्देसगा ॥ शतकं - 31 उद्देशकाः- 4 - 28 समाप्तः शतमेतद्भगवत्या भगवत्या भावितं मया वाण्याः । यदनुग्रहेण निरवग्रहेण सदनुग्रहेण तथा ॥ शतकं - 31 समाप्तम् । मुनि दीपरत्न सागरेण संशोधिता सम्पादीता भगवती अङ्गसूत्रे एकत्रिंशत शतकस्य टीका परिसमाप्ता । ( शतकं - 32 वृ. एकत्रिंशेशते नारकाणामुत्पादोऽभिहितो द्वात्रिंशे तु तेषामेवोद्वर्त्तनोच्यते इत्येवंसम्बनधमष्टाविंशत्युद्देशकमानमिदं व्याख्यायते, तस्य चेदमादिसूत्रम् -: शतकं - 32 उद्देशकः-1 : मू. (1016) खुड्डागकडजुम्मनेरइया णं भंते! अनतरं उव्वट्टित्ता कहिं गच्छंति ? कहिं उववज्ज्रंति ? किं नेरइएसु उववज्ज्रंति तिरिक्खजोणिएसु उवव0 उव्वट्टणा जहा वक्कंतीए । तेणं Page #479 -------------------------------------------------------------------------- ________________ 476 भगवतीअङ्गसूत्रं (2) 32/-/9/1016 भंते ! जीवा एगसमएणं केवैया uvavasa'ti?, गोयमा! चत्तारि वा अट्ट वा बारस वा सोलस वा संखेज्जा वा असंखेज्जा वा उव्वदृति, तेणं भंते! जीवा कहं उव्वट्टति?, गोयमा ! से जहा नामए पवए एवं तहेव, एवं सो चेव गमओ जाव आयप्पयोगेण उव्वदृति नो परप्पयोगेणं उव्वटुंति, रयणप्पभापुढविनेरइए खुड्डागकड0 एवं रयणप्पभाएवि एवं जाव अहेसत्तमाए, एवं खुड्डागतेयोगखुड्डागदावरजुम्मखुड्डागकलियोगा नवरं परिमाणं जाणियव्वं, सेसं तं चैव । सेवं भंते ! 2 ति॥ वृ. 'खुड्डागेऽत्यादि, 'उवट्टणाजहा वकंतीएऽत्ति, सा चैवमर्थतः-'नरगाओ उव्वट्टा गब्मे प्ज्ज्त्त्स्ण्ख्जीवीसुत्ति॥ शतकं-32 उद्देशकाः-1-28 समाप्ताः व्याख्याते प्राक्शते व्याख्या, कृतैवास्य समत्वतः । एकत्र तोयचन्द्रे हि, हटे दृष्टाः परेऽपि ते॥ शतकं-32 समाप्तम् -शतकं-32 उद्देशकाः-2-28:मू. (1017) कण्हलेस्सकडजुम्मनेरइया एवं एएणं कमेणंजहेव उववायसए अट्ठावीसं उद्देसगा भणियातहेव उवट्टणासएविअट्ठावीसं उद्देसगाभाणियव्वा निरवसेसा नवरं उव्वऌतित्ति अभिलाओ भाणियव्व., सेसंतं चेव । सेवं भंते सेवं भंते तिजाव विहरै ॥ (शतकं-33) वृ. द्वात्रिंशे शते नारकोद्वर्तनोक्ता, नारकाचोवृत्ता एकेन्द्रियादिषु नोत्पद्यन्ते, के च ते ? इत्यस्यामाशङ्कायांते प्ररूपयितव्या भवन्ति, तेषुचैकेन्द्रियास्तावप्ररूपणीयाइत्येकेन्द्रियप्ररूपणपरं त्रयस्त्रिंशिंशतं द्वादशावान्तरशतोपेतं व्याख्यायते, तस्य चेदमादिसूत्रम् -शतकं-33 प्रथमएकेन्द्रियशतकं उद्देशकः-1:- . मू. (1018) कतिविहाणं भंते! एगिदिया पन्नत्ता?, गोयमा! पंचविहा एगिदिया pa0 taM0-पुढविक्काइया जाव व्न्न्स्सिकाइया। पुढविक्काइया णं भंते ! कतिविहा pa0?, गोयमा! दुविहा pa0 taM0-सुहुमपुढविकाइया यबायरपुढविकाइयाय, सुहुमपुढविकाइयाणंभंते! कतिविहा pa0?, गोयमा! दुविहा पन्नत्ता, तंजहा-पजत्ता सुहुमपुढविकाइया य अपजत्ता सुहुमपुढविकाइया य, बायरपुढविकाइया णं भंते ! कतिविहा pa0?, go0 एवं चेव्। एवं आउक्काइयावि चउक्कएणं भेदेणं भाणियव्वा एवं जाव व्न्न्स्सिकाइया। अपजत्तसुहुमपुढविकाइयाणंभंते! कति कम्मप्पगडीओप0?, गोयमा! अट्ठ कम्मप्पगडी paM0, taM0-नाणावरणिज्जंजाव अंतराइयं, पज्जत्तसुहुमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ pa0?, गोयमा! अट्ट कम्मप्पगडीओ pa0, तंजहा-नाणावरणिजं जाव अंतराइयं । ___ अपज्जत्तबायरपुढविकाइयाणं भंते! कति कम्मप्पगडीओ pa0?, गोयमा! एवं चेव 8, पज्जत्तबायरपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ एवं चेव 8, एवं एएणं कमेणं जाव Page #480 -------------------------------------------------------------------------- ________________ शतकं-33, वर्ग:-1, उद्देशकः-1 899 बायरवणस्सैकाइयाणं पज्जत्तगाणंति । अपज्जत्तसुहमपुढविकाइयाणंभंते! कति कम्मप्पगडीओबंधंति?, गोयमा! सत्तविहबंधगाविअट्ठविहबंधगावि सत्त0 बंधमाणा आउयवजाओसत्त कम्मप्पगडीओबंधतिअट्ठबंधमाणा पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधंति, पज्जत्तसुहुमपु0 णं भंते! कति कम्म0?, एवं चेव । एवं सव्वे जाव पज्जत्तबायरवणस्सैकाइयाणंभंते! कति कम्मप्पगडीओ बंधंति?, एवं चेव । अपज्जत्तसुहमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ वेदेति ?, गोयमा ! चोद्दस कम्मप्पगडीओ वेदेति, taM0-नाणावरणिज्जं जाव अंतराइयं, सोइंदियवझं चक्खिदियवजं पाणिंदियवझं जिमिंदियवझंइस्थिवेदवझं पुरिस्वेद्व्झ्ण्। एवं चउक्कएणं भेदेणं जाव पञ्जत्तबायरवणस्सैकाइया णं भंते ! कति कम्मप्पगडीओ वेदेति ?, गोयमा! एवं चेव चोद्दस कम्मप्पगडीओ वेदेति । सेवं भंते ! 2 त्ति॥ -शतकं-1 प्रथम एकेन्द्रिय शतकं उद्देशकः-2:मू. (1019) कैविहाणं भंते ! अनतरोववन्नगा एगिदिया pa0?, गोयमा ! पंचविहा अनंतरोववन्नगा एगिदिया pa0 taM0-पुढविक्क0 जाव व्न्न्स्सिकाइया। अनतरोववन्नगाणं भंते ! पुढविक्काइया कतिविहा paM0?, गोयमा ! दुविहा पन्नत्ता, तंजहा-सुहुमपुढविकाइयाय बायरपुढविकाइया य, एवंदुपएणं भेदेणं जाव व्न्न्स्सिकाइया। . अनंतरोववन्नगा णं भंते ! पुढविक्काइया कतिविहा paM0?, गोयमा ! दुविहा पन्नत्ता, तंजहा-सुहुमपुढविकाइयाय बायरपुढविकाइयाय, एवंदुपएणं भेदेणंजाव व्न्न्स्सिकाइया। अनंतरोववनगसुहमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ pa0?, गोयमा! अट्ठ कम्मप्पगडीओ pa0 taM0-नाणावरणिज्जंजाव अंतराइयं, अनंतरोववन्नगबादरपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ pa0?, गोयमा! अट्ठ कम्मप्पयडीओ pa0 taM0-नाणावरणिज्जं जाव अंतराइयं, एवं जाव अनंतरोववन्नगबादरवणस्सैकाइयाणंति । अनंतरोववन्नगसुहमपुढविकाइया णं भंते ! कति कम्मप्पगडीओ बंधति?, गोयमा! आउयवजाओ सत्त कम्मप्पगडीओ बंधंति, एवंजाव अन्ण्त्रोव्व्न्न्ग्बाद्र्व्न्न्स्सिकाइय्त्ति। अनंतरोववनगसुहुमपुढविकाइया णं भंते ! कै कम्मप्पगडीओ वेदेति ?, गोयमा ! चउद्दस कम्मप्पगडीओ वेदेति, taM0-नाणावरणिजंतहेवजावपुरिसवेदवझं, एवंजावानतरोववनगबादरवणस्सैकाइयत्ति । सेवं भंते! सेवं भंतेत्ति ॥ -:शतकं-33/1 उद्देशकः-3:मू. (1020) कतिविहाणं भंते ! परंपरोववनगा एगिदिया pa0?, गोयमा! पंचविहा परंपरोववनगाएगिंदियाप0 tN0-पुद्ध्विक्काइयाएव्ण्चुक्कोभेदोझाओहिउद्देसे। परंपरोववन्नगापज्जत्तसुहुमपुढविकाइयाणं भंते ! कै कम्मप्पगडीओ pa0?, एवं एएणं अभिलावेणं जहा ओहिउद्देसए तहेव निरवसेसं भाणियव्वं जाव चउद्दस वेदेति । सेवं भंते ! 2 त्ति । / -शतकं-33/1 उद्देशकः-4-11:मू. (1021) अनंतरोगाढा जहा अन्ण्त्रोव्व्न्न्गा4॥ परंपरगाढा जहा परंपरोववन्नगा 5॥अन्त्राहार्गाझा अन्ण्त्रोव्व्न्न्गा6॥प्र्ण्प्राहार्गा जहा प्र्ण्प्रोव्व्न्न्गा7॥anNtr Page #481 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 33/1/4-11/1021 पज्जत्तगा जहा अणंतरोववन्नगा 8 ॥ परंपरपज्जत्तगा जहा परंपरोववन्नगा 90 / चरिमावि जहा परंपरोववन्नगा तहेव 10 / / एवं अचरिमावि 11 / / एवं एए एक्कारस उद्देसगा । सेवं भंते ! 2 जाव विहरै ॥ 478 -: शतकं - 33 द्वितीयशतकं : मू. (1022) कैविहा णं भंते ! कण्हलेस्सा एगिंदिया pa0 ?, गोयमा ! पंचविहा कण्हलेस्साएगिंदिया pa0 taM0- पुढविकाइया जाव वणस्सैकाइया । कण्हलेस्सा णं भंते ! पुढविकाइया कैविहा pa0 ?, गोयमा ! दुविहा paM0 taM0 - सुहुमपुढविका - इया य बादरपुढविकाइया य, कण्हलेस्सा णं भंते! सुहुमपुढविकाइया कैविहा pa0 ?, गोयमा ! एवं एएणं अभिलावेणं चउक्कभेदो जहेब ओहिउद्देसए जाव वणस्सैकाइयत्ति, कण्हलेस्साप - जत्तसुहुमपुढविकाइयाणं भंते ! कै कम्मप्पगडीओ pa0 ?, एवं चेव एएणं अभिलावेणं जहेव ओहिउद्देसए तहेव पन्त्रत्ताओ तहेव बंधंति तहेव वेदेति । सेवं भंते ! 2त्ति । कैविहा णं भंते ! अनंतरोववन्नगकण्हलेस्सएगिंदिया पन्नत्ता ?, गोयमा ! पंचविहा अनंतरोववन्नगा कण्हलेस्सा एगिंदिया एवं एएणं अभिलावेणं तहेव दुयओ भेदो जाव वणस्सैकाइयत्ति, अनंतरोववन्नगकण्हलेस्ससुहुमपुढविकाइयाणं भंते ! कै कम्मप्पगडीओ pa0 ?, एएणं अभिलावेणं जहा ओहिओ अनंतरोववन्नगाणं उद्देसओ तहेव जाव वेदेति । सेवं भंते! सेवं भंते ! त्ति ॥ कैविहा णं भंते ! परंपरोववन्नगा कण्हलेस्सा एगिंदिया pa0 ?, गोयमा ! पंचविहा परंपरोववन्नगा कण्ह0 एगिंदिया पन्नत्ता, तंजहा - पुढविकाइया एवं एएणं अभिलावेणं तहेव चउक्कओ भेदो जाव वणस्सैकाइयत्ति । परंपरोववन्नगकण्हलेस्सापज्जत्तसुहुमपुढविकाइयाणं भंते! कैकम्मप्पगडीओ pa0 ?, एवं एएणं अभिलावेणं जहेव ओहिओ परंपरोववन्नगौद्देसओ तहेव जाव वेदेति, एवं एएणं अभिलावेणं चहेव ओहिएगिंदियसए एक्कारस उद्देसगा भणिया तहेव कण्हलेस्ससतेवि भाणियव्वा जा अचरिमचरिमकण्हलेस्साएगिंदिया । -: शतकं - 33 - तृतीयंशतकं: : मू. (1023) जहा कण्हलेस्सेहिं भणियं एवं नीललेस्सेहिवि सयं भाणियव्वं । सेवं भंते! 2 त्ति । / ततियं एगिंदियसयं सम्मत्तं ॥ -: शतकं - 33 - चतुर्थशतकं: मू. (1024) एवं काउलेस्सेहिवि सयं भाणियव्वं नवरं काउलेस्सेति अभिलावो भाणियव्वो ॥ -: शतकं - 33 - पंचमं शतकं: मू. (1025) कैविहा णं भंते ! भवसिद्धिया एगिंदिया pa0 ?, गोयमा ! पंचविहा भवसिद्धिया एगिंदिया pa0, taM0 - पुढविकाइया जाव वणस्सैकाइया भेदो चउक्कओ जाव वणस्सैकाइयत्ति । Page #482 -------------------------------------------------------------------------- ________________ 479 शतकं-33, वर्गः-5, उद्देशकः भवसिद्धियापजत्तसुहुमपुढविकाइयाणं भते! कति कम्मप्पगडीओ pa0?,एवं एएणं अभिलावेणंजहेव पढमिल्लगं एगिंदियसयंतहेव भवसिद्धियसयंपिभाणियव्वं, उद्देसगपरिवाडी तहेव जाव अचरिमोत्ति । सेवं भंते ! 2 त्ति। -शतकं-33-षष्ठंशतकं:मू. (1026) कैविहा णं भंते ! कण्हलेस्सा भवसिद्धिया एगिदिया pa0?, गोयमा! पंचविहा कण्हलेस्सा भवसिद्धिया एगिदिया pa0, पुढविकाइया जाव व्न्न्स्सिकाइया। कण्हलेस्सभवसिद्धीयपुढविकाइया णं भंते ! कतिविहा pa0?, गोयमा ! दुविहा pa0 taM0-सुहमपुढविकाइयाय बायरपुढविकाइयाय, कण्हलेस्सभवसिद्धीयसुहुमपुढविकाइयाणं भंते! कैविहा pa0?, गोयमा! दुविहा paM0 तंजहा-पजत्तगा य अपज्जत्तगा य, एवं बायरावि, एएणं अभिलावेणं तहेव चउक्कओ भेदो भा0| कण्हलेस्सभवसिद्धीयापजत । सुहुमपुढविकाइया णं भंते ! कै क्मप्पगडीओ pa0, एवंएएणं अभिलावेणंजहेव ओहिउद्देसए तहेवजाव वेदेति । कैविहाणंभंते! अनतरोवन्नगा कण्हलेस्साभवसिद्धियाएगिदियाप0?, गोयमा! पंचविहाअनंतरोववन्नगाजाव वणस्सैकाइया __ अनंतरोववनगकण्हलेस्स भवसिद्धियपुढविकाइयाणं भंते ! कतिविहा pa0?, गोयमा ! दुविहा pa0 taM0-सुहमपुढविका0 एवं दुयओ भेदो । अनंतरोववन्नगकण्हलेस्सभवसिद्धियसुहुमपुढविकाइयाणं भंते ! कै कम्मपगडीओ pa0?, एवं एएणं अभिलावेणं जहेव ओहिओ अनंतरोववन्नौद्देसओ तहेव जाव वेदेति । एवं एएणं अभिलावेणं एक्कारसवि उद्देसगा तहेव भाणियव्वा जहा ओहियसए जाव अचरिमोत्ति ॥ -शतकं-33-सप्तमंशतकं:मू. (1027) जहा कण्हलेसभवसिद्धिएहिं सयंभणियंएवं नीललेस्सभवसिद्धिएहिवि सयं भाणियव्वं । / सत्तमं एगिदियसयं स्म्म्त्त्ण्। - -शतकं-33-अष्टमंशतकं:मू. (1028) एवं काउलेस्सभवसिद्धीएहिवि syN॥ -शतकं-33-नवमंशतकं:मू. (1029) कैविहा णं भंते ! अभवसिद्धीया एगिदिया pa0?, गोयमा ! पंचविहा अभवसिद्धिय0 paM020-पुढविक्काइयाजाव वणस्सैकाइयाएवं जहेवभवसिद्धीयसयंभणियं नवरं नव उद्देसगा चरमाचरमौद्देसगवज्जा सेसंतहेव । / -शतकं-33-दशमंशतकं:मू. (1030) एवं कण्हलेस्साभवसिद्धीयएगिदियसयंपि । __-शतकं-33-एकादशमं शतकं:मू. (1031) नीललेस्साभवसिद्धीयएगिदिएहिवि syN। -शतकं-33-द्वादशमं शतकं :मू. (1032) काउलेस्साभवसिद्धीयसयं, एवं चत्तारिविअभवसिद्धीयसयाणि नव 2 उद्देसगा भवंति, एवं एयाणि बारस एगिदियसयाणि भवंति ॥ Page #483 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 33/12/-/1025 वृ. 'kaivihANa'mityAdi, 'चोद्दस कम्मपयडीओऽत्ति, तत्राष्टौ ज्ञानावरणादिकास्तदन्याः षट्तद्विशेषभूताः 'सोइंदियवज्झं ति श्रोत्रेन्द्रियं वध्यं - हननीयं यस्य तत्तथा मतिज्ञानावरणविशेष इत्यर्थः, एवमन्यान्यपि, स्पर्शनेन्द्रियवध्यं तु तेषां नास्ति, तद्भावे एकेन्द्रियत्वहानिप्रसङ्गादिति । 'itthiveyavajjhaM'ti यदुदयत्स्त्रीवेदो न लभ्यते तत्स्त्रीदवध्यम्, एवं पुंवेदवध्यमपि, नपुंसकवेदवध्यं तु तेषां नास्ति नपुंसकवेदवर्त्तित्वादिति । शेषं सूत्रसिद्धं, नवरम् ' एवं दुपएणं भेदेएणं' ति अनन्तरोपपन्नकानामेकेन्द्रियाणां पर्याप्तकापर्याप्तकभेदयोरभावेन चतुर्विधभेदस्यासम्भवाद् द्विपदेन भेदेनेत्युक्तम् । तथा 'caramaacaramauddesagavajjaM'ti, अभवसिद्धिकानामचरमत्वेन चरमाचरमविभागो नास्तीतिकृत्वेति । शतकं-33 (1-12 शतकानि ) समाप्तानि 480 व्याख्येयमिह स्तोकं स्तोका व्याख्या तदस्य विहितेयम् । न ह्योदनमात्रायामतिमात्रं व्यञ्जनं युक्तम् ॥ शतकं - 33 समाप्तम् शतकं - 34 वृ. त्रयस्त्रिंशंते एकेन्द्रियाः प्ररूपिताश्चतुस्त्रिंशच्छतेऽपि भङ्गयन्तरेण त एव प्ररूप्यन्ते . इत्येवंसंबन्धेनायातस्य च द्वादशशतोपेतस्यास्येदमादिसूत्रम् -: शतकं - 34 एकेन्द्रियशतकं - 1 उद्देशकः-1 : मू. (1033) कैविहा णं भंते! एगिंदिया pa0 ?, गोयमा ! पंचविहा एगिंदिया pa0 taM0- पुढविक्काइया जाव वणस्सैकाइया, एवं एतेणं चेव चउक्कएणं भेदेणं भाणियव्वा जाव वणस्सैकाइया । अपजत्तसुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहइत्ता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चच्छिमिल्ले चरिमंते समोहए समोहइत्ता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चच्छिमिल्ले चरिमंते अपजत्तसुहुमपुढविकाइयत्ताए उववजित्तए । से णं भंते ! कैसमएणं विग्गहेणं उववज्जेज्जा ?, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उतवज्जेज्जा । सेकेणट्टेणं भंते! एवं वुच्चै एगसमइएण वा दुसमइएण वा जाव उववज्जेज्जा ?, एवं खलु गोयमा ! मए सत्त सेढीओ pa0, taM0-उज्जुयायता सेढी एगयओवंका दुहओवंका एगयओखहा दुहओखहा चक्कवाला अद्धचक्कवाला 7, उज्जुआयताए सेढीए उववज्ज्रमाणे एगसमइएणं विग्गहेणं उववज्जेज्जा, एगओवंकाए सेढीए उववज्रमाणे दुसमइएणं विगहेणं उववज्जेज्जा, दुहओवंकाए सेढीए उववज्ज्रमाणे तिसमइएणं विग्गहेणं उववज्जेज्जा, से तेणट्टेणं गोयमा ! जाव उववज्जेज्जा । अपजत्तसुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिभंते समोहए समो 2 जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पज्जत्तसुहुम Page #484 -------------------------------------------------------------------------- ________________ शतकं-34), वर्ग:-1, उद्देशकः-1 481 पुढविकाइयत्ताए उववजित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोयमा ! एगसमइएण वा सेसं तं चैव जाव से तेणतुणं जाव विग्गहेणं उववजेजा, एवं अपज्जत्तसुहमपुढविकाइओ पुरच्छिमिल्ले चरिमंते समोहणावेत्ता पञ्चच्छिमिल्ले चरिमंते बादरपुढविकाइएसु अपजत्तएसु उववाएयव्वो, ताहे तेसुचेव प्ज्ज्त्तेसु4| एवं आउक्काइएसु चत्तारि आलावगा सुहुमेहिं अपजत्तएहिं ताहे पज्जत्तएहिं बायरेहिं अपजत्तएहिं ताहे पज्जत्तएहिं उववाएयव्वो 4, एवं चेवसुहुमतेउकाएहिवि अपज्जत्तएहिं 1 ताहे पज्जत्तएहिं उववाएयव्वो 2 / ___ अपनत्तसुहुमपुढविकाइए णं भंते ! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहइत्ताजे भविए मणुस्सखेत्ते अपज्जत्तबादरतेउकाइयत्ताएउववज्जित्तएसेणंभंते! कइसमइएणं विग्गहेणं uva0?, सेसंतं चेव, एवं पज्जत्तबायरतेउक्काइयत्ताए उव्वाएय्व्वो4| वाउक्काइए सुहुमबायरेसु जहा आउक्कइएसु उववाओ तहा उववाएयव्वो 4, एवं वणस्सैकाइएसुवि 20 / पज्जत्तसुहुमपुढविकाइए णं भंते ! इमीसे रयणप्पभाए पुढवीए एवं पञ्जत्तससुहुमपुढविकाइओवि पुरच्छिमिल्ले चरिमंते समोहणावेत्ता एएणं चैव कमेणं एएसुचेव वीससु ठाणेसु उववाएयव्वोजाव बादरवणस्सैकाइएसु पज्जत्तएसुवि40, एवंअपज्जत्तबादरपुढविकाइओवि 60, एवं पज्जत्तबादरपुढविकाइओवि 80, एवं आउकाइओवि चउसुवि गमएसु पुरच्छिमिल्ले चरिमंते समोहए एयाए चेव वत्तव्वयाए एएसुचेव वीसइठामेसु उववाएयव्वो 160 / सुहुमतेउकाइओवि अपजत्तओ पज्जत्तओ य एएसु चेव वीसाए ठाणेसु उव्वाएय्व्यो। अपजत्तबायरतेउक्काइएणं भंते ! मणुस्संखेत्ते समोहए 2 जे भविए इमीसे रयणप्पभाए पुढवीए पच्चच्छिमिल्ले चरिमंतेअपज्जत्तसुहुमपुढविकाइयत्ताएउववज्जित्तएसेणंभंते! कइसमइएणं विगहेणं उववजेजा सेसंतहेव जाव से तेणटेणं0 एवं पुढविकाइएसुचउविहेसुवि उक्वाएयव्वो, एवं आउकाइएसु चुविहेसुवि॥ तेउकाइएसु सुहुमेसु अपज्जत्तएसु पजत्तएसु य एवं चेव उववाएयव्वो, अपज्जत्तबायरतेउक्काइएणभंते! मणुस्सखेतेसमोहएसमो02जेभविए मणुस्सखेत्तेअपजत्तबायरतेउक्काइयत्ताए उववजित्तएसेणंभंते 1 कतिसम0?, सेसंतंचेव, एवंपज्जत्तबायरतेउक्काइयत्ताएविउववाएयब्बो, वाउकाइयत्ताएयवणस्सैकाइयत्ताएय जहा पुढविकाइएसुतहेवचउक्काएणं भेदेणंउववाएयव्वो, एवं पजत्तबायरतेउकाइओऽविसमयखेत्तेसमोहणावेत्ता एएसुचेव वीसाए ठाणेसूववाएयब्बो जहेवापजत्तअउववाइओ, एवंसव्वत्थवि बायरतेउकाइयाअपज्जत्तगाय पज्जत्तगाय समयखेत्ते उववाएयव्वा समोहणावेयव्वावि 240 / वाउक्काइया वणस्सकाइया य जहा पुढविकाइया तहेव चउक्कएणं भेदेणं उववाएयव्वा जाव पजत्ता 400 / बायरवणस्सैकाइएणंभंते ! इमीसेरयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहएत्ता जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पज्जत्तबायरवण1531 Page #485 -------------------------------------------------------------------------- ________________ 482 - भगवतीअङ्गसूत्रं (2) 34/1/1/1033 स्सैकाइयत्ताए उववज्जित्तए सेणं भंते ! कतिसम0 सेसं तहेव जाव से तेन्न्त्तेन्न्ण्0| अपजत्तसुहमपुदविकाइएसुणंभंते ! इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते समोहए समोह02 जे भविए इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते अपज्जत्तसुहुमपुढविकाइयत्ताए उववञ्जित्तए से गंभंते ! कैसमएणं?, सेसं तहेव निर्व्सेस्ण्। एवं जहेव पुरच्छिमिल्ले चरिमंते सव्वपदेसुवि समोहया पञ्चच्छिमिले चरिमंते समयखेत्ते य उववाइया जेय समयखेत्ते समोहया पञ्चच्छिमिल्ले चरिमंते समयखेत्ते यौववाइया एवंएएणं धेच कमेणं पञ्चच्छिमिल्ले चरिमंते समयखेते य समोहया पुरच्छिमिल्ले चरिमंते समयखेरो य उववाएयव्वा तेणेव गमएणं, एवं एएणंगमएणं दाहिणिल्ले चरिमंते समोहयाणं उत्तरिल्ले चरिमंते समयखेत्ते य उववाओ एवं चेव उत्तरिल्ले चरिमंते समयखेत्ते य समोहया दाहिणिले चरिमंते समयखेत्ते य उववाएयव्वा तेणेव ग्मेन्न्ण्। अपज्जत्तसुहुमपुढविकाइएणंभंते! सक्करप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए 2जे भविएसक्करप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते अपज्जत्तसुहुमपुढविकाइयत्ताएउववज्जइ एवं जहेव रयणप्पभाए जाव से तेणटेणं एवं एएणं कमेणंजाव पज्जत्तएसु shumteukaaiesu। अपज्जत्तसुहमपुढविकाइएणं भंते ! सक्करप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहइत्ताजेभविए समयखेत्तेअपज्जत्तबायरतेउक्कैयत्ताए उववज्जित्तए सेणंभंते! कतिसमय0 पुच्छा, गोयमा! दुसमइएण वा तिसमइएण वा विग्गहेण उव्व्जिजा। से केणटेणं ?, एवं खलु गोयमा ! मए सत्त सेढीओ pa0.taM0-उज्जुयायता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणंउववजेज्जादुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उववजेजा से तेणटेणं0, एवं पज्जत्तएसुवि बायरतेउक्काइएसु, सेसं झार्य्न्न्प्प्भाए। जेऽविबायरतेउकाइयाअपजत्तगाय पज्जत्तगाय समयखेते समोहणित्तादोच्चाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पुढविकाइएसु चउविहेसु आउक्काइएसु चउब्विहेसुतेउकाइएसु दुविहेसु वाउकाइएसु चउब्बिहेसुवणस्सइकाइएसु चउविहेसु उववजंतितेऽविएवं चेव दुसमइएण वा तिसमइएण वा विग्गहेण उव्वाएय्व्वा। बायरतेउक्कैया अपज्जत्तगायपजत्तगायजाहे तेसुचेव उववजंतिताहेजहेव रयणप्पभाए तहेव एगसमइयदुसमइयतिसमइयविग्गहाभाणियव्वा सेसंजहेवरयणप्पभाएतहेव निरवसेसं, जहा सक्करप्पभाए वत्तव्बया भणिया एवं जाव अहे सत्तमाएवि भाणियव्वा । / वृ. 'कैविहेऽइत्यादि, इदं च लोकनाडी प्रस्तीर्य भावनीयं, 'एगसमइएण वत्ति एकः समयो यत्रास्त्यसावेकसामयिकस्तेन 'viggaheNaM'ti विग्रहे-वक्रगतौ च तस्य सम्भवाद्गतिरेव विग्रहः विशिष्टो वा ग्रहो-विशिष्टस्थानप्राप्तिहेतुभूता गतिविग्रहस्तेन, तत्र 'उज्जुआययाएऽत्ति यदामरणस्थानापेक्षयोत्पत्तिस्थानं समश्रेण्यां भवति तदा ऋज्वायता श्रेणिर्भवति, तयाचगच्छत एकसामयिकी गति स्यादित्यत उच्यते 'egasamaieNa'mityAdi, यदा पुनर्मरणस्थानादुत्पत्तिस्थानमेकप्रतरे विश्रेण्यां वर्तते तदैकतोवक्रा श्रेणि स्यात् समयद्वयेन चोत्पत्तिस्थानप्राप्ति स्यादित्यत उच्यते Page #486 -------------------------------------------------------------------------- ________________ 483 शतकं-34/1, वर्गः-1, उद्देशकः-1 "एगओवंकाए सेढीए उववजमाणे दुसमइएणं viggaheNa'mityAdi, यदा तुमरणस्थानादुत्पत्तिस्थानमधस्तने उपरितने वा प्रतरे विश्रेण्या स्यात्तदा द्विवक्रा श्रेणि स्यात् समयत्रयेण चोत्पत्तिस्थानावाप्ति स्यादित्यत उच्यते-'दुहओवंकाए' इत्यादि, 'एवं आउकाइएसुवि चत्ता आलावगा' इत्येतस्य विवरणं 'suhumehI'tyAdi / बादरस्तेजस्कायिकसूत्रे रलप्रभाप्रक्रमेऽपि यदुक्तं 'जे भविए मणुस्सखेत्तेऽत्ति त्द्वाद्र्तेज्साम्न्य्त्रोत्पादास्म्भ्वादिति। 'वीससु ThANesu'tti, पृथिव्यादयः पञ्च सूक्ष्मबादरभेदाद् द्विधेति दश, ते च प्रत्येकं पर्याप्तकापर्याप्तकभेदाद्विंशतिरिति । इह चैकैकस्मिन् जीवस्थाने विंशतिर्गमा भवन्ति, तदेवं पूर्वान्तगमानां चत्वारि शतानि, एवं पश्चिमान्तादिगमानामपि, ततश्चैव रत्नप्रभाप्रकरणे सर्वाणि षोडश शतानि ग्मानामिति। शर्कराप्रभाप्रकरणेबादरतेजस्कायिकसूत्रे ऽदुसमइएणवेऽत्यादि, इह शर्कराप्रभापूर्वचरमान्तान्मनुष्यक्षेत्रे उत्पद्यमानस्य समश्रेणिनास्तीति egasamaieNa'mitIha नोक्तं, 'dusamaieNa'mityAdi त्वेकवक्रस्य द्वयोर्वा स्म्वादुक्त्मिति। अथ सामान्येनाधःक्षेत्रमूर्ध्वक्षेत्रं चाश्रित्याह मू. (1034) अपज्जत्तसुहमपुढविकाइएणं भंते ! अहोलोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहए2जे भविए उडलोयखेत्तनालीएबाहिरिल्लेखेत्तेअपज्जत्तसुहुमपुढविकाइयत्ताएउववज्जित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववजेजा?, गोयमा! तिसमइएण वा धउसमइएण वा विग्गहेणं उववजेज्जा ? से केणटेणं भंते ! एवं वुच्चै तिसमइएण वा चउसमइएण वा विग्गहेणं उववजेजा ?, गोयमा! अपज्जत्तसुहुमपुढविकाइए णं अहोलोयखेत्तनालीए बाहिरिल्ले खेतेसमोहए sa02 जे भविए उडलोयकेत्तनालीए बाहिरिल्ले खेत्तेअपजत्तसुहमपुढविकाइयत्ताए एगपयरंमिअणुसेढीए उववज्जित्तए से णं तिसमइएणं विग्गहेणं उववजेजा जे भविए विसेढीए उववजित्तए से णं चउसमइएणं विग्गहेणं उववजेजा से तेणटेणं जाव उववजेज्जा, एवं पजत्तसुहमपुढविकाइयत्ताएऽवि, एवं जाव प्ज्ज्त्त्सुहुम्तेउकाइय्त्ताए। अपजत्तसुहमपुढविकाइए णं भंते ! अहेलोग जाव समोहणित्ता जे भविए समयखेत्ते अपजत्तबायरतेउकाइयत्ताए उववजित्तए से णं भंते!, कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोयमा! दुसमइएण वा तिसमइएण वा विग्गहेणं उव्व्जेजा। से केणटेणं?, एवं खलु गोयमा ! मए सत्त सेढीओ pa0, taM0-उजुआयता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणंउववजेज्जादुहओवंकाए सेढीए उववज्जमाणे तिसमइएणं विग्गहेणं उववजेजा से तेणटेणं0, एवं पज्जत्तएसुवि बायरतेउकाइएसुवि उववाएयव्वो, वाउकाइयवणस्सैकाइयत्ताए चउक्काएणं भेदेणं जहा आउक्काइयत्ताए तहेव उववाएयव्वो 20 / / एवंजहाअपजत्तसुहमपुढविक्काइयस्स गमओभणिओएवंपज्जत्तसुहमपुढविकाइयस्सवि भाणियव्वोतहेववीसाए ठाणेसूववाएयव्वो40, अहोलोयखेत्तनालीएबाहिरिल्लेखेतेसमोहए समोहएत्ता एवंबायरपुढविकाइयस्सवि अपज्जत्तगस्स पजत्तगस्सयभाणियव्वं 80, एवंआउक्काइ Page #487 -------------------------------------------------------------------------- ________________ 484 भगवतीअङ्गसूत्रं (2) 34/1/1/1034 यस्स चउब्विहस्सवि भाणियव्वं 160, सुहुमतेउक्काइयस्स दुविहस्सवि एवं चेव 200 / अपज्जत्तबायरतेउक्काइएणंभंते! समयखेतेसमोहएस02 जे भविएउड्डलोगखेत्तनालीए बाहिरिल्ले खेते अपञ्जत्तसुहुमपुढविकाइयत्ताए उववज्जित्तए सेणं भंते ! कइसमइएणं विग्गहेणं उववजेज्जा?, गोयमा! दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उव्व्जेजा। सेकेणटेणं0 अट्ठोजहेवरयणप्पभाए तहेव सत्त सेढीओएवंजावापज्जत्तबायरतेउकाइए णं भंते ! समयखेत्ते समोहए समो 2 जे भविए उड्डलोखेत्तनालीए बाहिरिल्ले खेते पज्जत्तसुहुमतेउकाइयत्ताए उववजित्तए से णं भंते ! सेसंतं चेव । अपज्जत्तबायरतेउक्काइएणंभंते! समयखेत्ते समोहए sa0 जे भविए समयखेतेअपज्जत्तबायरतेउक्काइयत्ताए उववज्जित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववजेजा ?, गोयमा! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उव्व्जेजा। सेकेणटेणं? अट्ठोजहेव रयणप्पभाएतहेव सत्त सेढीओ, एवं पज्जत्तबायरतेउकाइत्ताएवि, वाउकाइएसु वणस्सैकाइएसुय जहा पुढविकइएसु उववाइओ तहेव चउक्कएणं भेदेणं उववाएयव्वो, एवं पज्जत्तबायरतेउकाइओवि एएसु चेव ठाणेसु उववाएयव्यो, वाउक्काइयवणस्सैकाइयाणं जहेव पुढविकाइयत्ते उववाओ तहेव भान्निय्व्वो॥ अपज्जत्तसुहुमपुढविकाइएणंभंते! उड्डलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ताजे भविए अहेलोगखेत्तनालीए बाहिरिल्ले खेतेअपज्जत्तसुहमपुढविकाइयत्ताए उववज्जित्तए सेणंभंते! कैस0?, एवं उड्ढलोगखेतनालीए बाहिरिल्ले खेत्ते समोहयाणंअहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते उववजयाणं सो चेव गमओ निरवसेसो भाणियव्वोजाव बायरवणस्सैकाइओ पज्जत्तओ बायरवणस्सैकाइएसु पज्जत्तएसु उव्वाइओ। __ अपज्जत्तसुहमपुढविकाइए णं भंते ! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए समो 2 जे भविए लोगस्स पुरच्छिमिल्ले चेव चरिमंते अपज्जत्तसुहमपुढविकाइयत्ताए उववज्जित्तए सेणं भंते ! कइसमइएणं विग्गहेणं उववजंति?, गोयमा! एगसमइण वा दुसमिएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उव्व्ज्ज्ण्ति। से केणतुणं भंते! एवं वुच्चइएगसमइएण वा जाव उववज्जेज्जा?, एवं खलु गोयमा! मए सत्त सेढीओ pa0, तंजहा-उज्जुआयता जाव अद्धचक्कवाला, उज्जुआययाए सेढीए उववज्जमाणे एगसमइएणंविग्गहेणंउववज्जेज्जा एगओवंकाएसेढीएउववज्जमाणेदुसमइएणंविग्गहेणंउववज्जेजा दुहओवंकाए सेढीए उववज्जमाणेजे भविए एगपयरंसि अणुसेढी उववज्जित्तए सेणं तिसमइएणं विग्गहेणं उववजेजा जे भविए विसेदि उववञ्जित्तए सेणं चउसमइएणं विग्गहेणं उववजेजा, से तेणद्वेणंजाव उव्व्जेजा। एवंअपज्जत्तसुहमपुढविकाइओलोगस्स पुरच्छिमिल्ले चरिमंतेसमोहए2 लोगस्सपुरच्छिमिल्ले चेव चरिमंते अपजत्तएसु पजत्तएसु य सुहमपुढविकाइएसु सुहुमआउकाइएसु अपज्जत्तएसु पज्जत्तएसुसुहुमतेउकाइएसु अपजत्तएसुपजत्तएसुयसुहुमवाउकाइएसुअपजत्तएसुपजत्तएसु बायरवाउकाइएसु अपजत्तएसु पजत्तएसु सुहुमवणस्सैकाइएसु अपज्जत्तएसु पञ्जत्तएसु य बारससुविठाणेसुएएणंचेवकमेणंभाणियब्वो, सुहमपुढविकाइओ अपजत्तओएवंचेवनिरवसेसो Page #488 -------------------------------------------------------------------------- ________________ 485 शतकं-34/1, वर्ग:-1, उद्देशकः-1 बारससुवि ठाणेसु उववाएयव्वो 24, एवं एएणं गमएणं जाव सुहुमवणस्सैकाइओ पजत्तओ सुहुवणस्सैकाइएसु पजत्तएसुचेव भान्निय्व्यो। _ अपज्जत्तसुहमपुढविकाइए णं भंते ! लोगस्स पुरच्छिमिल्ले चरिमंते समो02 जे भविए लोगस्स दाहिणिल्ले चरिमंते अपजत्तसुहुमपुढविकाइएसु उववजित्तए सेणं भंते !, कइसमइएणं विग्गहेणं उववजेजा ?, गोयमा ! दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उववजइ, से केणटेणं भंते! एवं वुच्चै ? एवं खलु गोयमा ! मए सत्त सेढीओ पन्नत्ता, तंजहाउज्जुआयताजावाद्धचक्कवाला, एगओवंकाए सेढीए उववजमाणे दुसमइएणंविग्गहेणंउववजइए दुहओवंकाए सेढीएउववजमाणेजे भविएएगपयरंमिअणुसेढीओ उववज्जित्तए सेणं तिसमइएणं विग्गहेणं उववजेजा जे भविए विसेदि उववञ्जित्तए से णं चउसमइएणं विग्गहेणं उववजेजा से तेणट्टेणंगोयमा0, एवंएएणंगमएणंपुरच्छिमिल्ले चरिमंतेसमोहएदाहिणिल्लेचरिमंते उववाएयव्वो, जाव सुहुमवणस्सैकाइओ पजत्तओ सुहुमवणस्सैकाइएसुपज्जत्तएसुचेव, सव्वेसिंदुसमइओ तिसमइओ चउसमइओ विग्गहो भान्निय्व्वो। ___अपज्जत्तसुहुमपुढविकाइएणं भंते ! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए 2 जे भविए लोगस्स पच्चच्छिमिल्ले चरिमंते अपज्जत्तसुहुमपुढविकाइयत्ताएउवजित्तए सेणंभंते! कइसमइएणं विगहेणं उववज्जेज्जा?, गोयमा! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उववजेजा, से केणटेणं?, एवं जहेव पुरच्छिमिल्ले चरिमंते समोहया पुरच्छिमिल्ले चेव चरिमंते उववाइया तहेव पुरच्छिमिल्ले चरिमंते समोहया पच्चच्छिमिल्ले चरिमंते उववाएयव्वा sce। ___अपजत्तसुहुमपुढविकाइए णं भंते ! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए 2 जे भविए लोगस्स उत्तरिल्ले चरिमंतेअपज्जत्तसुहमपुढविकाइयत्ताए उवव0 सेणंभंते! एवंजहापुरच्छिमिल्ले चरिमंते समोहओ दाहिणिल्ले चरिमंते उववाइओ तहा पुरच्छिमिल्ले0 समोहओ उत्तरिल्ले चरिमंते उववाएयव्वो, अपजत्तसुहमपुढविकाइएणंभंते! लोगस्स दाहिणिल्ले चरिमंतेसमोहए समोहणित्ता जे भविए लोगस्स दाहिणिल्ले चेव चरिमंते अपजत्तसुहुमपुढविकाइयत्ताए उववजित्तए एवं जहा पुरच्छिमिल्ले समोहओ पुरच्छिमिल्ले चेव उववाइओ तहेव दाहिणिल्ले समोहए दाहिणिल्ले चेव उववाएयव्वो, तहेव निरवसेसं जाव सुहुमवणस्सैकाइओ पजत्तओ सुहुमवणस्सैकाइएसु चेव पज्जत्तएसु दाहिणिल्ले चरिमंते उववाइओ एवं दाहिणिल्ले समोहओ पञ्चच्छिमिल्ले चरिमंते उववाएयव्वो नवरं दुसमइयतिसमइयचउसमइयविग्गहो सेसं तहेव । दाहिणिल्ले समोहओ उत्तरिल्ले चरिमंते उववाएयव्वो जहेव सहाणि तहेव एगसमइयदुसमइयतिसमइयचउसमइयविग्गहो, पुरच्छिमिल्ले जहा पञ्चच्छिमिल्ले तहेव दुसमइयतिसमइयचउसमय0, पञ्चच्छिमिल्ले य चरिमंते समोहयाणं पञ्चच्छिमिल्ले चेव उववजमाणाणंजहा सट्ठाणे उत्तरिल्ले उववजमाणाणंएगसमइओ विग्गहो नत्थि, सेसंतहेव, पुरच्छिमिल्ले जहा सट्ठाणे, दाहिणिल्ले एगसमइओ विग्गहो नत्थि, सेसंतंचेव, उत्तरिल्ले समोहयाणं उत्तरिल्ले चेव उववजमाणाणं जहेव सट्ठाणे, उत्तरिल्ले समोहयाणपुरच्छिमिल्ले उववजमाणाणं एवंचेव, नवरं एसमइओ विग्गहो नत्थि, उत्तरिल्लेसमोहयाणं दाहिणिल्ले उववज्जमाणाणंजहा सट्ठाणे, उत्तरिल्लेसमोहयाणं पञ्चच्छिमिल्ले Page #489 -------------------------------------------------------------------------- ________________ 486 __ भगवतीअङ्गसूत्रं (2) 34/1/1/1034 उववञ्जमाणाणं एगसमइओ विग्गहो नत्थि, सेसं तहेव जाव सुहुमवणस्सैकाइओ पजत्ताओ सुहुमवणस्सैकाइएसु पज्जत्तएसु चेव्। कहिनं भंते ! बायरपुढविकाइयाणं पज्जत्तागाणं ठाणा pa0?, गोयमा ! सट्ठाणेणं अट्ठसु पुढवीसु जहा ठाणपदे जाव सुहमवणस्सैकाइया जे य पञ्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्ना pa0 स्म्न्नाउसो॥ __ अपजत्तसुहमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ पन्नताओ?, गोयमा ! अट्ठ कम्मप्पगडीओप0, taM0-नाणावरणिज्जंजाव अंतराइयं, एवं चउक्कएणंभेदेणंजहेवएगिदियसएसु जाव बायरवणस्सैकाइयाणं पज्जत्तगाणं, अपजत्तसुहुमपुविकाइयाणंभंते! कति कम्मप्पगडीओ बंधंति ?, गोयमा ! सत्तविहबंधगावि अट्ठविहबंधगावि जहा एगिंदियसएसु जाव पजत्ता बाय्र्व्न्न्स्सिकाइया। . अपज्जत्तसुहुमपुढविकाइया णं भंते ! कति कम्मप्पगडीओ वेदेति ? गोयमा ! चोद्दस कम्मप्पगडीओ वेदेति तंजहा-नाणावरणिजंजहा एगिदियसएसुजाव पुरिसवेदवझंएवंजाव बादरवणस्सैकाइयाणं पज्जत्तगाणं, एगिदिया णंभंते! कअउववजंति किं नेरइएहिंतो उववजंति जाह वक्कंतीए पुढविक्काइयाणं उववाओ, एगिदियाणं भंते ! कै समुग्धाया pa0?, गोयमा! चत्तारि समुग्धाया paM0 तंजहा-वेदनासमुग्घाए जाव वेउब्विय्स्मुग्घाए। एगिदिया णं भंते ! किं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति ?, तुल्लेट्टितीया वेमायविसेसाहियं कम्मं पकरेंति ? वेमायद्वितीया तुल्लविसेसाहियं कम्मंपकरेंति? वेमायद्वितीया. वेमायविसेसाहियं कम्मंपकरेंति?, गोयमा! अत्थेगैयातुल्लद्वितीया तुल्लविसेसाहिं कम्मंपकरेंति अत्थेगैयातुल्लद्वितीया वेमायविसेसाहिया कम्मंपकरेंति अत्थेगैयावेमायद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्थेगैया वेमायद्वितीया वेमायविसेसाहियं kmmNpkreNti। se केणद्वेणं भंते! एवं वुच्चै अत्थेगैया तुल्लद्वितीयाजाव वेमायविसेसाहियं कम्मंपकरेंति गोयमा! एगिंदिया चउव्विहा पन्नत्ता, तंजहा-अत्थेगैया समाउया समोववनगा 1 अत्थेगैया समाउया विसमोववन्नगा 2 अत्थेगैया विसमाउया समोववनगा 3 अत्थेगैया विसमाउया विसमोववनगा 4, तत्थ णंजे ते समाउया समोववन्नगा तेणं तल्लद्वितीया तुल्लविसेसाहियं कम्म पकरेंति 1 तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुलद्वितीया वेमायविसेसाहियं कम्म पकरेंति 2 तत्थ णं जे ते विसमाउया समोववनगा ते णं वेमायद्वितीया तुल्लविसेसाहियं कम्म पकरेंति 3 तत्थणंजे ते विसमाउया विसमोववन्नगा ते णं वेमायद्वीया वेमायविसेसाहियं कम्म पकरेंति 4, से तेणटेणं गोयमा ! जाव वेमायविसेसाहियं कम्मं पकरेति । / सेवं भंते ! 2 जाव विह्र्ति॥ वृ. 'अपज्जत्तसुहुमे' त्यादि, 'अहोलोयखेत्तनालीएऽत्ति अघोलोकलक्षणे क्षेत्रे य नाडीत्रसनाडी साऽधोलोकक्षेत्रनाडी तस्याः, एवमूर्ध्वलोकक्षेत्रनाड्यपीति, 'तिसमइएण वत्ति, अधोलोकक्षेत्रे नाड्या वहि पूर्वादिदिशिमृत्वैकेन नाडीमध्य प्रविष्टो द्वितीये समये उर्द्ध गतस्तत एकप्रतरे पूर्वस्यां पश्चिमायां वा यदोत्पत्तिर्भवति तदाऽनुश्रेण्यां गत्वा तृतीयसमये उत्पद्यत इति 'चउसमइएण वत्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतस्तदैकेन समयेन पश्चिमा Page #490 -------------------------------------------------------------------------- ________________ 487 // 4 // शतकं-34/1, वर्ग:-1, उद्देशकः-1 यामुत्तरस्यां वा गतो द्वितीयेन नाड्यां प्रविष्टस्तृतीये ऊर्द्ध गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यत इति, इदंचप्रायोवृत्तिमङ्गीकृत्योक्तं, अन्यथा पञ्चसामयिक्यपि गति सम्भवति, यदाऽघोलोककोणादूर्ध्वलोककोण एवोत्पत्तव्यं भवतीति, भवन्ति चात्र गाथाः॥1॥ "सुत्ते चैसमयाओ नत्थि गई उपरा विणिद्दिट्ठा । जुज्जइयपंचसमया जीवस्स इमा गई लोए। जो तमतमविदिसाए समोहओ ब्ण्भ्लोग्विदिसाए। उववज्जइ गईए सो निय्माप्ण्च्स्म्याए॥ ॥ 3 ॥ उजुयायतेगवंका दुहओवंका गई विणिद्दिट्ठा । जुञ्जइ य तिचउवंकावि नाम चौपंचसमयाए । उववायाभावाओ न पंचसमयाऽहवा न स्ण्तावि। भणिया जह चउसमया महल्लबंधे न संतावि । / __ 'अपज्जत्ताबायरतेउक्काइए Na'mityAdau, 'दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेजत्ति, एतस्येयं भावना-समयक्षेत्रादेकेनसमयेनोर्ध्वगतौ द्वितीयेनतुनाड्या बहिर्दिग्व्यवस्थितमुत्पत्तिस्थानमिति, तथा समयक्षेत्रादेकेनोर्ध्वं याति द्वितीयेन तुनाड्या बहि पूर्वादिदिशि तृतीयेन तु विदिग्व्य्व्स्थित्मुत्प्त्तिस्थान्मिति। अथ लोकचरमान्तमाश्रित्याह-'अपजत्तासुहुमपुढविकाइए णं भंते ! लोगस्से' त्यादि, इह च लोकचरमान्ते बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पञ्चापि सन्तिबादरवायुकायिकाश्चेतिपर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इहचलोकस्य पूर्चरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गति. संभवति, अनुश्रेणिविरणिसम्भवात्, पूर्वचरमान्तात्पनुर्दक्षिणचरमान्ते उत्पद्यमानस्य यादिसामयिक्येव गतिरनुश्रेणेरभावात्, एवमन्यत्रापि विश्रेणिगमन इति। एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह-'कहिं Na'mityAdi, 'saTThANeNaM'ti स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यरथः 'जहा ठाणपदेऽत्तिस्थानपदंचप्रज्ञापनाया द्वितीयं पदं, तच्चैवं-'तंजहा-रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, 'egaviha'tti एकप्रकारा एव प्रकृतस्वस्थानादिविचारमधिकृत्यौघतः 'avisesamaNANatta'tti अविशेषाः-विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'अनाणनाऽत्ति अनानात्वाः-नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्वेकेतेष्वेवेतरेऽपीत्यर्थः 'savvaloyapariyAvanna'tti उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्तन्त इति भावना, तत्रोपपात-उपपाताभिमुख्यं समुद्घात इह मारणान्तिकादि स्वस्थानं तु यत्र ते आसते । समुद्घातसूत्रे ऽवेउब्वियसमुग्धाएऽत्ति यदुक्तं तद्वायुकायिकानाश्रित्येति । एकेन्द्रियानेव भङ्गयन्तरेण प्रतिपादयन्नाह-एगिदिया Na'mityAdi, 'tullaTThiiya'tti तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः, 'तुल्लविसेसाहियं कम्मं pakareMti'tti परस्परापेक्षयातुल्यत्वेन विशेषेण-असङ्खयेयभागादिनाऽधिकं-पूर्वकालबद्धकमपिक्षयाऽधिकतरं तुल्य-विशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बघ्नन्ति । Page #491 -------------------------------------------------------------------------- ________________ 488 भगवतीअङ्गसूत्रं (2) 34/1/1/1034 तथा तुल्यस्थितयः 'vemAyavisesAhiya'ti विमात्रः-अन्योऽन्यापेक्षया विषमपरिमाणः कस्याप्येसङ्घयेयभागरूपोऽन्यस्य सङ्घयेयभागरूपोयोविशेषस्तेनाधिकंपूर्वकालबद्धकम्मपिक्षया यत्तत्तथा 2 / तथा 'vemAyaTThiiya'ti विमात्रा-विषममात्रा स्थिति-आयुर्वेषां ते विमात्रस्थितयो विषमायुष्का इत्यर्थः 'tullavisesAhiya'tti तथैव, एवं चतुर्थोऽपि, तत्थणंजेतेऽइत्यादि, समाउया samovavannaga'tti समस्थितयः समकमेवोत्पन्ना इत्यर्थः,एतेचतुल्यस्थितयः समोत्पन्नत्वेन परस्परेण समानयोगत्वात्समानमेव कर्म कुर्वन्ति, तेच पूर्वकम्मपिक्षया समं वा हीनं वाऽधिकं वा कर्म कुर्वन्ति, यद्यधिकंतदा विशेषाधिकमपितच्च परस्परतस्तुल्यविशेषाधिकंन तुविशेषाधिकमेवेत्यत उच्यतेतुल्यविशेषाधिकमिति, तथायेसमायुषो विषमोपपन्नकास्तेतुल्यस्थितयः विषमोपपन्नत्वेन च योगवैषम्याद्विमात्रविशेषाधिकं कर्म कुर्व्न्तीति। तथा ये विषमायुषः समोपपन्नकास्ते विमात्रस्थितयः समोत्पन्नत्वेन च समानयोगत्वात् तुल्यविशेषाधिकं कर्म कुर्वन्तीति । तथा ये विषमायुषो विषमोपपन्नकास्ते विमात्रस्थितयो विषमोत्पन्नत्वाच्च योगवैषम्येण विमात्रविशेषाधिकं कर्म कुर्व्न्तीति। शतकं-34/1, उद्देशकः-1 समाप्तः -:शतकं-34/1 उद्देशकः-2:मू. (1035) कैविहाणंभंते! अनंतरोववन्नगा एगिंदिया पन्नत्ता?, गोयमा! पंचविहा अनंतरोववन्नगा एगिंदिया पन्नत्ता, तंजहा-पुढविकाइया दुयाभेदो जहा एगिदियसएस जाव बायरवणस्सैकाइया y। कहिन्नंभंते! अनतरोववन्नगाणंबायरपुढविकाइयाणंठाणा पन्नत्ता?, गोयमा! सट्ठाणेणं अट्ठसुपुढवीसु, taM0-रयणप्पभाएजहा ठाणपदे जावदीवेसुसमुद्देसु एत्थणं अनंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा pa0, उववाएणं सव्वलोए समुग्घाएणं सव्वलोए सट्ठाणेणं लोगस्स अस्ण्खेजिभागे। अनंतरोववन्नगसुहमपुढविकाइया एगविहाअविसेसमणाणत्तासव्वलोएपरियावन्ना पन्नत्ता समणाउसो!, एवं एएणं कमेणं सव्वे एगिंदिया भाणियव्वा, सट्ठाणाइं सब्वेसिं जहा ठाणपदे तेसिं पज्जत्तगाणं बायराणं उववायसमुग्घायसट्ठाणाणि जहा तेसिं चेव अपज्जत्तगाणं, बायराणं सुहमाणं सव्वेसिं जहा पुढविकाइयाणं भणिया तहेव भाणियव्वा जाव वणस्सैकाइयत्ति अनंतरोववनगासुहमपुढविकाइयाणं भंते ! कै कम्मप्पगडीओ pa0?, गोयमा ! अट्ठ कम्मप्पगडीओ पन्नत्ताओ एवं जहा एगिंदियसएसुअनंतरोववन्नगौद्देसए तहेव पन्नत्ताओ तहेव बंधंति तहेव वेदेति जाव अनंतरोववन्नगा बाय्र्व्न्न्स्सिकाइया। अनंतरोववन्नगएगिदिया णं भंते ! कओ उववजंति? जहेव ओहिए उद्देसओ भणिओ तहेव । अनंतरोववन्नगएगिदियाणं भंते ! कति समुग्घाया पन्नता?, गोयमा! दोन्नि समुग्घाया pa0, taM0-वेदनासमुग्घाए य क्साय्स्मुग्घाए। अनंतरोववन्नगएगिदियाणंभंते! किंतुल्लद्वितीया तुल्लविसेसाहियं कम्मंपकरेंति ? पुच्छा तहेव, गोयमा ! अत्थेगैया तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्थेगैया तुल्लट्टितीया Page #492 -------------------------------------------------------------------------- ________________ शतकं - 34/1, वर्ग:-1, उद्देशकः - 2 वेमायविसेसाहियं कम्मं पकरेति । सेकेणद्वेणं जाव वेमायविसेसाहियं कम्मं पकरेति ?, गोयमा ! अनंतरोववन्नगा एगिंदिया दुविहा pa0 taM0 - अत्थेगैया समाउया समोववन्नंगा अत्थेगैया समाउया विसमोववन्नगा तत्थ णं जे ते समाउया समोववन्नगा ते णं तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेति तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठितीया वेमायविसेसाहियं कम्मं पकरेंति, से तेणट्टेणं जाव वेमायविसेसाहियं0 पकरेंति । सेवं भंते ! 2 त्ति ॥ 489 वृ. 'दुयाभेदो' त्ति, अनन्तरोपपन्नैकेन्द्रियाधिकारादनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सतां सूक्ष्मा बादराश्चेति द्विपदो भेदः, 'उववाएणं सव्वलोए समुग्धाएणं सव्वलोएऽत्ति, कथम्?, 'उपपातेन' उपपाताभिमुख्येनापान्तरालगतिवृत्येत्यर्थ समुद्घातेन - मारणान्तिकेनेति, ते हि ताभ्यामतिबहुत्वात्सर्वलोकमपि व्याप्य वर्त्तन्ते, इह चैवंभूतया स्थापनया भावना कार्याअत्र च प्रथमवक्रं यदैवैके संहरन्ति तदैव तद्वक्रदेशमन्ये पूरयन्ति, एवं द्वितीयवक्रसंहरणेऽपि अवक्रोत्पत्तावपि प्रवाहतो भावनीयम्, अनन्तरोपपन्नकत्वं चेह भाविभवापेक्षं ग्राह्यमपान्तराले तस्य साक्षादभावात्, मारणान्तिकसमुद्घातश्च प्राक्तनभवापेक्षयाऽनन्तरोपपन्नकावस्थायां तस्यासम्भवादिति । 'सट्ठाणेणं लोगस्स असंखेज्जइभागे त्ति, रत्नप्रभादिपृथिवीनां विमानानां च लोकस्यासंख्येयभागवर्त्तित्वात् पृथिव्यादीनां च पृथिवीकायिकानां स्वस्थानत्वादिति, 'सट्टाणाइं सव्वेसिं जहा ठाणए तेसिं पचत्तगाणं बायराणं' ति, इह तेषामिति पृथिवीकायिकादीनां, स्वस्थानानि चैवं बादरपृथिवीकायिकानां । 'अट्ठसु पुढवीसुतंजहा - रयणप्पभाए' इत्यादि, बादराप्कायिकानां तु 'सत्तसु घनोदहीसु' इत्यादि, बादरतेजस्कायिकानां तु 'अंतोमणुस्सखेत्ते ' इत्यादि, बादरवायकायिकानां पुनः 'सत्तसु घनवायवलएसु' इत्यादि, बादरवनस्पतीनां तु 'सत्तसु घनोहीसु' इत्यादि । 'उववायसमुग्घायसट्ठाणाणि जहा तेसिं चेव अपज्जत्तगाणं bAyarANaM'ti, इह 'तेसिं ceva'tti पृथिवीकायिकादीनां तानि चैवं- ' जत्थेव वायरपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता उववाएणं सव्वलोए समुग्धाएणं सव्वलोए सट्टाणेणं लोगस्स असंखेज्जइभागे' इत्यादि । समुद्घातसूत्रे - 'दोन्नि samugdhAya'tti, अनन्तरोपपन्नत्वेन मारणान्तिकादिसमुद्घातानामसम्भवादिति । 'अनंतरोववन्नगएगिंदिया णं भंते! किं तुल्लट्ठिईए' इत्यादौ, 'जे ते समाउया समोववन्नगा ते णं तुल्लईया तुल्लविसेसाहियं कम्मं पकरेति' त्ति ये समायुषः अनन्तरोपपन्नकत्वपर्यायमाश्रित्य समयामात्रस्थितकास्तत्परतः परम्परोपपन्नकव्यदेशात् समोपपन्नकाः एकत्रैव समये उत्पत्तिस्थानं प्राप्तास्ते तुल्यस्थितयः समोपपन्नकत्वेन समयोगत्वात्, तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति । 'तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठीया वेमायविसेसाहियं कम्मं पकरेति त्ति ये तु समायुषस्तथैव विषमोपपन्नका विग्रहगत्या समायादिभेदेनोत्पत्ति स्थानं प्राप्तास्ते तुल्यस्थितयः आयुष्कोदयवैषम्येणोत्पत्तिस्थानप्राप्तिकालवैषम्यात् विग्रहेऽपिच बन्धकत्वाद् विमात्रविशेषाधिकं Page #493 -------------------------------------------------------------------------- ________________ 490 भगवतीअङ्गसूत्रं (2) 34/1/2/1035 कर्म प्रकुर्दन्ति, विषमस्थितिकसम्बन्धि त्वन्तिममङ्गद्वयमनन्तोपपन्नकानां न संभवत्यनन्तरोपपन्नकत्व विषमस्थिरतेरभावात् । एतच्च गमनिकामात्रमेवेति, -शतकं-34/1 उद्देशकाः-2 समाप्तम् : ___-शतकं-34/1 उद्देशकः-3:मू. (1036) कैविहाणं भंते ! परंपरोववन्नगा एगिंदिया पन्नत्ता?, गोयमा! पंचविहा परंपरोवनगा एगिदिया pa0 taM0-पुढविक्काइया भेदो चउक्कओ जाव व्न्न्स्सिकाइय्त्ति। परपरोववन्नगापज्जत्तसुहमपुढविकाइएणंभंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए 2 जे भविए इमीसे रयणप्पभाए पुढवीए जाव पञ्चच्छिमिल्ले चरिमंते अपञ्जत्तसुहमपुढविकाइयत्ताए उवव0 एवंएएणं अभिलावेणंजहेव पढमौद्देसओजाव लोगचरिमंतोत्ति कहिन्नं भंते! परंपरोववन्नगबायरपुढविकाइयाणं ठाणा pa0?, गोयमा! सट्ठाणेणं अट्ठसु पुढवीसु एवं एएणं अभिलावेणं जहा पढमे उद्देसए जाव तुल्लद्वितीयत्ति । सेवं भंते!2 ति। -शतकं-34/1 उद्देशकाः -4-11:मू. (1037) एवं सेसावि अट्ट उदेसगा जाव अचरमोत्ति, नवरं अनंतरा अनंतरसरिसा परंपरा परंपरसरिसा चरमा य अचरमा य एवं चेव, एवं एते एक्कारस उद्देस्गा। -शतकं-34, द्वितीयं शतकं-उद्देशकाः-1-11:मू. (1038) कैविहाणंभंते! कण्हलेस्साएगिदियाप0?,गोयमा! पंचविहा कण्हलेस्सा एगिदिया pa0 भेदो चउक्कओ जहा कण्हलेस्सएगिदियसए जाव व्न्न्स्सिकाइय्त्ति। कण्हलेस्सापज्जत्तासुहुमपुढविकाइएणं भंते ! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले एवं एएणं अभिलावेणं जहेव ओहिउद्देसओ जाव लोगचरिमंतेत्ति सव्वत्थ कण्हलेस्सेसु चेव उव्वाएय्व्यो। कहिनं भंते! कण्हलेस्सापज्जत्तबायरपुढविकाइयाणं ठाणा pa0 एवं एएणं अभिलावणं जहा ओहिउद्देसओ जाव तुल्लट्ठीयत्ति । सेवं भंते ! 2त्ति॥ एवं एएणं अभिलावेणं जहेव पढमं सेढिसयं तहेव एक्कारस उद्देसगा भाणियव्वा । -शतकं-34 तृतीयं शतक:मू. (1039) एवं नीललेस्सेहिवि -शतकं-34- चतुर्थ शतकं:मू. (1040) काउलेस्सेहिवि सयं, एवं चेव । . -शतकं-34-पञ्चमंशतकं :मू. (1041) भव सिद्धियएहिवि सयं ॥ -:शतकं-34-षष्ठंशतकं:मू. (1042) कैविहा णं भंते ! अनंतरोववन्ना कण्हलेस्सा भवसिद्धिया एगिंदिया pa0 जहेवानंतरोववन्नौद्देसओ ओहिओतहेव । कैविहाणंभंते! परंपरोववन्ना कण्हलेस्सभवसिद्धिया एगिदिया pa0?, गोयमा! पंचविहा परंपरोववनगा कण्हलेस्सभवसिद्धिएयगिदियापं0 ओहिओ भेदो चउक्कओ जाव व्न्न्स्सिकाइय्त्ति। Page #494 -------------------------------------------------------------------------- ________________ शतकं - 34/6, वर्गः-6, उद्देशकः - 2 491 परंपरोववन्नकण्हलेस्सभवसिद्धियापज्जत्तसुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव लोयचरमंतेत्ति, सव्वत्थ कण्हलेस्सेसु भवसिद्धिएसु उववाएयच्वो । कहिनं भंते ! परंपरोववन्नकण्हलेस्स भवसिद्धियपज्जत्तबायरपुढविकाइयाणं ठाणा pa0 एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव तुल्लट्ठीयत्ति, एवं एएणं अभिलावेणं कण्हलेस्स भवसिद्धियएगिदिएहिवि तहेव । -: शतकं - 34 शतकानि 7-12: मू. (1043) एवं काउलेस्सभवसिद्धियएगिंदियेहिवि सयं अट्टमं सयं । जहा भवसिद्धिएहिं चत्तारि सयाणि एवं अभवसिद्धिएहिवि चत्तारि सयाणि भाणियव्वाणि, नवरं चरमाचरमवज्जा नव उद्देसगा भाणियव्वा, सेसं तं चैव, एवं एयाइं बारस एगिंदियसेढीसयाई सेवंभंते! 2 त्ति जाव विहरै ॥ वृ. शेषं सूत्रसिद्धं, नवरं 'सेढिसयं' ति ऋज्वायत श्रेणीप्रधानं शतं श्रेणीशतमिति शतकं - 34 प्रथमशतकस्य उद्देशकः-2-11 एवं शतकं - 2 - 12 समाप्तानि यदगीर्दीपशिखेव खण्डिततमा गम्भीरगेहोपमग्रन्थार्तप्रचयप्रकाशनपरा सदृष्टिमोदावहा । तेषां ज्ञप्ति विनिर्जितामरगुरुप्रज्ञाश्रियां श्रेयसां सूरीणामनुभावतः शतमिदं व्याख्यातमेवं मया ॥ शतकं - 34 समाप्तम् शतकं - 35 वृ. चतुस्त्रिंशते एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशे तुत एव राशिप्रक्रमेण प्ररूप्यन्ते इत्येवंसम्बन्धस्यास्य द्वादशावान्तरशतस्येदमादिसूत्रम् शतकं - 35 प्रथम शतकं, उद्देशक:- 1 मू. (1044) कै णं भंते! महाजुम्मा पन्नत्ता ? गोयमा ! सोलस महाजुम्मा पं taM0कडजुम्मकडजुम्मे 1 कडजुम्मतेओगे 2 कडजुम्मदावरजुम्मे 3 कडजुम्मकलियोगे 4 तेओगकडजुम्मे 5 ते ओगतेओगे 6 ते ओगदावरजुम्मे 7 तेओगकलिओए 8 दावरजुम्मकडजुम्मे 9 दावरजुम्मतेओए 10 दावरजुम्मदावरजुम्मे 11 दावरजुम्मकलियोगे 12 कलिओगकडजुम्मे 13 कलियोगतेओगे 14 कलियोगदावरजुम्मे 15 कलियोगकलियओगे 16 / सेकेणणं भंते! एवं वुच्चै सोलस महाजुम्मा pa0 taM0- कडजुम्मकडजुम्मे जाव कलियोगकलियोगे । गोयमा ! जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चौपज्जवसिए जेणं तस्स रासिस्स अवहारसमया तेऽवि कडजुम्मा सेत्तं कडजुम्मकडजुम्मे, जेणं रासी चउक्कएणं अहवारेणं अवहीरमाणे तिपज्जवसिए जे णं तस्सरासिस्स अवहासमया कडजुम्मा सेत्तं कडजुम्मतेयोए 2 / जेणं रासी चउक्कएणं अवहारेणं अवहीरमामे दुपज्जवसिए जेणं तस्स रासिस्स अवहारसमया जुम्मा तं कडजुम्मदावरजुम्मे 3 जेणं रासीचउक्कएणं अवहारेणं अवहीरमाणे एगपञ्जवसिए जेणं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मकलियोगे 4 / Page #495 -------------------------------------------------------------------------- ________________ 492 भगवतीअङ्गसूत्रं (2) 35/1/1/1044 जे णं रासिचउक्कएणं अवहारेणं अवहीरमाणे चौपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेयोगा सेत्तं तेओगकडजुम्मे 1 जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिएजेणं तस्स रासिस्स अवहारसमया तेओगा सेत्तं तेओगतेओगे 2 / जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दोपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेयोया सेत्तं तेओयदावरजुम्मे 3 जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिएजेणं तस्स रासिस्स अवहारसमया तेओया सेत्तं तेयोयकलियोगे 4 / जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चौपज्जवसिए जे णं तस्स रासिस्स अवहारसमयादावरजुम्मा सेत्तं दावरजुम्मकडजुम्मे 1 जेणंराशीचउक्कएणंअवहारेणंअवहीरमाणे तिपज्जवसिएजेणं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मतेयोए 2 / जेणंरासीचउक्कएणंअवहारेणंअवहीरमाणेदुपज्जवसिएजेणंतस्स रासिस्सावहारसमया दावरजुम्मा सेत्तं दावरजुम्मदावरजुम्मे3जेणंरासी चउक्कएणंअवहारेणंअवहीरमाणे एगपज्जवसिए जेणं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मकलियोए 4 / / जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चौपज्जवसिए जे णं तस्स रासिस्स अवहारसमयाकलियोगासेत्तं कलिओगकडजुम्मे1जेणंरासी चौककएणंअवहारेणंअवहीरमाणे तिपज्जवसिएजेणं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगतेयोए 2 / __जेणंरासीचउक्कएणंअवहारेणंअवहीरमाणेदुपज्जवसिएजेणंतस्स रासिस्सावहारसमया कलियोगासेत्तं कलियोगदावरजुम्मे 3जेणंरासी चउक्कएणंअवहारेणंअवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगकलिओगे 4, से तेणटेणं जाव क्लियोग्क्लिओगे। वृ. 'कै णं भंते !' इत्यादि, इह युग्मशब्देन राशिविशेषा उच्यन्ते ते च क्षुल्लका अपि भवन्ति यथा प्राक्प्ररूपिताः अतस्तद्व्यवच्छेदाय विशेषणमुच्यते महान्ति च तानियुग्मानि च महायुम्मानि, 'कडजुम्मकडजुम्मेऽत्ति यो राशि सामयिकेन चतुष्कापहारेणापह्रियमाणश्चतुष्पर्यवसितो भवति अपहारसमया अपि चतुष्कापहारेण चतुष्पर्यवसिता एव असौ राशि कृतयुग्मकृतयुग्मैत्यभिधियते, अपह्रियमाणद्रव्यापेक्षयातत्समयापेक्षयाचेति द्विधाकृतयुग्मत्वात्, एवमन्यत्रापि शब्दार्थो योजनीयः, स च किल जघन्यतः षोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरग्रत्वात्, समयानांच चतुःसङ्ख्यत्वादिति 1 / / 'कडजुम्मतेओएऽत्ति, यो राशिप्रतिसमयं चतुष्कापहारेणापहियमामस्त्रिपर्यवसानोभवति तत्समयाश्चतुष्पर्यवसिता एवासावपहियणाणापेक्षया त्र्योजः अपहारसमयापेक्षया तु कृतयुग्म एवेतिकृतयुग्मत्र्योजइत्युच्यते, तच्चजघन्यत एकोनविंशति, तत्रहि चतुष्कापहारेत्रयोऽवशिष्यन्ते तत्स्मयाश्चत्वार एवेति 2 / एवं राशिभेदसूत्राणि तद्विवरणसूत्रेभ्योऽवसेयानि, इहचसर्वत्राप्यपहारसमयापेक्षमाद्यं पदं अपहियमाण द्रव्यापेक्षं तु द्वितीयमिति, इह च तृतीयदारभ्योदाहरणानि-कृतयुग्मद्वापरे राशावष्टादशादयः, कृतयुग्मकल्योजे सप्तदशादयः त्र्योजःकृतयुग्मे dvaadshaadyH। एषां हिचतुष्कापहारेचतुरग्रत्वात्तत्समयानांचत्रित्वादिति, त्र्योजत्र्योजराशौतुपञ्चदशादयः Page #496 -------------------------------------------------------------------------- ________________ 493 शतकं-35/1, वर्गः-1, उद्देशकः-1 योजद्वापरे तु चतुर्दशादयः त्र्योजकल्योजे त्रयोदशादयः द्वापरकृतयुग्मेऽष्टादयः द्वापरत्र्योजराशावेकादशादयः द्वापरद्वापरे दशादयः द्वापरकल्योजे नवादयः कल्योजकृतयुग्मे चतुरादयः कल्योजत्र्योजराशौ सप्तादयः कल्योजद्वापरे षडादयः कल्योजकल्योजे तु पञ्चादय इति ॥ मू. (1045) कडजुम्मकडजुम्मएगिंदिया णं भंते ! कओ उववज्जंति किं नेरहिएहितो जहा उप्पलुद्देसएतहा उव्वाओ। ते णं भंते ! जीवा एगसमएणं केवैया उववजंति?, गोयमा! सोलस वा संखेज्जा वा असंखेज्जा वा अनंता वा उववजंति, तेणं भंते! जीवा समए समए पुच्छा, गोयमा! तेणं अनंता समए समए अवहीरमाणा 2 अनंताहि~ उस्सप्पिणीअवसप्पिणीहिं अवहीरंतिणो चेवणंअवहरिया सिया, उच्चत्तंजहा uppluddese। , तेणं भंते ! जीवा नाणावरणिज्जस्स कम्मस्स किंबंधगा अबंधगा?, गोयमा! बंधगा नो अबंधगा एवंसव्वेसिं आउयवज्जाणं, आउयस्स बंधा वाअबंधगावा, तेणंभंते! जीवा नाणावरणिञ्जस्स पुच्छा, गोयमा ! वेदगा नो अवेदगा, एवं स्व्वेसिण्। ते णं भंते ! जीवा किं सातावेदगा असातावेदगा? पुच्छा, गोयमा ! सातावेदगा वा असातावेदगा वा, एवं उप्पलुद्देसगपरिवाडी, सव्वेसिं कम्माणं उदई नो अनुदई, छण्हं कम्माणं उदीरगा नो अनुदीरगा, वेदणिजाउयाणं उदीरगा वा अनुदीरगा वा। __ तेणं भंते ! जीवा किं कण्ह0 पुच्छा, गोयमा! कण्हलेस्सा वा नील0 kAu0 तेउलेस्सा वा, नो सम्मदिट्ठी नो सम्मामिच्छादिट्ठी मिच्छादिट्ठी, नो. नाणी अन्नाणी नियमं दुअन्नाणी taM0-मैअन्नाणी य सुयान्नाणी य, नो मणजोगी नो वैजोगी काययोगी, सागारोवउत्ता वा अणांगारोवउत्ता वा - तेसिणं भंते ! जीवा णं सरीरा कतिवन्ना? जहा उप्पलुद्देसए सव्वत्थ पुच्छा, गोयमा ! जहा उप्पलुद्देसए ऊसासा वा नीसासगा वा नो उस्सासनीसासगा वा, आहारगा वा अनाहारगा वा, नो विरया अविरया नो विरयाविरया, सकिरिया नोअकरिया, सत्तविहबंधगावाअट्ठविहबंधगा वा, आहारसन्नोवउत्ता वा जाव परिग्गहसन्नोवउत्ता वा, कोहकसायी वा मानकसायी जाव लोभकसायी वा, नो इत्थिवेदगा नो पुरिसवेदगा नपुंसगवेदगा, इथिवेयबंधगावापुरिसवेदबंधगा वा नपुंसगवेदबन्धगावा, नो सन्नी असन्नी, सइंदिया नो अनिण्दिया। तेणंभंते! कडजुम्मकडजुम्मएगिंदिया कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं अनंतं कालं अनंता उस्सप्पिणिओसप्पिणीओ वणस्सैकाइयकालो, संवेहो न भन्नै, आहारो जह उप्पलुद्देसए नवरं निव्वाघाएणं छदिसिं वाघायं पडुच्चं सिय तिदिसिं सिय चउदिसिंसियपंचदिसिं सेसंतहेव, ठितीजहन्नेणंअंतो0 उक्कोसेणंबावीसंवाससहस्साइंसमुग्घाया आदिल्ला चत्तारि, मारणंतियसमुग्घातेणं समोहयावि मरंति असमोहयावि मरंति, उव्वट्टणा जहा uppluddese। aha भंते ! सव्वपाणा जाव सव्वसत्ता कडजुम्मरएगिंदियत्ताए उववन्नपुव्वा ?, हंता गोयमा ! असई अदुवा अनंतखुत्तो, कडजुम्मतेओयएगिदिया णं भंते ! कओ उववजंति ?, उववाओ तहेव, ते णं भंते ! जीवा एगसमए पुच्छा, गोयमा ! एकूणवीसा वा संखेज्जा वा Page #497 -------------------------------------------------------------------------- ________________ 494 भगवतीअङ्गसूत्रं (2) 35/1/1/1045 असंखेज्जा वा अनंता वा उववजंति सेसं जहा कडजुम्मकडजुम्माणं जाव अनतखुत्तो, कडजुम्मदावरजुम्मएगिदिया णंभंते ! कओहिंतो उववजंति?, उववाओ तहेव । तेणं भंते! जीवा एगमएणपुच्छा, गोयमा! अठ्ठारस वा संखेज्जा वा असंखेज्जा वा अनंता वा उवव0 सेसं तहेव जाव अनंतखुत्तो, कडजुम्मकलियोगएगिंदिया णं भंते ! कओ उवव0 उववाओतहेव परिमाणं सत्तरस वासंखेज्जा वा असंखेज्जावाअनंतावासेसंतहेव जाव अनंतखुत्तो तेयोगकडजुम्मएगिंदिया णं भंते! कओ उवव0?, उववाओ तहेव परिमाणं बारस वा संखेज्जा वा असंखेजा वा अनंता वा उवव0 सेसं तहेव जाव अन्ण्त्खुत्तो। तेयोयतेयोयएगिंदिया णं भंते ! कओ उवव0?, उववाओ तहेव परिमाणं पन्नरस वा संखेज्जा वा असंखेजा वा अनंता वा सेसंतहेव जाव अन्ण्त्खुत्तो। एवं एएसु सोलससु महाजुम्मेसु एक्को गमओ नवरं परिमाणे नाणत्तं तेयोयदावरजुम्मेसु परिमामंचोद्दस वा संखेज्जा वा असंखेजा वा अनंता वा उववजंति तेयोगकलियोगेसु तेरस वा संखेजा वा असंखेजा वा अनंता वा उवव0 दावरजुम्मकडजुम्मेसुअट्ठ वा संखेजा वा असंखेज्जा वा अनंता वा उववजंति दावरजुम्मतेयोगेसु एक्कारस वा संखेज्जा वा असंखेज्जा वा अनंता वा उववजंतिदावरजुम्मदावरजुम्मेसुदस वासंखेजावाअसंखेजावाअनंता वा दावरजुम्मकलियोगेसु नव वा संखेजा वा असंखेजा वा अनंता वा उवव0 कलियोगकडजुम्मे चत्तारि वा संखेजा वा असंखेजा वा अनंता वा उवव0 कलियोगतेयोगेसु सत्त वा संखेज्जा वा असंखेज्जा वा अनंता वा उवव0 कलियोगदावरजुम्मेसुछ वा संखे0 असंखेज्जा वा अनंता वा-uvv0| कलियोगकलियोगएगिंदियाणंभंते! कअउवव0?, उववाओ तहेव परिमाण पंचवा संखेज्जा वा असंखेज्जा वा अनंता वा उववजंति सेसं तहेव जाव अणंतखुत्तो । सेवं भंते!2 त्ति। वृ. 'kaDajummakaDajummagidiya'tti, ये एकेन्द्रियाश्चतुष्कापहारे चतुष्पर्यवसिता यदपहारसमयाश्चतुष्पर्यवसानास्ते कृतयुग्मकृतयुग्मैकेन्द्रिया इत्येवं स्र्व्त्रेति। 'जहा उप्पलुद्देसएऽत्ति उत्पलोद्देशकः-एकादशशते प्रथमः, इह च यत्र क्वचित्पदे उत्पलोद्देशकातिदेशः क्रियते तत्तत एवाव्धाएं। संवेहो न भन्नैति, उत्पलोद्देशके उत्पलजीवस्योत्पादो विवक्षितस्तत्र च पृथीवीकायिकादिकायान्तरापेक्षया संवेधः संभवति इह त्वेकेन्द्रियाणां कृतयुग्मकृतयुग्मविशेषणानामुत्पादोऽधिकृतस्येचवस्तुतोऽनन्ताएवोत्पद्यन्ते तेषां चोदृत्तेरसम्भवात्संवेधोन संभवति, यश्च षोडशादीनामेकेन्द्रियेषूत्पादोऽभिहितोऽसौ त्रसकायिकेभ्यो ये तेषूत्पद्यन्ते तदपेक्ष एव न पुनः पारमार्थिकः अनन्तानां प्रतिसमयं तेषूत्पादादिति ॥ शतकं-35 प्रथमंशतके उद्देशकः-1 समाप्तः -:शतकं-35 प्रथमशतके उद्देशक:-2:मू. (1046) पढमसमयकडजुम्मरएगिदिया णं भंते ! कओ उववजंति?, गोयमा! तहेव एवं जहेव पढमो उद्देसओ तहेव सोलसखुत्तो बितिओवि भाणियव्वो, तहेव सव्वं, नवरं इमाणि य दस नाणत्ताणि-ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणवि अंगुलस्स असंखेज्जइ0 आउयकम्मस्स नो बंधगा अबंधगा आउयस्सनो उदीरगा अणुदीरगानौस्सासगा Page #498 -------------------------------------------------------------------------- ________________ शतकं - 35/1, वर्ग:-1, उद्देशकः-2 नो निस्सासगा नो उस्सासनिस्सासगा सत्तविहबंधगा नो अट्ठविहबंधगा । ते णं भंते! पढमसमयकडजुम्म 2 एगिंदियत्ति कालओ केवच्चिरं होइ ?, गोयमा ! एक्कं समयं, एवं ठितीएवि, समुग्धाया आदिल्ला दोन्नि, समोहया न पुच्छिज्जंति उव्वट्टमा न पुच्छिज्जइ, सेसं तहेव सव्वं निवसेसं, सोलसुवि गमएसु जाव अनंतखुत्तो । सेवं भंते ! 2 त्ति । वृ. 'पढमसमयकडजुम्म2 egiMdiya'tti, एकेन्द्रियत्वेनोत्पत्तौ प्रथमः समयो येषां ते तथा तेच ते कृतयुग्मकृतयुग्माश्चेति प्रथमसमयकृतयुग्मकृतयुग्मास्ते च ते एकेन्द्रियाश्चेति समासोऽतस्ते 'सोलसखुत्तो' त्ति षडशकृत्वः - पूर्वोक्तान् षोडश राशिभेदानाश्रित्येत्यर्थः । 'नाणत्ताई' ति पूर्वोक्तस्य विलक्षणत्वस्थानानि, ये पूर्वोक्ता भावास्ते केचित् प्रथमसमयोत्पन्नानां न संभवन्तीतिकृत्वा, तत्रावगाहनाद्योद्देशके बादरवनस्पत्यपेक्षया महत्युक्ताऽभूत इह तु प्रथमसमयोत्पन्नतेवन साऽल्पेति नानात्वम्, एवमन्यान्यपि स्वधियोह्यानीति । / शतकं - 35 -1 उद्देशकः - 2 समाप्तः -: शतकं - 35 -1 उद्देशकः-3 : मू. (1047) अपढमसमयकडजुम्म2 एगिंदिया णं भंते ! कओ उववज्रंति ?, एसो जहा पढमुद्देसो सोलसहिवि जुम्मेसु तहेव नेयव्वो जाव कलियोगकलियोगत्ताए जाव अनंतखुत्तो । सेवं भंते ! 2त्ति । 495 वृ. तृतीयोद्देशके तु 'अपढमसमयकडजुम्म 2 egiMdiya'tti, इहाप्रथमः समयो येषामेकेन्द्रियत्वेनोत्पन्नाना द्यादयः समयाः, विग्रहश्च पूर्ववत्, एते च यथा सामान्येनैकेन्द्रयास्तया भवन्तीत्यत एवोक्तम्- 'एसो जहा पढमुद्देसो' इत्यादीति । शतकं - 35 - 1 उद्देशकः - 3 समाप्तम् -: शतकं - 35 - 1 उद्देशकः - 4 : मू. (1048) चरसमयकडजुम्म2 एगिंदिया णं भंते! कओहिंतो उववज्रंति ?, एवं जहेव पढमसमयौद्देसओ नवरं देवा न उबवज्रंति तेउलेस्सा न पुच्छिज्जति, सेसं तहेव । सेवं भंते! सेवं भंतेत्ति । वृ. चतुर्थे तु 'चरमसमयकडजुम्म2 egiMdiya'ti, इह चरमसमयशब्देनैकेन्द्रियाणाम मरणसमयो विवक्षितः स च परभवायुषः प्रथमसमय एव तत्र च वर्त्तमानाश्चरसमयाः सङ्ख्यया च कृतयुग्मकृतयुग्मा ये एकन्द्रियास्ते तथा । 'एवं जहा पढमसमयौद्देसओऽत्ति यथा प्रथमसमय एकेन्द्रियोद्देशकस्तथा चरमसमयएकेन्द्रियोद्देशकोऽपि वाच्यः । तत्र हि औघिकोद्देशकापेक्षया दश नानात्वान्युक्तानि इहापि तानि तथैव समानस्वरूपत्वात्, प्रथमसमयचरमसमयानां यः पुनरिह विशेषस्तां दर्शयितुमाह-'नवरं देवा न उववज्जंती' त्यादि, देवोत्पादेनैवै केन्द्रियेषु तेजोलेश्या भवति न चेह देवोत्पादः सम्भवतीति तेजोलेश्या एकेन्द्रियान पृच्छयन्त इति । शतकं - 35 -1 उद्देशकः -4 समाप्तः Page #499 -------------------------------------------------------------------------- ________________ 496 भगवती अङ्गसूत्रं (2) 35/1/5/1049 -: शतकं - 35 -1 उद्देशकः - 5 : मू. (1049) अचरमसमयकडजुम्म 2 एगिंदिया णं भंते ! कओ उववज्जंति जहा अपढमसमयौद्देसो तहेव निरवसेसो भाणियव्वो । सेवं भंते ! 2 त्ति । वृ. पंचमे तु - 'अचरमसमयकडजुम्म 2 egiMdiya'tti न विद्यते चरमसमय उक्तलक्षणो येषां तेऽचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः । शतकं - 35 - 1 उद्देशकः -- 5 समाप्तः -: शतकं - 35 - 1 उद्देशकः-6 : मू. (1050) पढमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते ! कओहिंतो उववजंत ?, जहा पढमसमयौद्देसओ तहेव निरवसेसं । सेवं भंते ! 2 त्ति जाव विहरै । वृ. षष्ठे तु - 'पढमपढमसमयकडजुम्मे2 egiMdiya'tti, एकेन्द्रियोत्पादस्य प्रथमसमययोगाद्ये प्रथमाः प्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः । शतकं - 35 - 1 उद्देशकः - 6 समाप्तः -: शतकं - 35 उद्देशकः-7H मू. (1051) पढमापढमसमयकडजुम्म 2 एगिंदिया णं भंते! कओ उववज्रंति ? जहा पढमसमयौद्देसो तहेव भाणियव्वो । सेवं भंते ! 2 त्ति । वृ. सप्तमे तु - 'पढम अपढमसमयकडजुम्मेर egiMdiya'tti, प्रथमास्तथैव ये' प्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतैर्येषामेकेन्द्रियाणां ते प्रथमाप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः, इह चैकेन्द्रियत्वोत्पादयप्रथमसमयवर्त्तित्वे तेषां तद्विवक्षितसङ्ख्यानुभूतेरप्रथमसमयवर्त्तित्वं तत्प्राग्भवसम्बन्धिनीं तामाश्रित्येत्यवसेयम्, एवमुत्तरत्रापीति । शतकं - 35-1 उद्देशकः -- 7 समाप्तः -: शतकं - 35 - 1 उद्देशकः - 8 : मू. (1052) पढमचरमसमयकडुम्मे 2 एगिंदिया णं भंते! कओ उववज्रंति ?, जहा चरमुद्देसओ तहेव निरवसेसं । सेवं भंते ! 2 त्ति । वृ. अष्टमे तु - 'पढमच मसमयकडजुम्म2 egiMdiya'tti, प्रथमाश्च ते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्त्तित्वात् चरमसमयाश्च-मरणसमयवर्त्तिनः परिशाटस्था इति प्रथमचरमसमयास्ते च ते कृतयुग्मकृतयुग्मै केन्द्रियाश्चेति विग्रहः । शतकं 35-1 उद्देशकः-8 समाप्तः -: शतकं - 35 - 1 उद्देशक:- 9: मू. (1053) पढमाचरमसमयकडजुम्म 2 एगिंदिया णं भंते! कओ उवव0 ?, जहा बीओ उद्देसओ तहेव निरवसेसं । सेवं भंते! 2 त्ति जाव विहरै । / वृ. नवमे तु - 'पढमाचरसमयकडजुम्म2 egiMdiya'tti, प्रथमास्तथैव अचरमसमयास्त्वेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्तिन इह विवक्षिताश्चरमत्वनिषेधस्य तेषु विद्यमानत्वात्, Page #500 -------------------------------------------------------------------------- ________________ शतकं-35/1, वर्ग:-1, उद्देशकः-9 497 अन्यथा हि द्वितीयोद्देशकोक्तानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात्ततःमधारयः, शेषं तु त्थैव्। शतकं-35-1 उद्देशकः-9 समाप्तः -शतकं-35-1 उद्देशकः-10:मू. (1054) चरमरसमयकडजुम्मरएगिदिया णं भंते! कओ उवव0?, जहा चउत्यो उद्देसओ तहेव? सेवं भंते सेवं भंते! ति । / वृ. दशमे तु-'caramarasamayakaDajummaraegidiya'tti, चरमाश्च ते विवक्षितसङ्ख्यानुभूतेश्वरसमयवर्तित्वात् चरमसमयाश्च प्रागुक्तस्वरूपा इति चरमचरमसमयाः शेषं प्राग्वत् । शतकं-35-1 उद्देशकः-10 समाप्तः -शतकं-35-1-उद्देशकः-11:मू. (1055) एवं एए एक्कारस उद्देसगा, पढमो ततिओ पंचमओ य सरिसगमा सेसा अट्ट सरिसगमगा, नवरं cautthe छटे अट्ठमे दसमे य देवा य उववजंति तेउलेस्सा न्त्थि। वृ. एकादशे तु 'caramasamayakaDajummaraegiMdiya'tti, चरमास्तथैव अचरमसमयाश्च प्रागुक्तरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्तिनो ये ते चरमाचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति विग्रहः । . उद्देशकानां स्वरूपनिर्धारणायाह-"पढमो तइओ पंचमो य sarisagamaya'tti, कथम् ?, यतःप्रथमापेक्षया द्वितीये यानि नानात्वान्यवगहनादीनि दश भवन्ति न तान्येतेस्स्विति। सेसा अट्ठ sarisagamaga'tti, द्वितीयचतुर्थषष्ठादयः परस्परेण सध्शगमाः-पूर्वोक्तेभ्यो विलक्षणगमाद्वितीयसमानगमा इत्यर्थः, विशेषत्वाह-'नवरंचउत्थे' इत्यादि॥kRssnnleshyaashte शतकं-35-1 उद्देशकः-11 समाप्तः -शतकं-35 एकेन्द्रियशतकानि-2:मू. (1057) कण्हलेस्सकडजुम्मेरएगिदिया णं भंते ! कओ उववजंति ?, गोयमा! उववाओ तहेव एवं जहा ओहिउद्देसए नवरं इमं नाणतं तेणंभंते! जीवा कण्हलेस्सा?, हंता knnhlessaa। तेणंभंते! कण्हलेस्सकडजुम्मर एगिदियेत्तिकालओ केवञ्चिर होइ?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं अंतोमुहत्तं । एवं ठितीएवि, सेसं तहेव जाव अनंतखुत्तो, एवं सोलसवि जुम्मा भाणियव्वा । सेवं भते! सेव भंते ! ति॥ पढमसमयकण्हलेस्सकडजुम्मरएगिदियाणं भंते! कओ उवव0?, जहा पढमसमयौद्देसओ नवरं ते णं भंते ! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा, सेसंतं चैव । सेवं भंते 0!त्ति ___ एवं जहा ओहियसए एक्करिस उद्देसगा भणिया तहा कण्हलेस्ससएवि एकारस उद्देसगा 332 Page #501 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (2) 35/2/-/1057 भाणियव्वा, पढमोतइओ पंचमोय सरिसगमा सेसा अट्ठवि सरिसगमा नवरं चउत्थछट्ट अट्ठमदसमेसु उववाओ नत्थि देवस्स । सेवं भंते ! 2 त्ति ॥ -: शतकं - 35-3: एवं नीलेस्सेहिवि सयं कण्हलेस्ससयसरिसं एक्कारस उद्देसगा तहेव । सेवं भंते ! 2 / -: शतकं - 35-4: 498 एवं काउलेस्सेहिवि सयं कण्हलेस्ससयसरिसं । सेवं भंते ! 2 त्ति । -: शतकं - 35-5: भवसिद्धियकडजुम्म2 एगिंदिया णं भंते! कओ उवव0 ?, जहा ओहियसयं तहेव नवरं एक्कारससुवि उद्देसएसु, अह भंते! सव्वपाणा जाव सव्वसत्ता भवसिद्धियकडजुम्म2 एगिंदियत्ताए उववन्नपुव्वा ?, गोयमा ! नो इणट्ठे समट्ठे, सेसं तहेव । सेवं भंते ! 2 त्ति । -: शतकं - 35-6 : shout कण्हलेस्सभवसिद्धियकडजुम्मेर एगिंदिया णं भंते ! कओहिंतो उवव0 ? एवं कण्हलेस्सभवसिद्धियएगिदिएहिवि सयं बितियसयकण्हलेस्ससरिसं भाणियव्वं । सेवं भंते ! 0 ! त्ति -: शतकं - 35-7 : एवं नीललेस्सभवसिद्धियएगिंदियएहिवि सयं । सेवं भंते ! सेवं भंते! त्ति । / -: शतकं - 35-8: एवं काउलेस्सभवसिद्धियएगिंदिएहिवि तहेव एक्कारसौद्देसगसंजुत्तं सयं, एवं एयाणि चत्तारि भवसिद्धियाणि सयाणि, चउसुवि सएसु सव्वपाणा जाव उववन्नपुव्वा ?, नो इणट्ठे समट्ठे । सेवं भंते! सेवं भंते ! त्ति । -: शतकं - 35/9-12: जहा भवसिद्धिएहिं चत्तारि सयाइं भणियाइं एवं अभवसिद्धिएहिवि चत्तारि सयाणि लेस्सासंजुत्ताणि भाणियव्वाणि, सव्वे पाणा तहेव नो इणट्टे समट्ठे, एवं एयाइं बारस एगिंदियमहाजुम्मसयाइं भवंति । सेवं भंते! सेवं भंते! त्ति । वृ. 'जने एक समयं त्ति जघन्यत एकसमायनन्तरं सङ्ख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्यकृतयुग्मकृतयुग्मैकेन्द्रिया भवन्तीति । 'एवं ThiIvi'tti कृष्णलेश्यावतां स्थितिः कृष्णलेश्याकालवदेसेयेत्यर्थः इति ॥ शतकं - 35 शतकानि - 2 - 12 समाप्तानि व्याख्या शतस्यास्य कृता सकष्टं, टीकाऽल्पिका येन न चास्ति चूर्णिः । मन्दैकने वत पश्यताद्वा, दृश्यान्यकष्टं कथमुद्यतोऽपि ॥ शतकं - 35 समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादीता भगवती अङ्गसूत्रे पञ्चत्रिंशतशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । Page #502 -------------------------------------------------------------------------- ________________ शतकं-36/1, वर्ग:-1, उद्देशकः-1 499 (शतकं-36) वृ. पञ्चत्रिंशे शते सङ्ख्यापदैरेकेन्द्रियाः प्ररूपिताः, षट्त्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् -शतकं-36प्रथमं द्वि-इन्द्रियशतकं उद्देशकः-1:मू. (1058) कडजुम्मरबेदियाणं भंते! कओ उववजंति?, उववाओ जहा वकंतीए, परिमाणं सोलस वा संखेज्जा वा उवव0 असंखेजा वा उवव0, अवहारो जहा उप्पलुद्देसए, ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं बारस जोय्न्नाई। एवं जहा एगिदियमहाजुम्माणं पढमुद्देसए तहेव नवरं तिनि लेस्साओ देवा न उवव0 सम्मदिठ्ठीवा मिच्छदिट्ठी वा नो सम्मामिच्छादिट्ठी नाणी वा अन्नाणी वा नो मनयोगी वययोगी वा काय्जोगीवा। तेणं भंते ! कडजुम्मरबेदिया कालओ केव0?, गोयमा! जहन्नेणं एक्कंसमयं उक्कोसेणं संखेजंकालं ठिती जहन्नेणंएकसमयंउक्कोसेणंबारस संवच्छराई, आहारो नियमंछद्दिसिं, तिन्नि समुग्घाया सेसं तहेव जाव अनंतखुत्तो, एवं सोलससुवि जुम्मेसु । सेवं भंते ! 2 ति॥ -शतकं-36/1 उद्देशकः-2-11:मू. (1059) पढमसमयकडजुम्मरबेदिया णंभंते! कओ उवव0?, एवंजहाएगिदियमहाजुम्माणं पढमसमयचउद्देसए दस नाणत्ताई ताई चेव दस इहवि, एक्कारसमं इमं नाणतंनोमनयोगीनो वैयोगी काययोगी सेसंजहा बेदियाणं चेव प्द्ध्मुद्देसे। सेवं भंते! 2 ति॥ एवं एएवि जहा एगिदियमहाजुम्मेसु एक्कारस उद्देसगा तहेव भाणियव्वा नवरं चउत्थछटुंअट्ठमदसमेसुसम्मत्तनाणाणिनभवंति, जहेवएगिदिएसुपढमोतइओपंचमोयएक्कगमा सेसा अट्ट एक्क्ग्मा। ___-शतकं-36-द्विन्द्रियशतकानि/शतकं-2:मू. (1060) कण्हलेस्सकडजुम्मेरबेइंदिया णं भंते ! कओ उववजंति ?, एवं चैव कण्हलेस्सेसुवि एक्कारसौद्देसगसंजुत्तंसयं, नवरं लेस्सा संचिट्ठणाठितीजाह एगिदियकण्हलेस्साणं शतकं-36/3 एवं नीललेस्सेहिवि syN। शतकं-36/4 एवं काउलेस्सेहिवि, शतकं-36/5...8 भवसिद्धियकडजुम्मरबेइंदियाणंभंते! एवंभवसिद्धियसयाविचत्तारितेणेवपुव्वगमएणं नेयव्वा नवरं सव्वे पाणा0 नो तिणढे समढे, सेसं तहेव ओहिसयाणि च्त्तारि। सेवं भंते ! ति॥ शतक-36/9...12:जहा भवसिद्धयसयाणि चत्तारिएवं अभवसिद्धियसयाणि चत्तारि भाणियव्वाणि नवरं Page #503 -------------------------------------------------------------------------- ________________ 500 भगवतीअङ्गसूत्रं (2) 36/9-12/-/1060 सम्मत्तनाणाणि नत्थि, सेसंतं चेव । एवं एयाणि बारस बेइंदियमहाजुम्मसयाणि भवंति । सेवं भंते ! सेवं भंते ! ति। (शतकं-37) मू. (1061) कडजुम्मरतेदिया णं भंते ! कओ उववजंति?, एवं तेइंदिएसुवि बारस सया कायव्वा बेइंदियसयसरिसा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं तिनि गाउयाई, ठिती जहन्नेणं एक्कं समयं उक्कोसेणं एकूणवनं राइंदियाइंसेसंतहेव । सेवं भंते! सेवं भंते! ति॥ (शतकं-38) मू. (1062) चौरिदिएहिवि एवं चेव बारस सया कायव्वा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं चत्तारि गाउयाइंठिती जहन्नेणं एकंसमयं उक्कोसेणंछम्मासा सेसं जहा बेंदियाणं । सेवं भंते ! 2 त्ति॥ (शतकं-39) मू. (1063) कडजुम्मरासन्निपंचिंदिया णं भंते! कओ उवव0 जहा बेंदियाणं तहेव असन्निसुवि बारस सया कायव्वा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्संसंचिठ्ठणा जहन्त्रेणं एवं समयं उक्कोसेणं पुवकोडीपुहृत्तं ठिती जहन्नेणं एक्कं समयं उक्कोसेणंपुव्वकोडी सेसं जहा बेदियाणं । सेवं भंते ! 2 ति॥ वृ.'कडजुम्मरबेन्दियाणमित्यादि, 'जहन्नेणंएकसमयतिसमयानन्तरंसद्ध्यान्तरभावात्, एवं स्थितिरपि । इतः सर्वं सूत्रसिद्धमाशापरिसमाप्तेः, नवरं चत्वारिंशे शते - (शतकं-40) शतक-40-संज्ञीपंचेन्द्रियशतकं-1 उद्देशकः-1 मू. (1064) कडजुम्मर सन्निपंचिंदिया शंभंते! कअउववजन्ति?, उववाओ चउसुवि गईसु, संखेज्जवासाउयासंखेज्जवासाउयपजत्तपज्जतएसुयन कओवि पडिसेहो जाव अनुत्तरविमाणत्ति, परिमाणं अवहारो ओगाहणा य जहा असन्निपंचिंदियाणं वेयणिज्जवजाणं सत्तण्हं पगडीणंबंधगा वा अबंधगा वा वेयणिज्जस्स बंधगा नो अबंधगा मोहणिज्जस्स वेदगा वाअवेदगा वा सेसाणं सत्तण्हवि वेदगा नो अवेयगा सायावेयगा वाअसायावेयगा वा मोहणिजस्स उदई वा अनुदई वा सेसाणं सत्तण्हवि उदयी नो अनुदईनामस्स गोयस्स य उदीरगा नो अनुदीरगा सेसाणं छण्हवि उदीरगा वा अनुदीरगा वा कण्हलेस्सा वा जाव सुक्कलेस्सा वा सम्मदिट्ठी वा मिच्छादिट्ठी वा सम्मामिच्छादिट्ठी वा नाणी वा अन्नाणी वा मणजो0 वैजो0 कायजो0 उवओगो वन्नमादी उस्सासगा वा नीसासगावा आहारगाय जहाएगिदियाणं विरया याविरयाय विरयाविरयारसकिरिया नो अकिरिया। Page #504 -------------------------------------------------------------------------- ________________ 501 शतकं-40/1, वर्गः-1, उद्देशकः-1 तेणं भंते! जीवा किं सत्तविहबंधगा अट्टविहबंधगा वा छबिहबंधगावा एगविहबंधगा वा?, गोयमा! सत्तविहबंधगा वाजाव एगविहबंधगावा, तेणंभंते! जीवा कंआहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्तावा नोसन्नोवउत्तावा?, गोयमा! आहारसनोवउत्ताजाव नोसन्नोवउत्ता वा सव्वत्थ पुच्छाभाणियव्वा कोहकसायी वाजाव लोभकसायी वा अकसायी वा इत्थीवेदगा वा पुरिसवेदगावानपुंसगवेदगा वाअवेदगा वाइस्थिवेदबंधगावापुरिसवेदबंधगावा नपुंसगवेदबंधगा वा अबंधगावा, सन्नी नो असन्नी सइंदिया नो अणिंदिया संचिट्ठणा जहन्नेणं एकं समयं उक्कोसेणं सागरोपमसयपुहत्तंसातिरेगंआहारोतहेवजाव नियमछदिसिंठितीजहन्नेणंएकसमयंउक्कोसेणं तेत्तीसंसागरोवमाइंछ समुग्घाया आदिल्लगामारणंतियसमुग्धाएणंसमोहयाविमरंतिअसमोहयावि मरंति, उवट्ठणा जहेव उववाओ न कत्थइ पडिसेहो जाव अनुत्त्र्विमान्न्त्ति। अह भंते! सव्वपाणा जावानंतखुत्तो; एवं कोलसुविजुम्मेसुभाणियव्वंजावानंतखुत्तो, नवरं परिमाणं जहा बेइंदियाणं सेसं तहेव । सेवं भंते ! 2 त्ति। -:शतकं-40-1 उद्देशकाः-2-11:मू. (1065) पढपसमयकडजुम्मरसन्निपंचिंदियाणंभंते! कओ उववजन्ति?, उववाओ परिमाणं आहारो जहा एएसिंचेव पढमोद्देसए ओगाहमा बंधो वेदो वेदणा उदयी उदीरगा य जहा बेंदियाणं पढमसमयाणं तहेव कण्हलेस्सा वा जाव सुक्कलेस्सा वा। सेसंजहा बेंदियाणं पढमसैयाणं जाव अनंतखुत्तो नवरं इथिवेदगा वा पुरिसवेदगा का नपुंसगवेदगा वा सन्निणो असन्नीणो सेसं तहेव एवं सोलसुविजुम्मेसु परिमाणं तहेव सव्वं । सेवं भंते ! 2 ति। एवं एत्थवि एक्कारस उद्देसगा तहेव, पढमो तइओ पंचमो य सरिसगमा सेसा अट्टवि सरिसगमा, चउत्थछट्टाट्ठमदसमेसु नत्थि विसेसो कायव्यो । सेवं भंते ! 2 ति॥ वृ. 'veyaNijjavajANaMsattaNhaMpaDINaMbandhagAvAabandhagAva'tti, इह वेदनीयस्य बन्धविधि विशेषेण वक्ष्यतीति कृत्वा वेदनीयवर्जानामित्युक्तं, तत्र चोपशान्तमोहादयः सप्तानामबन्धका एव शेषास्तु यथासम्भवं बन्धका भवन्तीति 'वेयणिज्जस्स बन्धगा नो abandhaga'ti, केवलित्वादारात्सर्वेऽपि संज्ञिपञ्चेन्द्रियास्ते च वेदनीयस्य बन्धका एव नाबन्धकाः 'मोहणिज्जस्स वेयगा वाअवेयगाव तिमोहनीयस्स वेदकाः सूक्ष्मसम्परायान्ताः, अवेदकास्तूपशान्तमोहादयः, 'सेसाणं सत्तण्हविवेयगा नो aveyaga'tti ये किलोपशान्तमोहादयः संज्ञिपञ्चेन्द्रियास्ते सप्तानामपि वेदका नोअवेदकाः, केवलिन एवचतसृणांवेदका भवन्तितेचेन्द्रियव्यापारातीतत्वेन नपंचेन्द्रिया इति । 'सायावेयगा वा asAyAveyagAva'tti, संज्ञिपञ्चेन्द्रियाणामेवंस्वरूपत्वात्, 'मोहणिजस्स उदईवाअनुदईवत्ति, तत्रह सूक्ष्मसम्परायान्ता मोहनीयस्योदयिनः उपशान्तमोहादयस्त्वनुदयिनः 'sesANaMsattaNhavI'tyAdi, प्राग्वत्, नवरं वेदकत्वमनुक्रमेणोदीरणाकरणेनचोदयागतानामनुभवनम् उद्य्स्त्व्नुक्र्माग्तानामिति। 'नामगोयस्स उदीरगा नो anudIraga'tti, नामगोत्रयोरकषायान्ताः संज्ञिपञ्चेन्द्रियाः सर्वेऽप्युदीरकाः, 'सेसाणंछण्हवि उदीरगा वा anudIragAva'tti, नामगोत्रयोरकषायान्ताः संज्ञिप Page #505 -------------------------------------------------------------------------- ________________ 502 भगवतीअङ्गसूत्रं (2) 40/1/2-11/1065 ञ्चेन्द्रियाः सर्वेऽप्युदीरकाः, 'सेसाणं छण्हवि उदीरगा वा अणुदीरगा वत्ति शेषाणां षण्णामपि यथासम्भवमुदीरकाश्चानुदीरकाश्चयतोऽयमुदीरणाविधिप्रमत्तानांसामान्येनाष्टानां, आवलिकावशेषायुष्कास्तुत एवायुर्वर्जसप्तानामुदीरकाः, अप्रमत्तादयस्तु चत्वारो वेदनीयायुर्वज्जानांषण्णां, तथा सूक्ष्मसम्परायाआवलिकायां स्वाद्धायाःशेषायां मोहनीयवेदनीयायुद्धर्जानां पञ्चानामपि, उपशान्तमोहास्तूक्तरूपाणां पञ्चानामेव क्षीणकषायाः पुनः स्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव सयोगिनोऽप्येतयोरेवायोगिनस्त्वनुदीरका एवेति। . 'संचिट्ठणा जहन्नेणं एवं समयंति, कृतयुग्मकृतयुग्मसंज्ञिपञ्चेन्द्रियाणां जघन्येनावस्थितिरेकंसमयसमयानन्तरं सङ्ख्यान्तरसद्भावात्, 'उक्कोसेणंसागरोवमसयपुहुत्तं sAiregaM'ti यत इतः परंसंज्ञिपञ्चेन्द्रिया न भवन्त्येवेति, 'छ समुग्घाया Aillaga'tti संज्ञिपञ्चेन्द्रियाणामाद्याः षडेव समुद्घाता भवन्ति सप्तमस्तु केवलिनामेव ते चानिन्द्रिया इति ॥ कृष्णलेश्याशते- . शतकं-40 संज्ञी पञ्चेन्द्रियशतकं समाप्तम् शतकं-40 संज्ञीपञ्चेन्द्रियं शतकं-2 मू. (1066) कण्हलेस्सकडजुम्मरसन्निपंचिंदिया णं भंते! कअउवव0?, तहेव जहा पढमुद्देसओ सन्नीणं, नवरं बन्धो वेओ उदयी उदीरणा लेस्सा बन्धगसन्ना कसायवेदबंधगा य एयाणिजहा बेंदियाणं, कण्हलेस्साणं वेदो तिविहो अवेदगा नत्थि संचिट्ठणा जहन्नेणं एकं समयं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तममहियाइएवं ठितीएवि नवरं ठितीए अंतोमुत्तमन्भहियाइं न भन्नति सेसं जहा एएसिं चेव पढमे उद्देसए जाव अनंतखुत्तो । एवं सोलससुवि जुम्मेसु । सेवं भंते ! सेवं भंते! ति। . पढमसमयकण्हलेस्सकडजुम्मरसन्निपंचिंदिया णं भंते ! कओ उववजन्ति ?, जहा सन्निपंचिंदियपढमसमयौद्देसए तहेव निरवसेसं नवरं ते णं भंते ! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा सेसंतंचेव, एवं सोलससुविजुम्मेसु । सेवंभंते! सेवं भंते!त्ति एवंएएविएक्कारसवि उद्देसगा कण्हलेस्ससए, पढमततियपंचमा सरिसगमा सेसा अट्ठवि एक्क्ग्मा। शतकं-40 संज्ञी पञ्चेन्द्रियंशतकं-3 मू. (1067) एवं नीललेस्सेसुवि सयं, नवरं संचिट्ठणाजहन्नेणं एक्कं समयं उक्कोसेणं दस सागरोवमाइं पलिओवमस्स असंखेजइभागमब्भहियाई, एवं ठितीए, एवं तिसु उद्देसएसु, सेसं तंचेव । सेवं भंते ! सेवं भंते! ति॥ -शतकं-40/4:एवं कालेस्ससयंपि, नवरं संचिट्ठणा जह0 एवं समयं उक्कोसेणं तिनि सागरोवमाई पलिओवमस्स असंखेजइभागमभहियाई, एवं ठितीएविं, एवं तिसुवि उद्देसएसु, सेसंतं चेव । सेवं भंते !2 ति॥ __-शतकं-40/5:एवं तेउलेस्सेसुवि सयं, नवरं संचिट्ठणा जह0 एक्कं समयं उक्कोसेणं दो सागरोवमाई Page #506 -------------------------------------------------------------------------- ________________ शतकं - 40/5, वर्ग:-5, उद्देशक :- 2 503 पलि ओवमस्स असंखेजइभागमब्भहियाइं एवं ठितीएवि नवरं नोसन्नोवउत्ता वा, एवं तिसुवि उद्देसएस सेसं तं चेव । सेवं भंते ! 2 त्ति ॥ -: शतकं - 40/6 : जहा तेउलेस्सासतंतहा पम्हलेस्सासयंपि नवरं संचिट्ठणा जहन्त्रेणं एक्कं समयं उक्कोसेणं दस सागरोवमाइं अंतोमुहुत्तम्ब्भहियाई, एवं ठितीएवि, नवरं अंतोमुहुत्तं न भन्नति सेसं तं चैव, एवं एएसु पंचसु सएसु जहा कण्हलेस्सासए गमओ तहा नेयव्वो जाव अनंतखुत्तो । सेवं भंते ! -: शतकं-40/7: सुक्कलेस्ससयं जहा ओहियसयं नवरं संचिट्टणा ठिती य जहा कण्हलेस्ससए सेसं तहेव जाव अनंतखुत्तो । सेवं भंते ! 2 त्ति । -: शतकं-40/8 : भवसिद्धियकडजुम्म2 सन्निपंचिंदिया णं भंते! कओ उववज्जन्ति ?, जहा पढमं सन्निसतं तहा नेयव्वं भवसिद्धियाभिलावेणं नवरं सव्वपाणा ?, नो तिणट्टे समट्टे, सेसं तहेव सेवं भंते! -: शतकं-40/9H कण्हलेस्सभवसिद्धीयकडजुम्म2 सन्निपंचिंदिया णं भंते! कओ उववज्जन्ति ?, एवं एएणं अभिलावेणं जहा ओहियकण्हलेस्ससयं । सेवं भंते ! 2 त्ति । -: शतकं - 40/10 : एवं नीललेस्सभवसिद्धीएवि सयं । सेवं भंते ! 2 ॥ -: शतकं - 40 / 11-14 : एवं जहा ओहियाणि संन्निपंचिंदियाणं सत्त सयाणि भणियाण एवं भवसिद्धीएहिवि सत्त सयाणि कायव्वाणि, नवरं सत्तसुवि सएसु सव्वपाणा जाव नोतिणट्टे समट्टे, सेसं तं चेव । सेवं भंते ! 2 ॥ शतकं - 15 अभवसिद्धियकडजुम्म2 सन्निपंचिंदिया णं भंते ! कओ उववज्जन्ति ?, उववाओ तहेव अनुत्तरविमाणवज्जो परिमाणं अवहारोऽञ्चत्तं बंधो वेदो वेदणं उदओ उदीरणा य जहा कण्हलेस्ससए कण्हलेस्सा वा जाव सुक्कलेस्सा वा नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अन्नाणी एवं जहा कण्हलेस्ससए नवरं नो विरया अविरया नो विरया 2 संचिठ्ठणा ठिती य जहा ओहिउद्देसए समुग्धाय आदिल्लगा पंच उव्वट्टणा तहेव अनुत्तरविमाणवज्रं सव्वपाणा नो तिणट्टे समट्ठे सेसं जहा कण्हलेस्ससए जाव अनंतखुत्तो, एवं सोलससुवि जुम्मेसु । सेवं भंते ! 2 त्ति । पढमसमयाभवसिद्धियकडजुम्म2 सन्निपंचिंदिया णं भंते! कओ उववज्जन्ति ?, जहा सन्नीणं पढमसमयौद्देसए तहेव नवं सम्मत्तं सम्मामिच्छत्तं नाणं च सव्वत्थ नत्थि सेसंतहेव । सेवं Page #507 -------------------------------------------------------------------------- ________________ 504 भगवतीअङ्गसूत्रं (2) 40/15/-/1067 भंते ! 2 त्ति । एवं एत्थवि एक्कारस उद्देसगा कायव्वा पढमतैयपंचमा एक्कगमा सेसा अट्ठवि एक्कगमा । सेवं भंते ! 2 ति॥ -शतकं-40/16:कण्हलेस्साभवसिद्धियकडजुम्मरसन्निपंचिंदिया णं भंते ! कओ उववजन्ति?, जहा एएसिं चेव ओहियसयं तहा कण्हलेस्ससयंपि नवरं ते णं भंते ! जीवा कण्हलेस्सा ?, हंता कण्हलेस्सा, ठिती संचिट्ठणा य जहा कण्हलेस्सासए सेसंतंचेव । सेवं भंते ! 2 ति। -शतकं-40/17-21:एवं छहिवि लेस्साहिंछ सया कायव्वाजहा कण्हलेस्ससयं नवरं संचिट्ठणा ठितीय जहेव ओहियसए तहेव भाणियव्वा, नवरं सुक्कलेस्साए उक्कोसेण एकतीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई, ठिती एवं चेव नवरं अंतोमुहुत्तं नत्थि जहन्नगं तहेव सव्वत्थ सम्मत्तनाणाणि नत्थि विरईविरयाविरई अनुत्तरविमाणोववत्तिएयाणि नत्थि, सव्वपाणा0 नो तिणट्टे समढे । सेवं भंते सेवं भंतेत्ति । एवं एयाणि सत्त अभवसिद्धियमहाजुम्मसया भवन्ति । सेवं भंते! वृ. 'उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तम्भहियाइंति, इदं कृष्णलेश्याऽवस्थानं सप्तमपृथिव्युत्कृष्टस्थितिं पूर्वभवपर्यन्तवर्तिनं च कृष्णलेश्यापरिणाममाश्रित्येति । नीललेश्याशते-'उक्कोसेणंदससागरोवमाइंपलिओवमस्सासंखेजइभागमब्महियाइंति, पञ्चमपृथिव्या उपरितनप्रस्तटे दशसागरोपमाणिपल्योपमासङ्ख्येयभागाधिकान्यायुःसंभवन्ति, नीललेश्याचतत्रस्यादत उक्तम्-'उक्कोसेण मित्यादि, यच्चेहप्राक्तनभवान्तिमान्तर्मुहूर्ततत्पल्योपमासङ्खयेयभागे प्रविष्टमितिन भेदोनोक्तं, एवमन्यत्रापि, 'तिसूद्देसएसुतिप्रथमतृतीयपञ्चमेष्विति कापोतलेश्याशते-'उक्कोसेणं तिन्नि सागरोवमाइं पलिओवमस्स असंखेज्जइभागमब्भहियाईति यदुक्तं तत्तृतीयपृथिव्या उपरितनप्रस्तटस्थितिमाश्रित्येति । तेजोलेश्याशते-'दो sAgarovamAI'ityAdiyaduktaMtadIzAnadevaparamAyurAzrityetyavaseyaM, पद्मलेश्याशते उक्कोसेणंदस सागोरवमाइंइत्यादि, तुयदुक्तंतद्ब्रह्मलोकदेवायुराश्रित्येतिमन्तव्यं, तत्र हि पद्मलेश्यैतावच्चायुर्भवति, अन्तर्मुहूर्तच प्राक्त्न्भ्वाव्सान्व्र्तीति। . शुक्ललेश्याशते-'संचिठ्ठणा ठिई य जहा कण्हलेस्ससएऽति त्रयशिंत्सागरोपमाणि सान्तर्मुहूर्तानि shuklleshyaa'vsthaanmityrthH|| एतच्च पूर्वभवान्त्यान्तर्मुहूर्तमनुत्तरायुश्चाश्रित्येत्यवसेयं, स्थितिस्तु त्रयस्त्रिंशत्सागोरपमाणीति, 'नवरं सुक्कलेस्साए उक्कोसेणं एकतीसं सागरोवमाइंअंतोमुहुत्तममहियाइंति यदुक्तं तदुपरितनग्रैवेयकामाश्रित्येतिमन्तव्यं, तत्रहि देवानामेतावदेवायुः शुक्ललेश्याचभवति,अभव्याश्चोत्कर्षतस्तत्रैव देवतयोत्पद्यन्ते न तु परतोऽपि, अन्तर्मुहूर्त च पूर्वभवासानसम्बन्धीति ॥ एकचत्वारिंशे शते शतकं-40 समाप्तम् Page #508 -------------------------------------------------------------------------- ________________ शतकं-41, वर्गः-, उद्देशकः-1 505 (शतकं-41) -:शतकं-41 उद्देशकः-1:मू. (1068) कै णं भंते ! रासीजुम्मा पन्नता ?,गोयमा ! चत्तारि रासीजुम्मा पनत्ता,तंजहा-कडजुम्मे जाव कलियोगे, सेकेणटेणंभंते! एवं वुच्चै चत्तारिरासीजुम्मा पन्नत्ता, तंजहा-जाव कलियोगे?, गोयमा! जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे चौपज्जवसिए सेत्तं रासीजुम्मकडजुम्मे, एवं जाव जे णं रासी चउक्कएणं अवहारेणं एगपञ्जवसिए सेत्त रासीजुम्मकलियोगे, से तेणटेणं जाव क्लियोगे। रासीजुम्मकडजुम्म नेरइयाणं भंते! कओ उववजन्ति?, उववाओ जहा वकंतीए, तेणं भंते ! जीवा एगसमएणं केवैया उववजन्ति?, गोयमा! चत्तारि वा अट्ठ वा बारस वा सोलस वा संखेज्जा वा असंखेज्जा वा उवव0, तेणंभंते ! जीवा किंसंतरंउववजन्तिनिरंतरंउववजन्ति?, गोयमा! संतरंपिउववजन्ति निरंतरंपिउववजंति, संतरंउववज्जमाणाजहन्नेणंएक्कंसमयं उक्कोसेणं असंखेज्जा समया अंतरं कट्ठ उववजन्ति, निरंतरं उववज्जमाणा जहन्नेणं दो समया उक्कोसेणं असंखेज्जा समया अणुसमयं अविरहियं निरंतरं उव्व्ज्ञ्ति। ते णं भंते ! जीवा जंसमयं कडजुम्मा तंसमयं तेयोगा जंसमयं तेयोगा तंसमयं कडजुम्मा? नो तिणढे समटे, जंसमयं कडजुम्मा तंसमयं दावरजुम्मा जंसमयं दावरजुम्मा तंसमय . कडजुम्मा ?, नो तिणढे समटे, जंसमयं कडजुम्मा तंसमयं कलियोगा जंसमयं कलियोगा तं समयं कडजुम्मा?, नो तिणढे समढे । तेणं भंते ! जीवा कहिं उववजन्ति?, गोयमा ! से जहा नामए पवए पवमाणे एवं जहा उववायसए जाव नो परप्पयोगेणं उववजन्ति । तेणं भंते ! जीवा किंआयसजेणं उववजन्ति आयसजसेणं उववजन्ति?, गोयमा! नो आयसजेणं उवव0 आयसजसेणं उववञ्जन्ति, जै आयसजसेणं उववजन्ति किं आयजसं उवजीवंतिआयाजसंउवजीवंति?, गोयमा ! नोआयजसं उवजीवंतिआयाजसं उवजीवंति, जै आयजसं उवजीवंति किं सलेस्सा अलेस्सा?, गोयमा! सलेस्सा नो अलेस्सा, जैसलेस्सा किं सकिरिया अकिरिया?, गोयमा! सकिरिया नो अकिरिया, जैसकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति?, नो तिणढे समढे । रासीजुम्मकडजुम्मासुरकुमारा णं भंते ! कओ उववजन्ति ?, जहेव नेरतिया तहेव निरवसेसं एवंजाव पंचिंदियतिरिक्खजोणिया नवरं वणस्सैकाइया जाव असंखेज्जा वा अनंता वा uva0 सेसं एवं चेव, मणुस्सावि एवं चेव जाव नो आयजसेणं उववजन्ति आयाजसेणं उवव0, जै आयाजसेणं उववजन्ति किं आयजसं उवजीवंति आयाजसं उवजीवंति ?, गोयमा! आयजसंपि उवजीवंति आयाजसंपि उव्जीव्ण्ति। जइआयजसंउवजीवंति किं सलेस्सा अलेस्सा?, गोयमा! सलेस्सावि अलेस्सावि, जै अलेस्सा किं सकिरिया अकिरिया ?, गोयमा! नो सकिरिया अकिरिया, जै अकिरिया तेणेव Page #509 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (2) 41/-/1/1068 भवग्गहणेणं सिज्झंति जाव अंतं करेति ?, हंता सिज्झंति जाव अंतं करेन्ति, जै सलेस्सा किं सकिरिया अकिरिया ?, गोयमा ! सकिरिया नो अकिरिया, जै सकिरिया तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेन्ति ?, गोयमा ! अत्थेगैया तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेन्ति अत्थेगैया नो तेणेव भवग्गहणें सिज्झंति जाव अंतं करेन्ति । जै आयाजसं उवजीवंति किं सलेस्सा अलेस्सा ?, गोयमा ! सलेस्सा नो अलेस्सा, जै सलेस्सा किं सकिरिया अकिरिया ?, गोयमा ! सकिरिया नो अकिरिया, जै सकिरिया तेणेव भवग्गहणेवं सिज्झंति जाव अंतं करेति ?, नो इणट्टे समट्टे । वाणमंतरजोइसियवेमाणिया जहा नेरइया । सेवं भंते! सेवं भंते ! त्ति । 506 -: शतकं - 41 उद्देशकः-2H - मू. (1069) रासीजुम्मतेओयनेरइया णं भंते! कओ उववज्जंति ?, एवं चेव उद्देसओ भाणियव्वो नवरं परिमाणं तिन्नि वा सत्त वा एक्कारस वा पन्नरस वा संखेज्जा वा असंखेज्जा वा उवव0 संतरं तहेव । ते णं भंते! जीवा जंसमयं तेयोगा तंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं तेयोगा ?, नो इणट्टे समट्टे, जंसमयं तेयोगा तंसमयं दावरजुम्मा जंसमयं दावरजुम्मा तंसमयं तेयोया ?, नो इणट्टे समट्टे, एवं कलियोगेणवि समं, सेसं तं चेव जाव वेमाणिया नवरं उववाओ सव्वेसिं जहा व्क्क्ण्तीए। सेवंभंते! सेवं भंते! त्ति ॥ -: शतकं - 41 उद्देशकः-3 : मू. (1070) रासीजुम्मदावरजुम्मनेरइया णं भंते! कओ उववज्जन्ति ?, एवं चेव उद्देसओ नवरं परिमाणं दो वा छ वा दस वा संखेज्जा वा असंखेज्जा वा उववज्रंति संवेहो । ते णं भंते ! जीवा जंसमयं दावरजुम्मा तंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं दावरजुम्मा?, नोइणट्टेसमट्टे, एवं तेयोएणवि समं, एवं कलियोगेणवि समं, सेसं जहा पढमुद्देसए जाव वेमाणियाव । सेवं भंते ! 2 त्ति । -: शतकं - 41 उद्देशकः -4: मू. (1071) रासीजुम्मकलि ओगनेरइया णं भंते! कओ उववज्रंति ?, एवं चैव नवरं परिमाणं एक्को वा पंचवा नव वा तेरस वा संखेज्जा वा असंखेजा उववज्जन्ति संवेहो । ते णं भंते ! जीवा जंसमयं कलियोगा तंसमयं कडजुम्मा जंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं कलियोगा ?, नो इणट्ठे समट्ठे, एवं तेयोएणवि समं, एवं दावरजुम्मेणवि समं, सेसं जहा पढमुद्देस जाव वेमाणिया । सेवं भंते ! 2 त्ति । -: शतकं - 41 उद्देशकः-5: कण्हलेस्सरासीजुम्मकडजुम्मनेरइया णं भंते ! कओ उववज्जन्ति ?, उववाओ जहा धुमप्पभाए सेसं जहा पढमुद्देसए । असुरकुमाराणं तहेव एवं जाव वाणमंतराणं मणुस्सामवि जहेव नेरइयाणं आय अजसं उवजीवंति अलेस्सा अकिरिया तेणेव भवग्गहणेणं सिज्झति एवं न भाणियव्वं सेसं जहा पढमुद्देसए । सेवं भंते ! सेवं भंतेत्ति । Page #510 -------------------------------------------------------------------------- ________________ शतकं-41, वर्गः-, उद्देशकः-6 507 -:शतकं-41 उद्देशकः-6:कण्हलेस्सतेयोएहिवि एवं चेव उद्देसओ, सेवं भेत्ते! 2 त्ति। -शतकं-41 उद्देशकः-7:कण्हलेस्सदावरजुम्मेहिं एवं चेव उद्देसओ । सेवं भंते! 2 त्ति। -शतकं-41 उद्देशकः-8:कण्हलेस्कसकलिओएहिवि एवं चेव उद्देसओ परिमाणं संवेहो य जहा ओहिएसु उद्देसएसु । सेवं भंते ! 2 ति। . -शतकं-41 उद्देशकः-9...12:जहा कण्हलेस्सेहिं एवं नीललेस्सेहिवि चत्तारि उद्देसगा भाणियव्वा निरवसेसा, नवरं नेरइयाणं उववाओ जहा वालुयप्पभाए सेसंतंचेव । सेवं भंते ! सेवं भंते ! त्ति। -शतकं-41 उद्देशकः-13-16:काउलेस्सेहिवि एवं चेव चत्तारि उद्देसगा कायव्वा नवरं नरैयाणं उववाओ जहा रयणप्पभाए, सेसंतं चैव । सेवं भंते ! सेवं भंते ! ति। . . -शतकं-41 उद्देशकः-17-20:तेउलेस्सरासीजुम्मकडजुम्मासुरकुमाराणं भंते ! क उववजन्ति?, एवं चेव नवरंजेसु तेउलेस्सा अस्थि तेसु भाणिक एवं एएवि कण्हलेस्सासरिसा चत्तारि उद्देसगा कायव्वा । सेवं0 ___-शतकं-41 उद्देशकः-21-24:एवं पम्हलेस्साएवि चत्तारि उद्देसगा कायव्वा पंचिंदियतिक्खजोणियाणं मणुस्साणं वेमाणियाण य एएसिं पम्हलेस्सा सेसाणं नत्थि । सेवं भंते! 2 त्ति। -शतकं-41 उद्देशकः-25-28:जहा पम्हलेस्साए एवं सुक्कलेस्साएवि चत्तारि उद्देसगा कायव्वा नवरं मणुस्साणं गमओ जहा ओहिउद्देसएसुसेसंतं चेव, एवं एएछसुलेस्सासुचौवीसं उद्देसगा ओहिया चत्तारि, सव्वे ते अट्ठावीसं उद्देसगा भवंति । सेवं भंते! 2 त्ति। -शतकं-41 उद्देशकः-29-32:मू. (1073) भवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते ! कओ उवव0 ? जहा ओहिया पढमगा चत्तारि उद्देसगा तहेव निरवसेसं एए चत्तारि उद्देस्गा। सेवं भंते ! 2 ति। -शतकं-41 उदेशकाः-33-36:कण्हलेस्सभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उवव0?, जहा कण्हलेस्साए चत्तारि उद्देसगा भवंति तहा इमेवि भवसिद्धियकण्हलेस्सेहिवि चत्तारि उद्देसगा कायव्वा । -शतकं-41 उद्देशकः-37-56:एवं नीललेस्सभवसिद्धिएहिवि चत्तारि उद्देसगा कायव्वा । एवं काउलेस्सेहिवि चत्तारि उद्देस्गा। Page #511 -------------------------------------------------------------------------- ________________ 508 भगवती अङ्गसूत्रं (2) 41/-/37-56/1073 तेउलेस्सेहिवि चत्तारि उद्देसगा ओहियसरिसा । पम्हलेस्सेहिवि चत्तारि उद्देसगा । सुक्कलेस्सेहिवि चत्तारि उद्देसगा ओहियसरिसा, एवं एएवि भवसिद्धिएहिवि अट्ठावीसं उद्देसगा भवंति । सेवं भंते! सेवं भंते! त्ति । -: शतकं - 41 उद्देशकः-57- 84 : मू. (1074) अभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं कओ उववज्जन्ति जहा पढमो उद्देसगो नवरं मणुस्सा नेरइया य सरिसा भाणियव्वा, सेसं तहेव । सेवं भंते! 2 / एवं चउसुवि जुम्मेसु चत्तारि उद्देसगा । कण्हलेस्साभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्रंति ?, एवं चेव चत्तारि उद्देगा, एवं नीललेस्साभव0 चत्तारि उद्देसगा काउलेस्सेहिवि चत्तारि उद्देसगा तेउलेस्सेहिवि चत्तारि उद्देसगा पम्हलेस्सेहिवि चत्तारि उद्देसगा सुक्कलेस्साभवसिद्धिएवि चत्तारि उद्देसगा । एवं एएसु अट्ठावीसाएवि अभवसिद्धियौद्देसएसु मणुस्सा नेरइयगमेणं नेयव्वा । सेवं भंते ! 2 त्ति । एवं एएवि अट्ठावीस उद्देसगा । -: शतकं - 41 उद्देशकः 85-112: मू. (1075) सम्मदिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववनंति ?, एवं जहा पढमो उद्देसओ एवं चउसुवि जुम्मेसु चत्तारि उद्देसगा भवसिद्धियसरिसा कायव्वा । सेवं भंते ! 2 त्ति । कण्हलेस्ससम्मदिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते ! कओ उववज्रंति ?, एएवि कण्हलेस्ससरिसा चत्तारिवि उद्देसगा कायव्वा, एवं सम्मदिट्ठीसुवि भवसिद्धियसरीसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते! सेवं भंतेत्ति जाव विहरै । -: शतकं - 41 उद्देशकाः- 113-140: मू. (1076) मिच्छादिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्ञंति ?, एवं एत्थवि मिच्छादिट्ठिअभिलावेणं अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते! सेवं भंतेत्ति । -: शतकं - 41 उद्देशकः - 141-168 : मू. (1077) कण्हपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जंति ?, एवं एत्थवि अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते ! 2 त्ति । -: शतकं - 41 उद्देशकः-169-196H मू. (1078) सुक्कपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्रंति ?, एवं एत्थवि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा भवंति, एवं एए सव्वेवि छन्नौयं उद्देसगसयं भवन्ति रासीजुम्मसयं । जाव सुक्कलेस्सा सुक्कपक्खियरासीजुम्मकलियोगवेमाणिया जाव जै सकिरिया तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति, नो इणट्टे समट्टे, सेवं भंते! 2 त्ति । Page #512 -------------------------------------------------------------------------- ________________ शतकं-41, वर्गः-, उद्देशकः-169/196 509 मू. (1079) भगवंगोयमे समणंभगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-एवमेयं भंते! तहमेयं भंते ! अवितहमेयं भंते असंदिद्धमेयंभंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिछियमेयं भंते! सच्चे णं एसमढे जे णं तुझे वदहत्तिकटु, अपूतिवयणा खलु अरिहंता भगवंतो, समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै । ____ सव्वाए भगवईए अद्वतीसं सतं सयाणं 138 उद्देसगाणं 1924 / वृ. 'rAsIjumma'tti युग्मशब्दो युगलवाचकोऽप्यस्त्यतोऽसाविह राशिशब्देन विशेष्यते ततो राशिरूपाणि युग्मानि न तु द्वितयरूपाणीति राशियुग्मानि, 'rAsIjummakaDajummaneraiya'tti राशियुग्माना भेदभूतेन कृतयुग्मेन ये प्रतिमास्ते राशियुग्मकृतयुग्मास्ते च ते नैरयिकाश्चेति समासोऽतस्ते 0 anusamaya'mityAdi, प्द्त्र्य्मेकार्थ्म्॥ 'AyajaseNaM'ti आत्मनः सम्बन्धि यशो यशोहेतुत्वाद्यशः-संयमः आत्मयशस्तेन, 'आयजसं uvajIvaMti'tti 'आत्मयशः' आत्मसंयमम् 'उपजीवन्ति' आश्रयन्ति विदधतीत्यर्थः, इह च सर्वेषामेवात्मायशसैवोत्पत्ति उत्पत्ती सर्वेषामप्यविरतत्वादिति । इह च शतपरिमाणमिदम्-आद्यानि द्वात्रिंशच्छतान्यविद्यमानावान्तरशतानि 32 त्रयशिआदिषुतुसप्तसु प्रत्येकमवान्तरशतानि द्वादश 84 चत्वारिंशे त्वेकविंशति 21 एकचत्वारिंशे तु नास्त्यवान्तरशतम् 1, एतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं भ्व्ति। एवमुद्देशकपरिमाणमपि सर्वं शास्त्रमवलोक्यावसेयं तच्चैकोनविंशतिशतानि pnycviNshtydhikaani| इहशतेषुकियत्स्वपिवृत्तिकां, विहितवानहमस्मिसुशङ्कितः |विवृतिचूर्न्निगिराण्विर्हाद्विध्क्, kathamazaGkamiyaya'thavA पथि । शतकं-41 समाप्तम् अथ भगवत्या व्याख्याप्रज्ञप्त्याः परिमाणाभिधित्सया गाथामाहमू. (1080) चुलसीयसयसहस्सा पदाण पवरवरणाणदंसीहिं । भावाभावमनंता पन्नत्ता etthmNgNmi॥ vR. 'culasI'tyAdi, चतुरशीति शतसहस्राणि पदानामत्राङ्गे इति सम्बन्धः, पदानि च विशिष्टसम्प्रदायगम्यानि, प्रवराणां वरं यज्ज्ञानं तेन पश्यन्तीत्येवंशीला येते प्रवरज्ञानदर्शिनस्तैः केवलिभिरित्यर्थः प्रज्ञप्तानीति योगः, इदमस्य सूत्रस्य स्वरूपमुक्तमथार्थस्वरूपमाह _ 'भावाभावमनंत ति भावा-जीवादयः' पदार्थाअभावाश्च-तएवान्यापेक्षया भावाभावाः, अथवा भावा-विधयोऽभावा-निषेधाः प्राकृतत्वाच्चेत्थंनिर्देशः 'अनन्ताः' अफरिमाणाः अथवा भावाभावैर्विषयभूतैरनन्तानि भावाभावानन्तानिचतुरशीतिशतसहस्राणिप्रज्ञप्तानि अत्र' प्रत्यक्षे पञ्चमे इत्यर्थ 'अङ्गे प्रवचन परमपुरुषावयव इति गाथार्थः । अथान्त्यमङ्गलार्थं संघं समुद्ररूपकेण स्तुवन्नाह Page #513 -------------------------------------------------------------------------- ________________ 510 भगवतीअङ्गसूत्रं (2) 41/-1-11081 मू. (1081) तवनियमविनयवेलो जयति सदा नान्न्विम्ल्विपुल्ज्लो। - हेतुसतविपुलवेगो संघसमुद्दो गुन्न्विसालो॥ वृ. 'तवेऽत्यादि गाथा, तपोनियमविनया एव वेला-जलवृत्तिरवसरवृद्धिसाधाद्यस्य स तथा 'जयति' जेतव्यजयेन विजयते ऽसदा सर्वदा ज्ञानमेव विमलं निर्मलं-विपुलं-विस्तीर्ण जलं यस्य स तथा अस्ति (अस्ताध) त्वाधम्यासि तथा -हेतुशतानि-इष्टानिष्टार्थसाधननिराकरणयोर्लिङ्गशतानि तान्येव विपुलो-महान् वेगः-कल्लोलावताऽदिरयो यस्य विवक्षितार्थक्षेपसाधनसाधर्म्यात्स तथा 'संघसमुद्रः' जिनप्रवचनोदधिर्गाम्भीर्यसाधात्, अथवा साधर्म्य साक्षादेवाह-गुणैः गाम्भीर्यादिभिर्विशालो विस्तीर्णस्तद्बहुत्वाद्यः स तथेति गाथार्थ्ः। मू. (1082) नमोगोयमाईणंगणहराणं, नमोभगवईए विवाहपन्नत्तीए, नमो दुवालसंगस्स gnnipiddgss। mU. (1083) कुम्मसुसंयचलणा, अमलियकोरंटबेंटसंकासा । सुयदेवया भगवई मम मतितिमिरं पणासेउ । वृ. पन्नत्तीए आइमाणं अट्ठण्हं सयाणं दो दो उद्देसगा उद्दिसिज्जन्ति नवरं cautthe sae पढमदिवसेअट्ठबितियदिवसे दो उद्देसगाउद्दिसिज्जंति, नवरं नवमाओसताओआरद्धंजावैयं जावैयं एति तावतियं । एगदिवसेणं उद्दिसिज्जति उक्कोसेणं सतंपि एगदिवसेणं मज्झिमेणं दोहिं दिवसेहिं सतं जहन्नेणं तिहिं दिवसेहिं सतं एवं जाव वीसतिमं सतं, णवरं गोसालो एगदिवसेणं उद्दिसिज्जति जदि ठियो एगेण चेव आयंबिलेणं अणुन्नज्जिहीति अह न ठितो आयंबिलेणंछट्टेणं अणुण्णवति __एकवीसबावीसतेवीसतिमाइंसताईएक्केक्कदिवसेणं उद्दिसिजन्ति, चउवीसतिमंसयंदोहिं दिवसेहिंछ छ उद्देस्गा। पंचवीसतिमंदोहिं दिवसेहिंछछउद्देसगा, बंधियसयाइअट्ठसयाइंएगेणंदिवसेणंसेढिसयाई बारसएगेणं एगिदियमहाजुम्मसयाईबारसएगेणंएवंबेंदियाणंबारसतेइंदियाणंबारसचौरिदियाणं बारस एगेण असन्निपंचिंदियाणं बारस सन्निपंचिंदियमहाजुम्मसयाई एकवीसं एगदिवसेणं उद्दिसिज्जन्ति रासीजुम्मसतं एगदिवसेणं उद्दिसिज्जति । मू. (1084) वियसियारविंदकरा नासियतिमिरा सुयाहिया देवी। ___ मझपि देउ मेहं बुहविबुहणमंसिया निच्ण्॥ मू. (1085) सुयदेवयाए पणमिणो जीए पसाएण सिक्खियं नाणं । __ अन्नं पवयणदेवी संतिकरी तं नमसामि ॥ मू. (1086) सुयदेवया य जक्खो कुंभधरो बंभसंति वेरोट्टा । विज्जा य अंतहुंडी देउ अविग्घं lihNtss। vR. 'namo goyamAINaMgaNaharANa'mityAdayaH पुस्तकलेखककृता नमस्काराः प्रकटार्थाश्चेति न व्याख्याताः। Page #514 -------------------------------------------------------------------------- ________________ शतकं-41, वर्गः-, उद्देशकः 511 पंचमं अंगसूत्रं-भगवती समाप्तम् अपरनाम व्याख्याप्रज्ञप्ति समाप्तम मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवतीअगसूत्रस्य टीका प्रिस्माप्ता। प्रशस्तिः ॥ 1 ॥ यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोन्नतकुञ्जरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुर्वी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥ ॥ 2 ॥ समर्थितं तत्पटुबुद्धिसाधुसाहायकात्केवलमत्र स्न्त्ः। सद्बुद्धिदात्र्याऽपगुणांल्लुनन्तु, सुखग्रहा येन भवत्यथैषा ॥ चांद्रे कुले सद्वनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् । / ॥ 4 ॥ तत्पुष्पकल्पौ विलसद्विहारसद्गन्धसम्पूर्णदिशौ समन्तात् । बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ ॥ ॥5॥एक्स्त्योः सूरिवरो जिनेश्वरः, व्याख्यातस्तथाऽन्यो भुवि बुद्धिसागरः । तयोर्विनेयेन विबुद्धिनाऽप्यलं, वृत्ति कृतैस्साऽभ्य्देव्सूरिन्ना॥ तेयोरेव विनेयानां, तत्पदं चानुकुर्वताम् । श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोग्त्ः। ॥ 7 ॥ श्रीमञ्जिनेश्वराचार्यशिष्याणां gunnshaalinaam। जिनभद्रमुनीन्द्राणामस्माकं चाहिसेविनः । / ॥ 8 ॥ yshshcndrgnneaaddhsaahaayyaasiddhimaagtaa| परित्यक्तान्यकृत्यस्य, युक्तायुक्त्विवेकिन्ः॥ ॥ 9 ॥ शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्वन्मधुव्रतगणस्य सदैव सेव्यः । श्रीनिर्वृताख्यकुलसन्नदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशः प्राग्ः॥ ॥ 10 ॥ शोधितवान् वृत्तिमिनां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् । / ॥ 11 ॥ विशोधिता तावदियं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति । मन्मोहतस्तांश्च विहाय सद्भिस्तद्राह्यमाप्ताभिमतं यदस्याम् ॥ Page #515 -------------------------------------------------------------------------- ________________ 512 // 12 // // 13 // // 14 // भगवतीअङ्गसूत्रं (2) 41/-1-1यदवाप्तं मया पुण्यं, वृत्ताविह शुभाशयात् । मोहावृत्तिजमन्यच्च, तेनागो मे vishuddhytaat॥ प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । ___ कुर्वद्भिः श्रुतभक्ति दक्षैरधिकं विनीतैश्च ॥ अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् । दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् । / अष्टाविंशतियुक्ते वर्षसहस्रे शतेन चाभ्यधिके । अणहिलपाटकनगरे कृतेयमच्छुप्तधनिवसतौ ॥ अष्टादश सहस्राणि, षट्शतान्यथ ssoddsh। इत्येवमानमेतस्याः, श्लोकमानेन निश्चितम् ॥ ॥ 15 ॥ पञ्चमंअङ्गसूत्रं "भगवती"-भा.2 सटीकं - समाप्तमः रापि आगम सुत्ताणि-सटीकं भाग-5 शतकं 1.... थी....10 तथा "आगमसुत्ताणि-सटीक" भाग-6. शतकं-11.... थी.... 41 * ** Page #516 -------------------------------------------------------------------------- ________________ [1] भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ''AgamasAhitya''mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी दश पूर्वधर श्री शय्यभवसूरि देववाचक गणि देवर्किंगणि क्षमाश्रमण संघदासगणि जिनदास गणि महत्तर शीलांकाचार्य मलयगिरिसूरि हरिभद्रसूरि द्रोणाचार्य वादिवेताल शांतिचंद्र सूरि शांतिचंद्र उपाध्याय गुणरत्नसूरी आनंद सागरसूरिजी जिन विजयजी जंबु विजयजी लाभसागरसूरिजी बाबु धनपतसिंह 50 भगवानदास चौद पूर्वधर श्री भाहु स्वामी (अनामी) सर्वे श्रुत स्थवीर महर्षिओ श्री श्यामाचार्य वीरभद्र ऋषिपाल ब्रह्ममुनि तिलकसूरि सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्यपुरुषोने चंद्रसागर सूरिजी जिनभद्र गणि क्षमाश्रमण सिद्धसेन गणि अगस्त्यसिंह सूरि पुन्यविजयजी अमरमुनिजी आचार्य तुलसी स्मरणांजलि अभयदेवसूरि क्षेमकीर्तिसूरि आर्यरक्षित सूरि (!) चंद्र सूरि मल्लधारी हेमचंद्रसूरि धर्मसागर उपाध्याय विजय विमलगणि 50 बेचरदास 50 रूपेन्द्रकुमार श्वेत प्रकाशक सर्वे संस्थाओ मुनि माणेक चतुरविजयजी कनैयालालजी चंक सागरजी 5. जीवराजभाई paM0 हीरालाल Page #517 -------------------------------------------------------------------------- ________________ क्रम [2] 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक आगमसूत्रनाम वृत्ति-कर्ता 1. आचार 2. सूत्रकृत 3. स्थान 4. समवाय 5. भगवती 6. ज्ञाताधर्मकथा 7. उपासकदशा 8. अन्तकृद्दशा 9. अनुत्तरोपपातिकदशा 10. प्रश्नव्याकरण 11. विपाकश्रुत 12. औपपातिक 13. राजप्रश्निय 14. जीवाजीवाभिगम 15. प्रज्ञापना 16. सूर्यप्रज्ञपि 17. चन्द्रप्रज्ञप्ति 18. जम्बूद्वीपप्रज्ञप्ति 19थी निरयावलिका 23. (पञ्च उपाङ्ग) 24. चतुःशरण 25. आतुर प्रत्याख्यान 26. महाप्रत्याख्यान 27. भक्तपरिज्ञा 28. तन्दुल वैचारिक 29. संस्तारक 30. गच्छाचार 31. गणिविद्या मूल श्लोक प्रमाण 2554 शीलाङ्काचार्य 2100 शीलाङ्काचार्य 3700 अभदेवसूरि 1667 | अभयदेवसूरि 15751 अभयदेवसूरि 5450 अभयदेवसूरि 812 अभयदेवसूरि 900 अभयदेवसूरि 192 अभयदेवसूरि 1300 | अभयदेवसूरि 1250 अभयदेवसूरि 1167 अभयदेवसूरि 2120 मलयगिरिसूरि 4700 मलयगिरिसूरि 7787 मलयगिरिसूरि 2296 मलयगिरिसूरि 2300 मलयगिरिसूरि 4454 शान्तिचन्द्रौपाध्याय 1100 चन्द्रसूरि 80 विजयविमलयगणि 100 गुणरत्नसूरि (अवचूरि) 176 | आनन्दसागरसूरि (संस्कृतछाया) 215 आनन्दसागरसूरि (संस्कृतछाया) 500 विजयविमलगणि 155 गुणरत्न सूरि ( अवचूरि) 175 विजयविमलगणि 105 आनन्दसागरसूरि (संस्कृतछाया) वृत्ति श्लोकप्रमाण 12000 12850 14250 3575 18616 3800 800 400 100 5630 900 3125 3700 14000 16000 9000 9100 18000 600 (?) 200 (?) 150 176 215 (?) 500 110 1560 105 Page #518 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम 32. देवेन्द्रस्तव 33. मरणसमाधि 34. निशीथ 35. बृहत्कल्प 36. व्यवहार 37. दशाश्रुतस्कन्ध 38. जीतकल्प 39. महानिशीथ 40. आवश्यक 41. ओघनिर्युक्ति पिण्डनिर्युक्ति 42. दशवैकालिक 43. उत्तराध्ययन 44. नन्दी 45. अनुयोगद्वार * मूल [3] श्लोक प्रमाण वृत्ति-कर्ता 375 आनन्दसागरसूरि (संस्कृत छाया) 837 आनन्दसागरसूरि (संस्कृत छाया) 821 जिनदासगणि (चूर्णि) सङ्घदासगण (भाष्य ) 473 मलयगिरि + क्षेमकीर्ति सङ्घदासगणि (भाष्य ) 373 मलयगिरि सङ्घदासगणि (भाष्य ) 896 * ? - (चूर्ण) 130 सिद्धसेनगणि (चूर्णि) 4548 नि. 1355 नि. 835 130 हरिभद्रसूरि द्रोणाचार्य मलयगिरिसूरि 835 हरिभद्रसूरि 2000 शांतिसूर 700 मलयगिरिसूरि 2000 मलधारीहेमचन्द्रसूरि * वृत्ति श्लोकप्रमाण 375 837 28000 7500 42600 7600 34000 6400 2225 1000 नोंध : (1) उस्त 45 आगम सूत्रोमां वर्तमान अणे पहेलां 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24थी 33 प्रकीर्णकसूत्रो 34थी u8 छेदसूत्रो, 40 थी 43 मूळसूत्रो, 44-45 चूलिकासूत्रो ना नाभे हाल प्रसिद्ध छे.. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) उडत वृत्ति-खाहि ने नोंध छे ते समे रेल संपाहन भुषनी छे. ते सिवायनी पश वृत्ति- चूर्णि साहि साहित्य मुद्रित } मुद्रित अवस्थामा हाल उपलब्ध छे 4. (4) गच्छाचार जने मरणसमाधि ना विकल्ये चंदावेज्झय ने वीरस्तव प्रकीर्णक भावे छे. 4 जमे "आगमसुत्ताणि" भां भूण 3ये जने "भागमहीय" मां अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज नीतत्त्व जेना विकल्प रूपे che e 22000 (?) 7500 7000 7000 16000 7732 5900 Page #519 -------------------------------------------------------------------------- ________________ [4] वंत्पनुं मार्ग अने "काम "मां संपादीत कर्युं छे. (5) गोध अने विवुं ए बंने नित्ति विकल्प छे. जे हाल मूळसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माणनी गाथाओ पण समाविष्ट थई छे. (9) चार प्रवेशव सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रीवेद नी संस्कृत छाया उपलब्ध छे तेथी मूकी छे. निशीथ-तशा-निता ए त्रणेनी चूळ आपी छे. जेमां कुशी अने नीता ए बंने उपरवत्ति मळती होवानो उल्लेख छे. पण अमे ते मेळवी शक्या नथी. ज्यारे निशा उपर तो मात्र वीसमां उद्देशवा नी ज वृत्ति नो उल्लेख मळे छे. ( वर्तमान काळे 45 आगममां उपलब्ध निवः << क्रम नियुक्ति लोकप्रमाण । क्रम नियुक्ति श्लोकप्रमाण 19. कीवी-निवृत्ति । 410 | 6. विझ-निति । ra100 सूत्रकृत-नियुक्ति । 265 7. ओघनियुक्ति 1355 वृदत्प-निवृत्ति के - 8. पिण्डनियुक्ति 835 व्यवहार-निर्वति । / 9. दशवैकालिक-नियुक्ति छे. शत्रुत0-निर्युक्ति । 180 | 10. 3त्तराध्ययन-निर्युक्ति . 500 900 नोंध:(1) अहीं आपेल नवा प्रमाण ए गाथा संख्या नथी. "32 अक्षरनो एक श्लोक ए प्रमाणथी नोंधायेल स्तोत्र प्रमाण छे. (2) वृद्धत्व अने व्यवहार ए बंने सूत्रोनी निवृत्ति हाल माग मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिजार मर्षि ए बाण उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) गोर अने विश्वनियुक्ति स्वतंत्र मूनाम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन गम-41 रूपे थयेल छे. (तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निवृत्तिमांथी कुशाग्रुतब्ध निविन उपर चूर्ण अने अन्य पांच निश्चित्त उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निविज्ञ स्पष्ट अलग जोई शकाय छे. (5) निविज्ञकर्ता तरीके मद्रवदुस्वामी नो उल्लेख ज जोवा maLe che. Page #520 -------------------------------------------------------------------------- ________________ krama 1. 2. 3. 4. [5] वर्तमान काळे 45 आगममां उपलब्ध माबं भाष्य निशीषभाष्य बृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य श्लोकप्रमाण क्रम 6. 7. 8. 9. 10. 7500 7600 6400 3185 3125 भाष्य आवश्यकभाष्य ओघनिर्युक्तिभाष्य * पिण्डनिर्युक्तिभाष्य दशवैकालिकभाष्य उत्तराध्ययनभाष्य (?) नोंध : (1) निशीष, बृहत्कल्प जने व्यवहारभाष्य ना र्ता सङ्घदासगणि होवानुं भगाय छे. अभारा संपादृनमां निशीष भाष्य तेनी चूर्णि साथै जने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथै समाविष्ट थयुं छे. (2) पञ्चकल्पभाष्य भभारा आगमसुत्ताणि भाग - 38 भां प्राशीत थयुं. (3) आवश्यकभाष्य भां गाथा प्रभाग 483 सच्युं मां 183 गाथा मूळभाष्य 3ये छे अने 300 गाथा अन्य भेड भाष्यनी छे. भेनी समावेश आवश्यक सूत्र-सटीकं भां र्यो छे. [भे } विशेषावश्यक भाष्य भूषण प्रसिध्ध थयुं छे पास ते समग्र आवश्यकसूत्र- 752नुं भाष्य नथी खने अध्ययनो अनुसारनी अलग अलग वृत्ति आदि पेटा विवरणो तो आवश्य अने नीतत्त्व ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] - गाथाप्रमाण 483 322 (4) ओघनिर्युक्ति, पिण्डनिर्युक्ति, दशवैकालिकभाष्य नो सभावेश तेनी तेनी वृत्ति भां थयो 4 छे. पे। तेनो कुर्ता विशेनो उल्लेख जमोने भजेल नथी. [ओघनिर्युक्ति upa2 3000 श्लोक प्रमाण भाष्यनो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनभाष्यनी गाथा नियुक्तिभां लजी गयानुं संभजाय छे (?) (s) जा रीते अंग - उपांग - प्रकीर्णक चूलिका 35 आगम सूत्रो (52नो होई माष्यनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि sva3पे भाष्यगाथा भेवा bhajeche. (7) भाष्यकर्ता तरी भुख्य नाम सङ्घदासगणि भेवा भजेस छे तेम4 जिनभद्रगणिक्षमाश्रमण ने सिद्धसेन गणि नो भएर उल्लेख भणे छे. सांड भाष्यना उर्ता अज्ञात ja che. 46 63 Page #521 -------------------------------------------------------------------------- ________________ [6] - 3114 / 11. 1000 1879 13. - ( वर्तमान अणे 45 मागममा 6-4 चूर्णिः ) क्रम चूर्णिश्लोकप्रमाण क्रम । चूर्णिश्लोकप्रमाण । 1. आचार-चूर्णि । 8300 / 9. | दशाश्रुतस्कन्धचूर्णि । 2225 | 2. सूत्रकृत-चूर्णि । 9900 10.| पञ्चकल्पचूर्णि 3275 3. भगवती-चूर्णि जीतकल्पचूर्णि । 4. जीवाभिगम-चूर्णि । 1500 12. | आवश्यकचूर्णि. । 18500 | 5. जंबूद्वीपप्रज्ञप्ति-चूर्णि । दशवैकालिकचूर्णि 7000 6. निशीथचूर्णि 28000 | 14. उत्तराध्ययनचूर्णि 5850 7. बृहत्कल्पचूर्णि 16000 15. नन्दीचूर्णि 1500 | 8. व्यवहारचूर्णि 1200 16. अनुयोगदारचूर्णि । 2265 | नोध:(1) 6.0.95 चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भे 39चूर्णि अभा2॥ संपादनमां समावाई गयेल छे. (2) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात जू पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी भी चूर्णि अगत्स्यसिंहसूरिकृत छेतेनुप्राशन पूश्य श्री. पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशेद 14डीया प्रश्नायि muM43 छ. भगवती चर्णि तो भणे4 छ, 5147 प्रशीत 45 नथी. तभ4 वृहत्कल्प, व्यवहार, पञ्चकल्प मेरा स्तोमछे 59शीत ययानुं नथी. (5) चूर्णिकार ta13 जिनदासगणिमहत्तर-j नाम भुध्यत्वे संमाय छे. 320 मते अमुक जूना कर्तानो स्पष्टोल्लेख मळतो नथी. ___ "मागम-पंयांगा" चिन्त्यमापत" 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी बातो मी यिन्त्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में u5 भागमो 652 | मध्य नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध नित्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. Nd sis भाष्य, स्यां नियुक्ति भने यो चूर्न्निन्। ममा वर्तमान ने सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्रनी गलाय. 2 नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमा 3 ॥ 59 che. Page #522 -------------------------------------------------------------------------- ________________ [7] ( 45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो ) सूइचना :- अमे संपादीत करेल कामसुत्तळिसरी मां बेकी नंबरना पृष्ठो . उपर जमणी बाजु कामसूत्र ना नाम पछी अंको Apela che. jemake 1/3/6/2/14 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके सवारमां प्रथम अंक कृतन्यनो छे तेना विभाग रूपे बीजो अंक जूना छे तेना पेटा विभाग रूपे त्रीजो अंक उध्ययननो छे. तेना पेटा विभाग रूपे चोथो अंक 3देश नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूनो छे. आ मून गद्य के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छूटु लखाण छे अने था/पद्य ने पद्यनी sTAIlathI ॥ - || goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां () पछी ना विभागने तेना तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) लावार - श्रुतऋण्:/चूना/मध्यय/उद्देशक:/मूइ पूना नामक पेटा विभाग बीजा श्रुतस्कन्धामां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययनं/उद्देशकः/मूलं () स्थान - थान/अध्ययन/मूक्त (4) समवाय - समवायः/मूलं () मावती - शतद्दव-मंतरशतळं/द्देशक:/मूक्त अहीं शतक्रना पेटा विभागमां बे नामो छे. (1) : (2) मंतशतक केमके शत 21, 22, 23 मां शत ना पेटा विभागनुं नाम : ज शावेल छे. शतव - rU3,34,35,36,40 ना पेटा विभागने मंतरत अथवा शतशत नामथी ओळखावाय छे. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं पहेला श्रुतजमां अध्ययन ज छे. बीजा श्रुतजीन्य नो पेटाविभाग ज नामे छे अने ते ना पेटा विभागमां अध्ययन छे. उपासकदशा- अध्ययनं/मूलं बादशा- वर्ष-रजव/नूइ अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं (10) प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं मात्र अने संवर एवा स्पष्ट बे भेद छे जेने मात्र अने संवाद कह्या छे. (कोईक कार ने बदले कृतन्य शब्द प्रयोग पण करे छे). (11) विपाकश्रुत- श्रुतस्कन्धः/अध्ययनं/मूलं (12) औपपातिक- मूलं (13) राजप्रश्नीय- मूलं Page #523 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मलं आ आगममां उक्त त्रण विभागो कर्या che to पण समजण माटे प्रतित्तिः पछी एक पेटाविभाग नोधनीय छे. 34 प्रतिपत्ति -3.भा नेरइय, तिरिक्खजोणिय, मनुष्य, देव मेवा ॥ 2 पेटविलायो 5 . तेथी तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट मल छ, मेरी भी प्रतिपत्ति ना उद्देशकः नवनयी 5 ते पेटविलास प्रतिपत्तिः ना 4 छ. (15) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं pdn। peTa viuni suis उद्देशकः छ, सिस् द्वारं छे 595 58-28न विभागमा उद्देशकः अने तेना पेटा विभागमां पण छे. (16) सूर्यप्रज्ञप्ति- प्राभृत/प्राभृतप्राभृत/मूलं (17) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृत/मूलं मागम 16-17i प्राभृतप्राभृत ना 5 प्रतिपत्तिः नाम पेटविल छ. 59 उद्देशकः भाद मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं. (19) निरयावलिका - अध्ययनं/मूलं (20) कल्पवतंसिका - अध्ययनं/मूलं (21) पुष्पिता - अध्ययन/मूलं (22) पुष्पचूलिका - अध्ययन/मूलं (23) वण्हिदशा - अध्ययन/मूलं भाम18 थी 23 निरयावलिकादि नामथा सा होवा भणे छ तेने 6पांगना पांय तरी सूत्र भोगावेला छ.इअल्-1, निरयावलिका, वर्ग-2 कल्पवतंसिका... po3 49 (24 थी 33) चतुःशरण (आदि दशेपयन्ना) मूलं (34) निशीय - उद्देशकः/मूलं (35) बृहत्कल्प - उद्देशकः/मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध - दशा/मुलं (38) जीतकल्प - मूलं (39) महानिशीथ अध्ययन/उद्देशकः/मूलं (40) आवश्यक - अध्ययन/मूलं (41) ओघ/पिण्डनियुक्ति - मूलं (42) दशवकालिक - अध्ययनं/उद्देशकः/मूलं (43) उत्तराध्ययन - अध्ययन//मूलं (44- 45) नन्दी-अनुयोगद्वार - मूल HERE Page #524 -------------------------------------------------------------------------- ________________ [9] अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा आगमसूत्र मूलं गाथा क्रम आगमसूत्र मूलं गाथा क्रम 9. 2. 3. 4. 5. 6. 7. आचार सूत्रकृत स्थान समवाय भगवती ज्ञाताधर्मकथा उपासक दशा अन्तकृद्दशा अनुत्तरोपात 8. 9. 10. प्रश्नव्याकरण 11. विपाकश्रुत 12. औपपातिक 13. राजप्रश्निय 14. जीवाभिगम 15. प्रज्ञापना 16. सूर्यप्रज्ञप्ति 17. चन्द्रप्रज्ञप्ति 18. जम्बूदीपप्रज्ञप्ति 19. निरयावलिका 20. कल्पवतंसिका 21. पुष्पिता 22.पुष्पचूलिका 23. वहिदशा 552 806 1010 383 1087 241 73 62 13 47 47 77 85 398 622 214 218 365 21 5 99 3 5 147 24. 723 25. 169 26. 93 27. 114 28. 57 29. संस्तारक 13 12 4 14 30 131 102 - 1 . . . ~ x 5 35. 36. 93 37. 231 38. 103 39. 107 40. 41. 41. 42... w 30. 31. 32. 33. 34. N Y3 चतुःशरण आतुरप्रत्याख्यान महाप्रत्याख्यानं भक्तपरिज्ञा 9 44. 1 45. तंदुल वैचारिक गच्छाचार गणिविद्या देवेन्द्रस्तव मरणसमाधि निशीष बृहत्कल्प व्यवहार दशाश्रुतस्कन्ध जीतकल्प महानिशीथ आवश्यक ओघनियुक्ति पिण्डनिर्युक्ति दशवैकालिक जनराध्यरात नन्दी अनुयोगद्वार 63 63 71 70 142 142 172 172 161 139 133 133 137 137 82 82 307 307 664 664 1420 215 285 114 103 103 8 \ / / / / " नोंध :- उक्त गाथा संख्यानो समावेश मूर्ण मां थई ज जाय छे. ते मूत्त सिवायनी अलग गाथा सभ4वी नहीं. मूल शब्द से सभी सूत्र जने गाथा जने भाटे नो खापेसो संयुक्त अनुक्रम छे. d बधांज संपादनोमां सामान्य अंक धरावती होवाथी तेनो अलग अंक आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. 1528 92 21 1165 1165 712 712 540 515 9039 1640 168 93 350 141 Page #525 -------------------------------------------------------------------------- ________________ [1] [2] [5] [s] [7] [8] caityavandana चोविशी [9] [10] [11] [12] [13] * [14] [15] [16] [17] [18] [19] [20] [21] [22] [23] [24] [25] [26] [27] [28] [29] [30] [31] [10] --< अमारा प्रकाशनो H - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 1 अभिनव हेम लघुप्रक्रिया - 2 अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया 4 सप्ताङ्ग विवरणम् - . कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष -: शत्रुज्ञय मत्ति [बावृत्ति-रो] अभिनव जैन पञ्चाङ्ग - 2046 - अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 16 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) समाधि मरण [विधि - सूत्र - पद्य- आराधना-मरणभेद-संग्रह] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह] तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे] चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे] श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 3041 [wfu 13 विभागोमां श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण] वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-1 [32] [33] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-2 [34] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-3 [35] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 Page #526 -------------------------------------------------------------------------- ________________ [11] [3] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-5 [37] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय[38] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 [39] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-8 40] तत्वाधिगम सूत्र अभिनव टीका - अध्याय-9 [41] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] बीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्यं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छठे अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुत्तं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूयं [आगमसुत्ताणि-11] एक्सरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12] पढमं उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13] बीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14] तैयं उवंगसुत्तं [56] पन्नवणासुत्तं [आगमसुत्ताणि-15] चउत्थं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उवंगसुत्तं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17] छठं उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तमं उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अठ्ठमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उपंगसुत्त [62] पुष्फियाणं [आगमसुताणि-21] . दसमं उवंगसुत्तं [63] पुष्फचूलियाणं [आगमसुताणि-22] एक्सरसमं उवंगसुत्तं [64] वण्हिदसाणं [आगमसुत्ताणि-23] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24] पढमं पईण्णगं [66] आउरपचक्खाणं [आगमसुत्ताणि-25] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27] चउत्यं पईण्णगं Page #527 -------------------------------------------------------------------------- ________________ [12] [69] तंदुलवेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठु पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णगं-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णगं-2 [73] गणिविजा [आगमसुत्ताणि-31] अट्ठमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32 ] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1 ] दसमं पईण्णग-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णग-2 [77] निसीह [आगमसुत्ताणि-34 ] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36 ] तैयं छेयसुत्तं [80] दसासुयक्खंधं [आगमसुत्ताणि-37] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छटुं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढम मूलसुत्तं [85] ओहनित्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनिजृत्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42 ] तैयं मुलसुतं [88] उतरज्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं [89] नंदीसूयं [आगमसुत्ताणि-44 ] पढमा चूलिया [90] अनुओगदारं [आगमसुत्ताणि-45] बितिया चलिया प्रकाशन 42 थी 90 आगमश्रत प्रकाशने प्रगट करेल छे. [1] मायार - गुजराती अनुवाद [आगमदीप-1] पहेलुं अंगसूत्र [2] सूया - गुजराती अनुवाद (आगमदीप-1] बीजुं अंगसूत्र [8] ठा ... गुजराती अनुवाद [आगमदीप-1] त्रीजुं अंगसूत्र [4] समवाय गुजराती अनुवाद [आगमदीप-1] चोथुं अंगसूत्र [95 विवाहपत्ति - गुजराती अनुवाद [आगमदीप-2) पांचमुं अंगसूत्र नायाधम्मकहा - गुजराती अनुवाद (आगमदीप-3]. छठ्ठ अंगसूत्र [87] पासपहसा - गुजराती अनुवाद [आगमदीप-3] सातमुं अंगसूत्र [48] संतसा- गुजराती अनुवाद आइगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद [आगमदीप-3] नवमुं अंगसूत्र [100] 594आवागर- गुजराती अनुवाद [आगमदीप-3] दशमुं अंगसूत्र Page #528 -------------------------------------------------------------------------- ________________ [13] [101] विवागसूय - गुजराती अनुवाद (आगमदीप-3] अगियारमुं अंगसूत्र [12] उववाय गुजराती अनुवाद [आगमदीप-4] पहेलुं उपांगसूत्र [10] रायप्पसेणिय - गुजराती अनुवाद [आगमदीप-4] बीजुं उपांगसूत्र [104] जीवाजीवाभिगम - गुजराती अनुवाद [आगमदीप-4] त्रीजुं उपांगसूत्र [105] पन्नवणासुर गुजराती अनुवाद (आगमदीप-4] चोथुं उपांगसूत्र [10] सूरपन्नत्ति - गुजराती अनुवाद [आगमदीप-5] पाचमुं उपांगसूत्र [10] चंदपन्नति - गुजराती अनुवाद [आगमदीप-5] छठ्ठ उपांगसूत्र [108] जंबुदिवपन्नति - गुजराती अनुवाद [आगमदीप-5] सातमुं उपांगसूत्र [19] निरयावलिया - गुजराती अनुवाद (आगमदीप-5] आठमुं उपांगसूत्र [11] कप्पवडिंसिया - गुजराती अनुवाद [आगमदीप-5] नवमुं उपांगसूत्र [111] पुष्क्रिया - गुजराती अनुवाद [आगमदीप-5 दशमुं उपांगसूत्र [112] पुचूलिया - गुजराती अनुवाद [आगमदीप-5] अगियारमुं उपांगसूत्र [113] वहिदसा - गुजराती अनुवाद [आगमदीप-प बारमुं उपांगसूत्र [14] चउसरण - गुजराती अनुवाद [आगमदीप-6] पहेलो पड्यो [115] आउरपच्चखाण - गुजराती अनुवाद [आगमदीप-6] बीजो पयग्नो [11] महापच्चखाण - गुजराती अनुवाद (आगमदीप-को त्रीजो पड्यो [117] भत्तपरिणा - गुजराती अनुवाद (आगमदीप-] चोथो पड्यो [118] तंदुलवेयालिय - गुजराती अनुवाद [आगमदीप-को पांचमो पड्यो [19] संथारग - गुजराती अनुवाद (आगमदीप-6] छठ्ठो पड्यो [12] गच्छायार - गुजराती अनुवाद [आगमदीपस्] सातमो पयग्नो-1 [121] चंदाझय- गुजराती अनुवाद आगमदीप-] सातमो पयग्नो-2 [122] गणिविज्जा - गुजराती अनुवाद [आगमदीप-6] आठमो पड्यो [123 देविंदत्य - गुजराती अनुवाद (आगमदीप-6] नवमो पड्यो [124] वीरत्यव- गुजराती अनुवाद (आगमदीप-] दशमो पड्यो [125] निसीह- गुजराती अनुवाद [आगमदीप-4] पहेलुं छेदसूत्र [12] बुहतकं- गुजराती अनुवाद [आगमदीप-] बीजुं छेदसूत्र [117] ववहार - - गुजराती अनुवाद [आगमदीप-%] त्रीजुं छेदसूत्र [128] दसासुयफखंध - गुजराती अनुवाद [आगमदीप- चोथुं छेदसूत्र [12] जीयकष्पो - गुजराती अनुवाद [आगमदीप-6] पांचमुं छेदसूत्र [13] महानिसीह- गुजराती अनुवाद (आगमदीप-6] छठ्ठ छेदसूत्र [131] आवस्मय - गुजराती अनुवाद (आगमदीप-7] पहेलुं मूलसुत्र [132] ओहनिस्तुत्ति - गुजराती अनुवाद [आगमदीप-7] बीजुं मूलसुत्र-1 [133] पिंडेनिक्युत्ति - गुजराती अनुवाद [आगमदीप-7] बीजुं मूलसुत्र-2 [134] दसयालिय - गुजराती अनुवाद [आगमदीप-7] त्रीजुं मुलसूत्र Page #529 -------------------------------------------------------------------------- ________________ [14] [135] उत्त24759 - गुजराती अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [13] नंदसुत्त - गुजराती अनुवाद [आगमदीप-7] पहेली चूलिका [17] अनुयोगद्वार - गुजराती अनुवाद आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगामदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [139] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [146] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं . आगमसुत्ताणि सटीकं-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [160] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [162] वण्हिदसाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 Page #530 -------------------------------------------------------------------------- ________________ [167 ] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं [168 ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [ 169 ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ 170 ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [ 171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [15] आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 15-16-17 आगमसुत्ताणि सटीकं - 18-19-20 आगगम सुत्ताणि सटीकं - 21-22 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 24-25 आगम सुत्तामि सटीकं - 26 आगमसुत्ताणि सटीकं - 26 आगमसुत्ताणि सटीकं - 27 आगमसुत्ताणि सटीकं 28-29 आगमसुत्ताणि सटीकं - 30 आगमसुत्ताणि सटीकं - 30 प्रकाशन 139 थी 185 आगमश्रुत प्रकाशने प्रगट करेल छे. [ 172 ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [ 173 ] निशीथछेदसूत्रं सटीकं [174] बृहत्कल्पछेदसूत्रं सटीकं व्यवहारछेदसूत्रं सटीकं [175] [ 176 ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [177 ] जीतकल्पछेदसूत्रं सटीकं [ 178 ] महानिशीथसूत्रं (मूलं ) [179] आवश्यकमूलसूत्रं सटीकं [180] ओघनिर्युक्तिमूलसूत्रं सटीकं [181] पिण्डनिर्युक्तिमूलसूत्रं सटीक [182 ] दशवैकालिकमूलसूत्रं सटीकं [183] उत्तराध्ययनमूलसूत्रं सटीकं [184] नन्दी - चूलिकासूत्रं सटीकं [185] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 -: संपर्ड स्थण :'भागभ आराधना डेन्द्र शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, व्हाई सेन्टर, खानपुर अमदावाद-1 Page #531 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" भाग 1 थी 30 नुं विवर [आगमसुत्ताणि भाग- 1 भाग-2 भाग-3 भाग-4 भाग-5-6 भाग-7 भाग-8 भाग-9 भाग-10-11 भाग - 12 भाग-13 भाग-14 आयार सूत्रकृत स्थान समाविष्टा आगमाः समवाय भगवती (अपरनाम व्याख्याप्रज्ञप्ति) | ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय । जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति । निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्त परिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि । भाग- 15-16-17 नीशीथ भाग - 18-19-20 बृहत्कल्प भाग - 21-22 व्यवहार भाग - 23 | दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग - 24-25 आवश्यक भाग-26 ओघनिर्युक्ति, पिण्डनिर्युक्ति भाग- 27 | दशवैकालिक भाग - 28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #532 -------------------------------------------------------------------------- ________________ भाष्य