________________
शतकं-१२, वर्गः-, उद्देशकः-७ भृतकतयादुष्कालादीपोषिततया ‘भाइलगत्ताए'त्ति कृष्यादिलाभस्य भागग्राहकत्वेन ‘भोगपुरिसताए'त्ति अन्यैरुपार्जितार्थानां भोगकारिनरतया “सीसत्ताए'त्ति शिक्षणीयतया 'वेसत्ताए'त्ति द्वेष्यतयेति।
शतकं-१२ उद्देशकः-७ समाप्तः
-शतकं-१२ उद्देशकः-८:वृ. सप्तमे जीवानामुत्पत्तिश्चिन्तिता, अष्टमेऽपि सैव भङ्गयन्तरेण चिन्त्यते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (५५२) तेणं कालेणं तेणं समएणं जाव एवं वयासी-देवे णं भंते ! महड्डीए जाव महेसक्खे अनंतरं चयं चइत्ता बिसरीरेसु नागेसु उववजेजा हंता गोयमा! उववजेजा।
सेणं तत्थ अच्चियवंदियपूइयसक्कारियसम्माणिए दिव्वे सच्चे समोवाए संनिहियपाडिहरे याविभवेजा?, हंता भवेजा। सेणं भंते! तओहिंतो अनंतरं उव्वट्टित्ता सिझेजावुझेजा जाव अंतं करेज्जा ?, हंता सिज्झिज्जा जाव अंतं करेजा।
देवेणं भंते ! महड्डीए एवं चेव जाव विसरीरेसुमणीसु उववजेजा, एवं चेव जहा नागाणं देवेणंभंते! महड्डीएजाव बिसरीरेसुरुक्खेसु उववज्जेज्जा ?, हंता उववज्जेज्जा एवं चेव, नवरं इमं नाणत्तंजाव सन्निहियपाडिहेरे लाउल्लोइयमहित्ते याविभवेजा?, हंता भवेज्जा सेसंतं चेव जाव अंतं करेजा।
वृ. 'तेण'मित्यादि, 'बिसरीरेसुत्तिद्वेशरीरे येषांतेद्विशरीरास्तेषु, ये हि नागशरीरं त्यक्त्वा मनुष्यशरीरमवाप्य सेत्स्यन्तितेद्विशरीराइति, नागेसुत्तिसप्रपेषुहस्तिषुवा 'तत्थ'त्तिनागजन्मनि यत्र वा क्षेत्रेजातः ‘अच्चिए'त्यादि, इहार्चितादिपदानांपञ्चानां कर्मधारयः तत्र चार्चितश्चन्दनादिना वन्दितः स्तुत्यापूजितः पुष्पादिना सत्कारितो-वस्त्रादिना सन्मानितःप्रतिपत्तिविशेषेण 'दिव्वेत्ति प्रधानः ‘सच्चे'त्ति स्वप्नादिप्रकारेण तदुपदिष्टस्यावितथत्वात् 'सच्चोवाए'त्ति सत्यावपातः सफलसेव इत्यर्थः, कुत एतत् ? इत्याह
'सन्निहियपाडिहेरे तिसन्निहितं-अदूरवर्तिप्रातिहार्य पूर्वसङ्गतिकादिदेवताकृतंप्रतिहारकर्म यस्य स तथा 'मणीसुत्ति पृथिवीवाकायविकारेषु'लाउल्लोइयमहिए'त्ति 'लाइयं तिछगणादिना भूमिकायाः संमृष्टीकरणं 'उल्लोइयं ति सेटिकादिना कुड्यानां धवलनं एतेनैव द्वयेन महितो यः स तथा, एतच्च विशेषणं वृक्षस्य पीठापेक्षया, विशिष्टवृक्षा हि बद्धपीठा भवन्तीति ।
मू. (५५३) अहं भंते! गोलंगूलवसभे कुक्कडवसभेमंडुक्कवसभेएएणं निस्सीला निव्वया निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमट्टितीयंसि नरगंसि नेरइयत्ताए उववजेजा।
समणे भगवं महावीरे वागरेइ-उववजमाणे उवन्नेत्ति वत्तव्वं सिया।
अहं भंते ! सीहे वग्धे जहा उस्सप्पिणीउद्देसए जाव परस्सरे एएणं निस्सीला एवं चेव जाव वत्तव्वं सिया, अह भंते ! ढंके कंके विलए मग्गुए सिखीए, एएणं निस्सीला०, सेसंतंचेव जाव वत्तव्वं सिया। सेवं भंते ! सेवं भंते ! जाव विहरइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org